________________
नाग
पंचसंव र्थाधिकारी, तद्यथा-साद्यादिप्ररूपणा स्वामित्वं च. साद्यादिप्ररूपणा धिा, मूलप्रकृति- LEविषया नुत्तरप्रकृतिविषया च. तत्र मूलप्रकृतिविषयां तां चिकीर्षाह
॥ मूलम् ॥–सत्तएहं अजहन्न । तिविहं सेसा हा पएममि ॥ मूलपगईसु ानस्स । ism सा अधुवाय सल्वेवि ॥ १५० ॥ व्याख्या-आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रदेशे प्रदेश
विषयं सत्कर्म अजघन्यं त्रिविधं त्रिप्रकारं तद्यथा-अनादि ध्रुवमध्रुवं च, तत्र कपितकर्माशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वदयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यध्रुवं समयमात्रनावित्वात. ततोऽन्यत्सर्वमजघन्यं तच्चानादि सदैवत्नावात. ध्रुवाध्रुवता अनव्यनन्यापेक्षया 'सेमा हनि' शेषा विकल्पा नत्कृष्टानुत्कृष्टजघन्यरूपा हिधा हिप्रकारास्तद्यथा-सादयोऽध्रुवाश्च तत्रोत्कृष्ट प्रदेशसत्कर्म गुणितकौशस्य वक्ष्यमाण| स्वरूपस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याऽप्यनुत्कृष्टं, त- में तो अपि साद्यध्रुवे, जघन्यं तु नावितमेव. तया आयुषः सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्ट
जघन्याजघन्यरूपाः मादयोऽध्रुवाश्च. मा च सायध्रुवना अध्रुवमत्नाकत्वादवसेया. ॥ १५ ॥
॥६
॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only