________________
पंचसं०
टीका
॥ ६२५॥
प्रागुक्तानां मनुष्यगतिपंचेंदियजातित्रस बादरपर्याप्त सुभगादेय यशः कीर्त्तितीर्थ करनामोच्चैर्गोत्रा- जाग २ युश्चतुष्टयसातासातावेदनीयनिशपंचकज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयसंज्वलनलोजवेदत्रयसम्यक्त्वमिथ्यात्वरूपाणामेकचत्वारिंशत्संख्याकानां प्रकृतीनां निज्ञपंचकोनानां सतीनां पत्रिंशत्संख्याकानां ह्रस्वो जघन्यः स्थित्युदय एकस्थितीनां समयमात्राणां वेदितव्यः किमुक्तं जवति ? नक्तरूपाणां षटूत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रैकस्थित्युदयप्रमाणो वेदितव्यः, इनि समयमात्रा चैका स्थितिश्वरमा स्थितिरवसेया. निज्ञपंचकस्य तूदीरणाया जावेऽपि शरीरपर्याप्यनंतरं विपाकोदयकाले अपवर्त्तनापि प्रवर्त्तते, तत एका स्थितिर्न प्राप्यते इति तङ्घर्जनं शेषं तु सर्वमपि साद्यादिप्ररूपणादिकं स्प्रित्युदीरणायामिव निरवशेषमवगंतव्यं, नक्तः स्थित्युदयः ॥ १०१ ॥ संप्रत्यनुज्ञागोद्यमाद
|| मूलम् ||-अणुप्रागुदवि । नदीरणाए तुल्लो जहणयं न वरं ॥ आवलिगंते सम्म त । वेयखीगंतलोजाणं ॥ १०२ ॥ व्याख्या - अनुज्ञागोदयोऽप्युदीरणायाः तुल्यो, यथानुजागोदीरणा सप्रपंचमग्रे वक्ष्यते, तथाऽनुनागादयोऽपि वक्तव्य इति जावः, किं सर्वथा सामा
Jain Education International
For Private & Personal Use Only
।। ६२ ।।
www.jainelibrary.org