________________
नाग
पंचसं०
Kai टीका
॥६
॥
षां जघन्य प्रदेशसत्कर्म,
तथा क्षत्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाख्य पश्वान्मिथ्यात्वं गतो मंदोलनया च पक्ष्योपमासंख्येयनागप्रमाणया सम्यक्त्वमिश्रे नहलयितुमारत्नते, नलयंश्च तहलिकं मिथ्यात्वे संक्रमयति, सर्वसंक्रमेण चावलिकाया नपरितनं सकलमपि दलिकं संक्रमितं; आवलिकागतं तु दलिकं स्तिबुकसंक्रमेण संक्रमयति, संक्रमयतश्च यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, कर्मत्वमात्रमधिकृत्य हिसमयावस्थाना, तदा तयोः सम्यक्त्वमियोर्जघन्यं प्रदेशसत्कर्म. तथा नरककिदेवहिक क्रियसप्तकरूपं प्रकृत्येकादशकं पूर्व इपितकांशेन सतोहलितं, ततो नूयोऽप्यंतर्मुहूर्ते कालं यावदाई, ततोऽप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमाणि यावहिपाकतः संक्रमतश्च यथायोगमनुनूतं, ततो नरकासुन्य तिर्यपंचेंहियेषु मध्ये समुत्पद्य, तत्र च तथाविधाध्यवसायाऽनावतः प्रस्तुतस्य प्रकृत्येकादश कस्य बंधमकृत्वा एकेदियो जातः, एकेंपियेण च सता तत्प्रकृत्येकादशकं चिरोलनया न लयितुमारब्धं, नहलयतश्च गदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना नवति, अ
॥६
॥
पाजा .
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org