SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० तथा हास्यरतियशःकीर्तिवर्जशेषस्थिरादिपंचकशुनविहायोगतिसुरनिगंधशुक्लवर्णमधुर- M रसमृदुलघुस्निग्घोष्णस्पर्शाद्यसंस्थानाद्यसंहननानामुत्कृष्टस्थितिबंधो दशसागरोपमकोटीको टीका टीमानः, तस्य मिथ्यात्वस्थित्या नागे ह्रियमाणे शून्यस्य शून्येन पातने लब्ध एकः सागरो॥५३३॥ पमस्य सप्तनागः ~D . एतावत्प्रमाणा तेषां दास्यादीनां जघन्या स्थितिः. इितीययोः संस्थानसंदननयोरुत्कृष्टः स्थितिबंधो द्वादशसागरोपमकोटीकोटीप्रमाणः, तस्य मिथ्यात्वस्थित्या नागे हियमाण शून्यं शून्येन पातयित्वा उद्यब्दकराश्योरईनाऽपवर्तना, ततो लब्धाः षट्मागरोपमस्य पंचत्रिंशत्रागाः . श्यन्मात्रा तयोर्जघन्या स्थितिः. तृतीययोः संस्थानमंहननयोरुत्कृष्टस्थितिबंधस्य चतुर्दशसागरोपमकोटीप्रमाणस्य मिथ्यात्वस्थित्या ना. गे ह्रियमाणे शून्यं शून्येन पातयित्वा वेदवेदकराश्योश्चतुर्दशकेनापवर्नना, ततो लब्ध एकः । सागरोपमस्य पंच नागाः --. इयती तयोर्जघन्या स्थितिःचतुर्थयोः संस्थानसंहननयोः * पोमशसागरोपमकोटीकोटीप्रमाण नत्कृष्टः स्थितिबंधः, तस्य मिथ्यात्वस्थित्या नागाहार विधौ शून्यं शून्येन पातयित्वा व्यदकराश्योरनापवर्नना, ततो लब्धाः सागरोपमस्या ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy