SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ६०५ ॥ सप्तोत्कृष्टप्रदेशबंधस्वामिनः सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्य मोहनीयबंधस्य च लभ्यमा नत्वात् श्राह च शिवशर्माचार्य :-' आनक्कस्स पदेलस्ल | पंच मोहस्त सत्तठालालि ' प्रा. द—सासादनसम्यग्मिरुपादृष्टी कस्मान्मोहनी यस्योत्कृष्ट प्रदेशबंधस्वामिनौ न जवतः ? नच्यते - तयोरुत्कृष्ट योगाऽमंजवात् तत्र सासादनस्योत्कृष्ट योगाऽनावे युक्तिः प्रागेवोपदर्शिता. सम्यग् मिथ्यादृष्टिस्तूत्कृष्टयोगस्थानहीनः पूर्वसूरिवचनप्रामाण्यादवसेयः तच्च पूर्वसूरिवचनमिदं --' सास सम्मामिछे सु-कोसो जोगो न हवइति ' ततः सप्तैवोक्तरूपा मोहनीयस्योत्कृष्टप्रदेशबंधस्वामिनः ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रांतरायाणामुत्कृष्टं योगस्थानमुपगतः सूक्ष्मसंपराय नत्कृष्टप्रदेशबंधस्वामी; आयुर्मोहनीयजागयोरपि तत्र लभ्यमानत्वात् तदेवं जातिं मूलप्रकृतिविषयमुत्कृष्टप्रदेशबंधस्वामित्वं संप्रत्युत्तर प्रकृतिविषयं जाव्यते-तत्र ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकरूपाणां चतुर्दशप्रकृतीनां सूक्ष्मसंपराय नत्कृष्टे योगस्थाने वर्त्तमान उत्कृष्टप्रदेशबंध स्वामी, मोहनीयायुर्नागयोरपि तत्र प्रवेशातू, चतसृणां च दर्शनावरणप्रकृतीनां सजातीयाबध्यमानप्रकृतिज्ञागप्रवेशाच्च, संज्वलन Jain Education International For Private & Personal Use Only नाग २ ॥ ६०५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy