SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नाग टीका पंचसंदिगे । मणनाणे विपुलनालिस्स ॥ १४ ॥ व्याख्या-मतिझानावरणश्रुतज्ञानावरणच क्षुर्दर्शनावरणअचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः, * ज्येष्टलब्धिकस्य न-कृष्टानां श्रुतालब्धौ वर्तमानस्य जघन्यमनुनागसत्कर्म, इदमत्र तात्प16330 -मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थलब्धिसंपन्नश्चतुर्दशपूर्वधरो जघ न्यानुनागसत्कर्मस्वामी. तथा परमावधेः परमावधियुक्तस्याऽवधिहिके अवधिधिकविषयमव धिज्ञानावरणाऽवधिदर्शनावरणविषयमित्यर्थः. जघन्यानुनागसत्कर्म नवति. एतदुक्तं नवति. अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुन्नागसत्कर्मस्वामी परमावधिलब्धिसंपन्नो वेदितव्यः, तथा मनोझाने मनःपर्यायज्ञानावरणविषयं जघन्यमनुनागसत्कर्म विपुलझानिनोऽवगंतव्यं. स्वामित्वनावना अवधिज्ञानावरणस्येव कर्तव्या. लब्धिसहितस्य हि प्रनूतोऽनुनागःप्रलयमुपयातीति ' परमोहिस्सेत्यायुक्तं' ।। संप्रत्यनुनागसत्कर्मस्थानन्नेदप्ररूपणार्थमाह- ॥ मूलम् ||-अणुनागगणाई । तिहा कमा ताण संखगुणियाणि ॥ बंधा नबट्टो वह-गा न अणु नागघायान ॥ १४॥ ॥ व्याख्या-इहानुनागसत्कर्मस्थानानि त्रिधा त्रिप्रका ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy