________________
पंचसं
॥ ५२३ ॥
स्य नंगस्य सदैव नावात्. इंडियाऽसंयमस्याने चत्वारः, युगलस्थाने हिका, वेदस्याने एकः, कषायस्थाने चतुष्कः, योगस्थाने हौ, स्थापना-rn ~rn ~ अमीषां चांकांना गुणनमेवं चत्वार इंडियाऽसयमा एकैकस्मिन् युगले प्राप्यते इति तैयुगलं गुण्यते, जाता अष्टौ, तैः कषायचतुष्टयताडनाजाता क्षत्रिंशत, तया योगकिं गुण्यते, जाता चतुःषष्टिः
(६५) एतावतोऽपर्याप्तचतुरिंश्यिस्य सासादनस्य पंचदशबंधहेतुनंगाः, त एव पंचदश न. * यप्रकपात् षोमश, तत्रापि तएव नंगाः (६५) अश्रवा जुगुप्साप्रतेपात् षोमश, तत्रापि त
एव नंगाः (६५) तथा तएव पंचदश नजयप्रक्षेपात्सप्तदश, तत्रापि तएव नंगाः (६५) सर्वसंख्यया चतुरिंडियाऽपर्याप्तस्य सासादनस्य बंधहेतुनंगा शते षट्पंचाशदधिके (२५६)।
मिथ्यादृष्टेरपर्याप्तचतुरिंश्यिस्य जघन्यपदे घोमश बंधहेतवो मिथ्यात्वप्रहपात्, योगाः कार्मगौदारिकमिश्रौदारिकरूपास्त्रयः, ततः प्राग्वदंकानां गुणने लब्धा नंगकानां परमवतिः (ए) त एवाऽनंतरोक्ताः षोडश नयप्रक्षेपात्सप्तदश, तत्रापि त एव नंगाः (१६) एवं जुगुप्साप्रोपेऽपि ( १६ ) नन्नयप्रदेपादृष्टादश, तत्रापि त एव नंगाः (१६) सर्वेऽप्येकत्र
॥४२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org