________________
पंचसं०
टीका ॥ ४२४ ॥
मीलिताश्चतुरशीत्यधिकं शतत्रयं ( ३८४ ) गुणस्थानच्येऽपि सर्वसंख्यया अपर्याप्तचतुरिंधियस्य बंधहेतुजंगाः षट्शतानि चत्वारिंशदधिकानि ( ६४० ) । पर्याप्त चतुरिंशियस्य जघन्यपदे पोश बंधहेतवः, तद्यथा - मिथ्यात्वं, षट्कायवधः, चतुर्णामिं दियाऽसंयमानामे को 5न्यतम इंडियाऽसंयमः, इयोर्युगलयोरन्यतरद्युगलं, अनंतानुबंधिक्रोधादीनामन्यतरत् क्रोधादिचतुष्टयं, नपुंसकवेदः, छ्योरौदादिकाऽसत्याऽमृषाज्ञाषारूपयोर्योग योरन्यतरो योगः अत्र प्रा. वर्दकानां गुणने जंगाचतुः ष्टिः ( ६४ ) त एव पोमश जयप्रक्षेपात्सप्तदश, तत्रापि त एव जंगाः ( ६४ ) अथवा जुगुप्साप्रकेपात्सप्तदश, तत्रापि तएव जंगा: ( ६४ ) त एव षोडश नजयप्रकेपादष्टादश, तत्रापि तएव जंगा: ( ६४ ) सर्वसंकलने पर्याप्तचतुरिंडियनंगा देशपंचाशदधिके ( २५६ ) सर्वसंख्यया चतुरिंडियालां बंधदेतुजंगा अष्टौ शतानि सवयधिकानि ( ६ ) ॥
तथा त्रयस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पंचदश बंधदेतवः, ते च प्राग्वत्, नवरमत्र त्रयाणामिंडयाऽसंयमानामेकोऽन्यतम इति वक्तव्यं ततः प्राणिवांकानां गुणने जातां
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४२४ ॥
www.jainelibrary.org