________________
नाग २
टीका
पंच त्कृष्टयोगिनः कपकस्योपशमकस्य वा समयमेकं ौ वा समयौ यावदुत्कृष्टः प्रदेशबंधो मो-
हायुर्वर्जानां परमां कर्मणां नवति. स च तदानीमेव नावात्सादिः, हितीये तृतीये वा समये
व्यवच्छेदादध्रुवः, तथा तच्च्युतात्तस्मादुत्कृष्ट प्रदेशबंधाच्च्युताच्च्यवनादनुत्कृष्टः प्रदेशबंधो नव. ॥५६॥ ति, स च सादिः. यदिवा नपशांतमोहगुणस्थानके बंधव्यवच्छेदं प्रतिपद्य ततः प्रतिपाते मंद.
स्थानवनिनोऽनु-कृष्टः प्रदेशबंधः प्रवर्तमानः सादिः. अनादिध्रुवाऽध्रुवाः सुगमाः. तथाहिबंधव्यवच्छेदस्थानमुत्कृष्टप्रदेशबंधस्थान वा अप्राप्तस्याऽनादिः, ध्रुवाध्रुवावन्नव्यन्नव्यापेक्षया. तदेवं मोहायुर्वर्जानां शेषाणां कर्मणां नावितावुत्कृष्टानुत्कृष्टौ ॥ ३ ॥ संप्रति जघन्याऽजघन्यौ नावयति
मूलम् ॥-हो जहन्नोऽप जनगस्त । सुहुमगनिगोयजीवस्स ॥ तस्समनप्पन्नस्सगस सत्त-बंधगस्सप्प विरियस्ल ॥ ४ ॥ एक समयं अजहणन । तन सा अधुवा दोवि ॥ मो-
देवि इमे एवं । आनम्मिय कारणं सुगमं ॥ ५ ॥ व्याख्या-मोहायुर्वर्जानां शेषाणां षहमां कर्मणां जघन्यः प्रदेशबंधोऽपर्याप्तस्य सूक्ष्म निगोदजीवस्य तत्समयोत्पन्नस्य नत्पतिप्रश्रमस
॥
६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org