SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसंबंधां ते निजनिजबंधव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म नवति. इद मोहनीयमुपशमयन शु नप्रकृतीनां प्रजूतानि दलिकानि गुणसंक्रमेण तासु संक्रमयतीति कृत्वा चतुःकृत्वो मोहोप. टीका शमग्रहणं ॥ १६ ॥ ॥६ ॥ ॥ मूलम् ॥-सुत्नथिरसुन्नधुबियाणं । एवं चिय हो। संतमुक्कोसं ॥ तिचयराहाराणं । नियनियगुक्कोसबंधते ॥ १६ ॥ व्याख्या-शुनध्रुवबंधिनीनां च तैजसकामणसप्तकशुनव'येकादशकाऽगुरुलघुनिर्माणरूपाणां विंशतिप्रकृतीनां, सर्वसंख्यया क्षाविंशतिप्रकृतीनां, एवमेव पूर्वोक्तेनैव प्रकारेणोत्कृष्टं प्रदेशसत्कर्म नावनीयं, नवरं चतुःकृत्वो मोहनीयोपशमनानंतरं शीघ्रतरं कपणायोद्यतस्येति वक्तव्यं, शेषं तथैव. तथा तीर्थकराहारकसप्तकयोर्निजनिजोत्कृष्ट बंधांतसमये नत्कृष्ट प्रदेशसत्कर्म नवति. श्यमत्र नावना-तीर्थकरनामकर्म यदा गुणितकर्माशेन सता देशोनपूर्वकोटिहिकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावत् बंधेना- पूरितं नवति, तदा तस्य स्वबंधांतसमये नत्कृष्टं प्रदेशसत्कर्म. यस्य आहारकसप्तकमपि यदि बंधेनोपचितं नवति तस्य, ततस्तस्य स्वबंधव्यवच्छेदसमये ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy