________________
नाग
टीका
॥३०॥
न्यमिति चेदत आह-नवरमयं विशेषो जघन्यमनुनागोदयं सम्यक्त्ववेदानां कीगांतानां की- णमोदगुणस्थानकपर्यवसानानां ज्ञानावरणपंचकांतराय दर्शनावरणचतुष्टयरूपाणां चतुर्दशानां प्रकृतीनां संज्वलनलोनस्य च श्रावलिकांते जानीयात.यमत्र नावना-ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोजसम्यक्त्वरूपाणामकानविंशतिप्रकृतीनां स्व. स्वपर्यवसान समये नदीरणाया व्यवदे सति परत आवलिकां गत्वा प्रावलिकाचरमसमये जघन्यानुनागोद यस्य प्राप्यमाणत्वादिति. तदेवमुक्तोऽनुनागोदयः ॥ १० ॥ संप्रति प्रदेशोददयो वक्तव्यः, तत्र चेमावाधिकारौ, तद्यथा-साद्यादिप्ररूपणा स्वामित्वप्ररूपणा च. तत्र साद्यादिप्ररूपणा धिा, तद्यथा-मूलप्रकृतिविषया ननरप्रकृतिविषया च. तत्र प्रश्रमतो म्. प्रकृतिविषयमाद्यादिप्ररूपणाश्रमाह
॥ मूलम् ||-अजदणाणुकोसो । चनहतिहाउएहचनविदो मोहे ॥ आनस्स साइ अ धुवा । सेस विअप्पा य मवेसि ॥ १०३ ।। व्याख्या-मोहायुर्वर्जानां परमां कर्मणामजघन्यः र प्रदेशोदयश्चतुर्विधस्तद्यथा-सादिरनादिर्धवोऽध्रुवश्च. तश्रादि-कश्चित्वपितकर्माशो देवलो
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org