SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसं अष्टाचत्वारिंशत् (UG) एते त्रीझ्यिस्याऽपर्याप्तस्य सासादनस्य पंचदश बंधहेतुनंगाः, तएव पंचदश नयप्रकपात् षोडश, तत्रापि त एव नंगाः (४७) एवं जुगुप्साप्रदेपेऽपि (४७)न - यजुगुप्साप्रपात्सप्तदश, तत्रापि तएव नंगाः (४७) सर्वेऽपि त्रीडियाऽपर्याप्तसासादनस्य ॥२५॥ बंधहेतुनंगा एकत्र मीलिता निवत्यधिकं शतं (१५२) मिथ्यादृष्टेरपर्याप्तस्य त्रीशियस्य ज- घन्यपदे षोमश बंधदेतवो मिथ्यात्वप्रक्षेपात्. योगाश्चात्र कार्मणौदारिकमिश्रौदारिकरूपास्त्रयः * संन्नविनः, ततः प्राग्वदकगुणने जाता सिप्रतिः (७२) एते मिथ्यादृष्टेस्त्रींडियाऽपर्याप्तस्य षोमशबंधहेतुनंगाः, त एव षोमश जयप्रक्षेपात्सप्तदशा, अत्रापि त एव नंगाः (७२) अ. श्रवा जुगुप्साप्रपे सप्तदश, तत्रापि त एव नंगाः (७२) उन्नयप्रक्षेपादष्टादश, तत्रापि त एव नंगाः (७२) सर्वेऽप्ये कत्र मीलिता शते अष्टाशीत्यधिके (२७) गुणस्थानकयेऽप्यपर्याप्तत्रीशियस्य सर्वसंख्यया बंधहेतुनंगाश्चत्वारि शतानि अशीत्यधिकानि. (४०) पर्याप्तत्रीशियस्य जघन्यपदे षोमश बंधहेतवः, ते च पर्याप्तचतुरिंख्यिस्येव वेदितव्याः, नवरं त्रयाणामिंझ्यिाऽसंयमानामेकोऽन्यतम इंडिया संयम किसानो तथैव. अत्र नंगा ॥४५॥ ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy