SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पंच नाग २ ॥६६॥ वरणसंज्वलनचतुष्टयवेदत्रिकांतरायपंचकरूपाणामष्टादशानां प्रकृतीनां जघन्यमनुन्नागसत्कमस्थानमधिकृत्य एकस्थानकं, तुशब्दाद् घातिसंज्ञामधिकृत्य देशघाति प्रतिपत्नव्यं. ॥१४६ ॥ ॥ मूलम् ।।-मगनाणे फुगणं । देसग्घाश्यसामिणो खवगा ॥ अंतिमसमये सम्मत्त । वेयखीपनलोनाणं ॥ १७ ॥ व्याख्या-मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुनागमत्कर्मः स्थानसंझामधिकृत्य हिस्थानं, घातिसंझामाश्रित्य देशघाति वेदितव्यं. श्होत्कृष्टानुनागसत्कमस्वामिन नत्कृष्टानुनागसंक्रमस्वामिन एव प्रतिपत्तव्याः. जघन्यानुनागसत्कर्मस्वामिनोऽपि कामांचित्प्रकृतीनां जघन्यानुन्नागसंक्रमस्वामिनः प्रत्येयाः, कासां पुनरस्ति विशेष इति तं विशेषमाद- सामिणो इत्यादि ' स्वामिनो जघन्यानुन्नागसत्कर्मस्वामिनः सम्यक्त्वस्य त्रयाणां वेदानां कीगांतानां वीणमोहपर्यवसानानां, ज्ञानावरणपंचकांतरायपंचकदर्शनावरणषट्करूपाणां पोमशप्रकृतीनां लोनस्य च सर्वसंख्यया एकविंशतिप्रकृतीनां कपकाः स्वांति- मसमये वेदितव्याः. ॥ १४ ॥ अत्रैव विशेषमाह ॥ मूलम् ।। -मइसुयचख्खु अचख्खू । सुयसम्मनस्स जेलहिस्स ॥ परमोदिस्सो ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy