SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ६२७ ॥ घोपकारस्तद्यथा - सादिरघुवश्च सा च साद्यध्रुवता अध्रुवोदयत्वानावनीया तथा ध्रुवावयानां प्रकृतीनां प्रागुक्तस्वरूपाणां मिथ्यात्ववर्जशेषसप्तचत्वारिंशत्प्रकृतीनामुदयत्रिवि स्त्रिप्रकारस्तद्यथा - अनादिर्घुवोऽघुवश्च तथाहि - घातिधुवोदयानां प्रकृतीनां कीलमोहगुणस्थानकचरमसमयं यावदुदयो, नामध्रुवोदयानामयोग्यंतसमयं ततस्तत्स्थानमप्रातानां सर्वेषामपि संसारिजीवानामुदयो, ध्रुवोदयानामनादिः, ध्रुवाभ्रुवौ प्राग्वत. नक्तः प्रकृत्युदयः ॥ १०० ॥ संप्रति स्प्रित्युदयमाद || मूलम् !! - नदन विश्खए । संपत्ती एस जावतो पढमो ॥ सति तंमि जाववीन । गदीरणा नंदन ॥ १०१ ॥ व्याख्या - इद नदयो द्विधा, तद्यथा — स्थितियेण प्रयोगेच. तत्र स्थितिरवाचाकालरूपा, तस्याः क्रयेण व्यक्षेत्र कालभवनावरूपाणामुदयहेतुनामप्राप्तौ सत्यां यः स्वजावत नदयः स स्थितियेणोदय उच्यते यः पुनस्तस्मिन्नुदये प्रवर्त्तमाने सति प्रयोगत नदीरणाकरणरूपेण प्रयोगेण दलिकमा कृष्यानुभवति स द्वितीय नदीरगोदयानिधान उच्यते स च नृदयः सामान्यतो दिवा, तद्यथा - जघन्य उत्कृष्टश्च ॥ १०१ ॥ Jain Education International For Private & Personal Use Only नाग १ ॥ ६२३ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy