________________
ચૌદ ગુણસ્થાનક ભાગ-૧
कृतसंगः सदाचारैर्मातापित्रोत्य पूजकः | त्यजन्नपप्लुतं स्थानमप्रमट्टत्तश्च गहिते || व्ययमायोचितं लृर्वन, वेषं वितानुसारतः । अष्टमिधीगुणयुक्तः, शृण्वानो धर्ममन्वहम् || अजीर्णे भोजनत्यागी, काले भोक्ता च साल्यतः । अन्योडन्याप्रतिवन्धेन, त्रिवर्गमपि साधयन् ॥ यथावदतियौ साधौ, दीने च प्रतिप्रतिकृत् । सदानमिनिविष्टश्व, पक्षपाती गुणेपु च ।। अदेशाकालयोश्चर्या, त्यजन्म जानन् वलावलम् ! वृत्तस्थज्ञानवृद्धानां, पूजकः पोप्यपोषकः ।। दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः । सलज्जः सदय: सौम्यः, परोपकृतिकर्मठ: || अंतरंगारिपवर्गपरिहारपरायणः ।
वशीकृतेन्दियग्रामो, गृहिधर्माय कल्पते || જૈન શાસ્ત્રમાં અર્થકામ ક્યાં છે ?
શાસ્ત્રના અર્થનું વિધાન કરતાં બહુ જ સાવચેતીની જરૂર છે. જૂઓ જૈનતત્ત્વાદર્શ-પાનું ૪૩૫
"इहां जो अर्थचिंता है सो अनुवाद रुप है, क्योंकि धन उपार्जनेकी चिंता लोकमें स्वतः ही सिद्ध है. कुछ शास्त्रकारके उपदेशसें नहीं. 'अरु धर्म निर्वाहयन्' यह जो कहना है, सो विधेय करने योग्य है, क्योंकि इसकी आगें प्राप्ति नहीं है. शास्त्रका जो उपदेश है, सो अप्राप्त अर्थकी प्राप्ति वास्ते है, शेष सर्व अनुवादादि रुप है. "
भावार्थ:- "अडीं के अर्थ द्रव्य चिंता छे मे अनुवाद ३५ छे, કેમકે-ધન ઉપાર્જન કરવાની ચિંતા લોક્માં સ્વત:સિદ્વ સ્વાભાવિક જ છે. એ કંઇ શાસ્રકારના ઉપદેશથી નથી અને ધર્મ નિર્વાહનું કહેવું એ વિધેય-કરવા
६४