SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ॥६०७ ॥ त्वाऽनंतानुबंधिस्त्यानहित्रिकरूपाणामष्टानां ध्रुवबंधिनीनां नामग्राहमध्रुवबंधिनीनां च लघूपा- यदर्श नेनोत्कृष्टप्रदेशबंधस्वामिनं स्वयमेवाग्रे वक्ष्यति. ॥ ७० ॥ संप्रति प्रागुक्तानां त्रिंशत्प्रकृ. तीनां योऽनुत्कृष्टः प्रदेशबंधः साद्यादिरूपतया चतुःप्रकार उक्तस्तं, तश्रा नत्कृष्टादित्नेदाचतुःप्रकारमप्यध्रुवबंधिनीनां प्रदेशबंध साद्यध्रुवं विनावयितुमाह ॥ मूलम् ॥-निययप्रबंधचुयाणं । णुकोसो साइणाइतमपत्तो ॥ साईअधुवो धुवबंधि । वाणधुवंबंधणा चेव || नए | व्याख्या-ज्ञानावरणपंचकदर्शनावरणषटकांतरायपंचकानंतानुबंधिवर्जझादशकषायनयजुगुप्सारूपाणां त्रिंशसंख्याकानां ध्रुवबंधिनीनां प्रकृतीनां निजकादबंधस्थानातू, नपलकणमेतत्, नत्कृष्टबंधस्थानाधा व्युतानामनुत्कृष्टः प्रदेशबंधः प्रवर्तमानः सादिर्नवति. तत् प्रबंधस्थानमुत्कृष्टबंधस्थानं वा 'अपत्ते इति ' प्राकृतत्वाचनव्यत्ययः, षष्टीसप्तम्योश्वार्थप्रत्यन्नेदः, इत्यप्राप्तानामनादिः, ध्रुवाध्रुवन्नावना सुगमत्वान कृता. अध्रुवबंधिनीनां पुनः प्रकृतीनामुत्कृष्टादिको बंधश्चतुःप्रकारोऽपि अध्रुवबंधनादेव अध्रुवबंधित्वादेव सादिग्ध्रुवश्च परित्नावनीयः ॥ संप्रत्यध्रुवबंधिनीनामुत्कृष्टप्रदेशबंधस्वामित्वपरिज्ञानाय FARSH ॥६०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy