SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ नाग ३ सं0 __ दशन्नेदा अविरतिः, पंचविंशतिनेदाः कषायाः, पंचदशनेदा योगा. 'नेश्ला' इत्यत्र शल- शब्दो मत्वर्थे प्राकृतलक्षणवशादवलेयः, नक्तं च-मणुअचम्मि मुणेजाद । आनंश्लं मण तह य' तत्र प्रश्रमतो मिथ्यात्वस्य पंचन्नेदाननिधित्सुराह ॥ मूलम् ।।-आनिग्गहियमणान्नि-ग्गहं च अग्निनिवेसियं चेव ॥ संसश्यमणानोगं । मिडनं पंचहा हो ॥ ॥ व्याख्या-मिथ्यात्वं तत्वाऽश्रज्ञानरूपं पंचप्रकारं नवति. तद्यथा-आन्निग्रहिकमनान्निग्रहिकमानिनिवेशिकं सांशयिकमनानोगमिति. तत्र अ. निग्रहेण इदमेव दर्शनं शोननं नान्यदित्येवंरूपेण कुदर्शनविषयेण निर्वृत्तमानिदिकं, यहशाहोटिकादिकुदर्शनानामन्यतमं कुदर्शनं गृह्णाति. तविपरीतमनन्निग्रहं, न विद्यते यत्रोक्तरूपोऽनिग्रहो यत्र तदनन्निग्रहं, यशात्सर्वाण्यपि दर्शनानि शोन्ननानीत्येवमिषन्माध्यस्थ्यमवलंबते. तथा अनिनिवेशेन निर्वृत्तमानिनिवेशिकं, या गोष्टामाहिलादीनां सांशयिकं, य शानगवदईदुपदिष्टेष्वपि जीवादितत्वेषु संशय नपजायते, यथा न जाने किमिदं नगवर त धर्मास्तिकायादि सत्यमुतान्यति. तश्रा न विद्यते आनोगः परित्नावनं यत्र तदनानोग, ॥३६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy