SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० अष्टाचत्वारिंशत् (४७) त एव षोमश नयप्रदेपासप्तदश, तत्रापि त एव नंगाः (४) Ka एवं जुगुप्साप्रपेऽपि (४७) नन्नयप्रदेपादष्टादश, तत्रापि त एव नंगाः (४०) सर्वेऽपि टीका पर्याप्तवींश्यिबंधहेतुनंगा हिनवत्यधिकं ातं (१५२) सर्वसंख्यया त्रीशियाणां बंधहेतुनं. ॥४६॥ गाः षट्शतानि हिसप्तत्यधिकानि ( ६७२)॥ तथा हश्यिस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे बंधहेतवः पंचदश, ते च प्राग्वत, नवरमत्र च्योरिंडियाऽनंयमयोरेकोऽन्यतर इंडियाऽसंयम इति वक्तव्यं. ततः प्राग्वदंकानां गु. णने जाता घात्रिंशत् ( ३२) एते हींश्यिस्याऽपर्याप्तस्य सासादनस्य पंचदश बंधहेतुनंगाः त एव पंचदश नयप्रदेपात्योमश, तत्रापि त एव नंगाः (३२) अथवा जुगुप्साप्रपात् षो. डश, तत्रापि नंगास्तएव (३१) नन्नयप्रदेपासप्तदश, तत्रापि तएव नंगाः (३५) सर्व संकलनेन हीशियस्याऽपर्याप्तसासादनस्य बंधदेतुनंगा अष्टाविंशं शतं (१२) मिथ्यादृष्टे- रपर्याप्तहींश्यिस्य जघन्यपदे षोमशबंधहेतवो मिथ्यात्वप्रपात, केवलमत्र योगानां कार्मगौदारिकमिश्रौदारिकरूपाणामेकोऽन्यतमो योग इति वक्तव्यं. ततः प्राग्वदंकगुणने जाता ॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy