SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥६२५ ॥ ज्ञानावरणप्रकृतीनां अंतरायप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपस्य दर्शनावरणच- तुष्टयस्य कोणकषायस्य पर्यंतावलिकायां वर्तमानस्यावलिकायां प्रविष्टत्वान्नोदीरणेत्युदय एव केवलः, एवमेव संज्वलनलोन्नस्य सूक्ष्मसंपरायपर्यंतावलिकायां मिथ्यात्वस्त्री पुनपुंसकवेदानामंतरकरणे कृते प्रश्रमस्थित्यामावलिकाशेषायां नारकायुस्तिर्यगायुर्देवायुषां स्वस्वन्नवपर्यंतावलिकायामुदय एव केवलो, नोदीरणा; श्रावलिकांतर्गतस्य कर्मणः सर्वस्याप्युदीरणाऽनईत्वात्. इद मनुष्यायुष नदीरणाविरहेऽप्युदयकालः प्रागेव देशोनपूर्वकोटीप्रमाण नक्तः, ततो मनुष्यायुषो मिथ्यादृष्ट्यादीनां पर्यंतावलिकायामुदीरणा विरहेऽपि य नदयकाल श्रावलिकामावः, स तदंतर्गत एव वेदितव्य इति पृथग् नोक्तः. पूर्वकोट्यन्निधाने ह्यावलिकामात्रं तदेकदेशलवनूनं सामर्थ्यादुक्तमवसेयं. शेषाणां तु प्रकृतीनां यावदयस्तावदीरणा, यावदीरणा तावऽदय इति. तदेवं दर्शितः प्रकृत्युदये नदीरणातो विशेषः ॥ ए एए॥ संप्रत्यत्रैव सा. द्यादिप्ररूपणा कर्तव्या, सा च धिा, मूलप्रकृतिविषया ननरप्रकृतिविषया च. तां विविधामपि चिकीर्षुगह ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy