SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ नाग २ र पंचसं खो संक्रम्यमाणे सर्वजघन्यं प्रदेशसत्कर्मस्थानमादिं कृत्वा प्रागिव द्वितीयं स्पाईकं नानी- Kaay य. प्रकारांतरेण स्पाईकद्वयं प्ररूपयति- दो गिसंतं हवाएए ' अथवा एते हे स्पाईके ह टीका व्ये-यावत्प्रयमास्थितिहितीया च स्थितिर्विद्यते, तावदेकं स्पाईकं, प्रथमस्थितौ द्वितीय ॥ १३ स्थितौ वा अपरस्थितिक्षये शेषीनूतायां क्षितीयस्पाईकं. तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु हि तीयस्थितिसत्कचरमदलिकप्रदेपे एका स्थितिः प्रथम स्थितेः शेषीनूता तिष्टति. पुरुषवेदस्य प्रश्रमस्थितावुदयेन कीयायां समयक्ष्योनावलिकाधिकबाप्रमाणा हितीया स्थितिः शेषीनू. ता नवति ॥ १० ॥ एतदेवाह ॥ मूलम् ।।-चरमसंबोनसमए । एगा ठिई होचीनपुंसाणं ॥ पढमनिईए तदंते । पुरिसे दोग्रालिदुममूगं ॥ १७ ॥ व्याख्या-स्त्रीवेदनपुंसकवेदयोईितीयस्थितिसत्कचरमसं. बोनसमये प्रश्रमस्थितेः सत्का एका स्थितिः शेषीनवति, पुरुषे तु पुरुषवेदे तु तदंते प्रश्रम स्थित्यंते प्रश्रमस्थितौ वीणायां घ्यावलिकाहिसमयोनं, इति हिसमयोनावलिका द्विकवानमाणं शेयं तिष्टति. तस्मिंश्च समयक्ष्योनाबलिकाधिकसमयप्रमाणानि स्पाईकानि नावनीया ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy