________________
पंचसं०
टीका
॥६८॥
लघुमुपायमाह -
॥ मूलम् ॥ - अप्पतरए गइबंधे । नक्कमजोगी न सन्निपजत्तो ॥ कुलइ पएसुक्कोसं । जदन्नयं तस्स वच्चासे ॥ ७० ॥ व्याख्या - मूलप्रकृतीनामुत्तरप्रकृतीनां चाल्पतराणां बंधे सति पर्याप्तः संज्ञी यदोत्कृष्टे योगस्थाने वर्त्तते, तदा समयमेकं द्दौ वा समयावध्रुवबंधिनीनामुत्कृष्टप्रदेशबंधं करोति, नत्कृष्ट प्रदेशबंधस्वामी नवतीत्यर्थः तद्यथा —- सातवे दनी यो च्चैर्गोयशःकीनां विधबंधक उत्कृष्टयोगस्थानवर्ती सूक्ष्मसंपराय नत्कृष्टप्रदेशबंधस्वामी, आयुर्मोदनीयनागस्य यशः कीर्त्तो सजातीयाबध्यमानप्रकृतीनां च जागस्य प्रवेशात्. पुरुषवेदस्यानिवृत्तिबादर संपराय नत्कृष्टयोगे वर्तमान नत्कृष्टप्रदेशबंधकर्त्ता, मिथ्यात्वानंतानुबंध्यादीनामपि नागस्य प्रवेशात् तीर्थकरनाम्नो देवगतिप्रायोग्यां तीर्थकरनामसहितामेकोनत्रिंशत नन् अविरतसम्यग्दृष्ट्यादिरुत्कृष्टे योगे वर्त्तमान नत्कृष्ट प्रदेशबंध विधायी आहारकहिकस्यापूर्वकरणे वा परं योगस्थानमुपगतो देवगतिप्रायोग्यामादारक किसहितां त्रिंशतं बभन् नत्कृष्ट प्रदेशबंध स्वामी, नक्तंच—
Jain Education International
For Private & Personal Use Only
जाग २
॥ ६०८ ॥
www.jainelibrary.org