SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥३१॥ वसाने विशेषितं विशेषयुक्तं मुणसु जानीदि ॥ १६ ॥ तदेव विशेषितं जावयति ॥ मूलम् ।।-नवलमाणी गठि । नवलए जया दुसामश्गा ॥ योवइम कियाणं । चिम रकालं पालियाअंते ॥ १५ ॥ व्याख्या-नघलनप्रकृतीनामाहारकसप्तकवै क्रियसप्तकदेवहिक मनुजकिनरकहिकसम्यग्मिथ्यात्वोचैर्गोत्रानंतानुबंधिरूपाणां सप्तविंशतिसंख्यानां स्तोकाइमर्जितानां स्तोककालमुपचितानां स्वस्वोहलनायां, यदा एका स्थितिईिसामयिकी स्वरूपा| पेक्षया समयमात्रावस्थाना, तदा तासां जघन्यं प्रदेशसत्कर्म, एतदपि सामान्येनोक्तं, अतो व विशेषमाह-'चिरकालं पालिया अंते ' चिरकालं सम्यक्त्वं परिपाल्यांतेऽनंतानुबंधि. नां जघन्यं प्रदेशसत्कर्म वक्तव्यं. इयमत्र नावना-इंह कपितकर्मीशेन सम्यग्दृष्टिना सता अनंतानुबंधिन नलिताः, ततः पुनरपि मिथ्यात्वं गतेनांतर्मुहूर्त कालं यावदनंतानुबंधिनो बज्ञाः, ततो नूयोऽपि सम्यक्त्वं प्रतिपन्नः, तच्च सम्यक्त्वं षट्पष्टीसागरोपमाणां यावत् अ नुपाख्य कपणाश्रमभ्युद्यतः, तस्यानंतानुबंधिनः पयतो यदा स्वरूपापेक्षया समयमात्राव. स्थाना, कर्मत्वसामान्यमात्रापेक्षया तु हिसमयावस्थाना स्थितिरेका शेषीजवति, तदा तत्ते. ॥६५॥ 1291 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy