SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ६२४ ॥ तथा मनुष्यायुः सात वेदनीयमसात वेदनीयं चेत्येवंरूपाणां तिसृणां प्रकृतीनां प्रमत्तसंयगुणस्थानकात्परतः शेषेषु गुणस्थानकेषु वर्त्तमानानामुत्कर्षतो देशोनां पूर्वकोटीं यावदुदीरामंतरे केवल नदयो जवति, स चोत्कर्षत इयत्कालः सयोगिकेवलिगुणस्थानके दृष्टव्यः, शेवस्य गुणस्यानकस्य सर्वस्याप्यंतर्मुहूर्त्तप्रमाणत्वात् श्रथ कस्मात्सातासात वेदनीयमनुष्यायुषां प्रमत्तसंयत गुणस्थानकात्परत नदीरणा न प्रवर्तते ? उच्यते - प्रमीषां ह्युदीरणासंक्लिष्टाध्यवसायवशतः प्रवर्तते, तथास्वाजाव्यात. विशुद्धविशुद्धतराध्यवसायवर्त्तिनश्चाऽप्रमत्तसंयतादयः, ततस्तेषां वेदनीयधिकमनुष्यायुषोरुदीरणाया अज्ञावः तथा शरीरपर्याप्त्या पर्याप्तानां सतां शरीरपर्याप्तिपर्याप्तानंतरसमयादारज्य यावत्तृतीया पर्याप्तिरिदियपर्याप्तिः परिसमाप्तिमुपैति तावत्पंचानामपि निशणां तथास्वानाव्यात् नोदीरणा प्रवर्त्तते. किंतूय एव केवलः, तथा शेषाणां ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरा यपंचकसंज्वलन लोनवेदत्रयसम्यक्त्व मिथ्यात्वनारका युस्तिर्यगायुर्दे वायूरूपाणां त्रयोविंशतिप्रकृतीनामावलिकांते अंतनूनायामावलिकायामुदय एवं केवलः नोदीरणा. तथाहि — पंचानां Jain Education International For Private & Personal Use Only नाग ‍ ॥ ६२५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy