SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥६१॥ जर्षननाराचसंहननस्य मनुष्यगतिप्रायोग्यैकोनत्रिंशबंधको, मिथ्यादृष्टिरुत्कृष्ट योगे वर्नमान नकृष्टप्रदेशबंधस्वामी. देवायुषोऽप्रमत्त नत्कृष्टयोग्यस्थानमुपारूढ नत्कृष्टप्रदेशबंधकर्ता, शेपाणां त्रयाणामायुषां मिथ्या दृष्टिरुत्कृष्टयोगस्थानगत नत्कृष्टप्रदेशबंधस्वामी. तदेवमुक्तं मूलप्रकृतिविषयमुनरप्रकृतिविषयं चोत्कृष्ट प्रदेशबंधस्वामित्वं. संप्रति जघन्यप्रदेशबंधस्वामित्वं वक्तव्यं, तत्र प्रश्रमतो मूलप्रकृतिविषयमुच्यते-आयुवर्जानां सप्तानां मूलप्रकृतीनां लब्ध्यापर्याप्तकः सूक्ष्म निगोद नत्पत्तिप्रश्रमसमयत्नावी सर्वा पवीयों जघन्यप्रदेशबंधस्वामी. हितीयसमयत्नावी कस्मान नवती तिचेदुच्यते-हितीयसमये असंख्येय गुणेन योगस्थानेन प्रवईमानत्वात, सर्वो ह्यपर्याप्तः प्रतिसमयमसंख्येयगुणेन योगस्थानेन वने, ततो हितीये समये जघन्यः प्रदेशबंधो न लन्यते. आह च शतकचूर्णिकृत्-'अप्पजनगा सवेवि असंखिजगुणणं जोगेणं समए समए वटंतित्ति बिश्यसमयासु जहन्नगो पएसबंधो न लप्रति ' आयुषोऽपि स एव सूक्ष्म निगोदो लब्ध्यपर्याप्तकः सूक्ष्मनिगोदापेक्षया सर्वमंदयोगस्थानवी स्वायुःशेषत्रिनागस्य प्रश्रमसमये वर्तमानो जघन्यप्र ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy