SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ टीका पंच त्कृष्टप्रदेशबंधस्वामिनः, सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्यायुबंधस्य लन्यमानत्वात्. सासादनः कस्मादुत्कृष्टप्रदेशबंबस्वामी न नवति ? इति चेकुच्यते-तस्योत्कृष्टयोगस्था नाऽननवात. तग्राहि-यदि सासादनस्याप्युत्कृष्टो योगो नवेत, तद्यनंतानुबंधिनामुत्कृष्टः प्र. ॥६५॥ देशबंधः सासादने लन्येत, मिथ्यात्वनागस्य तत्र लन्यमानत्वात. तथा च सत्यनंतानुबंधिA नामनु कटः प्रदेशका माद्यादिरूपतया चतुःप्रकारतामापयेत. नाहि-नुत्कृष्टप्रदेशबंध ए पामुक्तनीत्या सासादने, नान्यत्र, ततः सासादनगुरास्थानकाच्च्युतानां मिथ्यादृष्टीनां प्रवनH मानोऽनु-कृष्टः प्रदेशबंधः सादिः, सासादन गुणस्थानकमप्राप्तानां पुनरनादिः, अन्नव्यानां ध्रु वो नव्यानामध्रुवः. न चैतदिष्टं साद्यध्रुवतयामीयामनु ( ग्रंथाग्रंय 6000 ) त्कृष्टप्रदेशबंधस्य प्रागेवानिधानात्. ततः सासादन नत्कृष्टयोगस्थानाऽमनवानायुष नत्कृष्टप्रदेशबंधस्वामी. सम्यग्मिथ्या- टिस्तु आयुषो बंधमपि न विधन इति तत्प्रतिषेधः. तथा मोहनीयस्य सप्तविधबंध का मिथ्यादृष्ट्यविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयताऽप्रमत्तसं शनिवृतिबादरसंपरायरूपाः ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy