________________
टीका
पंच त्कृष्टप्रदेशबंधस्वामिनः, सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्यायुबंधस्य लन्यमानत्वात्.
सासादनः कस्मादुत्कृष्टप्रदेशबंबस्वामी न नवति ? इति चेकुच्यते-तस्योत्कृष्टयोगस्था
नाऽननवात. तग्राहि-यदि सासादनस्याप्युत्कृष्टो योगो नवेत, तद्यनंतानुबंधिनामुत्कृष्टः प्र. ॥६५॥ देशबंधः सासादने लन्येत, मिथ्यात्वनागस्य तत्र लन्यमानत्वात. तथा च सत्यनंतानुबंधिA नामनु कटः प्रदेशका माद्यादिरूपतया चतुःप्रकारतामापयेत. नाहि-नुत्कृष्टप्रदेशबंध ए
पामुक्तनीत्या सासादने, नान्यत्र, ततः सासादनगुरास्थानकाच्च्युतानां मिथ्यादृष्टीनां प्रवनH मानोऽनु-कृष्टः प्रदेशबंधः सादिः, सासादन गुणस्थानकमप्राप्तानां पुनरनादिः, अन्नव्यानां ध्रु
वो नव्यानामध्रुवः. न चैतदिष्टं साद्यध्रुवतयामीयामनु ( ग्रंथाग्रंय 6000 ) त्कृष्टप्रदेशबंधस्य प्रागेवानिधानात्.
ततः सासादन नत्कृष्टयोगस्थानाऽमनवानायुष नत्कृष्टप्रदेशबंधस्वामी. सम्यग्मिथ्या- टिस्तु आयुषो बंधमपि न विधन इति तत्प्रतिषेधः. तथा मोहनीयस्य सप्तविधबंध का मिथ्यादृष्ट्यविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयताऽप्रमत्तसं
शनिवृतिबादरसंपरायरूपाः
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org