________________
पंचसं०
टीका
॥ ५ए॥
मये वर्त्तमानस्य सप्तविधबंधकस्य अल्पवीर्यस्य सामर्थ्यात्समयमेकं यावद्भवति ततस्तदनंतरमजघन्यः, ततो भूयोऽपि कालांतरेण जघन्योऽजघन्यश्चेति द्वावपी मौ साद्यध्रुवौ. मोहनीयस्याप्येतौ जघन्याऽजघन्यावेवमेव जावनीयौ आयुषि चतुर्णामपि जघन्यादीनां विकल्पानां साध्रुवबंधित्वलकणं, तत्सुगममेव ॥ ८४ ॥ ८५ ॥ अधुना मोहनीयस्योत्कृष्टानुत्कृष्ट साद्यध्रुवौ जावयति—
I
॥ मूलम् ॥ - मोहस्स प्रकिलिडे । नक्कोसो सत्तबंध मिठे | एवं समयंणुक्कासन | तनुं साइअधुवान || ८६ ॥ व्याख्या - सप्तविधबंध के मिध्यादृष्टौ नृपलक्षणमेतत्, सम्यग्दृष्टौ वातिसंक्लिष्टे, अतिसंक्लेशग्रहणं च लबत्ताख्यापनार्थे, तेनोत्कृष्ठे योगस्थाने वर्त्तमाने - त्यर्थः समयमेकं उपलक्षणमेतत्, हौ वा समयौ यावन्मोहस्योत्कृष्टः प्रदेशबंधो भवति तत ऊर्ध्वमनुत्कृष्टः, ततः पुनरपि कालांतरे नत्कृष्टः, तदनंतरं वाऽनुत्कृष्ट इति द्वापि साद्यध्रुव तदेवं कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ ८६ ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह॥ मूलम् ॥ - नातरायनिद्दा । प्रणवक्कनायजयदुर्गबाण || दंसणचन पयलाएं ।
Jain Education International
For Private & Personal Use Only
नाग १
॥ ५७ ॥
www.jainelibrary.org