SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसंचप्रकारस्य विघ्नस्यांतरायस्य पंचविधज्ञानावरणस्य दर्शनावरणचतुष्टयस्य च सर्वसंख्यया Kषोमशप्रकृतीनां जघन्या स्थितिः किंचिदूनं मुहूर्नमंतर्मुदूर्नमित्यर्थः. अंतर्मुहूर्तमबाधा, अबाटीका धाकालहीनः कर्मदलिकनिषेकः, अत्राप्याहारकछिकस्य जघन्या स्थितिरंतर्मुहूर्तप्रमाणोक्ता, ॥५३१॥ मतांतरेणान्या सांतःसागरोपमकोटीकोटीप्रमाणा दृष्टव्या, कर्मप्रकृत्यादिषु तथानिधानात, एतच्च प्रागेव दर्शितं. ॥४६॥ ॥ मूलम् ॥—दोमास एगई । अंतमुहुनं च कोहपुवाणं ॥ सेसाणुकोसान । मिबत्तदिईपलाई ॥ ४७ ॥ व्याख्या-क्रोधपूर्वाणां संज्वलनक्रोधमानमायालोनानामित्यर्थः, य. श्राक्रम ौ मासौ, एको मासः, अईमासः, अंतर्मुदूर्नमिति जघन्या स्थितिः. श्यमत्र नाव. ना-संज्वलनक्रोधस्य ौ मासौ जघन्या स्थितिः, संज्वलनमानस्यैको मासः, संज्वलनमायाया अईमासः, संज्वलनलोन्नस्यांतर्मुहूर्तं; सर्वत्रापि चांतर्मुहूर्नमवाधा, अबाधाकालहीनः कर्मदलिकनिषेकः. शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां प्राक्प्रतिपादितात्स्वस्मात्स्वस्मादुत्कष्टास्थितिबंधात् मिथ्यात्वसत्कयोत्कृष्टस्थित्या नागे हृते यल्लब्धं सा जघन्या स्थितिः, तत्र 9. ॥५३१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy