SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पंचसं यंते, तद्यथा-अनुत्कृष्टा स्थितिरेकं स्थितिस्थानं, समयोना उत्कृष्टा स्थितिईितीय स्थिति- नाग 3 स्थानं, हिसमयोना नत्कृष्टा स्थितिस्तृतीयं स्थितिस्थानं, एवं तावहाच्यं यावदेश्यिप्रायोटीका ग्या जघन्या स्थितिः, एकेश्यिप्रायोग्यायाश्च जघन्यायाः स्थिरस्तात् कपणादिषु, कपणे, ॥६॥ आदिशब्दाउलने च सांतराणि स्थितिस्थानानि लन्यते. अपिशब्दानिरंतराणि च. कथमि ति चेडुच्यते-एकेंश्यिप्रायोग्याया जघन्यस्थितरुपरितनाग्रिमन्नागात्पढ्योपमाऽमख्येयना. गमात्रं स्थितिखंडं खंडयितुमारत्नते, खमनारनप्रश्रमसमयादारन्य च समये समये अधस्तादुदयवतीनामनुजवेनाऽनुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः कीयते. ततः प्रतिसमयं स्थितिविशेषा लन्यते. तद्यथा-सा एकेश्यिप्रायोग्या जघन्या स्थितिः प्रश्रमसमयेऽतिक्रांते समयदीना, द्वितीयसमयेऽतिक्रां ते हिसमयहीना, तृतीये समयेऽतिक्रां ते त्रिसमयहीना इत्यादि. अंतर्मुहूर्नेन च कालेन तस्थितिखंझ खंडयति, तत एतावती स्थि६७४।। तियुगपदेव त्रुटितेति कृत्वा अंतर्मुदूर्नादूर्ध्वं निरंतराणि स्थितिस्थानानि न लन्यते. ततः पुनरपि हितीयं पल्योपमासंख्येयनागमात्रं स्थितिखंझमंतर्मुदूर्नमात्रेण खंम्यति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy