SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं वद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म, एवमेकैकं हास्यादिप्रकृतीनां प्रत्येकं स्पर्धकं जवति ॥१७६ ॥ संप्रति संज्वलनत्रिकस्य स्पर्धकप्रतिपादनार्थमाह ॥ मूलम् ॥-बंधावलियाईयं । आवलिकालेण बीवी हिंतो ॥ लयमणं लयगणं । ॥ ७० ॥ नासेई संकमेणं तु ॥ १७७ ॥ संजलणतिगे उसमय । हीणा दो आवलीण नकोसं ॥ फड्डुं बिश्य लिईए । पढमाए अणुदयावलिया ॥ १७ ॥ प्रावलियसम कणा-मेनं फडं तु पढमशिविरमे ॥ ( साई गाथाश्यं ) व्याख्या-संज्वलनत्रिकस्य क्रोधमानमायारूपस्य प्रथमा स्थितिर्यावदावलिकाशेषा न नवति, तावस्थितिघातरसघातबंधोदयोदोरणाः प्रवते ते, आवलिकाशेषायां तु प्रश्रमस्थितौ व्यवविद्यते, ततोऽनंतरसमये समयोनावलिकागतं समय योनावलिकाहिकबाई च सदस्ति, अन्यत्सर्वं वीणं, तत्र प्रश्रमस्थितिगतस्य समयानावलिर काप्रमाणस्य दलिकस्य स्पाईकन्नावना यथा प्राक् कृता तथा कर्तव्या. यच्च समयध्योनाव- भलिकाइिकबाई सदस्ति, तस्यान्यया स्पाईकनावना क्रियते, पूर्वप्रकारेणात्र स्पाईकस्याऽप्राप्य. * माणत्वात्. अश्रोच्येत कश्यं स्थितिघातरसघातबंधोदयोदीरणाव्यवच्छेदानंतरसमये समयोनाव ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy