SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नागर टीका पंचक्रोधमानमायालोनानामनिवृत्तिबादरसंपराय नत्कृष्ट योगस्थाने वर्तमानो याक्रमं चतुस्त्रि- येकवंधकः सन् नत्कृष्टप्रदेशबंधस्वामी; बंधमधिकृत्य व्यवबिन्नानां प्रकृतीनां नागप्रवेशा निशक्षिकस्याऽविरतसम्यग्दृष्ट्यादिरपूर्वकरणपर्यंतः सप्तविधबंधे वर्तमान नत्कृष्टं योगं गतः ॥६६॥ सन नकृष्टप्रदेशबंधकर्ता. सर्वेष्वप्येतेषूत्कृष्टयोगस्थानस्य तद्वंधस्य च संनवात्, स्त्यानहित्रिका कायु गप्रवेशाच. नयजुगुप्सयोरपूर्वकरणः प्रकृष्टयोगस्थानवर्ती नत्कृष्टप्रदेशबंधनतो मि थ्यात्वानंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणादीनामपि प्रकृतीनां नागस्य तत्र लन्यमानस्वात्. अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टिः सप्तविधबंधक नत्कृष्ट योगे वर्तमान नत्कृष्टप्रदेशबंधस्वामी, आयुर्नागस्य मिथ्यात्वानंतानुबंधिनां च नागस्य तत्र प्रवेशात्. प्रत्याख्यानावरणकषायाणां सप्तविधबंधको देशविरत नत्कृष्टयोगस्थानमुपारूढ नत्कृष्टप्रदेशबधकर्ता, मिथ्यात्वानंतानुबंध्य प्रत्याख्यानकषायायुषामपि नागस्य तत्र प्रवेशात्. तैजसकार्म- णाऽगुरुल घूपघातवर्णादिचतुष्टयनिर्माणरूपाणां नवानां नामत्रयोविंशतिबंधको मिथ्यादृष्टि 1 रुत्कृष्ट योगस्थाने वर्तमानः सप्तविधबंधक एकं झौ वा समयावुत्कृष्टप्रदेशबंधस्वामी. मिथ्या ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy