SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं V टीका ॥६ ॥ 'आहारमापन 'आहारमप्पमनेनि, आहारगस्स अप्पमनोत्ति, अप्पमता अपुरकरणा य दोवि गहि- या, तेसिं नकोसजोगीरा देवगइपानग्गं आहारगउगसहियं नीसं बंधमाणाणं नक्कोसपएस. वंधो हवइ, एकतीसे न लप्रश्, बहुगा नागा नवंतित्ति काळ ' हास्यरत्यरतिशो. कानामविरतसम्यग्दृष्टिरुत्कृष्टयोगस्थानवर्ती परमप्रदेशबंधस्वामी. तिर्यविकासातवे. दनीयनीचैगोत्रस्त्रीवेदनपुंसकवेदानां मिथ्यादृष्टिः सप्तविधबंधकःहुंमसंस्थानस्थावराऽयशाकीत्यौदारिकप्रत्येकसाधारणसूक्ष्मबादरैकेश्यिजात्यपर्याप्तकानामेकेश्यिप्रायोग्यत्रयोविंशतिबंधको, वित्रिचतुःपंचेंडियजातिसेवासंहननौतारिकांगोपांगमनुष्यहिकत्रसनानामपर्याप्तकप्रायोग्यपंचविंशतिबंधकः, पराघातोच्छ्वासपर्याप्तकनाम्नामेकेश्यिप्रायोग्यपंचविंशति. बंधकः. आतपोद्योतयोरेकेंशियप्रायोग्यषड्विंशतिबंधकः, स्थिरशुन्नसुनगसुस्वरादेयसमचतुर. स्रसंस्थानप्रशस्तविहायोगतिदेवाचकवैक्रियचिकनगअनादेयत्रशुनअस्थिराणांपंचदशप्रकृती नां देव योग्याऽाविंशतिबंधको, नरकछिकाऽप्रशस्तविहायोगतिःस्वरनाम्नां नरकगतिप्रायोग्याष्टाविंशतिबंधको, मध्यमसंस्थानसंहननानां तिर्यङ्मनुष्यप्रायोग्यैकोनत्रिंशधको, व ॥६ ॥ ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy