SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥६001 सांप्रतमुनरप्रकृतीरधिकृत्य साद्यादिप्ररूपणां करोति ॥ मूलम् ।।-सुनधुवबंधितसाई । पणिंदि चनरंस रिमनसायाणं ॥ संजलणुस्साससु. नखगई । पुंपराघायणुक्कोसं ॥ १५१ ॥ चनदा धुवसंतीणं । अणजससंजलणलोनवजाणं ॥ तिविहमजहण चनहा । इमाण उएहंदुहाणुनं ॥ १५ ॥ व्याख्या-शुनाश्च ता ध्रुवबंधिन्यश्च शुनध्रुवबंधिन्यः, निर्माणाऽलघुवर्णायेकादशतैजसकार्मणसप्तकरूपा विंशतिप्रकृतयः, तासांत्रसादिदशकपंचेंश्यिजातिसमचतुरस्रसंस्थानवजर्षननाराचसंहननसातवेदनीयसंज्वलनचतुष्टयोच्छ्वासशुन्नविहायोगतिपुरुषवेदपराघातानां च सर्वसंख्यया हिचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-ववर्षजनाराचसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां कपकश्रेण्यां स्वस्वबंधांतसमये गुणितकौशस्योत्कृष्टं प्रदेशसत्कर्म जवति, तकसामायिकमिति कृत्वा साद्यध्रुवं, ततो. न्यत्सर्वमनुत्कृष्टं, तदपि च हितीये समये नवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रवाध्रुवता पूर्ववत. वर्ष ननारावसंहननस्य तु सप्तमपृथिव्यां, सम्यग्दृष्टेनारकस्य गुणितकर्मा ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy