________________
नाग,
पंचसं ॥ मूलम् ॥-मोहे चहा तिविहो । वसेसं सनएड मूलपगईणं ॥ मिचतुदन चन- पहा । अधुवधुवा गं विहतिविहो ॥ १० ॥ व्याख्या-मोहे मोहनीयस्य कर्मग नदयश्चतु
र्धा चतुःप्रकारस्तद्यया-लादिरनादिध्रुवोऽध्रुवश्च. तथादि-नपशांतमोदगुणस्थानकात्प्रति॥६२६॥ पाततो नवन् मादिः, तत्ध्यानमप्रातस्याऽनादिः, ध्रुवाध्रुवगवनव्यन्नव्यापेकया. अवशेषाणां
सतानांमूलप्रकृतीनामुदयस्त्रिविधरिप्रकारस्तद्यथा-अनादिध्रुवोऽध्रुवश्व, तथाहि-झानावरणदर्शनावरगांतरायाणामुदयः कीगमोदांतममयं यावत्, वेदनीयनामगोत्रायुषां सयोग्यंतसमयं, न च कीणो नूयः प्राउनवति, तत एतासां सपानामप्युदयोऽनादिः, नव्यानामध्रुवः, कपकश्रेण्यारोहे यथोक्तकाले तेषामुदयव्यववेदनावात, अन्नव्यानां धुवः कदाचिदपि व्यवछदामनवात. कृता मूलप्रकृतिषु साद्यादिप्ररूपणा, सांप्रतमुनरप्रकृतिषु तां करोति. 'मिछत्तुदइत्यादि ' मिथ्यात्वस्योदयश्चतुर्धा चतुःप्रकारस्तद्यथा
सादिरनादिध्रुवोऽध्रुवश्च. तत्र सम्यक्त्वान्प्रतिपतितस्य नवन मादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावनव्यनव्यापेक्षया. तथा अध्रुवाणामध्रुवोदयानां प्रकृतीनामुदयो विवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org