SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नाग २ पंच टीका ॥६२॥ तत्रोत्कृष्टस्थित्युदीरणात नत्कृष्टस्थित्युदय नदयस्थित्यान्यधिकस्तश्रा चाद ॥ मूलम ॥-नबीरणजोग्गाणां । अप्रदियविशए नदए जोरगान ॥ ( गाना ) व्याख्या-नदीरणायोग्यानामुत्कृष्टस्थितीनां प्रकृतीनामुदीरणयोग्यान्यः स्थितिय नदययोग्याः स्थितय एकया नदय योग्य या स्प्रित्या अन्यधिका वेदितव्याः. तथाहि-नत्कृष्टायां स्थितौ वध्यमानायामवाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बंधावलिकायामतीतायामनंतर स्थितौ विपाकोदयेन वर्तमान नदयावलिकात नपरिवर्तिनी मर्वा अपि स्थितीरुदीरयति, नदीर्य च वेदयते, ततो बंधावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदोरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किंतूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्यान्यधिकः, नत्कृष्टस्थित्युदीरणाऽत्कृष्टस्थित्युदयः, बंधावलिकोदयावलिकादीनवोत्कृष्टस्नित्युदय नदयोत्कृष्टवंधानां प्रकृतीनां वेदितव्यः. शेषाणां तु यथायोगं तत्राप्युक्तनीत्या नदयस्थित्याऽज्यधिकोऽवगंतव्यः ॥ संप्रति जघन्यस्थित्युदये विशेषमाद. ॥ मूलम् ॥–हस्सुदएगठिईणं । निदूणाएगियालाए ( गाबाई ) ॥११॥ व्याख्या ॥६००॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy