SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ टीका पंच तत्रापि हतीयावलिकाचरमसमये प्रागिव तावंति प्रदेशसत्कर्मस्थानानि नावनीयानि, केव- नाग, लं स्थितिक्ष्यन्नावीनि तानि प्रतिपत्तव्यानि. बंधादिव्यवच्छेदचरमसमयवस्यापि दलिकस्य त दानी हिसमयस्थितिकस्य प्राप्यमाणत्वात्, इदं दितीयं स्पाईकं. एवं बंधादिव्यवच्छेदत्रिचरम॥१॥ समये जघन्ययोगादिना वध्यते, तत्रापि क्षितीयावलिकाचरमसमये प्रागिव तावति प्रदेशस। 0 कर्मस्थानानि नवंति, नवरं स्थितित्रयत्नावनि तानि नावनीयानि; तदानी बंधादिव्यवच्छद चरमसमयबाइसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य प्राप्यमाणत्वात्, इदं तृतीयं स्पाईकं. एवं समययोनावलिकाधिके यावंतः समयास्तावंति स्पाईकानि नवंति. एवं संज्वलनमाययोरपि तावंति स्पाईकानि प्रत्येकं वाच्यानि, तत्र यावत्प्रथमायां स्थिती अनुदयावलिकाप्रमा णमुत्कृष्टं स्पाईकमस्ति; यदा तु प्रश्रमस्थितावुदयरहिता प्रावलिका प्रकृत्यंतरेषु संक्रम्यमासणा निःशेषा व्यवबिन्ना नवति, तदा परतोऽपि हितीयस्थितिगता प्रावलिका अन्यत्र संक्रमे- ॥१०॥ *ण व्यवविद्यमाना तुष्यति; ततः प्रश्रमस्थितिविरमे हिसमयोनावलिका हिसमयप्रमाणमु त्कृष्टस्पाईकं प्राप्यते, नाधिकमिति. ॥ १७७ ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy