SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पंचसं - नाग टीका ॥७०ए बंधादिव्यवच्छेदरूपे सर्वथा स्वरूपेण न प्राप्यते; अन्यत्र सर्वात्मना संक्रमितत्वात्. सप्तमस. मये यदवाई तत् चतुःसमयात्मिकायामावलिकायामतिक्रांतायामन्यया चतुःसमयात्मिकया आलिकया अन्यत्र संक्रम्यमागं बंधादिव्यववेदानंतरसमये स्वरूपेण न प्राप्यते, अन्यत्र सत्मिना संक्रमितत्वात्. शेषषष्टादिसमयबई तु प्राप्यते. ततो बंधादौ व्यवछिन्ने सत्यनंतरसमये समयध्योनावलिकाहिकबइमेव सत्प्राप्यते, न शेषं, तत्र बंधादिव्यवच्छेदसमये जघन्ययोगिना सता यह, तस्य बंधावलिकायामतीतायामन्यया श्रावलिकया अन्यत्र संक्रम्यमाणस्य चरमसमये यत्संक्रमयिष्यति, तावत्संक्रमयति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानं. एवं द्वितीययोगवर्तिना बंधादिव्यवच्छेदसमये यहाई, तस्यापि चरमसमये यहलिक, तद् |हितीयं प्रदेशसत्कर्मस्थानं. एवं तावाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बंधादिव्यवच्छेदसमये यहाई, तस्य दलिकं चरमसमये सर्वोत्कृष्टमंतिमं प्रदेशसत्कर्मस्थानं. एवं जघन्यं यो- गस्थानमादिं कृत्वा यावंति योगस्थानानि नवंति, तावंति प्रदेशसत्कर्मस्थानान्यपि चरमे समये प्राप्यते. इदमेकं स्पाईकं, एवं बंधादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यबध्यते, ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy