________________
पंचसं
नाग
टीका
॥६001
सांप्रतमुनरप्रकृतीरधिकृत्य साद्यादिप्ररूपणां करोति
॥ मूलम् ।।-सुनधुवबंधितसाई । पणिंदि चनरंस रिमनसायाणं ॥ संजलणुस्साससु. नखगई । पुंपराघायणुक्कोसं ॥ १५१ ॥ चनदा धुवसंतीणं । अणजससंजलणलोनवजाणं ॥ तिविहमजहण चनहा । इमाण उएहंदुहाणुनं ॥ १५ ॥ व्याख्या-शुनाश्च ता ध्रुवबंधिन्यश्च शुनध्रुवबंधिन्यः, निर्माणाऽलघुवर्णायेकादशतैजसकार्मणसप्तकरूपा विंशतिप्रकृतयः, तासांत्रसादिदशकपंचेंश्यिजातिसमचतुरस्रसंस्थानवजर्षननाराचसंहननसातवेदनीयसंज्वलनचतुष्टयोच्छ्वासशुन्नविहायोगतिपुरुषवेदपराघातानां च सर्वसंख्यया हिचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-ववर्षजनाराचसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां कपकश्रेण्यां स्वस्वबंधांतसमये गुणितकौशस्योत्कृष्टं प्रदेशसत्कर्म जवति, तकसामायिकमिति कृत्वा साद्यध्रुवं, ततो. न्यत्सर्वमनुत्कृष्टं, तदपि च हितीये समये नवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रवाध्रुवता पूर्ववत. वर्ष ननारावसंहननस्य तु सप्तमपृथिव्यां, सम्यग्दृष्टेनारकस्य गुणितकर्मा
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org