SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग १ टीका 14 नत्कृष्टैश्च योगैरन्यतरत्पारनविकं समान जातीय मनुष्यो मनुष्यायुस्तिर्यक् तिर्यगायुबंधाति, ततो बंधांतसमये यावन्नाद्याप्यपवर्तयति, तावतम्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्चः सतस्तिर्यगायुष नत्कृष्टप्रदेशसत्कर्म नवति, यतस्तस्य तदानी स्वन्नवायुः किंचि दूनं परत्नवायुश्च समान जातीयं परिपूर्णदलिकमस्तीति कृत्वा, बंधानंतरं वायुर्वेद्यमानं हिती ये समयेऽपवर्नयिष्यति, तत नक्तं बंधांते इति. ॥ १५ ॥ ॥ मूलम् ॥-पूरितु पुवकोमी-पुहुननारययुगस्त बंधते ॥ एवं पलियतिगते । सुग्दुगवेनधियजुगाणं ॥ पाए । व्याख्या-पूर्वकोटिपृक्तवं पूर्व कोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरककिं नरकगतिनरकानुपूर्वीरूपं नयो नूय आपूर्य बंधेन निचितं कृत्वा नरकानिमुखो बंधांतसमये तस्य नरकदिकस्योत्कृष्टप्रदेशसत्कर्मस्वामी. तथा एतमनेनैव प्रकारेण पूर्वको टिपृथक्त्वं यावत् नोगनूमिषुमध्ये पढ्योपमत्रयं च यावत् विशुभाध्यवसायवशेन वै क्रियहिकं च बंधनापूर्य देवत्वानिमुखः, तयोर्देवक्किक्रियश्कियोरुत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ मूलम् ॥-तमतमगो अखिप्पं । सम्मनं लनिय तंमि बहुगई । मणुयगम्सुको ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy