________________
पंचसं
टीका
॥ ५४॥
तो मूलप्रकृतिविषयां तां चिकीर्षुराह -
॥ मूलम् || - मोहानयवज्जाएं । णुक्कोसो साइन होइ || साईअधुवा सेसा । आनुंगमोहाल सवेवि ॥ ८२ ॥ व्याख्या- - मोदायुर्वर्जानां शेषाणां ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रांत रायरूपाणां मां प्रकृतीनामनुत्कृष्टः प्रदेशबंधः साद्यादिको जवति, साद्यादिनेदाच्चतुःप्रकारो जवतीत्यर्थः तद्यथा - सादिरनादिः ध्रुवोऽध्रुवश्च तथाहि - एतेषां मां क hi मोहनीयव्यवच्छेदे सूक्ष्मसंपरायस्य रूपकस्योपशमकस्य वा नत्कृष्टे योगे वर्त्तमानस्य समयमेकं हौ वा समयौ यावदुत्कृष्टः प्रदेशबंधो भवति, ततोऽसौ सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोत्कृष्टात्प्रदेशबंधात्प्रच्यवमानस्य, यदिवोपशांतमोगुणस्थान के धन्यव कृत्वा, ततो भूयः प्रतिपततो मंदयोगस्थानवर्त्तिनः प्रवर्त्तमानः सादिः, तत्स्थानप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावजव्यजव्यापेक्षया. ' साईअधुवा सेसा इति एषामेव प मां कर्मणां शेषा उत्कृष्टजघन्याऽजघन्यरूपा विकल्पाः साद्यध्रुवाः, तत्रोत्कृष्टः साद्यध्रुवोऽनंतरमेव भावितः जघन्यः सूक्ष्म निगोदस्याऽपर्याप्तस्योत्पतिप्रश्रमसमये वर्तमानस्य सर्वल्प
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५४ ॥
www.jainelibrary.org