________________
जाग
पंचसं० नत्कृष्टं प्रदेशसत्कर्म. ॥१२॥
TA ॥ मूलम् ॥—तुल्ला नपुंसगेणं । एगिदिय थावरा य वुजोया ॥ सुहुमतिगं विगलावि टीका काय । तिरिमणुयचिरञ्चिया न वरिं ॥ १६ ॥ व्याख्या-नपुंसकवेदेन तुल्यानि एकेंश्यिजाए तिस्थावरातपोद्योतानि, किमुक्तं नवति? यथा नपुंसकवेदस्य ईशानदेवन्नवचरमसमये न
त्कृष्ट प्रदेशसत्कर्मोक्तं, तरैतेषामपि दृष्टव्यमिति तथा सूक्ष्मत्रिकं सूक्ष्माऽपर्याप्तसाधारणरूपं, विकला अपि च चित्रिचतुरिंझ्यिजातयोऽपि च, यदा तिर्यग्निर्मनुष्यैर्वा चिरं चिताः, पूर्व कोटिपृथक्त्वं यावपचिता नवंति, तदा तासां षस्मामपि प्रकृतीनां स्वबंधांतसमये तेषां तिर्यग्मनुष्याणामुत्कृष्टं प्रदेशसत्कर्म नवति. तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं ॥ १६ ॥ संप्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह
॥ मूलम् ॥ नहेण खवियकम्मे । पएस संतं जहन्नयं हो ॥ नियसंकमस्स विरमे। तस्सेव विसेसियं मुणसु ॥ १६५ ॥ व्याख्या-नघेन बाहुल्येन कपितकर्मणि कपितकर्मी शे वक्ष्यमाणस्वरूपे जघन्यं प्रदेशसत्कर्म जवति. तस्यैव रुपितकांशस्य स्वकीयसंक्रमस्या.
mom
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org