________________
पंचसं०
टीका
क्षर
शस्य मिथ्यात्वं गंतुकामस्योत्कृष्ट प्रदेशसत्कर्म, तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि च नाग २ हितीये समये नवत्सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता प्रागिव. तथा अनंतानुवंधियशःकीर्निसंज्वलनलोनवजानां चतुर्विंशत्यधिकशतसंख्याकानां ध्रुवसत्ताकानां प्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं त्रिप्रकारं, तद्यथा-अनादि ध्रुवमध्रुवं च. तश्राहि-एतासां दपितकौशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तकसामायिकमिति कृत्वा सादि अध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव नावात्. ध्रुवाध्रुवता पूर्ववत्. आसार पुनः प्राक्प्रतिषिःहानां परमां प्रकृतीनामनंतानुबंधिचतुष्टययशकीर्तिसंज्वलनलोनरूपाणामजघन्यं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-अनंतानुबंधिनामुलके कपितकर्मीशे यदा शेषीनूता एका स्थितिर्नवति, तदा जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति साद्यध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्च नलितानां मिथ्यात्वप्रत्ययतो नूयोऽपि वध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे प्राग्वत्.
संज्वलनलोनयशाकीयोः पुनः पितकौशस्य कपणायोद्यतस्य याप्रवृत्तकरणस्यां
Aadn
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org