________________
नाग ।
पंचसं राणि नवंति, तद्यथा-बंधात्, नर्तनापवर्तनात् अनुनागघाताच. तत्र बंधो येषां बंधा-
त्पनिस्तानि, शास्त्रांतरे बंधोत्पत्तिकानीति प्रसिशनि, तानि चाऽसंख्येयलोकाकाशप्रदेशप्रमाटीका
वात, यानि पुनरुनापवर्ननारूपकरणक्ष्यवशतो जातानि तानि हतोत्पत्तिकानोति व्य. ॥६॥ वहियंते. इतान घातान नर्तनापवर्तनारूपकरणक्ष्यवशतो वृहिहानियां पूर्वावस्थाविनाश
रूपाउत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः, तानि 'कमा ताण संखगुणियाणिति' वचनतः पूर्वेन्योऽसंख्ये यगुणानि, एकैकस्मिन् बंधोत्पनिके स्थाने नानाजीवापेक्षया नर्तना. पवर्तनाच्यामसंख्येयन्नेदकरणात. यानि पुनरनुनागघातात् रसघातेनान्यथान्नावादनुनाग- स्थानानि जायते, तानि शास्त्रांतरे हतहतोत्पत्तिकानीत्युच्यं ते. .
दते नहर्तनापवर्तनान्यां घाते सति नूयोऽपि दतात् स्थितिघातेन रमघातेन घातात्पनिर्येषां तानि इतहतोत्पनिकानि, तानि नहर्तनापवर्तनाजघन्येन्योऽसंख्येयगुणानि, एकै3 कस्मिन् नहर्तनापवर्तना जघन्येऽनुनागस्थाने नानाजीवापेकया स्थितिघातानुनागघाताच्या. का मसंख्येय गुणनात्. तंदेवमुक्तमनुनागसत्कर्म. ॥ १५ ॥ सांप्रतं प्रदेशसत्कर्म वक्तव्यं, तत्र
॥30॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org