SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ६८८ ॥ सं । सवज्जरिसनस्स बंधते || १६० || व्याख्या - तमस्तमगः सप्तमपृथिवीनार को ऽतिकिममतिशयेन शीघ्र जन्मानंतरमंतर्मुहूर्ते गते सतीत्यर्थः, सम्यक्त्वं लब्ध्वा तस्मिन् सम्यक्त्वे स्थितस्य प्रभूना प्रभूतकालं यावत् अंतर्मुहूर्तोनानि त्रयस्त्रिंशत्लागरोपमाणि यावदित्यश्री. मनुजाधिकं वज्रजनाराचसंहननं च बनतो बंबांते, यतोऽनंतरसमये मिध्यात्वं यास्यति, तस्मिन् धारमनूते समये तस्य मनुष्य द्विकस्य वज्रजनाराचसंहननस्य चोत्कृष्टं प्रदेशसत्कर्म जवति ॥ १६० ॥ ॥ मूत्रम् ॥ त्रे ठावविचियाणं । मोहस्सुवसामगस्स चनखुनो ॥ सम्मधुववारसाई | खवमि सर्वतम्मि || १६१ || व्याख्या - हे सांगरोपमालां षट्षष्टी यावत् चितानासुपचयं नीतानां सम्यक्त्व सत्यवश्यं बंधो यासां ता बंधमधिकृत्य सम्यक्त्वध्रुवाः, ताश्व हा दश, तद्यथा— पंचेंयिजातिः, समचतुरस्रं संस्थानं, पराघात मुच्छ्वासनाम, प्रशस्ता विहायोगतिः, बादरपर्याप्त प्रत्येक सुस्वर सुनगादेयानि च एतासां द्वादशानां मोहस्य चतुःकके रूपके, किमुक्तं जवति ? चतुरोवारान मोहनीयमुपशमय्य कपलाय समुद्यते Jain Education International For Private & Personal Use Only नाग २ ॥ ६८८ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy