SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४२४ ॥ मीलिताश्चतुरशीत्यधिकं शतत्रयं ( ३८४ ) गुणस्थानच्येऽपि सर्वसंख्यया अपर्याप्तचतुरिंधियस्य बंधहेतुजंगाः षट्शतानि चत्वारिंशदधिकानि ( ६४० ) । पर्याप्त चतुरिंशियस्य जघन्यपदे पोश बंधहेतवः, तद्यथा - मिथ्यात्वं, षट्कायवधः, चतुर्णामिं दियाऽसंयमानामे को 5न्यतम इंडियाऽसंयमः, इयोर्युगलयोरन्यतरद्युगलं, अनंतानुबंधिक्रोधादीनामन्यतरत् क्रोधादिचतुष्टयं, नपुंसकवेदः, छ्योरौदादिकाऽसत्याऽमृषाज्ञाषारूपयोर्योग योरन्यतरो योगः अत्र प्रा. वर्दकानां गुणने जंगाचतुः ष्टिः ( ६४ ) त एव पोमश जयप्रक्षेपात्सप्तदश, तत्रापि त एव जंगाः ( ६४ ) अथवा जुगुप्साप्रकेपात्सप्तदश, तत्रापि तएव जंगा: ( ६४ ) त एव षोडश नजयप्रकेपादष्टादश, तत्रापि तएव जंगा: ( ६४ ) सर्वसंकलने पर्याप्तचतुरिंडियनंगा देशपंचाशदधिके ( २५६ ) सर्वसंख्यया चतुरिंडियालां बंधदेतुजंगा अष्टौ शतानि सवयधिकानि ( ६ ) ॥ तथा त्रयस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पंचदश बंधदेतवः, ते च प्राग्वत्, नवरमत्र त्रयाणामिंडयाऽसंयमानामेकोऽन्यतम इति वक्तव्यं ततः प्राणिवांकानां गुणने जातां Jain Education International For Private & Personal Use Only नाग २ ॥ ४२४ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy