SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं निज्ञपंचकस्य असातवेदनीयस्य च प्रत्येकमुत्कृष्टः स्थितिबंधस्त्रिंशत्सागरोपमकोटीकोटीप्र. माणः, तस्यामिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे ह्रियमाणे 'शू____टीका न्यं शून्येन पातयेत् ' इतिवचनात् लब्धास्त्रयः सागरोपमस्य सप्त नागाः, एतावती निक्ष॥५३॥ पंचकाऽसातवेदनीययोर्जघन्या स्थितिः, एवं मिथ्यात्वस्य सप्त सप्त नागा जघन्या स्थितिः म परिपूर्ण सागरोपममित्यर्थः. संज्वलनवर्जानां वादशानां कषायाणां चत्वारः सप्तन्नागा जघन्या स्थितिः. यथा सूक्ष्मत्रिकस्य विकलेंश्यिजातित्रिकस्य चोत्कृष्टस्थितिबंधोऽष्टादशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमा शून्यं शून्येन पात्यते, ततवेद्यद कराश्योरईनापवर्जना. ततो लब्धा नवसागरोपमस्य पंचत्रिंशन्नागाः 2. एतावती सूका मत्रिकविकलेंशियजातित्रिकाणां जयन्या स्थितिः. तथा स्त्रीवेदमनुष्यकियोरुत्कृष्टस्थिति बंधः पंचदशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमाणे शून्येन *पातयित्वा बेद्यदकराश्योः पंचन्निरपवर्त्तनं, ततो लब्धास्त्रयः सागरोपमस्य चतुर्दशन्नागाः 2. एतावती स्त्रीवेदमनुष्यक्कियोर्जघन्या स्थितिः, ॥५३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy