________________
नाग २
पंच टीका ॥६२॥
तत्रोत्कृष्टस्थित्युदीरणात नत्कृष्टस्थित्युदय नदयस्थित्यान्यधिकस्तश्रा चाद
॥ मूलम ॥-नबीरणजोग्गाणां । अप्रदियविशए नदए जोरगान ॥ ( गाना ) व्याख्या-नदीरणायोग्यानामुत्कृष्टस्थितीनां प्रकृतीनामुदीरणयोग्यान्यः स्थितिय नदययोग्याः स्थितय एकया नदय योग्य या स्प्रित्या अन्यधिका वेदितव्याः. तथाहि-नत्कृष्टायां स्थितौ वध्यमानायामवाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बंधावलिकायामतीतायामनंतर स्थितौ विपाकोदयेन वर्तमान नदयावलिकात नपरिवर्तिनी मर्वा अपि स्थितीरुदीरयति, नदीर्य च वेदयते, ततो बंधावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदोरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किंतूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्यान्यधिकः, नत्कृष्टस्थित्युदीरणाऽत्कृष्टस्थित्युदयः, बंधावलिकोदयावलिकादीनवोत्कृष्टस्नित्युदय नदयोत्कृष्टवंधानां प्रकृतीनां वेदितव्यः. शेषाणां तु यथायोगं तत्राप्युक्तनीत्या नदयस्थित्याऽज्यधिकोऽवगंतव्यः ॥ संप्रति जघन्यस्थित्युदये विशेषमाद. ॥ मूलम् ॥–हस्सुदएगठिईणं । निदूणाएगियालाए ( गाबाई ) ॥११॥ व्याख्या
॥६००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org