________________
पंचसं
नाग २
Ո ԱՍԱլ
वीर्यस्य सप्तविधबंधकस्य समयमेकं लन्यते.
ततो हितीये समये तस्यैवाऽजघन्यस्ततो नूयोऽपि संख्येयकालातिकमे असंख्येयकालातिक्रमे वा सर्वाल्पवीर्याऽपर्याप्तसूक्ष्म निगोदनावं प्राप्तस्य प्रथमसमये जघन्यः, तदनंतर. समये त्वजघन्यः, एवमनेकधा संसारिजीवानां जघन्ये अजघन्ये च परावर्तनात् ावपि सायध्रुवौ. 'आनयमोहाण सव्वेवित्ति' आयुर्मोहनीययोः सर्वेऽपि जघन्याऽजघन्योत्कृष्टाऽनुत्कृष्टरूपा विकल्पाः साद्यध्रुवाः, तत्राऽध्रुवबंधित्वादायुषश्चतुर्णामपि विकल्पानां साद्यध्रुवता परिस्फुटा, मोहनीयस्य पुनरुत्कृष्टः प्रदेशबंधः, सप्तविधबंधकस्योत्कृष्टयोगस्थानवर्तिनः सम्यग्दृष्टेमिथ्यादृष्टेर्वा समयमेकं द्वौ वा समयौ यावनवति, शेषकालं त्वनुत्कृष्टः, तत एतौ छावपि साद्यध्रुवौ, जघन्याऽजघन्ययोः साद्यध्रुवत्वन्नावना तु ज्ञानावरणांतरायादीनामिव वेदितव्या. ॥ २ ॥ एतामेव गानां विनेयजनानुग्रहाय व्याचिख्यासुराह
॥ मूलम !-उब्बंधगस्स नक्कस्स । जोगिणो साइअधुवनकोसो ॥ अणुक्कोसतञ्चुया. । अणाइ अधुवा धुवा सुगमा ॥ ८३ ॥ व्याख्या-पविधबंधकस्य सूक्ष्मसंपरायस्यो
॥एए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org