Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
Catalog link: https://jainqq.org/explore/020794/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः॥ ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ आर आराधना जैन महावीर कोबा. अमतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Slui Matawan dan Kendra with an Acharya Shil Kalashsararms Gyarmat Fort And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श्रीमद्वाल्मीकीयरामायणम THE VALMIKI YARAMAYANA श्री गोविन्दराणीय-रामानुजोष-तनिश्लोकी-महेश्वरतो यापाव्याख्याचतुष्टयालङ्कृतं मुनिभावप्रकाशिका-सत्यतीर्थोयादिव्याख्योत टिप्पणी संबलितं च For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir महापुराणम् १. ब्रह्म महापुराणम् ११. लिंग महापुराणम् २. पद्म महापुराणम् १२. वाराह महापुराणम् ३. विष्णु महापुराणम् १३. स्कन्द महापुराणम् ४. शिव महापुराणम् १४. वामन महापुराणम् ५. नारदीय महापुराणम् १५ कूर्म महापुराणम् ६. मार्कण्डेय महापुराणम् १६. मत्स्य महापुराणम् ७. अग्नि महापुराणम् १७ गरुड महापुराणम् ८. भागवत महापुराणम् १८. ब्रह्माण्ड महापुराणम् ६. भविष्य महापुराणम् १६. वायु महापुराणम् १०. ब्रह्मवैवर्त महापुराणम् २०. विष्णधत्तिरपुराणम् हरिवंश पुराणम् : देवीभागवतम् वासुकि पुराणम् : कालिका पुराणम् कल्किपुराणम् : एकाम्रपुराणम् सौर पुराणम् : नरसिंह पुराणम् [महामारत-नीलकंठी टीका सहित] For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Sh Kalashsagarsun Gyarmandir श्रीमद्वाल्मीकीयरामायणम् TIE VALMIKIYARAMAYANA [बी-गोविन्दराजोय-रामानुजीय-तनिश्लोको-महेश्वरतीर्थीयास्यव्याख्या चतुष्टयालझतं मुनिमावप्रकाशिका-सत्यतो याविण्याख्योद्धृत टिप्पणी संबलिनस् च] चतुर्ष खण्ड सुन्दरकाण्डम AMAR PUBLICATION VARANASI (INDIA) For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir TS00.00 Published by: M1/5. Amar Publication Satti Chautra Varanasi (U.P.) Printed by : Juin Amar Printing Press Delhi-7 For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Ramaa RANI ANARTMaharasgeet अथ श्रीवाल्मीकिरामायणे सुन्दरकाण्डम् ॥ श्रीभूषणादिन्याच्याचतुष्टपालंकृतं मुनिभावप्रकाशिका-सत्यतीर्थीयादिव्याख्योद्धत टिप्पणीसंवलितं च ॥ NIRMATHAHATIALAA For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सुन्दरकाण्डम् ॥५॥ - For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श्रीमते रामानुजाय नमः ॥ तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महानिष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः। अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमान शारिगुरुः ॥ १॥ श्रीरामायणभूपाय प्रवृत्तो रामभक्तितः । व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥२॥ उक्तं परत्वासाधारणं समस्तक्तल्याणगुगाकरवं किष्किन्धाकाण्डे । अब सर्वसंहर्तृत्वमुच्यते, वक्ष्यति हि तत्"ब्रह्मा स्वयंभूः" इत्यादिना । यद्वा पूर्व स्मिन् काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युतम् । अवदूतेन पतित्रतया चै वर्तितव्यमित्यर्थः प्रतिपाद्यते। यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्य रूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे संगै शिक्षणीयशिष्यान्वेषणमुपपाद्यते-तत इत्यादि । ततः जाम्बवत्प्रोत्साहना ततो रावणनीतायास्तोतायाश्शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥ नन्तरम् । चारणाः सङ्घचारिणा देवगायकाः तैराचरिते पथि आकाशे रावणनीतायास्तीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधि निरसनसमर्थः। यद्वा चारणाचरिते पथि गत्वा सीतायाः पदमन्वेष्टुमियेष। यदा यथापामेवान्वयः। आकाशेऽपि पदन्यासान्वेषणसमर्थोऽयमिति वुद्धिचातु यांतिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानयूर्वकभगवदनुज्ञालाभानन्तरम् । शत्रुकर्शनः “गुशब्दस्त्वन्धकारः स्यादुशब्दस्तनिरोधकः। अन्धकारनिरोपित्याद्गुरुरित्यभिधीयते॥" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः। चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि "महाजनो येन गतस्स पन्धाः" इत्युक्लसदाचारे, स्थित इति शेषः । रावयति असत्प्रलापान्कारयतीति रावणः अविवेकः, तन नीतायाः स्ववशं प्रापितायाःसीतायाः अनादिभगवत्परतन्त्रचेतनस्य। सीताशब्देनायोनिजत्वोक्तेः स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च स्त्रीप्रायमितरत्सर्वम्" इति युक्तम् । पदं स्थानं संसारमण्डलमन्वेष्टुम्, सात्त्विकसंभाषणादिचिह्न वा । तथोक्तम् "विष्णोः कटाक्षश्चाटेप आभिमुख्यं च सात्त्विकैः। संभाषणं षडे | HC श्रीमत्सुन्दरकाण्डे व्याख्येपानि व्याक्रियन्ते । पूर्वस्मिन् काण्डे "जगाम लङ्कां मनसा मनस्वी" इति मनसा गमनमुक्तम् । इदानी कायेनापि गमन कर्तुमैच्छ लादित्याह-ततो रावणनीताया इति । व इति माययाः द्वादशाक्षरं ततो रावणनीताया इत्यस्य श्लोकस्य चतुर्थाक्षरेण व इत्यनेन संग्रहाति । अत्र गन्तुमिति पद |M मध्याहर्तव्यम् । शत्रुकशेनो हनुमान रावणनीतायाः रावणेनापढ़तायाः सीतायाः पदं स्थानमन्वेष्टुं चारणाचरिते परि सुरवर्त्मनि गन्तुमियेषेति योजना ॥१॥ For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भ. तानि त्वाचार्यप्राप्तिहेतवः" इति । यद्रा पदं व्यवसायमन्वेष्टुं कस्य चतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुम् इयेष। “ पदं व्यवसितत्राणस्थानटी .सु.का. लक्ष्माधिवस्तुषु " इत्यमरः । अत्रैकादशसहस्रश्लोका गताः। द्वादशसहस्रस्यादिमोऽयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं तदव ॥१॥ लोकनीयं विद्वद्भिः॥१॥ रामानु०-श्रीमत्सुन्दरकाण्डे व्याख्येयानि व्याक्रियन्ते । पूर्नस्मिन्काण्डे मनसा गमनं कृतमित्युक्तम् इदानी कायेनापि गमनं कर्तुमच्छदित्याशपेनाह-तता इत्यादि । अत्र गन्तुमिति पदमध्याहर्तव्यम् । शत्रुकर्शनो हनुमान् रावणनीतायाः सीतायाः पदं निवासस्थानम् अन्चेष्टुं चारणाचरिते पथि वर्मनि गन्नुमियेषेति योजना ॥ १॥ दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः।समुदाशीरोग्रीवो गवां पतिरिवाऽऽबभौ ॥२॥अथ वैडूर्यवर्णेषु शालेषु महाबलः। धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥३॥ द्विजान वित्रासयन् धीमानुरसा पादपान हरन् । मृगांश्च सुबहून्निन्नन प्रवृद्ध इव केसरी ॥ ४ ॥ नीललोहितमाञ्जिष्ठपत्रवर्णस्सितासितैः । स्वभावविहितश्चित्रैर्धातुभिः समलंकृतम् ॥ ५॥ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिन्नरगन्धर्वर्दवकल्पैश्च पन्नगैः ॥६॥ स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन् कपिवरस्तत्र हदे नाग इवाबभौ ॥ ७॥ दुष्करमिति । निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदयशिरोग्रीवः समुन्नतशिरोग्रीवः गवां पतिः वृषभः ॥२॥ रामानु दुष्करमिति । निष्प्रतिद्वन्दं प्रतिद्वन्द्वानिष्कान्तम्, प्रतिबन्धकरहितमित्यर्थः ॥ २ ॥ अथेति । शादलानां सलिलकल्पत्वं बैहर्यवर्णतया ॥३॥ रामानु-अयेति । वैडूर्यवर्णषु हस्तित्वसंवलित शौक्लयविशिष्टतया बैडूर्यवर्णत्वं शावलानाम्, सलिलकल्पत्वं शैत्यमार्दवादिना ॥३॥ द्विजानिति । केसरीव बभाविति शेषः॥४॥रामानु -दिजानिति । केसरीव विचचारेति Mपूर्वणान्वयः॥ ४ ॥ नीलेति, अत्र यच्छब्दोऽध्याहार्यः । यदेवंविघं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवर्णैः पत्रश्यामैः। "पलाशो हरितो हरित" इति हलायुधः।) सितासितेः कल्माषैः । स्वभावविहितैः स्वतस्सिदैः ॥५-७॥ दुष्करमिति । निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वानिष्क्रान्तम, प्रतिवन्धकरहितमित्यर्थः । कर्म समुद्रलङ्घनकर्म । समुदप्रशिरोग्रीवः समुदये शिरोग्रीवे यस्य स तथोक्तः, अत ॥१॥ एव गर्वा पतिः वृषभ इवावी ॥ २ ॥ अथेति । वैडूर्यवर्णेषु मरकतच्छायेषु सलिलकल्पेषु तद्वत शीतलेवित्यर्थः ॥ ३॥ केसरीव विचचारेति पूर्वेण सम्बन्धः ॥ नीलेत्यादिसार्घश्लोकमेकं वाक्यम् । अब यच्छन्दोऽध्याहव्यः। नीलादिपत्रसमानवणैः। मानिष्ठः पाटलः। सितासितः कल्माषवणः । स्वभावविहितः स्वभावसिद्धैः। For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ससूर्यायेति । स्वयंभुवे चतुर्मुखायाभूतेभ्यः देवयोनिभ्यः॥८॥ अनलिमिति । आत्मयोनये सकारणभूताय । दक्षिणः समर्थः । हनुमान प्राङ्मुखः सन् । आत्मयोनये पवनाय अञ्जलिं कृत्वा ततो दक्षिण दिशं गन्तुं ववृष इत्यन्धयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्निति पाउस्त्वयुक्तः, शव प्रत्ययेन प्रामुखत्वविशिष्टाअलिकरणदक्षिणदिग्गमनोद्योगयोरेककालिकत्वप्रतीत्या विरोधात् । नहि प्रामुखस्यैव सतो दक्षिणदिग्गमनोयोगो स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥८॥ अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये। ततोऽभिववृधेगन्तुं दक्षिणो दक्षिण दिशम् ॥ ९॥ प्लवङ्गप्रवरैर्दष्टः प्लबने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थ समुद्र इव पर्वसु ॥ १०॥ निष्प्रमाणशरीरस्सन् लिलवयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥११॥ स चचालाचलश्चापि मुहूर्त कपिपीडितः। तरूणां पुष्पिताग्राणां सर्व पुष्पमशात यत् ॥ १२॥ तेन पादपमुक्तेन पुष्पौधेण सुगन्धिना । सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥ १३॥ तेन चोत्तमवीर्येण पीडयमानस्स पर्वतः । सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥१४॥ युज्यते ॥ ९॥ प्लवङ्गेति । रामवृद्धयर्थ रामप्रयोजनार्थम् ॥ १०॥ निष्प्रमाणशरीरःनिर्मदशरीरः। बाहुभ्यामित्युक्तिर्वानरस्य चतुर्भिः सञ्चारात् ।।१३॥ सचचालेति । चापीत्येकमव्ययमप्यर्थकम् । अशातयत् अगच्छत् । स्वाथें णिच ॥१२-१४॥रामानु०-स चचालोत । अज्ञातयत् अपातयदित्यर्थः । अत्राप्यचल:7 चित्रधातुभिस्समलंकृतम् । सपरिच्छदैः सालङ्कारर्यक्षादिभिराविष्टं यत् तत्र तले तिष्ठन् बभौ ॥५-७॥ अथेष्टदेवताप्रार्थनापूर्वकं यात्रा समारब्धेत्याह-स सूर्यायेत्यादि ॥८॥९॥ रामवृद्धयर्थ रामाभ्युदयार्थम् ॥ १० ॥ ११ ।। मुहूर्तम् अल्पकालम् । अशातयत् अपातयत् ॥ १२-१४॥ स-सूर्याय स्वस्थ विद्योपदेष्टुत्वालोकदृष्ट्या । महेन्दाय व्यवहारसिद्धप प्रकृतसीताप्रतिकृतिसंनिहितत्वात । यथोक्तं भागवत्पादै:-" तस्थास्तु तां प्रतिकृति प्रविवेश शकः " इत्यादि । पवनाय पितृत्वात् । स्वयंभुवे सर्वगुरुत्वात्स्यस्य वरदानाद्वा । भूतेभ्यः विघ्ननिवारकेभ्यो देवेभ्यः । अङ्गाले हस्तद्वयमेलनम् ॥ ८ ॥ वृद्धपर्थ स्वपिवत्वोपाविना पुनरपि वायु प्रणमति-अनलिमिति । खयोनये स्वकारणाय । अथवा मात्मैव योनिः स्वोत्पत्तिकारण यस्य तस्मै रामायेति वा ॥९॥ रामवृद्धयर्थ रामयशोवृद्धयर्थं यो ववृधे सप्लवङ्गप्रवरैर्दष्ट इत्यन्वयः । तेन न पौनरुक्त्यम् । अधवा परामवृद्धार्थमिति छेदः । अर्थस्तु न विद्यते रामो येषां स्वपक्षीयत्वेन ते अरामाः । यद्वा भरानाः रामविरुवाः तेषां वृदप छेदनार्थम् । “भु हिंसावाम्" इति धातुभ्यारूपानात् । यदा वृद्धिरभिवृद्धिः तस्या अर्थों निवृत्तिस्तमुद्दिश्य ।। " अर्थोऽभिधेयरवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ १०॥ १४८ For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स०१ कर्ता ॥ १२ ॥ तेनेति । पुष्पौधेणेत्यत्र "कुमति च" इति गत्वम् । पुष्पमयो यथा पुष्पमय इव ॥ १३ ॥ पीब्यमान इति । रीतीः रेखाः काञ्चनाअनरजतगर्भासुटी .सु.का. पशिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ १५ ॥ मुमोचेति । समनःशिलाः धातुविशेषसहिताः । मध्यमेनार्चिपा मध्यमया पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीनिवर्तयामास काञ्चनाञ्जनराजतीः ॥ १५ ॥ मुमोच च शिलारशैलो विशालास्समनश्शिलाः । मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६॥ गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः । गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ॥ १७॥ स महासत्त्वसन्नादशैलपीडा निमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च ॥१८॥ शिरोभिः पृथुभिस्सा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरंददंशुर्दशनैश्शिलाः॥ १९॥ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा॥२०॥ यानिचौषधजालानि तस्मिन् जातानि पर्वते । विषनान्यपि नागानां न शकुश्शमितुं विषम् ॥२१॥ भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥२२॥ त्रस्ता विद्याधरास्तस्मादुत्पेतुःस्त्रीगणैस्सह। पानभूमिगतं हित्वा हैममासवभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३ ॥ ज्यालया, पार्थज्वाला हि न धूमनिवर्तिका ॥ १६॥ गिरिणेति । विकृतैः विकृतिमद्भिः, दैन्यव्याकरित्यर्थः ॥ १७॥ स इति । सत्त्वसन्नादः भूतसन्नादः ॥ १८॥ शिरोभिरिति । स्वस्तिकं नाम फणोपरि दृश्यमानार्धचन्द्रकम् । ददंशुरिति । दंशनं कोपव्यापारः ॥ १९॥ ता इति । बिभिदुः भिन्नाः॥२०॥ यानीति । अत्र तानीत्यध्याहार्यम् । शमितुं शमयितुम् ॥ २१॥ भिद्यत इत्यर्धमेकम् । उत्पेतुरित्यनुपज्यते ॥ २२ ॥ त्रस्ता इत्यादिसार्घश्लोकद्वय महेन्द्रः काञ्चनाजनराजतीः कामनाञ्जनरजतमयी। रीती: पद्धती, धारा इत्यर्थः । निर्वर्तयामास प्रादुर्भावयामासेत्यर्थः ॥ १५ ॥ समनश्शिलाः धातुविशेष सहिताः । मध्यमेनार्चिषा जुष्टः, कालीकरालीविष्फुलिङ्गिनीधूम्रवर्णाविश्वरुचिलोहितामनोजवाभिधानासु सप्तस्वग्निजितासु मध्यमया धूम्राख्यया विशिष्टः अग्निः धूमराजीरिव धूमनिचयानिव शैलपर्वतः शिला मुमोचेति सम्बन्धः ॥ १६॥१७॥ स इति । महासत्वाः महाजन्तवः तेषां सन्नादः॥ १८ ॥ शिरोभिरूप लक्षिताः । स्वस्तिकः फणस्थो नीलरेखाविशेषः ॥ १९ ॥२०॥ यानीति । शमितुं शमयितुम् ॥२१॥ भूतैः पृथिव्यादिभिस्सह ॥ २२॥ २३ ॥ For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.batth.org Acharya Shri Kalashsagarsur Gyarmandir वा मकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ॥२३॥ ॥२४॥ कृतेति । कृतकण्ठगुणाः कृतकण्ठम्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २५ ॥ हारेति । पारिहार्य वलयम् । तस्थुः तस्थुश्च ॥ २६ ॥ दर्शयन्तः प्रयोजयन्तः। महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमित लेह्यानुच्चावचान भक्ष्यान मांसानि विविधानि च । आर्षभाणि च चर्माणि खगांश्च कनकत्सरून् ॥२४॥ कृतकण्ठ गुणाः क्षीवा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २५॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥२६॥ दर्शयन्तो महाविद्या विद्याधरमहर्षयः । सहितास्तस्थु राकाशे वीक्षांचक्रुश्च पर्वतम् ॥२७ ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥२८॥ एष पर्वतसङ्काशो हनूमान मारुतात्मजः । तितीर्षति महावेगस्समुद्रं मकरालयम् ॥२९॥ रामाथै वानरार्थं च चिकीर्षन कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्रातुमिच्छति ॥ ३०॥ समासः।" उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः। विद्याधरा महर्षयश्चति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनलोके विद्याधराणामेवोपादानात् ॥२७॥ शुश्रुबुरिति । सा पुनरत्राकाशस्थितिः । शुश्रुवुः, विद्याधरा इति शेषः । इति । विद्याधराः श्रुत्वेत्युपसंहारात् ॥२८॥२९॥ रामानु- एष इति । तितीति महावेगमिति पाठे क्रियाविशेषणम् ॥ २९॥ समुद्र तितीपतीत्युक्तम् । तस्य प्रयोजन कथनायोक्तमनुवदति-रामार्थमिति ॥३०-३२॥ आर्षभाणि ऋषभचर्मपिनद्धानि । चर्माणि फलकानि । कनकत्सरून सुवर्णखगमुष्टीन् ॥ २१ ॥ कण्ठगुणाः कण्ठम्रजः। क्षीवा मत्ताः ॥ २५ ॥ हारेति । पारिहार्य वलयः “ आवापकः पारिहार्यः कटकं वलयोऽस्त्रियाम्" इत्यमरः ॥ २६॥ विद्याधरमहर्षयः विद्याधर श्रेष्ठा इत्यर्थः । महाविद्याम् अणिमादिसिद्धिम् ॥ २७॥ शब्द वाक्यम् ॥ २८ ॥ तमेवाह-एष इत्यादि ॥२९॥रामार्थमिति । वानरार्थ तेषां रामकार्ये तथाभिमानात ॥ ३०-३२ ॥ For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ५३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ॥ ३३ ॥ ३४ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति - बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चली चकार । कटयां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकीच च ॥ ३५ ॥ रामानुबाहू इति । संस्तम्भयामास पर्वतोपरि दृढविम्यासेन निष्पन्दीचकार ।। इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ ॥ दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद सुमहानादं सुमहानिव तोयदः ॥ ३२ ॥ आनुपूर्व्येण वृत्तं च लागलं रोमभिश्चितम् । उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ ३३ ॥ तस्य लाङ्गलमाविद्धमात्तवेगस्य ष्टष्ठतः । ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३४ ॥ बाहू संस्तम्भयामास महापरिघसन्निभौ । ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३५ ॥ संहृत्य च भुजौ श्रीमान तथैव च शिरोधराम् । तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान ॥ ३६ ॥ मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ ॥ पद्भ्यां दृढ मवस्थानं कृत्वा स कपिकुञ्जरः । निकुञ्ज्य कर्णो हनुमानुत्पतिष्यन् महाबलः । वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३८ ॥ यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३९ ॥ कटयां ससाद कटिप्रदेशे कृशो बभूव चरणौ संचुकोच संकोचयामास च ॥ ३५ ॥ संहृत्येति । संहृत्य संकोच्य ॥ ३६ ॥ रामानु० संहत्येति । वीर्यवान् वीर्यमा विवेशेत्यभिं धानात् पूर्वं विद्यमानमेव वीर्य विशेषतोऽधिष्ठितदानित्यवगम्यते । तेजःसस्वयोरप्येवं द्रष्टव्यम् । तेजः पराभिभवनसामर्थ्यम् । सच्वं बलम् । वीर्यम् आकाशायभिनिष्क्रमणसामर्थ्यम् ॥ ३६ ॥ मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ॥ ३७-३९ ॥ रामानु०-यथेति । राघवशरदृष्टान्तेन स्वस्थाविलम्बितत्वाप्रतिहतत्वामोघत्यादिकं आनुपूर्व्यात वृत्तं लागलं विचिक्षेपेत्यन्वयः ॥ ३३ ॥ आविद्धं सम् ॥ ३४ ॥ बाहू संस्तम्भयामास पर्वतोपरि दृढविन्यासेन निष्पन्दीचकार । ससाद च कपिः कटचाम् इति कायमसारणात कटिमदेशे कृशोऽभूदित्यर्थः । चरणी संचुकोच सङ्कोचधामास ||३५|| तेजः पराभिभवने सामर्थ्यम् । सत्वं बलम् ॥ ३६-४० ॥ For Private And Personal टी. सुं.कां. स० १ ॥३॥ Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सचितवान् ॥ ३९ ॥ नहीति । हिशब्दः पादपूरणे ॥४०॥ यदीति । अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभाव आर्षः । आनयिष्यामि ।। आनेष्यामि ॥ ४१-४४ ॥ समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान संहत्य आदाय, समुत्पेतु नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्। अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥४०॥ यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः । बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ११ ॥ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया। आनयिष्यामि वा लङ्क समुत्पाटय सरावणाम् ॥४२॥ एवमुक्का तु हनुमान् वानरान् वानरोत्तमः ॥४३॥ उत्पपाताथ वेगेन वेगवानविचारयन् । सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४४ ॥ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहृत्य विटपान सर्वान् समुत्पेतुस्समन्ततः॥ ४५ ॥रा मत्तकोयष्टिमकान पाद पान् पुष्पशालिनः। उद्गहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥४६॥ ऊरुवेगोद्धता वृक्षा मुहूर्त कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥४७ ॥ तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः । अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः । हनुमान पर्वताकारो बभूवाद्भुतदर्शनः ॥४९ ॥ सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५०॥स नाना कुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः । शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥५१॥ परित्यर्थः ॥ ४५ ॥ संग्रहेणोक्तं विवृणोति-स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः॥४६ ॥१७॥ तमिति । तमूरुवेगेति पाठः । उरुवेगेन उन्म । थिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनायां समवेताः पुरुषाः। "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते " इत्य मरः ॥४८॥४९॥ सारवन्तः स्थिरांशवन्तः । “सारो बले स्थिरांशेच" इत्यमरः ॥५०॥ स नानाकुसुमेरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतः आनयिष्यामि आनेष्यामि ॥ ४१-४४ ॥ समुत्पतति हनूमति समुद्गच्छति सति नगरोहिणः पर्वतस्थवृक्षाः विटपान संहत्य संक्षिप्य, वेगात् समुत्पेतुरित्यर्थः ॥४५-४९ ॥ सारवन्तः गुरुत्वातिशययुक्ताः ॥ ५० ॥५१॥ For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsagarsuri Gyanmandir था.रा.भ. ॥४॥ . स. १ रात्राविति शेषः॥५१॥ विमुक्ता इति । अवशीर्यन्त अवाशीयन्त । आगमशासनस्यानित्यत्वादडभावः। स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य टी.सु.का. निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्ये सप्तमी । “उदकान्तात स्निग्धो वन्धुमनुव्रजेत्" इत्युक्तेः॥५२ ॥ रामानु०-विमुक्ता इति । तस्य वेगेन विमुक्ताः दूरगमनहेतुभूतवेगेन हेतुना विमुक्ताः गतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणि मुक्त्वा सलिले अवशीर्यन्तेत्यनेन प्रस्थितेभ्यः सहमो निवृत्तानामनुमोक्षण पूर्वकं शोकसागरे निमत्रानां सुहदा समाधिव॑न्यते ॥ ५२ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ॥५३॥ रामानु०-नुमन्तमनुहुताः सारवन्तो वृक्षाः प्रथमं सागरे पतिताः अल्प विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुलदो यथा ॥ ५२ ॥ लघुत्वेनोप पन्नं तद्विचित्रं सागरेऽपतत् । ढमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५३ ॥ ताराचितमिवाकाशं प्रवभौ स महार्णवः ॥५४॥ पुष्पौघेणानुबद्धेन नानावणेन वानरः । बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५५॥ तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥५६ ॥ तस्याम्बरगतौ बाहू ददृशाते प्रसारिती। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ ५७॥ पिबन्निव बभौ चापि सोर्मिजालं महा र्णवम् । पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५८ ॥ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः । नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५९॥ सारास्ततोऽप्यधिक गत्वा जले विशीर्णा इत्युक्त्वा पुष्पाण्यप्एतिलघुत्ववत्तया मइहूरं गत्वा पतितानीत्याह लघुत्वेनेति ॥ ५३॥ तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशंभ प्रबभौ स महार्णवः ॥ ५४ ॥ पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ॥५५-५७ ॥ रामानु०-तस्येति । बाढीः पञ्चशारणत्वात् पश्चास्पपन्नगदृष्टान्तः ॥ ५७ ॥ पिबन्त्रि वेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्मूच्यते। लङ्गनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एव । मम्बरं च । ततोऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः॥५८ ॥रामानु०-पिवान्निवेति । सागरमत्वासनप्रदेशगमनवेलायां महोदर्षि तस्य हनूमतो बेगेन विमुक्ताः द्रुमाः पुष्पाणि मुक्त्वा सलिले अवशीर्यन्त । अभाव आर्षः। सुहृदो यथेति । बन्धुषस्थापनार्थ गताः सुहृदो बन्धून् प्रस्थाप्य से यथा निवर्तन्ते तथा द्रुमा निवृत्ता इत्यर्थः ॥ ५२-५७ ॥ पिवत्रिवति । अर्णवसमीपगमनबेलायामुदधि पिबन्निव बनी, उपार गमनावस्थायाम् आकाशं पिपासुरिव ॥ ४ ॥ For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पिचन्निव बभौ, तदुपरि गमनावस्थायामाकाशं पिपासुरिव ददृशे ॥ ५८ ॥ ५९ ॥ पिङ्गे पिङ्गलवणे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ॥६० ॥ मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ॥६१॥ लाशूलमिति । समाविद्धम् उन्नतीकृतम् ॥ ६२ ॥ ६३ ॥ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले । चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ॥६॥मुखं नासिकया तस्य ताम्रया ताम्रमावभौ। सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥६॥लाशूलं च समाविद्धं प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः॥६२॥ लागूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः । व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥६३ ॥ स्फिग्देशेनाभिताम्रण रराज स महाकपिः । महता दारितेनेव गिरि गैरिकधातुना॥ ६४ ॥ तस्य वानरसिंहस्य प्लवमानस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥६५॥ खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता । दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥६६॥ पतत्पतङ्ग सङ्काशी व्यायतः शुशुभे कपिः । प्रवृद्ध इव मातङ्गः कक्ष्यया बद्धयमानया ॥ ६७ ॥ उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥६८॥ स्फिग्देशेन वालमूलपदेशेन ॥ ६४॥ गर्जति अगर्जत् ॥६५॥ खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ॥६६॥ रामानु०-खे यथेति । उल्कापातोपमया रावणस्य भाव्यशुभ सूच्यते ॥ १६॥ पतदिति । पतङ्गः सूर्यः। व्यायतो दीर्घः। प्रवृद्ध इव दीर्घ इव,कक्ष्यायां बद्धयमानायां हि मातङ्गो दीपों भवति ॥ ६७ ॥रामानु०-पतदिति । पतत्पतङ्गसंकाशः गच्छत्सूर्यसदृशः व्यायतः कापः वध्यमानया कक्ष्यया प्रवृद्धः दीर्घभूतो मातङ्ग इब शुशुभ इति योजना । कक्ष्या इभमध्यबन्धनम् । “कक्ष्या प्रकोष्ठे हादेः काञ्च्यां मध्येभवन्धने ।" इत्यमरः॥ ६७ ॥ उपरिष्टादिति । नौ लावगाढेनाधोभागेन व्योमावगान चोर्ध्व दहशे ॥ ५८ ॥ ५९॥ परिमण्डले बर्तुलाकारे ॥ ६०-६३ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६४ ॥ गर्जति जगर्ज ॥६५॥ सानुबन्धा सूक्ष्मोल्कासहिता ॥६६॥ पतत्पतङ्गसङ्काशः गच्छत्सूर्यसदृशः ।व्यायतः दीर्घाकारः। कपिः वध्यमानया कश्यया गजमध्यवन्धनरज्ज्वा । प्रवृद्धः दीर्धीभूतो मातङ्ग इव शुशुभ इति योजना ॥६७ ॥ उपरिष्टास्थितशरीरेणाषगाढया सागरान्तम्प्रविष्टया छायया प्रतिविम्बेन चैकाकारस्सन् सागरान्तर्मनमूला बहिष्ठोलभागा मारुताविष्टा For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू. ॥ ५ ॥ भागेन गच्छति । अयं च उपरिगतशरीरेणाघोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ६८॥ यं यमिति । सोन्माद इवटो ..कां. समुद्धर्षे इव, समुद्धतजल इत्यर्थः ॥ ६९ ॥ रामानु०-यमिति । समुद्रः सोन्माद इव अपस्मारीव लक्ष्यते, भ्रमणफेनजलोद्गमनकोशनादिमत्त्वादियभुपमा ।। ६९ ॥ सागरस्यति । यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥६९॥ सागरस्योर्मिज़ालाना मुरसा शैलवर्मणाम् । अभिनस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७० ॥ कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोष कम्पयामासतुर्भृशम् ॥७१॥ विकर्षत्रूमिजालानि बृहन्ति लवणाम्भसि । पुप्लुवे कपि शार्दूलो विकिरनिव रोदसी ॥ ७२ ॥ मेरुमन्दरसङ्काशानुद्धतान स महार्णवे। अतिक्रामन्महावेगस्तरङ्गान् गणय निव ॥ ७३ ॥ तस्य वेगसमुद्धृतं जलं सजलदं तदा । अम्बरस्थं विवभ्राज शारदाभ्रमिवाततम् ॥ ७४ ॥ तिमिनक झषाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७५ ॥ प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः। व्योग्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ७६ ॥ शैलवर्मणां शैलतुल्यानाम् । “वर्म देहप्रमाणयोः" इति सजनः ॥ ७० ॥ रामानु०-सागरस्पेति । ऊर्मिजालानामित्यत्र “ न लोकाव्यय-" इति षष्ठया निषेधेपि ऋषिप्रयोगात् साधुत्वम् । उरसा उरश्शब्देन उरोवेगजनितो वायुर्लक्ष्यते ॥ ७० ॥ ७१ ॥ विकिरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ॥ ७२ ॥ मेर्विति । अतिकामत् अत्यकामत् ॥ ७३ ॥ तस्येति । तस्य हनुमतः । वेगेन ऊरुवातेन । समुद्भूतं समुत्थापितम् । सजलदं जलं जलदो जलं चोभूतमित्यर्थः ॥ ७४ ॥ रामानु०-तस्येति । तस्य वेगसमुद्भूतमिति पाठः । जलं सजलदमित्यनेन समुदूत जल मेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥७४ ॥ तिमीति । तिमयो महामत्स्याः , नकाः ग्राहाः वायुप्ररिता नौरिवासीदिति योजना ॥ ६८ ॥ सोन्माद इव समुद्रः अपस्मारीव लक्ष्यते, भ्रमणफेन जलोद्गमनघोषादिमत्वादियभुपमा ॥ ६९ ॥ शैलवर्मणा शैल सहशेन । उरशब्देन उरोवेगतो जनितवायुर्लक्ष्यते ॥ ७० ॥७१ ॥ विकर्षन्निव रोदसी द्यावापृथिव्यौ ऊर्मिजालानि विकिरन विक्षिपत्रिव पुप्लुव इति सम्बन्ध d॥ ७२ ॥ ७३ ॥ वेगसमुढुष्टं वेगेनोत्कीर्णम् अत एवाम्बरस्थम् अत एव सजलदं जलदसहचरं जलं शारदाभ्रमिव स्वयं च जलदविशेषवत् विवभ्राजेत्यर्थः । वेगसमुद्भूतमित्यपि पाठः ॥ ७४॥ शरीराणि अवयवाः ।। ७५-७७ ॥ For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir झपाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७५ ॥ ७६ ॥ दशयोजनविस्तीर्णति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः। स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्धयेत । नहि बिम्वादधिकपरिमाणत्वं प्रतिबिम्बस्य संभवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः। प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्यतेव ॥ ७७ ॥ श्वेताभ्रेति । अभ्रधनः अभ्र दशयोजनविस्तीर्णा त्रिंशद्योजनमायता।छाया वानरसिंहस्य जले चारुतराऽभवत् ॥७७ ॥ श्वेताभ्रधनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥७८॥ शुशुभे स महातेजामहाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥७९॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः । तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥८०॥ आपाते पक्षिसङ्घानां पक्षिराज इव वजन् । हनुमान मेघजालानि प्रकर्षन मारुतो यथा ॥८१ ॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८२ ॥ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८३॥ प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा । ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८४ ॥ तताप न हितं मूर्यः प्लवन्तं वानरो त्तमम् । सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥८५॥ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा । जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ८६ ॥ मृतिः॥७८॥ रामानु०-चेतेति । चेताप्रपनराजीव । अत्र श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता । "धनं निरन्तरं सान्द्रम्" इत्यमरः । निर्मलानसान्द्रपंक्तिरिवेत्यर्थः।।७८॥७९॥ येनोति । द्रोणी कटाहः ॥८० ॥ आपात इति । आपाते मार्गे ॥ ८१-८४ ॥ ततापेति । रामकार्य सीतान्वेषणम् तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय, तद्धतीतहनुमच्छमनिवर्तनायेत्यर्थः॥ ८॥रामानु-ततापेति । सिवेवे इत्यनेन पुत्रत्वेपि रामकार्यप्रवृत्तत्वात् पूज्यतैव द्योत्पते ॥ ४५ ॥८६॥ तेति । श्वेताम्रधनराजीव, अब श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता, तथाच निर्मलाभ्रसान्द्रपङ्किरित्यर्थः ॥ ७८-८० ॥ आपात इति । आपतन्ति । For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. टी.सु.कास०१ नागा इति । रक्षांसि दिक्पालकरक्षस्सम्बन्धीनि ॥ ८७॥ तस्मिन्निति। मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः॥ ८८ ॥ साहाय्यमिति सर्ववाच्यः सर्वप्रकारेण निन्यः । विवक्षतां वक्तुमिच्छताम् ॥ ८९-९१ ॥ रामानु०-साहाय्यमिति । विवक्षता वक्तुमिच्छताम्, पागिन्द्रियवतामित्यर्थः । नागाश्चतुष्टवर्यक्षा रक्षांसि विबुधाः खगाः। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ८७॥ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥८८॥ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः । करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥८९॥ अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः। इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥९॥ तथा मया विधातव्यं विश्रमेत यथा कपिः । शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ॥ ९१॥ इति कृत्वा मतिं साध्वी समुद्रश्छन्नमम्भसि । हिरण्यनाभ मैनाकमुवाच गिरिसत्तमम् ॥ ९२ ॥ त्वमिहा सुरसङ्घानां पातालतलवासिनाम् । देवराज्ञा गिरिश्रेष्ठ परिधः सन्निवेशितः॥९३ ॥ त्वमेषां जातवीर्याणां पुनरेवो त्पतिष्यताम् । पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥९४॥ तिर्यगूलमधश्चैव शक्तिस्ते शैल वदितुम् । । तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ ९५ ॥ सर्वबाच्यो भविष्यामि सर्वनिन्दावाग्विषयो भविष्पामीत्यर्थः ॥ ८९ ॥ अहमिति । नावसीदितमहतीति पाठः ॥ ९० ॥ मार्गशेषम् ॥११॥ इतीति । हिरण्यनाभं हिरण्य शृङ्गम् नाभिशब्दो ह्यध्यक्षवाची, शृङ्गंच पर्वतस्याध्यक्षमेव । “नाभिरध्यक्षकस्तूर्योः" इति दर्पणः॥ ९२ ॥ त्वमिति । परिषः अर्गलम् । “परिषो मुदरे sगले" इति दर्पणः॥ ९३ ॥ परिषत्वमेवाह-त्वमेषामिति ॥ ९४॥ तिर्यगिति । शक्तिः अस्तीति शेषः ॥ ९५ ॥ ९६ ॥ सचरन्त्यस्मिन्नित्यापातो मार्गः॥ ८१-८७ ॥ तस्मिन्निति । सागरः सगरसम्बन्धी अत एव इक्ष्वाकुकुलमानार्थी पूजार्थी ॥८८ ॥ चिन्ताप्रकारमेवाह-साहाय्य मिति । विवक्षता वनुमिच्छताम, वागिन्द्रियवतामित्यर्थः । सर्ववाच्या सर्वनिन्दावाग्विषयो भविष्यामीत्यर्थः ॥ ८९ ॥९० ॥ शेष मार्गशेषम् ॥११॥ हिरण्यनाभ हिरण्यप्रधानम्, हिरण्मयमित्यर्थः । "नाभिः प्रधाने कस्तूर्याम्" इति विश्वः ॥ ९२ ॥ परिषस्सनिवेशितः आयुधविशेषत्वेन सत्रिवेशितः, अनेन पक्षच्छेदभयात् समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थ देवराजेन मैनाकः स्थापित इत्यवगम्यते ॥ ९॥९४ ॥ तिर्यगिति । वदितं, शकिरस्तीति शेषः ॥ ९५॥ For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsuri Gyarmandie अस्यति । इक्ष्वाकोः कुले वंशे वर्तते शुश्रूपत इति इक्ष्वाकुकुलवर्ती तस्य पूज्यतमास्तव मत्सम्बन्धादिति भावः । यदा त्वदुपकारकवायुपुत्रमुदिश्य ॥ ९७॥रामानु-अस्येति । साहाय्र्य सहायकर्म, सहकारित्वमिति यावत् । ब्राह्मणादित्वात् ष्षषु । मम इक्ष्वाकवः पूज्या हि मवृद्धिदेतृत्वास । तव परं पूज्यतमा सगरविवृद्धमदन्तः स एष कपिशार्दूलस्त्वामुपयेति वीर्यवान् । हनूमान् रामकार्यार्थ भीमका खमाप्लुतः॥१६॥ अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः । मम हीश्वाकवः पूज्याः परं पूज्यतमास्तव ॥९७॥ कुरु साचिव्यमस्माकंन नः कार्य मतिक्रमेत् । कर्तव्यमकृतं कार्य सामन्युमुदीरयेत् ॥९८॥ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि । अस्माक । मतिथिश्चैव पूज्यश्च प्लवतां वरः॥९९॥चामीकरमहानाभ देवगन्धर्वसेवित। हनुमास्त्वयि विश्रान्तस्ततश्शेष गमि ष्यति ॥ [ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ] ॥१०॥ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवास नम् । श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥१०१॥ हिरण्यनाभो मैनाको निशम्य लवणाम्भसः । उत्प पात जलातूर्णं महाद्रुमलतायुतः॥ १०२॥ स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा । यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः॥ १०३ ॥ स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥१०४॥ शातकुम्भनिभैश्शृङ्गैस्सकिनरमहोरगैः। आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ ०५॥ प्रवेशमुखावस्थानादिफलभोक्तृत्वादिति भावः ॥ ९७ ॥ कुर्विति । कार्य प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्यु कोपम् उदीरयेत् प्रेरयेत् उत्पादयेत् ॥९८॥ ९९॥ चामीकरेति । चामीकरमहानाभ स्वर्णमयमहाशृङ्ग ॥१००॥ काकुत्स्थस्येति । काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां| दयाम् ॥ १०१॥ हिरण्यनाभ इति । निशम्य, वचनमिति शेषः॥ १०२-१०४॥ शातकुम्भेति । शातकुम्भनिभैः स्वर्णसदृशैः आदित्योदयसङ्काशैः आदित्योदयतुल्यरित्यर्थः । शृङ्गैरूपलक्षितः शृङ्गाणि दर्शयामासेति योजना ॥१०५॥ स एष इति । त्वामुपरि तवोपरि ॥ ९६ ॥ ९७ ॥ अतः साचिव्यकरणात् अस्माकं कार्य प्रयोजनं नातिक्रमेत् न लुप्यतामित्यर्थः । कार्यातिक्रमे अरिष्टमाइ कर्तव्य मिति ॥ ९८ ॥ ९९ ॥ चामीकर हिरण्यात्मक ॥ १०॥ आनुशंस्यं कृतज्ञत्वम् हिरण्यनाभ इति । निशम्य, वचनमिति शेषः। ॥ १-३॥ स महात्मेत्यादिश्लोक For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स० १ ॥७॥ .रा.भू. तप्तेति । शस्त्रसङ्काशं नीलमित्यर्थः । " शस्त्रमायुधलोहयोः " इति विश्वः ॥ १०६ ॥ १०७ ॥ तमिति । निश्चितः निश्चितवान् । कर्तरि टी.सु.को. निष्ठा ॥ १०८ ॥ १०९ ॥ रामानु० स तमिति । जीमूतमिव मारुत इत्यनेन पर्वतम् अनायासेन पातितवानिति योत्यते ॥ १०९ ॥ जहर्ष विसिष्मिये ॥ ११० ॥ तप्तजाम्बूनदैशृङ्गैः पर्वतस्य समुत्थितैः । आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ॥ १०६ ॥ जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः । आदित्यशतसङ्काशस्सोऽभवद्भिरिसत्तमः ॥ १०७ ॥ तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् । मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १०८ ॥ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः । उरसा पातयामास जीमूतमिव मारुतः ॥ १०९ ॥ स तदा पातितस्तेन कपिना पर्वतोत्तमः । बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ ११० ॥ तमाकाशगतं वीरमाकाशे समुपस्थितः । प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् । मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ॥ १११ ॥ दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम । निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥ ११२ ॥ राघवस्य कुले जातैरुदधिः परिवर्द्धितः । स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ ११३ ॥ कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः । सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ ११४ ॥ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः । तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ ११५ ॥ रामानु०-तदेति । जहर्ष च ननन्द चेति पदद्वयेन कायमनसोवकृतिरुच्यते । अस्य वेगेन ग्लानिराहित्यं बुद्ध। हृष्टमना वभूवेत्यर्थः ॥ ११० ॥ तमिति । प्रीतः प्रीतिद्योतकव्यापारः | ॥११॥ १२ ॥ रामानु० - तमिति । मीतः सुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११ ॥ दुष्करमिति । विश्रनस्वेति श्रमिरात्मनेपदी कश्चिदस्ति । तथा चोक्तं भट्टमलेन -" विश्राम्यतीति विश्रान्तों कच्चिविश्रमतेपि च " इति ॥ १२ ॥ १३॥ कृत इति । कृते उपकारे त्वत्प्रतिकारार्थी स्वदातिथ्यकरणापेक्षी । त्वत्तः संमानमईतीति त्वया तत्कृतातिथ्यपरिग्रह द्वयमेकं वाक्यम् । शातकुम्भमयैः शृङ्गैरुपलक्षितः ||४||५|| शस्त्रसङ्काशं शस्त्रश्याममाकाशम्, काञ्चनप्रभं कनकगौरमासीदित्यर्थः ॥ ६ ॥ ७ ॥ असङ्गेन एकाकिना ॥८॥९॥ जहर्ष च ननन्द व इत्यनेन कायमनसोर्विकृतिरुच्यते ॥ ११०-१३ ॥ कृते चेति । कृते उपकारे सोऽयमुदधिः तत्प्रतिकारार्थी इति पाठः । तस्योपकारस्य प्रत्युपकारार्थी त्वत्तस्सम्मानमर्हति त्वत्सकाशात् त्वत्स्वीकाररूपां पूजां मातुं योग्यो भवतीत्यर्थः ॥ ११४ ॥ त्वन्निमित्तमित्यादि श्लोकद्वयमेकं वाक्यम् । एष | For Private And Personal ॥ ७॥ Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyarmandir www.kobatirth.org शएवास्य संमानमित्यर्थः ।। ११४ ॥ ११५ ॥ चोदनाप्रकारमाह-योजनानामिति । प्रकमतामिति प्रचोदित इति पूर्वेणान्वयः ॥ ११६॥ रामानु-त्वनि मित्तमित्यादिश्लोकद्धयमेकं वाक्यम् । एष कपिः योजनानां शतं चापि समाष्ठतः समापतितुमुपक्रान्तः तव सानुषु विश्रान्तः शेष मार्गशेष प्रक्रमतामिति त्वानिमित्वम् अहम् अनेन सागरेण बहुमानात प्रचोदितः, अतः कपिशाईल स्विं तिष्ठ मयि विश्रम्य गम्यतामित्यन्वयः॥१५॥१६॥ तदिति । तत्प्रसिद्धम् । कन्दः करहाटः मूलं पादः तत्तस्मात्॥११७॥अस्माक योजनानां शतं चापि कपिरष समाप्लुतः। तब सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ॥ १६॥ तदिदं गन्धवत् स्वादु कन्दमूलफल बहु। तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि ॥ १७॥ अस्माकमपि सम्बन्धः कपिमुख्य त्वयाऽस्ति वै। प्रख्यातत्रिषु लोकेषु महागुणपरिग्रहः॥ १८॥ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज । तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ ११९ ॥ अतिथिः किल पूजाहः प्राकृतोऽपि विजानता । धर्म जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ १२० ॥ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः । पुत्रस्तस्यैव वेगेन सदृशः कपि कुञ्जर ॥ १२ ॥ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः । तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १२२ ॥ पूर्व कृतयुगे तात पर्वताः पक्षिणोऽभवन् । ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः॥ १२३ ॥ मिति । प्रख्यात इति सम्बन्धविशेषणम् ।महागुणानां परिग्रही यस्मिन्स तथा॥११८ारामानु--हनुमतः पूज्यतमत्वे हेत्वन्तरं दर्शयति--अस्माकमपीत संबन्धः अतिथ्य तिथिमद्भागलक्षणः महागुणपरिग्रहः. परिगृह्यत इति परिग्रहः, महागुणानां सतां परिग्रहः महाशुणपरिग्रहः ॥ १८॥ ११९-१२२ ॥ रामानु० अतिथिरिति । त्वादृशो महानिति पाठः ॥ १२० ॥ किंचातियेस्तव पूजायाँ काम्यार्थमिटिबद्वायोरपि प्रत्युपकारासिद्धिः स्यादित्याह-त्वं होत्यादिना ॥ १२१॥ संबन्धं विवृणोति-पूर्वमित्यादिना । पक्षिणः पक्षवन्तः। हिः कपिः योजनानां शतं समाप्लुतः समाप्लवितुमुपक्रान्तः। शेष मार्गशेष प्रक्रमतामिति त्वन्निमित्तमनेन सागरेणाहं बहुमानात्प्रचोदितः, अतः कपिशार्दूल ! वं तिष्ठ मयि विश्रम्य गम्यतामित्यन्वयः ॥ १५॥ १६ ॥ तदिति । तत् प्रसिद्धम् ॥ १७ ॥ अस्माकमिति । महागुणपरिग्रहः महागुणेन वायुना परिग्रह्मत इति तथा ॥ १८ ॥ १९॥ अतिथिरिति । त्वाहशो महानिति पाठः ॥ १२०-१२८ ॥ For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie ॥८॥ पापादपूरणे ॥ १२३-१२६ ॥ अस्मिन्निति । समग्रः समग्रपक्षः, गुप्तसमग्रपक्षश्च यथा भवामि तथा अभिरक्षितोऽस्मीत्यर्थः ॥ १२७-१३० ॥ रामानु०-श्रमामिति । मोक्षष मुञ्च । “ मोम निरसने " इति चौरादिको धातुः ॥ १३०॥ १३१ ॥ प्रीतोस्मीति । कृतमातिथ्यं तव दर्शनादिनेति भावः ।मन्युः कोपः, सा ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२४॥ ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः । पक्षांश्चिच्छेद वजेण तत्र तत्र सहस्रशः ॥ १२५ ॥ स मामुपगतः क्रुद्धो वजमुद्यम्य देवराट् । ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२६ ॥ अस्मिल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम । गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ १२७॥ ततोऽहं मानयामि त्वां मान्यो हिमम मारुतः । त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ १२८ ॥ तस्मिन्नेवंगते कार्य सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥ १२९॥ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम । प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ १३० ॥ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ १३१ ॥ प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् । त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते । प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ १३२ ॥ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः । जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ १३३ ॥ मत्कृता पूजा न गृहीतति कोपो निरस्यतामित्यर्थः । कार्यकालः त्वरते शीघ्रं गच्छति मा प्रेरयति । अहश्चाप्यतिवर्तते, अब विलम्बः क्रियते चेदिद। महोऽतिवर्तते इत्यर्थः । इह समुद्रे अन्तरे मध्ये मया न स्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥१३२॥ रामानु-वरते कार्यकाल इति । कार्यः करणयोग्यः | कालः कार्यकालः त्वरते त्वरयाति । अहचाप्यतिवर्तते लशादीपप्रवेशयोग्यमहातिवर्तते। प्रतिज्ञा चेति । “यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः । गच्छेत्तद्गामष्यामि ला रावणपालिताम।"A इति प्रतिज्ञा दत्ता तस्मादिहान्तरे न स्थातव्यम् ॥ १३२ ॥ इत्युक्त्वोते । प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ १३३ ॥ १३४ ॥ रामानु०-इत्युक्त्येति । आलभ्य स्पृष्ट्वा ८॥ एवंगते प्राप्ते सति । कार्ये उपकाररूपकायें । प्रीति कर्तुमर्हसि, पूजास्वीकारेणेति भावः ॥ २९-१३१ ॥ मन्युः पूजानङ्गीकारनिबन्धनं देन्यम् । कार्यकालः लङ्काप्रवेशकालः । स्वरते विलम्ब न सहते ॥ ३२ ॥ आलभ्य स्पृष्ट्वा । प्रहसन्निव प्रसन्नमुखस्सन् ॥ ३३ ॥ ३४ ॥ For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir महसन्निवेत्यत्र इवशब्दो हासप्रकर्षस्य पारमार्थ्यपरः प्रीतिसूचकः । मन्दस्मितं कुर्वन्नित्यर्थः ॥ १३३ ॥ स इति । उपपन्नाभिः रामकार्यसिद्धयुचिताभिः ॥ १३४ ॥ अथेति । हित्वा शैलमहार्णवो मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रोऽपि मूर्तिमत्तया तत्रादृश्यतेति सूचितम् ॥ १३५ ॥ १३६ ॥ तद्वितीयमिति । द्वितीयं समुद्र स पर्वत समुद्राभ्यां बहुमानाद वेक्षितः । पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ १३४ ॥ अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ । पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ १३५ ॥ भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमव लोकयन् । वायुमृनुर्निरालम्बे जगाम विमलेऽम्बरे ॥ १३६ ॥ तद् द्वितीयं हनुमतो दृवा कर्म सुदुष्करम् । प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १३७ ॥ देवताश्चाभवन् हृष्टास्तत्र स्थास्तस्य कर्मणा । काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १३८ ॥ उवाच वचनं धीमान् परितोषात् सगद्दम् । सुनाभं पर्वत श्रेष्ठं स्वयमेव शचीपतिः ॥ १३९ ॥ हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् । अभय ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम् ॥ १४० ॥ साह्यं कृतं ते सुमहद्विक्रान्तस्य हनुमतः । क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४१ ॥ रामस्यैष हि दूत्येन याति दाशरथेर्हरिः । सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥ १४२ ॥ ततः प्रहर्ष मगमद्विपुलं पर्वतोत्तमः । देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १४३ ॥ लङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपं कर्म ॥ १३७ ॥ १३८ ॥ रामानु · - देवताश्चति । तस्य मैनाकस्य कर्मणा देवता हृष्टा अभवन् सहस्राक्षश्च हृष्टोऽभवदिति वचनविपरिणामेन संबन्धः ॥ १३८ ॥ १३९ ॥ १४० ॥ साह्यमिति । भये सति समुद्रलङ्घनेऽस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः ॥ १४१ ॥ रामानु० - साह्यमिति । सायं सहायकर्म सहकारित्वमिति यावत् । ब्राह्मणादित्वात् ष्यञ् । ते त्वया निर्भयस्य भये सति अतिविस्तृतसमुद्रोपर्याकाशगमने समुद्रपतनादिभयनिमित्तसंभावनायामपि निर्भयस्य ॥ १४१ ॥ १४२ - १४४ ॥ | पितुः पन्थानं वायुमार्गम् ॥ ३५ ॥ ३६ ॥ तदिति । समुद्रलङ्घनं प्रथमं कर्म, द्वितीयं मैनाकगिरावविश्रम्य गमनम् ॥ ३७॥ देवताश्चेति । वासवश्च हृष्ट इति सम्बन्धः ॥ ३८-१४० ॥ साह्यमिति । साह्यं सहायकर्म, सहकारित्वमिति यावत् । ते तव मन्निमि नभये सत्यपि निर्भयस्य इनूमतः साह्यं कृतम् अतः अभयं प्रयच्छामीति For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भ.बारामानुस इति । बभूवावस्थितर तदा तस्मिन् काले स्वस्थोऽभूदित्यर्थः । प्रतिप्रयाणवेलायामाप "पर्वतेन्दं सुनाभं च समुपस्पृश्य वीर्यवान्" इति मैनाकावस्थानाभिधानात् । सागर मैनाकाधिष्ठित टी.सु.का. सागरप्रदेशम् ॥ १४४ ॥ १४५॥१४६ ॥ रामानु०-अयमिति । श्रीमान् अत्र श्रीशब्देन अतिदूरसमुद्रलानेप्युपर्युपरिचलाभिवृद्धिमयुक्ता पमोच्यते ॥ १४६ ॥१४७-१५३॥ स०१ स वै दत्तवरः शैलो बभूवावस्थितस्तदा । हनुमांश्च मुहर्तेन व्यतिचक्राम सागरम् ॥१४४ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अब्रुवन सूर्यसङ्काशां सुरसां नागमातरम् ॥ ४५ ॥ अयं वातात्मजः श्रीमान प्लवते सागरोपरि। हनुमानाम तस्य त्वं मुहूर्त विनमाचर ॥ १४६॥ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् । दंष्ट्रा करालं पिङ्गाक्षं वक्रं कृत्वा नभस्समम् ॥ १४७॥ वलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् । त्वां विजेष्य त्युपायेन विषादं वा गमिष्यति ॥ १४८॥ एवमुक्ता तु सा देवी देवतैरभिसत्कृता । समुद्रमध्ये सुरसा विभ्रती M राक्षसंवपुः ॥ १४९॥ विकृतं च विरूपं च सर्वस्य च भयावहम् । प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १५॥ ममभक्ष्यः(क्षः)प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ १५॥ एवमुक्तःसुरसया प्रालिवानरर्षभः । प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ १५२॥ रामो दाशरथिनाम प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५३ ॥ अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशश्विनी ॥५४॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।कर्तुमर्हसि रामस्य साह्यं विषय वासिनी ॥ ५५॥ अथवा मैथिली दृष्ट्वा रामं चाक्लिष्टकारिणम् । आगमिष्यामि ते वकं सत्यं प्रतिगृणोमि ते ॥५६॥ अन्येति । अन्यकार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ १५४ ॥ तस्या इति । विषयवासिनी रामराज्यवासिनी ॥ १५५ ॥ १५६ ॥ सम्बन्धः॥४१-४३॥सागरं मैनाकाधिष्ठितसिन्धुप्रदेशम्।।४४-४७॥वामुपायेन विजेष्यति वा विषादं दैन्यं गमिष्यति वेति ज्ञातुमिच्छामह इति सम्बन्धः॥४८-१५०॥ ईश्वरैः दैवतैः ।।५१-५३ ।। अभ्योति पाठः । कार्यविषक्तस्य मायामृगवधप्रस्थितस्य ॥ ५४ ॥ विषयवासिनि रामराज्यवासिनि ! त्रैलोक्यनाथत्वाद्रधनाथस्येति । For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवमिति । नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्षम् । अत्र इतिकरणं द्रष्टव्यम् । अत्रवीन्नातिवर्तन्मां कश्विदेष वरो ममेत्यस्यानन्तरं तदृष्ट्वा व्यादितं वक्रं वायुपुत्रः सुबुद्धिमानित्यादिश्लोका द्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्ग ताश्व, शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्व ज्ञातः स्यादिति विरोधात् । त इमे प्रक्षिप्तश्लोका:-" तं प्रयान्तं समुदीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनुमतः । प्रविश्य वदनं मेऽद्यं गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय विपुलं वक्रं स्थिता एवमुक्ता हनुमता सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १५७ ॥ [ तं प्रयान्तं समु द्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ १ ॥ प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ २ ॥ व्यादाय वक्रं विपुलं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ ३ ॥ अब्रवीत् कुरु वै वक्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ ४ ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥ ५ ॥ सा मारुतेः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः । अब्रवीत्कुरु वै वक्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः । दश योजनविस्तारो बभूव हनुमस्तिदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् । चकार सुरसा चास्यं विंशद्योजनमायतम् । हनूमांस्तु ततः क्रुद्ध स्त्रिंशद्योजनमायतः । चकार सुरसा वक्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः । चकार सुरसा वक्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्ररूयो नवतीयोजनोच्छ्रितः । चकार सुरसा व शतयोजनमायतम् " इति ॥ १५७ ॥ रामान् ० - नाग (देव) माता इन्द्रमत इत्यतः परं प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सस्वरेति पाठः । एव मिति । विषहिष्यसे अभिभविष्यसि प्रतिष्यसीत्यर्थः । इत्युक्त्वति । दशयोजनमायतः दशयोजनविस्तारो बभूव हनुमानित्यनेन " दशयोजनविस्तीर्णा त्रिंशद्योजनमायता । छाया भावः ॥ ५५ ॥ ५६ ॥ एवमिति । कश्चिदपि जनः नातिवर्तेत, मामिति शेषः । नातिवर्तेन्माम् इत्यपि पाठः ॥१५७॥ [ अथ वरदानं श्रुत्वापि जिगमिषन्तं प्रत्याह For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsur Gyarmandie टी.सं.का. बा.रा.भ. वानरसिंहस्य' इत्युक्तरछायाचितं परिमाणान्तरं सुरमादर्शनापूर्व संक्षिप्तवानित्यवगम्यते । चकार सुरसा चास्य विशयोजनगायतमित्यतः परं इनमस्तु ततः कस्तिशयोजनमायत इत्यादिक्रमेण । चकार सुरसा वर्क शतयोजनमायतमित्येष पाठक्रमः । एते श्लोकाः केपुचित्कोशेषु लेखकपमादात्यतिताः । सप्ततीयांजनीच्छ्रित इत्यादी दीर्घ आर्षः ॥ १५७ ॥ प्रकृतं विलिख्यते-तवा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसंक्षिप्यात्मनः कार्य बभूवाष्ठमात्रकः इति ॥१५८॥ रामानु०-तदृष्ट्वा व्यादितं त्वास्यस. १ मिति । व्यादित व्यात्तम् । इदागमस्वार्षः । अतिविस्तृतं वकं सूक्ष्मरूपेण प्रविश्वाशन निगन्तुमयं समीचीनः समय इति शानयागात् मुवुद्धिमानिति विशेषणम् ॥ १५८ ॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रःसुबुद्धिमान् ॥६॥ हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्रं चत्वारिंशत्तथोच्छ्रितम् ॥७॥ बभूव हनुमान् वीरः पञ्चाशयोजनो च्छ्रितः । चकार सुरसा वक्रं षष्टियोजनमायतम् ॥ ८॥ तथैव हनुमान वीरः सप्ततीयोजनोच्छ्रितः। चकार सुरसा वक्रमशीतीयोजनायतम् ॥ ९॥ हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वकं शतयोजन मायतम् ॥ १० ॥ ] तददृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । [दीर्घजिह्यं सुरसया सुघोरं नरकोपमम् ।] सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्टमात्रकः ॥ १५८ ॥ सोऽभिपत्याशु तद्वकं निप्पत्य च महाजवः । अन्तरिक्ष स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १५९ ॥ प्रविष्टोऽस्मि हि ते वकं दाक्षायणि नमोऽस्तु ते । गमिष्ये यत्र वैदेही सत्यश्चासीदरस्तव ॥ १६०॥ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव । अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १६ ॥ अर्थसिद्धये हरि श्रेष्ठ गच्छ सौम्य यथासुखम् । समानयस्व वैदेही राघवेण महात्मना ॥ १६२॥ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १६३ ॥ 1॥ १५९ ॥ प्रविष्टोस्मीति । दक्षस्थापन्यं दाक्षायणी, तत्त्वं च पूर्व वरप्रदानकथनसमये तयैव कथितमित्यनुवादात् कल्प्यते॥१६॥रामानु० प्रविष्टोस्मि होति । दाक्षायणीरयनुवादात् स्ववरप्रदानकथनसमये हनुमन्तमरिश्य स्वकीय दाक्षायणीत्वमाप तयैव कवितमित्यवगन्तव्यम् । सत्यं चासीदरं तब, स्वदास्यं प्रविश्य निर्गमनात् ब्रह्मणा दत्तो man वरम्मत्य आमीटिन्यर्थः । बरशब्दस्य नघुमकन्यमार्षम ॥ १६॥ १६॥ १६२॥ रामानु०--अर्थेति । समानयवेति पाटः। समानय मंगमय ॥ १६२॥ १६३॥ १६४॥ तिमिति । एवमिति । विषदिप्यमे अभिभविष्यसि प्रसिष्पपीत्यर्थः५१-१०॥] तद् दृष्ट्येति । सुरसया ब्यादितमास्यन् ॥१५८-१६१॥समानय संयोजय ॥६२॥ तृतीयं I For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir आकाशगमनमतिदुष्करमित्यमुमर्थ कथयितुम् आकाशस्वरूपं वयते-सेवित इत्यादिना श्लोकसप्तकेन । कैशिकाचायः केशिके रागविशेपे आचायः विद्याधरविशेषरित्यर्थः । वज्राशनिसमाचातैः पावकैः बज्राशनिसमाषातैतुभिनीतः पावकैः। हव्यं वहता देवेभ्यो हव्यवहनार्थ गतेन चित्रभानुना वह्निना। विश्वे विश्वगते, व्यापक इत्यर्थः । देवराजगजाकान्ते ऐरावतभित्रदिग्गजाकान्ते। विताने वितानतुल्ये । वितत इति वितानविशेषणम् ॥१६५-१७३४ स सागरमनाधृष्यमभ्येत्य वरुणालयम् । जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ १६४॥ सेविते वारिधाराभिः पतगैश्च निषेविते । चरिते कैशिकाचार्येरैरावतनिषेविते ॥ १६५॥ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः । विमानैः संपतद्भिश्च विमलैः समलंकृते ॥ १६६॥ वजाशनिसमाघातैः पावकैरुपशोभिते । कृतपुण्यैर्महाभागैः स्वर्गजिद्भि रलंकृते ॥ १६७॥ वहता हव्यमत्यर्थ सेविते चित्रभानुना । ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ १६८ ॥ महर्षिगणगन्धर्वनागयक्षसमाकुले । विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १६९॥ देवराजगजाकान्ते चन्द्रसूर्य पथे शिवे । विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥१७०॥ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ ७१॥ प्रदृश्यमानस्सर्वत्र हनुमान मारुतात्मजः । भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ १७२॥ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी। मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १७३॥ रामानु०-सेवित इति । कैशिकाचार्यः । कैशिक गगविशेषः तदाचार्यः नुम्बुरुप्रभृतिभिरित्यर्थः । पग वतनिषेविते परावतमिति जुदीर्घमिन्द्रधनुरुच्यते । तेन निषेविते युक्ते "इन्द्रायुध विन्द्रधनुस्तहीर्घमृजु रोहितम् । ऐरावतं च विद्युत्नु चश्चला चपलेति च" इति वैजयन्ती । वचाशनिसमाघातः बचाशन्योस्समः तुल्यः आघातः अभिघातः येषां तैः । विविक्त इति । विश्वे| विशतीति विश्वः व्यापक इत्यर्थः । विताने उल्लोचभूते । “ अम्बी वितानमुलोचः” इत्यमरः । विद्याधरगणेवररित्यतः परम् जगाम वायुमार्गे तु गरुत्मानिव मारुतिरिति पाठक्रमः । उपरि| तु हनुमान् मेघजालानीन्यादिसाईलोकदर्य प्रमादाल्लिखितम् । प्रदश्यमानः सर्वत्रेति पाठः ॥ १६५-१७२ ॥ कर्म सुरसावकान्निष्क्रमणम् ॥ १६३ ॥ १६४ ॥ कैशिकाचार्यैः कैशिकं नृत्तादि तदाचार्यस्तुम्बुरुप्रभृतिभिः । ऐरावतनिषेविते पेरावतम् इति ऋजुदीर्घमिन्द्रधनु रुच्यते ॥ १६५ ॥ १६६ ॥ बजाशनिसमाघातैः वज्राशन्योस्समः तुल्यः आघातोऽभिघातो येषां नेः पावकः ॥ १६७ ॥ आकाशस्य एकोनपक्षाशदान सम्बन्धमुक्त्वा तत्प्रधानभूतचित्रभानुसम्बन्धमाह-बहननि ॥ १६८॥ विश्धे विधयापके। विधायसः गन्धर्वराजः ॥१६९-१७३ ॥ For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra खा.रा.भू. ॥११॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अद्येति । दीर्घस्य कालस्य दीर्घकाले गते सति अद्य आशिता आशित्री भुक्तवती भविष्यामि ॥ १७४ ॥ इतीति । समाक्षिपत् सम्यग्गृहीतवती । ॥ १७५ ॥ समाक्षिप्त इति । पङ्कृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकूलेन ॥ १७६ -१७८ ॥ छायाग्राहीति । तदिदं छायाग्राहि कपिराजेन टी.मुं.कां. कथितं नात्र संशय इति योजना ॥ १७९ ॥ १८० ॥ घनराजीवेति । समभिद्रवत् समभ्यद्रवत् ॥ १८१ ॥ स ददर्शेति । कायमात्रं देहप्रमाणम् ॥ १८२ ॥ अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता । इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥१७४॥ इति संचिन्त्य मनसा छायामस्य समाक्षिपत् । छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ १७५ ॥ समाक्षिप्तोऽस्मि सहसा पङ्गकृत पराक्रमः । प्रतिलोमेन वातेन महानौरिव सागरे ॥ १७६ ॥ तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः । ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ १७७ ॥ तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् । कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ १७८ ॥ छायाग्राहि महावीर्यं तदिदं नात्र संशयः । स तां बुद्ध्वाऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः । व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १७९ ॥ तस्य सा कायमुदीक्ष्य वर्धमानं महाकपेः । वक्रं प्रसारया मास पातालान्तरसन्निभम् ॥ १८० ॥ घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १८१ ॥ स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् | कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १८२ ॥ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः । संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ १८३ || आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः । ग्रस्यमानं यथा चन्द्रं पूर्ण पर्वणि राहुणा ॥ १८४ ॥ ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः । उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ १८५ ॥ स इति । मुहुस्संक्षिप्य संनिकर्षानुगुणं सङ्कय ॥ १८३ ॥ १८४ ॥ तत इति । ततः तेन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ १८५ ॥ रामानु० तत इति । अथ वानरः मनःपातविक्रमस्सन् मनोगमनसमानगतिस्पन् तीक्ष्णैर्नवैस्तस्था मर्मायुकृत्य ततः आस्यात् वेगेनात्पपात आस्यपिचानात् पूर्वमेवोत्पपातेत्यर्थः ॥ १८५ ॥ अद्येति । आशिता मुक्तवती । समाक्षिपत् जमाह ॥ ७४-१७९ ॥ पातालान्तरसन्निभम् पानालविवरसदृशम् ॥ १८० ॥ ८१ ॥ कायमात्रं शरीरप्रमाणम्, | स्वशरीरकवलन पर्याप्तमित्यर्थः । मुखं ददर्श । मर्माणि प्राणस्थानानि संक्षिप्य ॥८२-८४॥ मनस्सम्पातविक्रमः मनोगमनसमानगतिः ॥ १८५ ॥ For Private And Personal स० [१ N??H Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तामिति । दृष्टया दूरादेव दर्शनेन । धृत्या अस्प नियमनजननघाटन । दाक्षिण्येन पाटवेन ॥ १८६॥ हृतहदिति । विधुरा आर्ता ॥ १८७ ॥ भीम। मित्यादि । आरिष्टं शुभ यया भवति तथा। यस्य सिंहिकारूपसत्त्वस्या दृष्टिः आयतिक्षमसूक्ष्मेक्षणम् ।मतिः अर्थतत्त्वनिश्चयः। क्रियावत्त्वं दाक्ष्यम् । यथा - तव तथा यस्य चत्वारि सन्ति तत्त्वया हतम् । तान्येव चत्वार्याह धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति या दृष्टिन वसीदति या तां तु दृष्टया च धृत्या च दाक्षिण्येन निपात्य च । स कपिप्रवरो वेगावृधे पुनरात्मवान् ॥ १८६ ॥ हृतहत सा हनुमता पपात विधुराऽम्भसि।ताहतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् । भूतान्याकाशचारीणि तमूचुः प्लव ला गोत्तमम् ॥ १८७॥ भीममद्य कृतं कर्ममहत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतांवर ॥ १८८ ॥ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ १८९ ॥ स तैः सम्भावितः पूज्यः प्रतिपन्न प्रयोजनः। जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ १९ ॥ प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् । योजनानां शतस्यान्ते वनराजि ददर्श सः॥ १९ ॥ ददर्श च पतन्नेव विविधद्मभूषितम् । द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ १९२॥ सागरं सागरानूपं सागरानूपजान दुमान् । सागरस्य च पत्नीना मुखान्यपि विलो कयन् ॥ १९३॥स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् । निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ १९४॥ मतिनविसीदति यदाक्ष्यं नावसीदति एतानि चत्वारि यस्य सन्ति तत्त्वया हतामिति योजना ॥ १८८ ॥ १८९ ॥ स इति । संभावितः पूजितः। प्रतिपन्न प्रयोजनः प्राक्प्रतिभासितकार्यसारः, स च स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ १९० ॥ प्राप्तेति । प्राप्तभूयिष्ठ पारः प्राप्तप्रायतीरः ॥ १९ ॥ ददशैति । मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलयः तस्योपवनानि ॥ १९२ ॥ सागरमिति । सागरस्य दृष्टया सूक्ष्मदर्शनेन । धृत्या धैर्येण । दाक्षिण्येन कौशलेन, क्षिप्रकारित्वेनेत्यर्थः । तस्याः संहारवैपुल्येन वा ॥ १८६ ।। सा सिंहिका हितहत विदारितहदया। अत एव विधुरा विहला ॥ ८७ ॥ अरिष्टं शुभम् ॥ ८॥ ८९ ॥ प्रतिपन्नप्रयोजना प्राप्तप्रकृतकार्यः ॥ १९० ॥ प्राप्त प्राप्तमाय भूयिष्ठपारं महातीरं येन ॥११॥ पतन गच्छन् । मलयः लङ्कायां मलयो नाम गिरिः ॥ २२ ॥९॥ मनिं कर्तव्यनिश्चयम् ॥ १९४ ॥ For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भ. स०१ -पत्नीनां नदीनां त्रिकूटोत्पत्रानाम् । आ स्वशरारम् । मतिं चकार मेन इति यावत् ॥ १९३ ॥ १९४॥ कथं मेन इत्यत्राह-कायबादामतिवाटी.यु.का १९५ ॥ तत इति । पुनः प्रकृतिमापेदे पुनर्निजाकारं प्राप्तवान् ॥ १९६॥ उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति-तद्रूपमिति ॥ १९७॥ स चारिति । प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः, अभूदिति शेषः। समीक्षितात्मा समीक्षितदेहः। समवेक्षितार्थः निरूपित कार्यः। पूर्वोक्तोपसंहारशोक एषः॥१९८॥ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः । मयि कौतूहलं कुर्युरिति मेने महाकपिः॥ १९५ ॥ ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् । पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥१९६॥ तद्रूपमतिसंक्षिप्य हनुमान पकृती स्थितः। तीन क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥ १९७॥ स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् । परै रशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ १९८॥ ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ १९९ ॥ ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्का गिरिवर्यमूर्ध्नि । कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ॥२०॥ रामानु०-स चाविति । पूर्वोक्तार्थसदश्लोकोऽयम्। चारुनानाविधरूपधारी तत्तत्वार्यानुगुण्येन परिगृहीतरमणीर, लसूक्ष्मादिरूपः परैः । सिंहिकादिभिः अशक्यः अप्रधृष्पः। सः परं समुद्रतीरमा मासाद्य समीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः। समवेक्षिताः समालोचितकार्यः। प्रतिपन्नरूपः अङ्गीकृता तर, अभूदिति शेषः ॥१९८॥ तत इति । लम्बस्य लम्बमान स्येव स्थितस्य, अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । "कूटस्वस्त्रियां पुत्रपालयोः" इति दर्पणः । उद्दालकाः श्लेष्मातकाः॥१९९॥ व्यथयन् मृगद्भिजानित्यादिविशेषं वक्तमुक्तमर्थमनुवदति-ततस्विति । समुद्रतीरं तीरोपर्याकाशम् । विधूय रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः॥२०॥ तामेवाइ-कायवृद्धिमित्यादि । कौतूहलम् आश्चर्यधिया दिक्षाम् ॥ १९५ ॥ प्रकृति निजाकारम् । बीतमोहः निवृत्ताविद्यः ॥ ९६ ॥ उक्तशरीरसंक्षेपं दृष्टान्तकथ नार्थमनुवदति-तदूपमिति ।। ९७ ॥ नानाविधरूपधारी परैः शत्रुभिः अशक्यः अप्रघृष्यः । समीक्षितात्म, समालोकितातिप्रमाणस्वशरीरः । समवेक्षितार्थः आलो चितानन्तरकार्यः । प्रतिपन्नरूपः अङ्गीकृतपृषदंशदेहः, अभूदिति शेषः ॥९८ ॥ लम्बस्य लम्बारूपस्य गिरेः । विचित्रको विचित्राः कूटाः अवान्तरशिखराणि यस्मिन तस्मिन् । कटेशृढ़े निपपातेति सम्बन्धः ॥ ९९ ॥ उक्तार्थ पुनः श्लोकद्वयेनाह-तनस्त्वित्यादि॥ २०० ॥ For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अस्मिन् सर्गे साकाधिकद्विशतश्लोकाः ॥२०१॥ इति श्रीगोविन्द श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प्रथमः सर्गः॥१॥ स सागरमित्यादि ॥१॥रामानु०-त्रिकूटशिखरे लङ्कां स्थितामिति पाठः ॥ १॥२॥३॥ समुद्रलड़ने कुतो ग्लानि नाध्यगच्छदित्यत्राह-शतानीति ॥४॥ रामानु०-समुद्रलङ्गने कुतः श्रमं नाध्यगच्छत्तत्राह-शतान्यहमिति । अहं सुबहून्यपि योजनानां शतानि क्रमेयं शतयोजनसंख्याकं सागरस्यान्तं किं पुनरिति, अमन्यवेति शेषः ॥४॥ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् । निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावती मिव ॥२०१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः ॥१॥ स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह॥१॥ ततः पादपमुक्तेन पुष्पवर्षेणं वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥२॥ योजनानां शतं श्रीमांस्तीप्युितम विक्रमः । अनिश्वसन कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३॥ शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ ४॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवान् लङ्का लवयित्वा महोदधिम् ॥५॥ शादलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥६॥ शैलांश्च तरुसंछन्नान वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनुमान प्लवगर्षभः ॥७॥ ॥५॥शादलानीति । गण्डवन्ति स्थूलोपलवन्ति । नामैकदेशे नामग्रहणेन गण्डशब्देन गण्डशैल उच्यते ॥ ६॥७॥ रामानु०-शादलानीति । वनानि पर्वतस्थवनानि । गण्डवन्ति स्थूलपाषाणवन्ति । मध्येन मध्यमार्गेण । नगवन्ति प्रशस्तवृक्षयुक्तानि ॥६॥ शैलानिति । अत्र शैलशब्दः शृङ्गपरः लम्बाख्यागरेरुपरितनस्योच्यमानत्वात् ॥ ७॥ २०१॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥॥१॥ तत इति । पुष्पमयो यथा पुष्पमयपि रिवेत्यर्थः ॥२॥ अनिश्वसन श्रमनिबन्धनदीर्घनिश्वासममुश्चन । तत्र लङ्घननिमिते। नाधिगच्छति नाध्यगच्छत् ॥ ३॥ अहं सुबहून्यपि योजनानां शतानि क्रमेयं शतयोजनं यथा तथा सङ्ख्यातं सागरस्यान्तं किं पुनरियमन्यतेति शेषः ॥ ४ ॥५॥ गण्डवन्ति स्थूलपागणवन्ति । नगवन्ति क्षुद्रगिरिवन्ति । शादलानि For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भ. स इति । स तस्मिन्नित्य ददशेंत्यपकृष्यते ॥ ८॥ रामानु०-स इति । तस्मिन्नचले लम्बगिरी तिष्ठन् बनान्युपवनानि च ददशेन्यपकृष्प नम्बन्धनीयम् अन्यथा तच्छन्दोऽतिरिटी .वं.कां. च्येत । नगाने त्रिकूटशिखर ॥ ८॥ सरलान् यूपसरलान् । कर्णिकारान् परिव्याधान् । खजूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान जम्बीरान् । प्रियान् फलिनः । गन्धपूर्णान नपान असनान् । कोविदारान् चमरिकान् ॥ ९-११ ॥ आक्रीडान् सर्वसाधारणक्रीडा स तस्मिनचले तिष्टन वनान्युपवनानि च । स नगाग्रे च तां लड़ां ददर्श पवनात्मजः ॥ ८ ॥ सरलान् कर्णि कारांश्च खजूरांश्च सुपुष्पितान् । प्रियालान्मुचुलिन्दांश्च कुटजान केतकानपि ॥९॥ प्रियङ्कन गन्धपूर्णाश्च नीपान सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥10॥ पुष्पभारनिबद्धांश्च तथा मुकुलिता नपि। पादपान् विहगाकीर्णान पवनाधूतमस्तकान् ॥ ७ ॥ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः । आक्रीडान् विविधान रम्यान विविधांश्च जलाशयान ॥१२॥ सन्ततान विविधवृक्षैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ ३ ॥ समासाद्य च लक्ष्मीवान लङ्कां रावणपालिताम् । परिघाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥ मीतापहरणार्थेन रावणेन सुरक्षिताम् । समन्ताद्रिचरद्भिश्च राक्षसैरुयधन्विभिः ॥ १५॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ ६॥ स्थानानि ॥ १२ ॥ उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां सजातानीति नैः ॥ १३॥ समासाद्यति । समासाद्य Mददौति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ॥ १४ ॥ सीतापहरणम् अर्थः प्रयोग जनं यस्य तेन । सुरक्षितत्वे हेतुरयम् । विचरद्भिश्चेत्यत्र चकारो भिन्त्रक्रमः । राक्षसैश्च सुरक्षिताम् ॥ १५ ॥ ग्रहसङ्काशैः नवग्रहतुल्यैः ॥ १६॥ वनानि च पश्यन्निति शेषः । मध्येन मार्गेण जगामेति सम्बन्धः ॥६॥७॥ सनगाये शिखरसहिते अचले लम्वगिरी तिष्ठन ॥८-११॥ सेति । आक्रीडान राजसम्बन्धित्वेपि साधारणोद्यानानि, उद्यानानि राज्ञामसाधारणानि ॥ १२ ॥ १३ ॥ लङ्का लङ्कासमीपम् ॥ १४॥ सीतापहरणार्थेन मीतापहरणहेतुना अपहली ॥१३॥ For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir शपाण्डराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः । अट्टालकाः अट्टाः । पताकाध्वजमालिनी लतादिरेखाविचित्रितपटविशिष्टाः पताकाः, मत्स्यमकरायाकारा ध्वजाः । ब्रह्मादित्वादिनिः ॥ १७॥ लतापतयः लताकाररेखाः ॥१८-२० ॥ वप्रेति । वप्रेत्यादावपि ददर्श पाण्डराभिः प्रतोलीभिरुवाभिरभिसंवृताम् । अट्टालकशताकीी पताकाध्वजमालिनीम् ॥ १७ ॥ तोरणैः काञ्चनै दिव्यैर्लतापतिविचित्रितैः। ददर्श हनुमान लङ्का दिवि देवपुरीमिव ॥ १८॥ गिरिमूर्ध्नि स्थिता लङ्कां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ १९॥ पालितां राक्षसेन्द्रेण निर्मिता विश्वकर्मणा । प्लवमाना। मिवाकाशे ददर्श हनुमान पुरीम् ॥२०॥ वप्रप्राकारजघना विपुलाम्बुनवाम्बराम् । शतघ्नीशूलकेशान्तामडालक वतंसकाम् । मनसेव कृता लङ्क निर्मित विश्वकर्मणा ॥२१॥ द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥२२॥ कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् । डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥२३॥ हनुमान् कपिरित्यनुवर्तते । वर्ष प्राकारमूर्तिकः। प्राकारः सालः। विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतमी यन्त्रविशेषः । वतंसः अवतंसः। भागुरिमतेनाल्लोपः। वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युत्प्रेक्षा ॥२१॥रामानु०-वप्रति । वर्ष चयः, प्राकाराधारवेदिकेति यावत् । "स्याञ्चयो वप्रमस्त्रियाम् " इत्यमरः । प्राकारः सालः। विपुलाम्बुनवाम्बराम् अत्राम्बुशब्देन परिघान्तर्गतजलमुच्यते । अट्टालकाः वर्तसः कर्णाभरणं यस्याः सा । मनसा कृतामिय स्थिताम । विश्वकर्मणा निर्मिता लगाम, ददशेत्पनुपज्यते ॥ २१॥ द्वारमिति । उत्तरं द्वारमासाद्य चिन्तयामास मनसा निरूपयामास, वेदेहीदर्शनोपायमिति शेषः ॥ २२ ॥ कैलासेत्यादि । डीयमानां गच्छन्तीम् "डीद विहायसा गतो" इत्यस्माच्छानच ॥ २३-३०॥ - द्रव्यत्वेन हेतुना सुरक्षितामित्यर्थः ॥ १५ ॥ १६॥ प्रतोल्या रव्याः, तासां पाण्डुरत्वमुखत्वं च तत्रत्यसोधसम्बन्धेन । अट्ठालकशताकीर्णा प्राकारवेविकोपरि पायुद्धार्थ परिकल्पितमञ्चविशेषशतसहलाम् । मत्स्याद्याकारा ध्वजाः, ततोऽन्याः पताकाः । लतापक्तया विचित्ररचनाविशेषाः । ददर्श हनुमान् पुरीम् इति पुनदर्शनामिधानं विशेषान्तरविवक्षया उपमानान्तरविवक्षया च ॥१७-२० ॥ लङ्का स्त्रीत्वेन निरूपयति-वप्रेति । वप्रः चयः, प्राकाराधारवेदिकेति यावत् । स्थाचयो षममखियाम्" इत्यमरः । विपुलाम्बुनवाम्बराम, अबाम्बुशब्देन परिघान्तर्गतजलमुच्यते । निर्मितामित्यत्र ददशेत्यनुषज्यते ॥ २१॥ चिन्तया| मास, लाहा केन प्रदेशेन गन्तव्येति चिन्तयामासेति भावः ।। २२ ॥ डीयमानामिवाकाशं प्रत्पुरच्छन्तीमिव स्थिताम् । हीयमानत्वादिविशेषणविशि लङ्का १५. For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. ॥१४॥ स०२ रामानु०-कैलासंत्यादि । आलिखन्तमिति लिङ्गव्यत्ययः । डीयमानामिव उद्गच्छन्तीमिव । डीयमानत्वादिविशेषणविशिष्टा या तस्या लङ्काया महती गुप्तिम्, सागरं च, रावणं घोरंटी .सं.का. रिपुं च निरीक्ष्य ज्ञात्वा वानरश्चिन्तयामासेति संवन्धः ॥ २३-२६ ॥ चिन्ताप्रकारमाह-आगत्यापीत्यादिना । अत्र अपिशब्देन दुस्तरसागरलङ्घनपूर्वकमागमनमेव दुर्घटामिति सूच्यते ॥२७॥ न केवलं वानरैरसाध्या, किन्तु रामेणाप्यसाध्येत्याह-इमामिति । सः सालगिरिभूबिदलनादिषु दृष्टपराक्रम इत्यर्थः॥ २८ ॥ अवकाश इति । मान्त्वस्यावकाशाभावः आसुरप्रकृतित्वात् l दानस्यावकाशाभावः अर्थोपचितत्वात् । भेदस्यावकाशाभावः वलदार्पतत्वात् । युद्धस्थावकाशाभावः बुदिपराकमयुक्तत्वात् ॥ २९॥ चतुर्णामिति । गतिः प्राप्तिः, संभावितेति शेषः ॥३०॥ संपूर्णी राक्षसैोरै गैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्ट कुवेराध्युषितां पुरा ॥ २४ ॥ दैष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः । रक्षितां राक्षसै|रैर्गुडामाशीविषैरिव ॥२५॥ तस्याश्च महती गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः । नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥२७॥ इमां तु विषमां दुर्गा लङ्कां रावणपालिताम् । प्राप्यारि स महाबाहुः किं करिष्यति राघवः ॥२८॥ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥ चतुर्णामेव हि गतिर्वानराणां महात्मनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥ याव जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यानि दृष्ट्वा तां जनकात्मजाम् ॥३॥ एवं विचार्य नायमेतद्विचारकाल इत्यनुशेते-यावदिति । यावत् यदा जीवति वा न वेति वैदेही जानामि । तत्रैव काल तां जनकात्मजां दृष्ट्वा चिन्त पयिष्यामि । यदा यावच्छन्दोऽवधारणे । जानाम्येव जीवति वा नवेति जानाम्येव । यदि जीवति तदाता जकात्मनां दृष्ट्वा तत्रैव तत्काल एव चिन्त तस्याः महती गुप्तिं च सागरं च रावणं घोरं रिपु च निरीक्ष्य ज्ञात्वा वानरः चिन्तयामासेनि सम्बन्धः ॥ २३-२६॥ चिन्ताप्रकारमेवाइ-आगत्यापीत्यादिना । ॥ २७ ॥ २८ ॥ अवकाशो नेति । आसुरप्रकृत्या अर्थापचयबलदर्पपराक्रमसम्पन्नत्वात् सामादीनामवकाशो नास्तीति भावः ॥ २९ ॥ गतिः प्राप्तिः, सम्भावितेनि शेषः ॥३०॥ यावरिति । जीवति वा नवेति वैदेहीं जानामि यावत् जानाम्येव । यदि जीवति ता जनकात्मजां दृष्टा नचैव तम्मिन काल एव चिन्तयिष्यामीति योजना । यद्वा जीवति वा जीवतीति वेदेहीं न जानामि यावत् न जानाम्येव वा । उन यदि जीवति तां जनकात्मजां दृष्ट्वा तत्रैव तस्मिन्काल एव चिन्त १४॥ For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यिष्यामीत्यन्वयः ॥३१॥ तत इति ।चिन्तयामास, वैदेहीदर्शनोपायमिति शेषः ॥ ३२-३४ ॥ लक्ष्यालक्ष्येति । लक्ष्यशरीरत्वे राक्षसा गृहीयुः ।। अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टम् प्राप्तकालं युक्तम् ॥ ३५॥ तामिति । विनिश्चित्य ततः स चिन्तयामास मुहूर्त कपिकुञ्जरः । गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः॥ ३२॥ अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥३३॥ उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकी परिमार्गता ॥ ३४ ॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरीमया । प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥३५॥ तां पुरी तादृशीं दृष्ट्वा दुराधर्षा सुरासुरैः। हनुमाश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥३६ ॥ केनोपायेन पश्येयं मैथिली जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥३७॥ न विनश्यत् कथं कार्य रामस्य विदितात्मनः । एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३८॥ भूताश्चार्था विपद्यन्ते देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः मूर्योदये यथा ॥ ३९॥ सीतान्वेषणप्रकारं विनिश्चित्य, मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ॥३६॥ ३७॥ रामानु०-तामिति । विनिःश्वस्य मुहुर्मुहुरित्यनेन समुद्रलङ्घनादपि लङ्काप्रवेशस्य । दुष्करत्वं द्योत्यते ॥ ३६ ॥ न विनश्यदिति । एकश्च पश्येयमिति । अत्रापि कथमित्यनुषञ्जनीयम् । रहिते एकान्ते ॥ ३८॥ रामानु०-रदिने जनरहिते ॥३८॥ पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि । तथा सति दोषः स्यादित्याह-भूताश्चेति । भूताश्चार्थाः सम्यगुपायप्रयोगानिष्पन्नप्राया अप्यर्थाः। विक्लवम् अधीरम्, अविमृश्यकारिणम् । दूतमासाद्य देशकालविरोधितास्सन्तः। सूर्योदये तमो यथा तम इव । ततस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते नश्यन्तीत्यर्थः ॥ ३९ ॥ यिष्यामीत्यर्थः ॥३१-३४॥ लक्ष्यालक्ष्येण रूपेण सूक्ष्मशरीरेण महत्कृत्यं सीतान्वेषणरूपं प्राप्तका लम् उचितमिति चिन्तयामासेति पूर्वेण सम्बन्धः ॥३५॥ तामिति तो दृष्टा चिन्तयामासेति सम्बन्धः । चिन्ताप्रकारमेवाह-केनेत्यादिना । तां पुरीमित्यादेः विचिन्वन्भवनमित्यन्तस्य ग्रन्थस्य हनुमान चिन्तयामास इत्यनेन सम्बन्धः ॥३६-३८॥ भूतावार्थाः निष्पन्नान्यपि प्रयोजनानि । विक्रवम् अविवकिनम् आसाद्य देशकालविरोषितास्सन्तः विपद्यन्ते नश्यन्तीति सम्बन्धः ॥३९॥१ For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir भा.र.भ ॥१५॥ न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्पादित्याह-अयति । अत्रापि विडवं दूतमासाद्येत्यनुवर्तते । अर्थानान्तरे टी.सं.का. अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः अन्तरे विषयें, निश्चिता राज्ञा सचिवैश्व निर्णीता बुद्धिः विक दूतमासाद्य न शोभते, अनर्थ अर्थानान्तरे बुद्धिनिश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥४०॥ न विनश्येत्कथं कार्य वैकव्यं न कथं भवेत् । लङ्घन च समुद्रस्य कथं नुन वृथा भवेत् ॥४१॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेद्यर्थमिदं कार्य रावणानर्थमिच्छतः॥४२॥ नहि शक्य क्वचित् स्थातुमविज्ञातेन राक्षसैः । अपि राक्षसरूपेण किमुतान्येन केनचित् ॥४३॥ वायुरप्यत्र न ज्ञातश्चरेदिति मतिर्मम । नास्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ ॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥४५॥ तदहं स्वेन रूपेण रजन्यों द्वस्वतां गतः । लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६॥ रावणस्य पुरी रात्रौ प्रविश्य सुदुरासदाम् । विचिन्वन् भवनं सर्व द्रक्ष्यामि जनकात्मजाम् ॥४७॥ कारिणी भवतीत्यर्थः । इदमेव समर्थयते पातयन्तीति ॥४०॥ प्रागुक्तदोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति-न विनश्यदिति । कार्य रामकार्यम् ।। कथं केनोपायेन । न विनश्येत् किमद्यापराह एव लङ्का प्रवेष्टव्या उत रात्रौ, किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन रूपेणेत्यर्थः । वैक्चव्यं । ममापाण्डित्यं कथं न भवेत् ॥४१॥ अपराहे प्रवेशदोषमाइ-मयीति॥४२॥महता रूपेण प्रवेशं निराचष्टे-नहीति । स्वेन रूपेण स्वाभाविकमहता रूपेण।। किश्च न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह-अति । अर्थानान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवेस्सह शानिश्चितापि बुद्धिः विक्रवं दूतमासाद्येत्यनुकर्षः, न शोभते अकिवित्करा भवतीत्यर्थः । तस्मात् इतदोषादेव राज्ञा कार्यहानिरित्याह घातयन्ति हीति ॥ ४०॥4॥ १५॥ प्रागुक्तदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह-नेति । कार्य स्वामिकार्यम् । वैकश्यं बुद्धिहीनता । वैवष्यमित्यादौ स्वस्येति शेषः । तथा कर्तव्यमिति श्लोकशेषः ॥४१॥ प्रस्तुतकार्याविरोधाय यावदस्तमयं स्वगोपनमुचितमिति इदि निधायाह-मयि दृष्ट इत्यादिना ॥ ४२-४५ ॥ स्वेन रूपेण । For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir परिशेषाद्रात्रौ हस्वरूपेणैव प्रवेष्टव्यमित्याह तदद्दमिति ॥ ४३-४८ ॥ सूर्य इति । स्वेन रूपेण (पृ) वृषदंशकमात्रः बिडालप्रमाणः ॥४९॥ प्रदोषकाल इति । प्रविवेश प्रवेष्टुमुपक्रान्तः, चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् । लङ्गादर्शनं तु त्रिकूटदर्शनस्थित्या ॥ ५० ॥ प्रासादेत्यादि । काञ्चनराजतैः इति संचिन्त्य हुनुमान सूर्यस्यास्तमयं कपिः । आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः । वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ ४९ ॥ प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् । प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ ५० ॥ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः । शात कुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥ सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् । तलैः स्फटिकसंकीर्णैः कार्त स्वरविभूषितैः ॥ ५२ ॥ वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः । तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५३ ॥ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्कामुद्योतयामासुः सर्वतः समलंकृताम् ॥ ५४ ॥ स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षिताम् । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रम् तद्वदाश्वर्यावहामित्यर्थः । यथोक्तम् - " अनेकरत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा इस्तिमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ॥” इति ॥ ५१ ॥ सप्तभूमाष्टभूमैश्वेति । भूमिशब्देन आसनशयनादियोग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । “कृष्णोदक पाण्डुसंख्यापूर्वाया भूमेरजिष्यते" इत्यच् समासान्तः । एवमष्टभूमाः । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषा उच्यन्ते । यद्वा प्रासादैरिति शेषः तैरुपलक्षिताम् ॥५२-५४ ॥ रामानु० - प्रासादेत्यादि । अभ्रंलिहत्वातिविचित्रत्वाभ्यां गन्धर्वनगरौपम्यम् । स्फटिकसंकीर्णैः कार्तस्वरविभूषितैश्च तलैरुपलक्षितैः । सप्तभौमाष्टभोमाः, भूमिपु भवन्तीति भौमानि स्थलानि, सप्त भौमानि येषां ते सप्तभीमाः एवमष्टभौमाः, सप्तभौमाश्वाष्टभोमाञ्च तैः प्रसादैरिति शेषः । तैरुपलक्षितां पुरीं ददर्शेति योजना ॥ ५१ ॥ ५२ ॥ काञ्चनानीति वानररूपेण ॥। ४६-४८ ॥ पृषदंशकमात्रः, पृषान मूषिकान दशतीति पृषदंशः मार्जारः । "ओतुर्बिडालो मार्जारः पृषदंशक आसुभुक् " इत्यमरः ॥ ४९ ॥ प्रदोषे प्रविवेश प्रवेष्टुमुपक्रान्तः, 'अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ' इति चतुर्थे सर्गे साक्षात्मवेशस्य वक्ष्यमाणत्वात् ॥ ५०॥ प्रासादेति । स्तम्भादिभिरुपलक्षिताम् । भूमिषु भवन्तीति भौमानि तलानि, सप्त भौमानि येषां ते तथा । एवमष्टभीमाः तैः प्रासादैरिति शेषः । तैरुपलक्षितां पुरीं स ददर्शेति योजना ॥५१-५३॥ रक्षसां For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ॥१६॥ रससा तोरणानि रक्षागृहदारस्थतोरणानि ॥ ५५ ॥ अचिन्त्येति । विषण्णः हपश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः, यतोऽद्भुताकारा अतो विस्मयनी यतया दृष्टः ॥ ५५ ॥ स इति । पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिनोन्नतविमानाकारभवनमालिनीमित्यर्थः ॥५६॥ रामानु०-स पाण्डुरे - टी.सु.का. त्यस्य दृष्ट्येति पूर्वेण सम्बन्धः । पाण्डुरोद्विदविमानमालिनी सुधाधौतोन्नतसप्तभूमगृहमालिनीम् । “ विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि " इति वैजपन्ती ॥ ५५ ॥ इदानी चन्द्रो स. २ अचिन्त्यागद्धताकारां दृष्ट्वा लङ्का महाकपिः । आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५५॥ स पाण्डुरो द्विद्धविमानमालिनी महार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥५६॥ चन्द्रोऽपि साचिव्यमिवास्य कुर्वस्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः॥५७॥ शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रंस हरिप्रवीरः पोप्लूय मानं सरसीव हंसम् ॥५८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वितीयः सर्गः ॥२॥ Mदयकाल इत्याह-चन्द्रोपीति । मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्रावितानेन लोकं वितत्य व्याप्य उत्ति टते आविर्भवति स्म । “उदोऽनूर्ध्वकर्मणि" इत्यात्मनेपदम् ॥५७॥१८॥रामानु०-चन्द्र इति । चन्द्रोपि नैकसहस्त्ररश्मिः ज्योत्स्नावितानेन लोक वितत्य अस्य । साचिव्यं कुर्वन्निव विराजन मध्यगतः तारागणः सह उत्तियते प्रादुरभूदित्यन्वयः । अत्र तिष्ठतेः परस्मैपदित्वात् “उदोन कर्मणि" इत्यात्मनेपदम् । नैकसहनराश्मिरित्पत्र नमर्थस्य । नशब्दस्य सुपसुषेति समासः । सागरमैनाकदिवाकगदिवचन्द्रापि साचिव्यं कुर्वन् प्रादुरभूदित्यपिशब्देनावगम्यते ॥ ५७ ॥ शङ्खप्रभामिति । पोलूयमानम् गड्डीयमानम् ॥ ५८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ॥२॥ तोरणानि रक्षोगृहस्थद्वारतोरणानि ॥ ५४ ॥ विषण्णः लङ्काया दुर्धर्षन्वाद्विषण्णः, अत्यद्भुतत्व त हृष्टश्च ॥१५॥ पाण्डुरोद्विद्धविमानमालिनी धवलोन्नतसप्तभौम प्रासादपतिमतीम् ॥ ५६ ॥ ज्योत्स्नावितानेन लोकाधिनत्य विस्तारीकृत्य अस्य हनूमतः भैनाकसिन्धुवत साचिव्यं कुर्वन्नित्र कुर्वन्नेव विराजन् मध्यगतः तारागणमध्यगतः तारागणेः सह उत्तिष्ठते प्रादुरदित्यन्वयः ।। ५७ ।। पोप्लूयमानं भृशं प्लवमानम् ॥ ५८ ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्व दीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वितीयः सर्गः ॥२॥ ॥१६॥ For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Mस लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्रा लम्बे लम्बमान इस स्थिते । लम्बशिखरे त्रिकूटशिखरे। सत्वं व्यवसायम् ॥१॥ धेियमिति यावत् । विवेश प्राप ॥ १-३॥ रामानु० पूर्वसगाक्तं लङ्गाप्रवेशोपक्रम विस्तरेणाह--स लम्चशिखर इत्यादिना । सः सागराक्लेशतरणेन प्रसिद्धः । महासवः समुद्र । स लम्बशिखरे लम्बे लम्बतोयदसन्निभे । सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥१॥ निशि लङ्का महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढ्यां पुरी रावणपालिताम् ॥ २॥ शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरोपमनिर्घोष सागरानिलसेविताम् ॥३॥ सुपुष्टबलसंघुष्टां यथैव विटपावतीम् । चारुतोरणनि!हां पाण्डुर द्वारतोरणाम् ॥४॥ भुजगाचरितां गुप्तां शुभां भोगवतीमिव । तां सविद्युद्घनाकीर्णी ज्योतिर्मार्गनिषेविताम् ॥५॥ मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् । शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥६॥ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्। आसाद्य सहसा हृष्टःप्राकारमभिपेदिवान्॥७॥ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः॥८॥ जाम्बूनदमयैरवडूर्यकृतवेदिकैः। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः । तप्तहाटकनियू है राजतामलपाण्डुरैः॥९॥ लखनादावप्रतिहत्तशक्तिः हनुमान् । लम्ब लम्चमानाकार । लम्चतोयद्सन्निभे लम्वशिखरे लम्बपर्वत शिखरे । मेधावी तत्कालोचितकर्तव्यविषयमज्ञायुक्तः सन् । सत्वमास्थाय लकाप्राप्तिमात्रो पयुक्तलङ्घनशक्तिमास्थाय निशि विवेशेति सम्बन्धः ॥ १ ॥२॥ सागरेति । सागरोपमनिषा सागरनि?पोपमनिर्धेषाम् ।।३॥ विटपावतीम् अलकाम् । नियूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्ताम् ॥४-७॥ रामानु०-विटपावतीम् अलकाम् । “ क्षयः पुण्यजनानां स्यादलका विटपावती" इति वचनात् । चारुतोरणनिर्वृहां निर्ग्रही मत्तवारणः, तोरणस्य नियूहः तोरणनियूहः, चामः तारणनि!हो यस्पास्ताम् । पाण्डरद्वारतोरणां पाण्डुरे सुधाधवलिते द्वारतोरणे यस्यास्ताम् । शातकुम्भेन स्वर्णविकारेण । प्राकार मभिपेदिवानिति । प्राकारशब्देन प्राकारसमीपो लक्ष्यते ।' अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ' इत्युपरि वक्ष्यमाणत्वात् ॥४-७ ॥ विस्मयाविष्टहृदयः, अभूदिति शेषः ॥८॥ पुनहर्षहेतूनाह-जाम्बूनदमयरित्यादिना । जाम्बूनदमयीररित्यादौ सहयोगे तृतीया । वज्रस्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति सम्बध्यते । स इति । लम्बे लम्बाकारे । लम्बशिखरे लम्बगिरिशते । सत्वमास्थाय बलमास्थाय ॥१-३॥ सुपुष्टेति । विटपावतीम् अलकापुरीम् । चारुतारेणनि!हो नि!ह मत्तवारणः, तोरणस्य निर्यह: तोरणनिपहा, चारुः तोरणनिहो एस्यो ताम्। पाण्डरदारतोरणाम् पाण्डरे सुपाधवलिते द्वारे तोरणं यस्यां ताम् ॥४-८॥ जाम्घूनद । For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. ॥११॥ को ... राजतामलपाण्डुरैः अवयवैः॥९॥रामानु०-जाम्बूनदमपैदारित्युपलक्षणे तृतीया । राजहंसनिषेवितरित्यन्तविशेषणविशिष्टेदाररुपलक्षितां लकां नगरी समीक्ष्योति संबन्धः । वन स्फटिकमुक्ताभिः, भूषितौरति शेषः । तप्तहाटकनिर्यहै: तप्तहेममयमत्तवारणः । राजतामलपाण्डुरैः रजतमयामलपाण्डुरोपरिप्रदेशैरित्यर्थः ॥ ९॥ स्फाटिकान्तरपांसुभिः स्फटिक मयाङ्गणपासुभिः । सञवनं चतुश्शालम् ॥ १०॥११॥ रामानु०-स्फाटिकान्तरपांसुभिः, अन्तरमवकाशः, अङ्गणमिति यावत् । स्फाटिकाः अन्तरपांसवो येषां तैः । चारुसच वैडूर्यकृतसोपानःस्फाटिकान्तरपांसुभिः । चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः॥ १० ॥ क्रौञ्चबहिणसंघुष्टै राजहंसनिषेवितैः।तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११॥ वस्वोकसाराप्रतिमां तां वीक्ष्य नगरी ततः । खमिवोत्पतितुंकामा जहर्ष हनुमान कपिः ॥ १२ ॥ तां समीक्ष्य पुरी रम्या राक्षसाधिपतेः शुभाम् । अनुत्तमा मृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३॥ नेयमन्येन नगरी शक्या धर्षयितुं बलात् । रक्षिता रावणबलैरुद्यतायुध धारिभिः॥ १४ ॥ कुमुदाङ्गदयोऽपि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद्भूमिर्मेन्दद्विविदयोरपि ॥१५॥ विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः । ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥ बनोपेतः रमणीयचतुःशालोपेतः । “ सभा सञ्जबन विदम् । चतुःशालम् " इत्यमरः ॥ १० ॥ वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वोकसारा शकस्य पूर्वस्यां दिशि वै पुरी" इति पुराणवचनात् ॥१२-१४॥ वस्वोकसाराप्रतिमां, यथैव विटपावतीमित्पत्रालकासाम्यस्य पूर्वमुक्तत्वा वत्र वस्त्रोकसारामतिमामिति पूर्वदिगवस्थितशकपुरीसाम्पमुच्यते । " वस्वोकसारा शकस्प याम्या संयमनी तथा । पुरी मुखा जलेशस्य सोमस्य च विभावती ॥” इति श्रीविष्णु पुराणवचनात् वस्वाकसाराशब्दस्य शक्रपुरीबाचकत्वम् ॥ १२ ॥ प्रसिद्धेयमिति । इयं लड़ा विदिता भवेत् ॥ १५॥ रामानु-कुमदेति । प्रसिद्धा दुष्प्रवेशत्वेन प्रसिद्धेयं नगरी कुमुदाङ्गदयोः महाकपेः सुषेणस्यापि मैन्दादिवियोरपि भूमिर्भवोदिषयो भवेत् ॥ १५ ॥ विवस्वत इति । गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम मयेररित्युपलक्षणे तृतीया। राजहंसनिषेवितरित्यन्तविशेषणविशिष्टाररुपलक्षितो लङ्कानगरी समीक्ष्य हनुमान् जहति सम्बन्धः । वस्फटिकभुक्ताभिः भूपितेरिति शेषः । राजतामलपाण्डः रजतमयामलपाण्डरोपरिप्रदेशः । चारुसनवनोपेतेः रमणीयचतुश्शालोपतेः । “सभा सञ्जवनं त्विदम् । चतुःशालम्" इत्यमरः ॥९-११॥ वस्वोकसारा पूर्वदिक्स्थेन्द्रपुरी। उत्पतितुकामाम् उत्पतितुमिव स्थिताम्॥१२-१४॥ अन्येषामसाध्यत्वेऽप्येतेषां साध्येत्याह-कुमुदाङ्गदयोरिति। ॥१७॥ For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsun Gyarmandie ॥ चैव भवेत् । पूर्व नीलादीनामेव गतिरुता । अब त्वन्येषामित्युक्तिश्चिन्ताप्रकारविशेषः॥ १६॥ १७॥ गमानु-विवस्वत इति । अत्र इयमित्यनुपश्यते । विवस्वत | जस्तनूजस्य कुशपर्वणो हरेश्च ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् विषयो भवेत् । मम चेति पश्चानिर्देशेन सर्वोत्तरेणापि हनुमता खनस्यमनुसंहितामित्यवगम्यते ॥ १६ ॥ समीक्ष्येति भाविकान्तं विक्रमम् । भावे निष्ठा । प्रीतिमानभवत्, रामलक्ष्मणाभ्यामनायासेन जेतुं शक्येति मत्वा प्रीतिमानभूदित्यर्थः ॥ १७ ॥ तां रनेत्यत्र ददर्शत्यपकृष्यते । न त्वेक वाक्य समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान कपिः॥ १७॥ तां रत्नवस नोपेतां गोष्ठागारावतंसकाम् । यन्त्रागारस्तनीमृद्धा प्रमदामिव भूषिताम् ॥ १८॥ तां नष्टतिमिरां दीप्तर्भास्वरैश्च महागृहैः। नगरी राक्षसेन्द्रस्य ददर्श समहाकपिः॥१९॥ अथसाहरिशार्दूलं प्रविशन्तं महाबलम् । नगरीस्वेन रूपेण ददर्श पवनात्मजम् ॥२०॥सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता । स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥२१॥ पुरस्तात्कपिवर्यस्य वायुमूनोरतिष्ठत । मुश्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२॥ कस्त्वं केन च कार्येण इह प्राप्तो वनालय । कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥ न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया । रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥ श्लोकद्वयम्, तच्छब्दद्यप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च॥१८-२३॥ रामानु०-तामिति । अत्र ददशेत्यपकृष्यते । यदा एकस्य तस्छब्दस्य प्रसिद्धिपरत्वेन श्लोकद्वय मेकं वाक्यम् ॥ १८ ॥ १९ ॥ अयेति । स्वेन रूपेण अधिदेवतारूपेण ॥ २० ॥ पुरस्तादिति । अतिष्ठत तस्मै स्वात्मानं प्रदर्शितवती । " प्रकाशनस्येयाख्ययोश्च " इत्यात्मनेपदम् | ॥ २२ ॥ क इति । ते तव प्राणाः यावदरन्ति प्रियन्ते तावयत्तत्वं तत्कथयस्व कथय । “धृह, अवस्थाने विकरणादिप्रत्यय आर्षः । यावत् प्राणान् हरामि त इति वा पाठः ॥ २३ ॥ नेति । प्रसिद्धा दुष्प्रवेशत्वेन प्रसिद्धेयं नगरी कुमुदागदादीनामपि भूमिः विषयः भवेत् । विवस्वतस्तनूजस्य सुग्रीवस्य कुशपर्वणः मम च गतिर्भवेत गम्पा भवेत ॥ १५॥ १६ ॥ विक्रान्तं विक्रमम् । रामलक्ष्मणाभ्यामनायासेन जेतुं शक्येति मत्वा प्रीतिमानभूदित्यर्थः ॥ १७ ॥ तो रत्नेत्यादिलोकद्वयमेकं वाक्यम् । तत्रैकस्त च्छब्दः प्रसिद्धिपर अपर प्रकृतपरामर्शी ॥ १८॥ १९ ॥ अवेति । स्वेन रूपेण अधिदेवतारूपेण ॥२०॥२१॥ पुरस्तादिति । अनिष्ठत स्वात्मानं प्रकाशितवती॥२२॥ ते तव प्राणा यावद्धरन्ति प्रियन्ते तावत् यत्तत्वं तत्कथयस्व ॥ २३-२७॥ मवात्पवनामावता तत्र विकासन रूपे For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी..का स०३ वा.रा.भू. अभिगुप्ता समावृतेत्यर्थः । अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ २४-३३ ॥ रामानु:-न शम्पमिति । लिङ्ग सामान्ये नपुंसकम् । तथा चोक्तम् भगवता भाष्यकारेण॥२८॥ "श्वमांसेनापि शक्यं क्षुदपहन्तुम् " इति । रावणवलैः समन्ततः अभिगुप्ता समन्ततः संवृता अत एव रक्षिता ॥ २४॥ अहमिति । आज्ञाप्रतीक्षा आज्ञानुवर्तिनी ॥ २८ ॥ अहं हि नगरी लक्षा स्वयमेव प्लवङ्गमेति । स्वयमेव सर्वतः सर्व परिरक्षामीति संपन्धः ॥ ३०॥ द्रक्ष्यामीति । इत्यर्थम् एतदर्थम् ॥ ३३ ॥ उपवनानि गृहोद्यानानि । काननानि शून्या अथ तामब्रवीद्रीरो हनूमानग्रतः स्थिताम् । कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५॥ का त्वं विरूप नयना पुरद्वारेऽवतिष्ठसि । किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ २६॥ हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७॥ अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८॥ न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥२९॥ अहं हि नगरीलङ्का स्वयमेव प्लवङ्गमा सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥३०॥ लङ्काया वचनं श्रुत्वा हनुमान मारुतात्मजः। यत्नवान स हरि श्रेष्ठः स्थितः शैल इवापरः ॥३१॥ स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥३२॥ द्रक्ष्यामि नगरी लङ्का साट्टप्राकार तोरणाम् । इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥ वनान्युपवनानीह लंकायाः काननानि च । सर्वतो गृह मुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥ तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी । भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५॥ मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् । न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६॥ करण्यानि ॥ ३४ ॥ भूयः अतिशयेन परुपाक्षरमित्यन्वयः ॥ ३५ ॥ मामिति । शक्यामेत्येतदव्ययम् । तदाह कालिदासः-" शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तरविरलमालिङ्गितुं पवनः ॥” इति । पुरीरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण्यं वा ॥ ३६॥ 11 अहमिति । आज्ञाप्रतीक्षा आज्ञानुवर्तिनी ॥ २८-३३ ॥ वनानीति । उपवनानि कृत्रिमवनानि । वनानि क्षुद्राणि ॥ ३४ ॥ भूयः भृशं परुषाक्षरं वाक्यं पुनर्वभाषेप For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सतत इति । यास्यास्यामि । इत्युवाचेति सम्बन्धः ॥ ३७॥ वेगिता सञातवेगा ॥ ३८॥ संगामास सकोचयामास ॥ ३१-४४ ॥ प्रसीदेति ततःस कपिशार्दूलस्तामुवाच निशाचरीम् । दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७॥ ततः कृत्वा महा नादं सा वै लङ्का भयावहम् । तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥३८॥ ततः स करिशार्दूलो लङ्कया ताडितो भृशम् । ननाद सुमहानादं वीर्यवान पवनात्मजः ॥३९॥ ततः संवर्तयानास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाऽभि जघानैनां हनूमान् क्रोधमूछिनः॥४०॥ स्त्री चेति मन्यमानेन नातिकोधस्स्वयं कृतः॥४१॥ सा तु तेन प्रहा रेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना॥४२॥ ततस्तु हनुमान प्राज्ञस्तां दृष्ट्वा विनिपाति ताम् । कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ ४३॥ ततो वे भृशसंविना लंका सा गद्गदाक्षरम् । उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥४४॥ प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम । समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥४५॥ अहं तु नगरी लङ्का स्वयमेवप्लवङ्गम । निर्जिताऽहं त्वया वीर विक्रमेण महाबल ॥४६॥ इदं तु तथ्यं शृणु वै अन्त्या मे हरीश्वर । स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥४७॥ समये स्त्रीवधवर्जनव्यवस्थायाम् । सत्त्ववन्तः धैर्यवन्तः ॥ ४५ ॥ अहं त्वित्यर्ध भिन्नं वाक्यम्, एकवाक्यत्वेऽहंशब्दस्य पुनरुक्तिः ॥४६॥ १७॥ इति सम्बन्धः ॥ ३५-३७ ॥ वेगिता सातवेगा ॥ ३८ ॥ ३९ ॥ अङ्गुलीः संवर्तयामास मुष्टिमाववन्धेत्यर्थः ॥ ५० ॥४१॥ विकृताननदर्शना विकृताननदृष्टिः ॥४२-४४ ॥ प्रसीदेति । समये स्त्री न हन्तव्योंने व्यवस्थायाम् ॥ ४५ ॥ दुर्जयत्वज्ञापनाय स्वस्वरूपं तावदाह-अहं त्विति । अहं स्वयं साक्षात् लकानगयेव | लङ्कानगर्यधिष्ठात्री देवतेव, अधिष्ठानदेवतात्वादेवाहं दुर्जयेत्यर्थः । ततः किमत आह-निर्जितेति ।दुर्जयाऽप्यहं त्वया बलानिजिता अतः सत्यं स लङ्कान्तर्वर्तिनो राक्षसाः निर्जिता इति भावः॥४६॥ स्वनिर्जयेन रक्षसां निर्जितत्वप्रतिपादनस्य कारणमाह-इदमित्यादिना । वरदानं दत्तम् वरदानं कृतमित्यर्थः ॥ १७ ॥ For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शा टी.मुं.का. वा.रा.भ.पावरंदानस्वरूपमाह-यदेति । अत्र रावणस्य दिग्विजये नन्दिकेश्वरादिभिलायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं गत्ता त्रार्थयामात, विनाशो मे मा भूदिति । स च तस्यै वरमदात्, तव सद्यो विनाशो न भविष्यति यदा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो भविष्यतीति कथोनीयते यदा त्वां वानरःकश्चिद्विक्रमादशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्॥४८॥ स हि मेसमयस्सौम्य प्राप्तोऽद्य तव दर्शनात् । स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः॥४९॥ सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः । रक्षसां चैव सर्वेषां विनाशः समुपागतः॥५०॥ तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् । विधत्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥५१॥ प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् । यदृच्छया त्वं जनकात्मजां सती विमार्ग सर्वत्र गतो यथासुखम् ॥५२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः ॥३॥ स निर्जित्य पुरी श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान कपिसत्तमः। अद्वारेण महाबाहुः । प्राकारमभिपुप्लुवे ॥ १॥ प्रविश्य नगरी लंका कपिराजहितंकरः । चक्रेऽथ पादं सव्यं च शत्रूणां सतु मूनि ॥२॥ ॥१८-५१॥प्रविश्येति । शापो नन्दिकेश्वरादिकृतः । यदृच्छयेत्यस्य गत इति सम्बन्धः। यदृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥५२॥ रामानु० प्रवि श्येति । हरीश्वरस्त्वं यहच्या स्वरं विमार्गेति सम्बन्धः ॥ ५२ ॥ इति श्रीगोविन्द० श्रीरामायणभपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयःसगाशा स निर्जित्येत्यादि । अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैन ज्ञातुं शक्य इति द्योत्यते ॥१॥रामानु-अद्वारेणेति । “ग्रामं वा नगरं वापि पचन वा परस्य । विशेषात्समये सीम्य न द्वारेण विशेबृपः॥” इत्युक्तमकारेण अद्वारेण प्रविष्टवान् ॥ १॥ प्रविश्येति । चक इति । शत्रदेशप्रवेशे प्रथम सव्यपादः कार्यः स तु शत्रामाधM वरस्वरूपमाह-यदेति । अत्र रावणाधिक्षेपक्षुमितनन्दिकेश्वरशापात् सद्यः प्राप्तो विनाशः स्वयम्भूवरप्रसादात् वानरास्कन्दनपर्यन्तं प्रतिबद्ध इति कथाऽनुसन्धया ॥ ४०-५१ ॥प्रविश्यति । यदृच्छया स्वेरम ॥ ५२॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायो तृतीयः सर्गः ॥३॥ JMअद्वारेणेति । शत्रुस्थानमद्वारेण प्रवेष्टव्यमिति शास्त्राद्वारेणेत्युक्तम् ॥ १॥ प्रविश्येति । प्रवेष्टुमुपक्रम्य सय पादं चक्रे, अने इति शेषः। सः अग्रतः कृत ॥१९॥ For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कृतो भवदिति राजशास्त्रम । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह वृहस्पतिः-"प्रयाणकाले च गृहप्रवेशं विवाहकालऽपि सच दक्षिणाइघ्रिम् । कृवाग्रतः शपुरप्रवशे वामं निदध्याचरणं नृपालः॥” इति ।।२-४॥ रामानु०-प्रविध्यति । प्रविश्य प्रवामपक्रम्य । सव्यं पादं चके अग्रत इन शेषः । "प्रयाणकाले न गृहप्रवाशे विवाहकालेपि च दक्षिणा इधिम् । कन्याऽग्रतः शवपुग्प्रवेश वाम निदध्याचरणं नृगलः । इति स्पतिवचनाकारण मटयं पादमप्रतः कृतवान । मः अग्रतः प्रविष्टः मत्वमपत्रा निशायां मामतात्मजः । स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ ३ ॥ ततस्तु तां पुरी लड़ां ग्म्यामभिययौ कपिः॥॥हसितोत्कृष्टनिनदैस्तूर्यवोपपास्सः । वजाङ्कशनिकाशेश्च वजजालविभूषितः । ग्रहमेधैः परी रम्या वभामं द्यौग्विाम्बुः ॥५॥ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः॥६॥ सिताभ्रसदृशै श्चित्रैः पद्मम्वस्तिकमंस्थितः । वर्धमानगृहेश्चापि सर्वतःसुविभूषिता। [गृहमुख्यः पुरी रम्या बभासे द्यौरिवा म्बुदैः ] ॥ ७॥ तां चित्रमाल्याभरणां कपिराजहितंकरः । राघवार्थ चरन श्रीमान ददर्श च ननन्द च ॥ ८ ॥ या दाणां मधभित माता कृता नयति । अग्रतः मध्यपादनिनपे शत्रवः पराभूताः स्युरिति भावः ॥ ॥ प्रविष्ट इति। महापथम् अस्पाय गम्यत्वनावलम्व्य भविष इति संवन्धः ॥३॥ हमितति । नूर्योपपुरम्मः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वजाडशनिकाशैः वजनशो यस्य सः वज्राङ्कशः ऐरावतः नत्तुल्यैः ।। तदन्छभैरिन्यर्थः । वज्राङ्कशतुल्यसंस्थानवां । वज्रजालविभूषितः वजो रत्नविशेषः । गृहमेषैःगृहश्रेष्ठैः। "उपमितं व्याघ्रादिभिः इत्युपमितममासः|| गमान इमिना निनदः हामी मध्यनिभिः निनदैन । उपलक्षणे तृतीयान्तमेतत् गृहमुख्याविशेषणम् । वत्राशनिकाशः वज्र स्थानाशसंस्थानश्च । यत्रजालविभूपितेः वजारत्यरत्नाला । गृहमपरिनि पारः। गृहमपगिनि पाठे मघटानः श्रेण्याची ॥५॥ प्रजज्वालेत्यादि । पास्वस्तिकतस्वितः पयस्वस्तिकनामभ्यां संम्थानविशेषाभ्यां सयपादाशण मन्त्र कृतो भवति । अप्रतः सन्यपादानक्षपे शत्रवः पराभूताः स्युरिति भावः ॥२॥ प्रविष्ट इनि । महापथमास्थाय गम्यत्वेनावलम्ब्य प्रविष्टः Mu ॥ हम्मिनानामुऋणनि नदेः अट्टहासःबचाशनिकाश: वजनिकाशेरशनिकाशैश्च गृहमे धैः गृहश्रेः । गृहमुख्यरित्यपि पाटः ।।५॥ प्रजज्यानि तात्याल प्रनकाश। पद्मग्वस्तिकामस्थितैः पयस्वस्निकनामभ्या संस्थानविशेषाधा सस्थितः । वद्धमानगृहे वधमाननाम्ना संस्थानन संस्थि: स्यस्ति जग्गाहर आकन्या लनुरश्राः । चतुशाला चतुर्दा सर्वतोभद्रसंजिता । पश्चिमद्वाररहिता मध्यावर्ता हयानना । दक्षिणद्वाररहिता वर्धमाता धनप्रदान - - -- -- For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श्रा.रा.भू. टी..का. ॥२०॥ संस्थितैः । वर्द्धमानगः बदमाननाना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तरभयान लिख्यन्ते ॥६-९॥ रामानु० तामिति । श्रीमान्, अत्र श्रीशन स्वामिकार्यकरणरूपसंपदुच्यते । ददर्श च ननन्द व दुष्मवेशामपि लङ्कामक्लेशेन प्रविश्य सर्वतः पश्यामि तस्मादामसुग्रीवयोर्मनोरथसिद्धिरवश्य । भाविनीति ननन्देत्पर्थः ॥ ८॥ शुश्रावेति । त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरकण्ठशिरस्सु भवैः स्वरभूषितम् । ते च मन्द्रमध्यताराः ॥१०॥ भवनाद्भवनं गच्छन् ददर्श पवनात्मजः । विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ९॥ शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् । स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ १०॥ शुश्राव काञ्चीनिनदं नूपुराणां च निस्व नम् । सोपाननिनदांश्चैव भवनेषु महात्मनाम् । आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः॥ ११॥ शुश्राव जपतां तत्र मन्त्रान रक्षागृहेषु वै ॥ १२॥ स्वाध्यायनिरतांश्चैव यातुधानान ददर्श सः । रावणस्तवसंयुक्तान गर्जतो राक्षसानपि ॥१३॥राजमार्ग समावृत्य स्थितं रक्षाबलं महत् । ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ॥१४॥ दीक्षितान् जटिलान् मुण्डान गोजिनाम्बरवाससः। दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ १५ ॥ सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनदाः संभवन्ति तान् । आस्फोटितनिनादान व्यत्यस्तकरतलाभ्यां भुनाया। स्फालनशब्दान् । वेलितान सिंहनादान् ॥ १३॥ मन्त्रान् ऋग्वेदादीन् ॥ १२॥ स्वाध्यायनिरतान् ब्रह्मभागपाउनिरतान् ॥ १३ ॥ राजमार्गामति । मध्यमे गुल्मे नगरमध्यस्थितसैन्यसमाजे । चरान स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन् ॥ १४॥ दीक्षितानित्यादि । गोजिनाम्बरधारिणः वृषभचर्मरूपवस्त्रधारिणः । दर्भमुष्टिप्रहरणान् “यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः" इति स्मरणादिति भावः। अग्निकुण्डायुधान् जयार्थ प्रारद्वारगहता स्वस्तिकाख्या पुत्रधनप्रदा ॥" इत्युक्तः पद्मस्वस्तिकवर्द्धमानाख्यगृहाः प्रभुगृहभेदा इत्यर्थः ॥७-९॥ त्रिस्थानस्वरभूषितम्, उरकण्ठशिरस्थान योत्पन्नः मन्द्रमध्यमतारके: स्वरभूषितम् ॥ १०॥ सोपाननिनदान सोपानसशरत्कान्ताजनमञ्जीरध्वनीनित्यर्थः । आस्फोटितनिनादान हर्षोत्पन्नक्रियाविशेष जनितशब्दान श्वेलितान । सिंहनादान् ॥ ११-१३ ॥ मध्यमे गुल्मे नगरमध्यस्थसैन्यसङ्के । चरान नगरवृत्तान्तनिवेदकान् गूढचारानित्यर्थः ॥१४॥ गोजिनाम्बर वाससः गोचर्मवाससः विवसनश्चि । दर्भमुष्टिप्रहरणान अनिष्टनिवारकानुष्ठानसाधनतया दर्भमुष्टीनामायुधत्वम् । अग्निकुण्डायुधान् कृत्याद्युत्पादनद्वारा शत्रु ॥२०॥ For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir 布希尔希金金金金金金金金金 होमशीलान् ॥ १५॥कूट युद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । “कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोपनवेश्मसु । छले बाणान्तरे दम्भ भग्नशृङ्गवृषे तु ना ॥" इति शब्दरत्नाकरे । मुद्गरः दुघणः । “ मुद्गरोद्रुघणो घनः" इति वैजयन्ती ॥ १६॥ करालान् भीमान् । “करालो दन्नुरे तुङ्गे विशाले विकृतेऽपि च " इति भागरिः । भुनवकान् कुटिलवकान् । “आविद्धं कुटिलं भुग्नम्" इत्यमरः । विकटान् विषमाङ्गान् । शतनी शतशः कूटमुद्रपाणीश्च दण्डायुधधरानपि । एकाक्षानेककर्णाश्च लम्बोदरपयोधरान् ॥ १६ ॥ करालान् भुनवांश्च विकटान वामनांस्तथा। धन्विनः खगिनश्चैव शतघ्नीमुसलायुधान् ॥ १७ ॥ परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्व लान् । नातिस्थूलानातिकृशान्नातिदीर्घातिहस्वकान् ॥ १८ ॥ नातिगौरान्नातिकृष्णानातिकुब्जानवामनान् । विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान ॥ १९ ॥ शक्तिवृक्षायुधांश्चय पट्टिशाशनिधारिणः ॥२॥ क्षेपणीपाशहस्तांश्च ददश स महाकपिः । स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥२१॥ नानावेषसमायुक्तान् यथास्वैरगतान् बहून् । तीक्ष्णशूलधरांश्चत्र वव्रिणश्च महाबलान् ॥ २२ ॥ शत साहस्रमव्यग्रमारक्षं मध्यमं कपिः । रक्षोधिपतिनिर्दिष्टं ददान्तःपुराग्रतः ॥ २३ ॥ अयोगदा । "अयःकण्टकसभ्छन्ना शतघ्री परिकीर्तिता" इति वैजयन्ती । मुसलम् जायतोऽरनिप्रमाणको दण्डः । " मुगलं वापसो दण्डो धार्योऽरनि प्रमाणकः" इति शब्दरत्नाकरे ।। १७ ॥ परिषः दण्डविशेषः। नातिदीपांतिहस्वकानित्यत्र हकारोपरि ऋकारोबारणं वृत्तभट्रपरिहाराय । एवं धजिनःN इति वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ १८॥ १९॥ शक्तीत्यादि । पदिशः तीक्ष्णधारो लोहण्डः । “पहिशो यो दीर्घदण्डस्तीक्ष्ण Hधारः क्षुरोपमः" इति निघण्टुः ॥२०॥ क्षेपणी क्षेपणीयः। वेषः अलङ्कारः । यथास्वैरंगतान् यथेष्टचारिणः ॥ २१ ॥ २२ ॥ शतेति । शतसहस्रमेव शतसाहस्रम् । स्वार्थे अण । आरक्षं गुल्मम् । अन्तःपुराग्रतः अन्तनगरायतः रक्षोधिपतिनिर्दिष्टं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ २२॥ मारकतया अग्निकुण्डानामायुधत्वम ॥१५॥१६॥ विकटान विषमाङ्गान ॥१७-२०॥ क्षेपणी क्षेपणीयः ॥२१॥२२॥ आरक्षम आ समन्नादानीत्यारक्ष सैन्यम् । अतः For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.र.भू स तदेत्यादिश्वोकद्वयमेकान्वयम् । सः कपिः तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददशैत्यन्वयः । क्रियाभेदात्तच्छन्दद्वयम् ॥२४॥२५॥ त्रिविष्टपेत्यादि । यानः शिविकादिभिः। विमानः व्योमयानैः । हयगरित्यत्र गजशब्दः द्विदन्तगजपरः । अता न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः । रक्षिभिर्यातुधानेगुप्तमिति सम्बन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात् ॥ २६-२८ ॥ सतदातद्गृहं दृष्ट्वा महाहाटकतोरणम् । राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥२४॥ पुण्डरीकावर्तसाभिः परिघाभिरलंकृतम् । प्राकारावृतमत्यन्तं ददर्श स महाकपिः॥ २५॥ त्रिविष्टपनिभं देव्य दिव्यनादविनादितम् । वाजिहेषितसंघुष्टं नादितं भूषणैस्तदा ॥२६॥ रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः । वारणैश्च चतुर्दन्तैः श्वेताम्र निचयोपमैः ॥२७॥ भूषितं रुचिरद्रारं मत्तैश्चमृगपक्षिभिः। रक्षितं सुमहावीर्यसुधानैः सहस्रशः। राक्षसाधिपते गुप्तमाविवेश महाकपिः ॥२८॥ सहेमजाम्बूनदचक्रवालं महाईमुक्तामणिभूषितानाम् । परार्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश॥२९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः॥४॥ ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुभन्तम् । ददर्श धीमान दिविभानुमन्तं गोष्ठे वृष मत्तमिव भ्रमन्तम् ॥1॥ सहेमेति । हेम अन्यत्र जातं सुवर्णम् । जामूनदं जम्मूनद्यां जातम् । चकवालं प्राकारमण्डलम् । रावणान्तःपुरं रावणान्तनगरम् ॥२९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाल्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥१॥ ततः स मध्यमित्यादि । दिवि आकाशे मध्यं गतम् आकाशमध्यमतमित्यर्थः । लकाप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्ओके अभियान्तमित्यनेनर MAR१॥ परामतः रावणगृहस्यामतः ॥ २३ ॥ स इत्यादिश्लोकइयमेकं वाक्यम् । द्वितीयस्तच्छब्दः प्रसिद्धिपरः ॥२४-- ग्यैरिति । यानैः शिविकादिभिः । आविषेश आससाद, साक्षात्मवेशस्य वक्ष्यमाणत्वात् ॥ २७ ॥२८॥ सहेमेति वाहेमसहितं जाम्यूनचक्रवालमहिनं स्वर्मपाकारमण्डलयुक्तः । अन्तापुरम् अन्तनगरम् आविवेश ॥ २९ ॥ इति श्रीमहेन्धरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डम्याख्यायो चतुर्पः सर्गः॥४॥तत इति । ततःप्रवेशानन्तरम् । For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shei Kailashsagarsur Gyanmarde नाभिगमनमुच्यते । दक्षिणां दिशं गच्छतोऽभिमुखत्वासंभवात्. किन्तु गमनमात्रम् । सप्तदशे सगेपि “प्रजमाम नभश्चन्द्रः" इति प्रकर्षेण गमनवचनं । नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तम् । वृपं श्वेतम् । अस्मिन्समें छेकानुपासः न तु यमकम्, अर्थ भेदाभावात् । तदुक्तं काव्यप्रकाशे-" भिन्नार्थानां ध्यादीनां वर्णानां विवृत्तिर्यमकम्" इति ॥ १ ॥ पापानि दुःखानि ॥२॥ भुवि मन्दरो लक्ष्मीवान् । लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथा भियान्तम् ॥२॥ या भाति लक्ष्मी वि मन्दरस्था तथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३॥ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वित कुञ्जरस्थश्चन्द्रो विवभ्राज तथाऽम्बरस्थः ॥४॥ स्थितः ककुमानिव तीक्ष्णशृङ्गो महाच छः श्वेत इवोच्च शृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः॥ ५॥ विनष्टशीताम्बुतुषारपङ्को महाग्रयाहविनष्टपङ्कः । प्रकाशलक्षम्याश्रयनिर्मलाको रराज चन्द्रो भगवान् शशाङ्कः ॥६॥ प्रदोषेषु सागरः । तोयेषु पद्म श्रीमत् । तद्वत्तदानी चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यतासम्बन्धान्मन्दरादिलक्ष्मीरिखास्य । लक्ष्मीरिति सादृश्याक्षेपानिदर्शनालङ्कारः । तदुक्तं काव्यप्रकाशे निदर्शनायाम्-“ अभिमान्यस्तु सम्बन्ध उपमापरिकल्पकः" इति ॥ ३॥ स इनि राजतपअरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात । मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुचरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कारः॥४॥ स्थित इति । परिपूर्णशृङ्ग परिपूर्णकलः । अत्र शृङ्गशब्दस्य विषाणाद्यर्थ भेदेऽपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥५॥ विनष्टेति । शीताम्बु हिमाम्बु, तुषाराः पृषताः, पङ्कः तमः, विनयाः शीताम्बुतुपारा एव पङ्काः यस्मिन् मध्यं गतं, गगनस्येति शेषः । यद्वा तारामध्यं गतम् अंशुमन्तं चन्द्रम् । भानुमन्तं दीप्तिमन्तम् ॥ १ ॥ लोकस्वर । पापशब्देन पापफलं दुःखमुच्यते, लोका कादकत्वाचन्द्रस्य दुःखविनाशकन्वम् । यद्वा सूर्यचन्द्रादीना लोकपावनत्वादिति भावः ॥ २॥ या लक्ष्मीः मन्दादि पाने ! पानिमा लक्ष्मीः चारुनिशाकरस्था मातीति सम्बन्धः ॥३॥४॥ परिपूर्णशृङ्गः परिपूर्णकलः ॥५॥ महाग्रहमाहविनष्ट पङ्कः महाग्रहः सूर्वः तस्य ग्राहण किरणसकोग विनष्टः विनाशितः पस्तमो For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir ॥२२॥ तथा। "तुषारः शीकरे हिमे" इति विश्वः। महाग्रहाणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को मलं यस्य सः महाग्रहगाह टी.सु.को विनष्टपङ्कः, स्वतेजसा महाग्रहतिरस्कारेण व्यक्तनेमल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनष्टः विनाशितः पङ्कः तमः येन रासः। तदा तरणिकिरणसङ्क्रमणेन देदीप्यमानमण्डल इत्यर्थः। तदुक्तं वराहमिहिरेण-" सलिल (समे) मये शशिनि वेर्दीधितयो मूञ्छितास्तमो नैशम् ।। शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥७॥ प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः । रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥८॥ क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः॥” इति । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः। अतिधवले चन्द्रे परभागयोगेन। कलङ्कस्याप्योज्ज्वल्यं भवतीत्यर्थः । शशाङ्क इति । भूच्छायामयः शशरूपः अङ्कः यस्य स तथा। " लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभम्" इति हरिवंशोक्तेः। भगवान्महाप्रभाववान् ॥६॥ शिलेति । प्रकाश प्रकाशमानः॥७॥ प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन् सः। प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्चाररूपी यस्मिन् स तथा । रामाभिः अभिरामः कान्तेश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् || येन तथोक्तः । चन्द्रस्य सूर्यकिरणसंक्रमणद्वारा तमोविनाशकत्वम् । तदुक्तम्-" सलिलमये शशिनि रवेदींधितयो मूर्षिछत्तास्तमो नैशम् । क्षपयन्ति दर्पणो| दरनिहिता इव मन्दिरस्यान्तः॥" इति । विनष्टशीताम्बुतुषारपडूः शीताम्बु हिमं तस्य तुषाराः पृषतः त एव पङ्कः मालिन्यम्, विनष्टः शीताम्बुतुषारपको यस्मिन स तथा । एतदपि सूर्यकिरणसंक्रमणादित्यवगन्तव्यम् । प्रकाशलक्षयाश्रयनिर्मलाङ्कः, प्रकाशसमुद्धचाश्रयत्वात्सुव्यक्तचिहः इत्यर्थः ॥ ६॥ ७॥ प्रकाशचन्द्रोदय नष्टदोषः प्रकाशचन्द्रोदयेन नष्टः दोषः तिमिररूपदोषो यस्य स तथा । प्रवृद्धरक्षःपिशिताशदोषः प्रवृद्धः रक्षसां पिशितभक्षणरूपदोषो यस्मिन् । पिशितभक्षणस्य दोषत्वमहितजनहिंसाहेतुत्वात् । रामाभिरामेरितचित्तदोषः रामाः कान्ताः अभिरामाः रमणाः स्त्रीभिः कान्तैश्च ईरितः निरस्तः चित्तदोषः प्रणयकलहरूपो येन स.-भगवान् पूर्वोक्तरीत्या माहात्म्यवान् । प्रदो रात्रिकालः । स्वर्गप्रकाशः सर्गस्थानवमुखकरः । कीडश: प्रकाशचन्द्रोदयनष्टदोषः प्रकाशाय जातो यचन्द्रोदयस्तेन नष्टो दोषः अन्धकाराख्यः यस्य स | ॥२२॥ तथा। प्रद्धः रक्षसां पिशिताशरूपः मांसभक्षणरूपो दोषो परिमन् । रामाभिः खीभिः अभिरामान् पतीन प्रति हरितेन वचनेन वित्तदस्य चितं यति खण्डपतीति व्युत्पत्था मन्मयस्य उषः दाहः, निवृत्तिरिति यावत्, यस्मिन् कान्तामुरतसैशापजनितमन्मयोत्सवानित्यर्थः । अथवा रामाभिरामाणां परस्परमीरितरूपमणपकलहाचपचिचदोषवानित्यर्थः । “उप दाहे" " पर कविधानम् " इति कः॥८॥ For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्वर्गप्रकाशः स्वर्गतुल्यः, तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् | " भगः श्रीकाममाहात्म्यवीर्ययत्रार्क कीर्तिषु " इत्यमरः । प्रदोषः गत इति शेषः ॥ ८ ॥ तन्त्रीति स्पष्टम् ॥ ९ ॥ मत्ताः मधुमदक्षीवाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः । मत्तप्रमत्तजनयोगात् कुलान्यपि तथोच्यन्ते । कुलानि | गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीरः शते भिन्नं पदं वा कपिविशेषणम् ॥ १० ॥ परस्परं चेत्यादिश्लोकद्वयमेका न्वयम् । ददशैति सम्बध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिनिक्षिपन्ति अन्योन्यस्योपरि दधन्ति । तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिस्सुवृत्ताः । नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुत रौद्रवृत्ताः ॥ ९ ॥ मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि । वीरश्रिया चापि समाकुलानि ददर्श धीमान स कपिः कुलानि ॥ १० ॥ परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिनिक्षिपन्ति । मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥ रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति । रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥ ददर्श कान्ताश्च समालभन्त्यस्तथा Sपरास्तत्र पुनः स्वपन्त्यः । सुरूपवक्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥ १३ ॥ अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्वन्ति । चित्राणि रूपाणि विविधान् वेषान् । विक्षिपन्ति वितन्वन्ति चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ ११॥१२॥ ददर्शेति । समालभन्त्यः अङ्गरागेणानुलिम्पन्त्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन स तथोक्तः । स्वर्गप्रकाशः सीतान्वेषणस्यानुकूलत्वेनानन्दहेतुतया प्रदोषकालस्य स्वर्गसदृशत्वोक्तिः, अत एव भगवान् पूज्यः, आदरणीय इति यावत् । अत्र विरराजेत्यनुषज्यते ॥ ८ ॥ ९ ॥ मत्तानि मदजनकद्रव्येण, अत एव प्रमत्तानि अन हितानि मत्तप्रमत्तजनयोगात् कुलानि भवनान्यपि तयोच्यन्ते । भद्रा गजाः ॥१०॥ परस्परं चेत्यादि श्लोकद्वयमेकं वाक्यम् । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षांसीत्यस्य विशेषणानि । आक्षिपन्ति आकर्षन्ति । भुजानधिनिक्षिपन्ति अन्यो न्यस्योपरि निक्षिपन्ति । मत्तप्रलापानधिकं क्षिपन्ति मुञ्चन्ति भर्त्सयन्तीत्यर्थः । अन्योन्यमधिक्षिपन्ति तिरस्कुर्वन्ति । रूपाणि चित्राणि च विक्षिपन्ति विविधान् वेषान्विदधति । चापानि विक्षिपन्ति विष्फारयन्ति । वक्षसि विक्षिपन्ति विवृण्वन्ति । एतादृशरक्षांसि कपिर्ददर्शति पूर्वक्रियया सम्बन्धः ॥ ११॥ १२ ॥ ददर्शेति । For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयार्थे प्रथमा ॥ १३ ॥ महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ १४ ॥ बुद्धिप्रधानान्॥ ७॥, टी. सुं.कां. बुद्धया श्रेष्ठान् प्रधानबुद्धीन्या, उत्तमबुद्धीनित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् । संश्रदधानान् आस्तिकान् । नानाविधानान्नानाकारान् । रुचिराभिधानान् हृद्यनाम्रः || १५ || आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ १६ ॥ वराणां श्रेष्ठानाम् अर्हाः वराहः । सुविशुद्ध म० ५ का.रा.भू. ॥२३॥ www.kobatirth.org महागजैश्वापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भिर्हृदो भुजङ्गैरिव निःश्व सद्भिः ॥ १४ ॥ बुद्धिप्रधानान् रुचिराभिधानान् संश्रदधानान् जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥ ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् । विद्योत मानान् स तदाऽनुरूपान ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥ ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महा नुभावाः । प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ १७ ॥ श्रिया ज्वलन्तीवपयोपगूढा निशीथ काले रमणोपगूढाः । ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥ अन्याः पुनर्हर्म्यतोप विष्टास्तत्र प्रियाङ्गेषु सुखोपविष्टाः । भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान मदनाभिविष्टाः ॥ १९ ॥ भावाः कान्तेषु निर्मलहृदयाः । महानुभावाः पातिव्रत्यरूपमा प्रभावाः । यद्रा महानुभावाः अनुभावाः कटाक्षभुजक्षेपादयः सुप्रभावाः । शोभनं भवाः ॥ १७ ॥ श्रियेति । प्रमदोपगूढाः हर्षोपगूढाः । विहङ्गाः विहङ्गीः ॥ १८॥ निविष्टाः ऊडाः पाणिगृहीता इत्यर्थः । " निवेशः शिविरोद्वाहविन्यासेषु समालभन्त्य इत्यादी द्वितीयायें प्रथमा । समालभन्त्यः चन्द्रनादिना अतुलिम्पन्त्यः । “समालम्भो विलेपनम् " इत्यमरः ॥ १३ ॥ महागजैरिनि । रराज, पूरिति शेषः ॥ १४ ॥ रुचिराभिधानान् रुचिरवचनान, अन्यत्र रुचिरनामधेयान् । नानाविधानान् नानाव्यापारान ॥ १५ ॥ ननन्देति । आत्मगुणानुरूपान आत्मगुणानुरूपव्यापारान ॥ १६ ॥ वराहः श्रेष्ठभषणानुलेपनादियोग्याः ॥ १७ ॥ प्रमदोपगूढाः हर्षपूर्णाः । विहङ्गाः विहङ्गीरित्यर्थः ॥ १८ ॥ निविष्टाः For Private And Personal ॥२३॥ Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir इति विश्वः ॥ १९॥ अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्र। पाण्डुराः। कान्तपहीणाः विरहिण्यः ॥२०॥ प्रियान्प्राप्य अभिसत्य सुप्रीतियुक्ताःमनोभिरामाः रामाः प्रप्तमीक्ष्य गृहेष रामाश्च ददर्श । अभिसारिकाः कुलपालिकाश्च ददर्शेत्यर्थः॥२१॥चन्द्रेति । वक्रनेत्रदर्शनं मानुपीत्वराक्षसीत्वविवेकार्थम् । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थम् ॥२२॥ अप्रावृताः काञ्चनराजिवर्णाः काश्चित्पराास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तपहीणा रुचिराग वर्णाः ॥ २०॥ ततः प्रियान प्राप्य मनोभिरामान सुप्रीतियुक्ताःप्रसमीक्ष्य रामाः। गृहेषु हृष्टाः परमाभिरामा हरि प्रवीरःस ददर्श रामाः ॥ २१॥ चन्द्रप्रकाशाश्च हि वक्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः । विभूषणानां च ददर्श मालाः शतदानामिव चारुमालाः ॥ २२ ॥ न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजा ताम् । लता प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३॥ रामानु०-चन्द्रप्रकाशाश्च हीति । बक्राणि अक्षिपक्ष्माणि यासां ताः " डाबुभाभ्यामन्यतरस्पाम्" इति डाप् । सीतामन्वेषमाणस्प हनुमतः खीणां मुखनयनादिदर्शनं मानुषीत्वराक्षसीत्व विभागपरिज्ञानार्थम् । आभरणदर्शनं रामोक्तसीताभरणस्वरूपनिरूपणार्थम् । एतच्च-"तां समीक्ष्य विशालाक्षी राजपुत्रीमनिन्दिताम् । तर्कयामास सीतेति कारणरुपपादयन् । वैदेह्या यानि चाङ्गेषु तदा रामोऽन्चकीर्तयत् । तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥” इति राजपुत्रत्विाविशालाक्षत्वाभरणदर्शनैः सीतात्वनिर्णयस्योपरि वक्ष्यमाणत्वादवगम्यते ॥ २२ ॥ न त्विति । परमाभिजाताम् अत्यन्ताभिरामाम् । साधुजातां सुरूपाम् । मनसाऽभिजाताम् अयोनिजामित्यर्थः॥२३॥ रामानु०-न विति । साधुजाता मित्येतल्लताविशेषणम् । मनसाभिजाताम “ यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् । तस्मात्तव वधार्थ बै उत्पत्स्येऽहं भवं पुनः ॥" इत्युत्तरश्रीरामायणोक्तप्रकारेण स्वसंकल्पनावतर्णाि उढाः, पाणिग्रहीता इत्यर्थः । “निवेशः शिविरोद्वाहविन्यासेषु" इत्यमरः॥१९॥अप्रावृता इत्यादिश्लोकद्वयमेकं वाक्यम् । अत्र ददशेति क्रियायास्सर्वत्र सम्बन्धः। उतरीयरहिता, काश्चनराजिवर्णाः कनकरेखाकारा, तपनीयवर्णाः तप्तस्वर्णवर्णाः, शशलक्ष्मवर्णाः चन्द्रवर्णाः, कान्तपहीणाः प्रियवियुक्ताः रामाश्चं ददर्श, ततः प्रियान प्रसमीक्ष्य प्राप्य सुप्रीतियुक्ता रामाश्च ददर्श । गृहेषु हृष्टाः रामाश्च ददर्शति सम्बन्धः। यद्वा स हरिप्रवीरः मनोभिरामान प्रियान प्राप्य अभिमृत्य सुप्रीतियुक्ताः रामाः प्रसमीक्ष्य गृहेषु हृष्टाः स्वगृहेषु रमणं प्राप्य हृष्टाः परमाभिरामाश्च ददर्शति सम्बन्धः । पूर्वोक्तानियतकाभिसारिकासममि | व्याहारादुत्तरार्धेन स्वगृहप्राप्तरमणा वाराङ्गना उच्यन्ते ॥ २०-२२ ॥न विति । साधुजातामित्येतल्ताविशेषणम् । परमाभिजाताम् अत्यन्ताभिरूपा मनसामिल For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥२४॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मित्यर्थः ॥ २३ ॥ सनातन इति । सनातने अविच्छिन्ने वर्त्मनि पातित्रत्यधर्मे । रामेशणे अन्तो निश्वयो यस्यास्ताम् । श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टाम् उत्कृष्टाम् ॥ २४ ॥ उष्णेति । सानुसृतास्त्रकण्ठीम् अनुगतास्त्रेण अनुगतबाष्पेण कण्ठेन सह वर्तमानाम् । पुरा रामपाश्वावस्थान सनातने वर्त्मनि सन्निविष्टां रामेक्षणान्तां मदनाभिविष्टाम् । भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥ उष्णार्दितां सानुसृतास्त्रकण्ठीं पुरा वराहोंत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥ अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् । क्षतप्ररूढामिव बाण रेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ २६ ॥ काले । वराहोंत्तमनिष्ककण्ठीं वराहः उत्तमश्च निष्कः कण्ठे यस्याः ताम् । उरःकण्ठसम्बन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं खिग्धकण्ठीम् || २५ || अव्यक्तेति । अव्यक्तरेखाम् अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिन स्थिताम् । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तोऽयम् । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशलाकामिव स्थिताम् । स्वतः शुद्धस्वभावस्य आगन्तुमालिन्ये दृष्टान्तोयम् । क्षतप्ररूढां क्षतेन प्ररूढाम् औषघादिना समाहिताम् । अन्तःशल्यदोषवती बहिस्समाहिताम् । वाणरेखां बाणझातीमिव स्थिताम् । अन्तर्वेदनातिशये दृष्टान्तोऽयम् । वायुप्रभिन्नामिव मेघरेखाम, पुनरसमाधेयशैथिल्ये दृष्टान्तोऽयम् ॥ २६ ॥ जाताम् अयोनिजाम् ॥ २३ ॥ सनातने वर्त्मनि अविच्छेदेन प्रवृत्ते पातिव्रत्यरूपमार्गे । सन्निविष्टां सम्यनिष्ठिताम् ||२४|| उष्णार्दितां विरहतापपीडिताम् । अनु सुनास्त्रेण कण्ठेन सह वर्तत इति सानुसृताम्र कण्ठीम्। निष्कम उरोभूषणम् । अव्यक्त संखाम् अस्पष्टप्रकाश चन्द्ररेखां चन्द्रकलाम् पांसुप्रदिग्धाम् पांसुदूषिताम्, स०-उष्णार्दितां रामविरतप्ताम् । अनुमृतम् अश्रम् अश्रु यस्य स चासौ कष्टथ तेन सह वर्तन इति तथा ताम् । सानुष्ठमित्यादिस्थानत्रयेपि ङीबार्थः । यद्वा “स्वाङ्गाच " इति सूत्रस्थ शब्द सूचित " अङ्गमात्रकण्ठेभ्य इति वक्तव्यम् इति वृनि च "माण्यानुकेर प्रामाणिका इति प्रामाणिकाः अप्रामाणिका एव इति महोजिनागोजिमहोक्तेः कथमिति शङ्कषम् | अनुवृत्यैव ङीधि सिद्धे चशब्दस्य चैयर्थ्यादेवमादिरूपाणां दुरुपपादनत्वावर्णनाच 'अप्रतिषिद्धमनुमतम् इत्युकेर्महामान्यकारस्य मतमिति वचितत्वात् कर्मवान । अश्रुकण्ठामिति वा पाठ इति नागोजिमट्टो तिरनुप्रास मङ्गभीरुभिरनाद रणीया अभिरक्तकण्टी सुस्वराम् । नीलकण्टों मयूरीम् ॥ २१ ॥ For Private And Personal टी. सुं.को. स० ५ ॥२४॥ Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सीतामिति । चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण, सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिइतो बभूव । “सुग्धो मन्दो। विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चमः सर्गः ॥५॥ सीतामपश्यन मनुजेश्वरस्य रामस्य पत्नी वदतां वरस्य । बभूव दुःखाभिहतश्विरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ॥५॥ स निकामं विमानेषु विषण्णः कामरूपधृक् । विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥१॥ आससादाथ लक्ष्मी वान राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २॥ रक्षितं राक्षसै|रैः सिंहैरिव महदनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥३॥ रूप्यकोपहितैश्चित्रस्तोरणेहेमभूषितैः । विचित्राभिश्च कक्ष्यामि रैश्च रुचिरैर्वृतम् ॥४॥ गजास्थितैर्महामात्रैः शरैश्च विगतश्रमैः। उपस्थितमसंहाहयैः स्यन्दनयायिभिः ॥५॥ स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विपण्ण इत्यर्थः । लाघवेन वेगेन ॥१॥२॥ रामानु०-स इति । स लङ्कायामन्विष्टायामपि वैदेह्या अदर्शनेन विषण्णः। विचचार पुनर्लङ्कामिति सम्यक् । विचचार कपिलकामिति पाठेपि वैदेह्या अन्वेषणेन विषण्णस्य हनुमतोऽन्वेषणकर्तृत्वाभिधानात् पुनरन्वेषणं कृतवानित्यय मयों लभ्यते ॥ १॥ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवशनम् इति । रावणभवनं प्रविष्टस्य हनुमतः पुनरपि गवणभवनप्राप्त्यभिधानान्मध्ये लङ्कान्वेषणाभिधानाच पूर्व गवणभवनं प्रविष्टो हनुमान् तदानीं जाग्रहुरक्षःसंकीर्णतया सीतान्चेषगावसरोऽयं न भवतीति मत्वा ततो निष्क्रम्य पुनर्लकां विचित्य राक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥२॥ रक्षितमिति । चकाशे जहर्षे त्यर्थः॥३॥रामानु-रक्षितमिति । समीक्षमाणो भवनं चकाश इति । भवनमितस्ततो निरीक्षमाणः सन्नर्कवर्णभवनप्राकारतेजःसंवन्धात् सप्रकाशोऽभूदित्यर्थः । चचार कपिकुचर इति वा पाठः ॥ ३ ॥ सूप्यकेत्यादि । रूप्यकोपहितः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः । असंहाय अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः॥४॥५॥ हेमरेखा स्वर्णशलाकाम् । क्षनप्ररूढां क्षता च सा महढाच ताम, अन्तर्वां बहिश्छादितामित्यर्थः । यद्वा क्षते व्रणे प्रहढा मलीना बाणरेखा बाणशकला मित्यर्थः ॥ २५ ॥ २६ ॥ सीतामिति । चिरस्यापश्यन् चिरमन्विष्यापश्यन दुःखाभिभूतः अचिरस्थ सद्य एव मन्द इव मूढ इव बभूव ॥ २७ ॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चमः सर्गः॥५॥१॥२॥रक्षितमिति। चकाशे विस्मयादुल्ललासेत्यर्थः। चचार कपि कुन्नरः इति वा पाठः॥३॥ रूप्यकोपहितैः रजतनिर्मितैः। कक्ष्याभिः प्रकोष्ठैः। “कक्ष्या प्रकोठे हादेः" इत्यमरः॥४॥ महामात्रैः प्रधानः। “महामात्रा For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir है ..को. पा.रा.भ. ॥२५॥ रामानु०-अप्पकति । रूप्यकापहिता जतावहितः । कम्पाभिः प्रकोष्ठः । * कल्या प्रकोष्ठे हादः " इत्यमरः । गजास्थितरिति । महामात्रै प्रशनैः । “महामात्राः प्रधानानि" इत्यमरः असंहार्यः संहमशक्पा, अवध्याति यावत् ॥४॥२॥ सिंहव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतरित्यर्थः। महारथसमावासं महारथाना रक्षसामाकरम् । महा रथमहास्वनं महारथानां महान् स्वनः यस्मिन् ॥६-८॥ रामानु-सिंहव्याघ्रतनुत्राणः सिंहय्यात्र वर्मतनुत्राणः । महारथसमावासं गर्थिकविशेषाणामावासस्थानम् । महा स्यसमावापमिति पाठपि महारथाना रथिकविशेषाणाम् आवापम् आवासभूतमित्यर्थः । महास्थमहासनमिति पाठः । महारथं च तन्महासनं च महारथमहामनम ॥ ६॥७॥ दृश्यः दर्शनीयः। सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥६॥ बहुरत्नसमाकीर्ण परार्ध्या सनभाजनम् । महास्थसमावासं महारथमहास्वनम् ॥ ७ ॥ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधै बहुसाहस्रैः परिपूर्ण समन्ततः ॥ ८॥ विनीतैरन्तपालेश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरखीभिः परिपूर्ण समन्ततः॥ ९॥ मुदितप्रमदारनं राक्षसेन्द्रनिवेशनम् । वराभरणसंहादैः समुद्रस्वननिस्वनम् ॥ १० ॥ तद्राजगुण संपन्नं मुख्यैश्चागुरुचन्दनैः। महाजनैः समाकीर्ण सिंहरिव महद्रनम् ॥११॥ भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् । नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ १२॥ परमोदारः अतिमहद्भिः । “ उदारो दातृमहतीः" इत्यमरः ॥ ८ ॥ अन्नपालैः बाह्यरक्षिभिः । गक्षसेन्द्रनिवेशनं राक्षसन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्स्य स्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवनिस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच॥९-१०॥रामानु० अन्तपाल: बाह्यरक्षकः ॥ ॥ गसमेन्द्रनिवेशनं गनसन्द्राणां निवंशनानि यस्मिन् नत् । समुद्रस्वननिस्वनं समुद्रस्वनयुक्तम् ॥ १० ॥ तत। प्रसिद्धम् । राजगुणसंपन्न राजोपचारधूंपादिभिः संपन्नम् । अगुरुचन्दनरित्यत्रापि संपन्नमिति संबध्यते । पर्व हुतं होमो यास्मिन् तत् पर्वहुतम् ११॥१२ प्रधानानि" इत्यमरः । असंहार्यः अवार्यः ॥ ५॥ सिंहव्याघ्रतनवाणेः नञ्चर्मनिर्मितवर्मभिरित्यर्थः ॥६॥ महारथसमावासं महारथानां रधिकविशेषाणां समाई वासं स्थानम् । समावापमिति पाठेऽप्ययमेवार्थः । महारथं च तन महासनं च महारथमहासनम् ॥ ७॥ दृश्यैः दर्शनीयैः । परमोदारः अतिमहद्भिः । “उदारो दातृ महतोः" इत्यमरः ॥ ८॥ अन्तपालैः बाह्यरक्षकः ॥२॥राक्षसेन्द्रनिवेशनम् निवासभूतम् । राजगुणाः राजोपचारा: तैः सम्पन्नम् ॥१०॥ ११॥ नित्यार्चित 1 स०-"एको दशपदसाणि योपवेद्यस्नु धन्धिनान् । अनशनप्रवीगक्ष स मरा उपते ॥” इत्युक्तलक्षणानां यत्समायापः उपपेशनारिका म यस्मिन् " आवापः परिक्षेपालवालयो: " रति विश्वः । महो। जरथानाम् उक्तलक्षणानामपि शत्रणां महन मन गनिनिवृत्तिस्मिन् । “भमने पानानितिः" इति विश्वः ॥ ७॥ ॥२५॥ For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandir रामानु०-राजगुणसंपन्नं राजगुणाश्छत्रचामरादयः तैः समृद्धम् । नित्याचितं गन्धपुष्पादिभिनित्यमचिंतम् । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् । रावणस्याहिताग्नित्वात्तदगृहे पर्वसु दर्शपूर्णमासादिहोमसद्भावः । अस्याहितामित्वं युद्धकाण्डे प्रसिद्धम् । पृजितं राक्षसैः सदा । स्वामिगृहत्वादाक्षसैः सदा नमस्कृतम् । " पूजा नमस्याऽपचितिः " इत्यमरः । नित्याचितं सर्वसुखमूर्जितमिति वा पाठः । पर्वयुतमिति पाठे पर्वशब्देनोल्सर उच्यते ॥ ११॥ १२ ॥ समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ १३॥ १४॥ रामानु०-समुद्रामिति । समुद्रमिव नितरां स्वनतीति निस्वनम् । पचायच् ॥१३॥ चचारेति । रावणस्य समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् । महात्मनो महदेश्म महारत्नपरिच्छदम् । महारत्नसमाकीर्ण ददर्श स महाकपिः॥ १३ ॥ विराजमानं वपुषा गजाश्वरथसङ्कुलम् । लङ्काभरणमित्येव सोऽमन्यत महाकपिः ॥१४॥ चचार हनुमास्तत्र रावणस्य समीपतः ॥ १५॥ गृहाद् गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसंत्रस्तः प्रासादोश्च चचार सः॥१६॥ अवप्लुत्य पाहावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७॥ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥१८॥ महोदरस्य च गृहं विरूपाक्षस्य चैव हि। विद्युजिह्वस्य भवनं विद्युन्मालेस्तथैव च । वचदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १९॥ शुकस्य च महातेजाःसारणस्य च धीमतः। तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥२०॥ जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः। रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ २१॥ वजकायस्य च तथा पुप्लुवे स महाकपिः। धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥२२॥ रावणगृहस्य ॥१५-२२ ॥ रामानु०-चचारेति । तत्र पूर्वोक्तपाकारवेष्टितस्थले । रावणस्य रावणभवनस्य समीपतः ॥ १५ ॥ गृहाद्गृहमिति । राक्षसानां रावणनात्कुमारामात्या दीनां गृहागृहम् । उद्यानानि च चचारेति योजना ॥ १६ ॥ गन्धादिमिः । पर्वहुतं पर्वसु हुतं होमो यस्मिन् तत, रावणस्याहिताग्नित्वात् ॥ १२-१४ ॥ रावणस्य समीपतः रावणभवनस्य समीपतः ॥ १५-२४ ॥ For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सं.का. चा.रा.भ. पवियुद्रूपस्येत्यादि । विद्युजिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नामां बहूनां सत्त्वात् ॥ २३-२८॥ रावणस्येति । उपशायिन्यः पर्यायशायिनीः । रावणे शयाने जाग्रतीरित्यर्थः॥२९॥३०॥ रामानु०-ददर्शति । गुल्मान् सेनाः। “मुल्मो रुकुस्तम्बसेनासु" इत्यमरः ॥३०॥ सितान बद्धान् । “पिन बन्धने" विद्यद्रूपस्य भीमस्य घनस्य विधनस्य च ॥ २३॥ शुकनासस्य वक्रस्य शठस्य विकटस्य च । ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥२४॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युजिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥२५॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि। क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ॥ २६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥२७॥ सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान राक्षसेन्द्रनिवेशनम् ॥२८॥रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः । शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ॥ २९ ॥ ददर्श विविधान् गुल्मस्तिस्य रक्ष-पतेहे । राक्षसांश्च महाकायान्नानाप्रहरणोद्यताम् ॥ ३०॥ रक्तान् श्वेतान् सिताश्चैव हरी श्वापि महाजवान । कुलीनान रूपसम्पन्नान गजान परगजारुजान ॥३१॥ निष्ठितान गजशिक्षायामैरावतसमान युधि । निहन्तन् परसैन्यानां गृहे तस्मिन् ददर्श सः ॥ ३२॥ क्षरतश्च यथा मेघान स्रवतश्च यथा गिरीन् । मेघस्तनितनिर्घोषान दुर्घषान् समरे परैः॥ ३३ ॥ । इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्पतः ।। सवन्मदत्वे दृष्टान्तः। संवतः निझरिणः ॥ ३१-३३॥ विद्युजिह्वेन्द्रजिह्वानामिति बहुवचनमार्षम् । यद्वा तन्नामानो बहवः सन्ति॥२५--२८॥ उपशाचिन्यः समीपशायिन्यः॥२९॥ ददर्शति । गुल्मान सेनाः। “गुल्मो रुक स्तम्बसेनासु" इत्यमरः॥३०॥ हरीन् अश्वान् । कुलीनान् परगजारुजान परगजाना मञ्जकान् ॥३१॥निष्ठितान गजशिक्षायां गजविद्याभ्यासे शिक्षितान ॥३२-३५॥ A ॥२६॥ For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsagarsuri Gyarmandir सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयावधस्वर्णमयाभरणयुक्ता इत्यर्थः ॥ ३४ ॥ ३५ ॥ शिविका इत्यादि । दारुपर्वतकान् क्रीडापर्वतकान् । कामस्य गृहकं रतिगृहम् । दिवाग्रहकं दिवाविनोदस्थानम् । रावणस्य सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः। हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ॥ ३४॥ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३५॥ शिविका विविधाकाराः स कपिर्मारुतात्मजः । लतागृहाणि चित्राणि चित्रशाला गृहाणि च ॥ ३६॥ क्रीडागृहाणि चान्यानि दारुपर्वतकानपि । कामस्य गृहकं रम्यं दिवागृहकमेव च । ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३७॥ स मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् । ध्वजयष्टिभिराकीर्ण ददर्श भवनोत्तमम् ॥ ३८ ॥ अनेकरत्नसङ्कीर्ण निधिजालं समन्ततः। धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥ ३९ ॥ अर्चिभिश्चापि रत्नानां तेजसा रावणस्य च । विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः॥४०॥जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च मुख्यानि ददर्श हरियूथपः॥४१॥ मध्वासवकृतक्लेदं मणिभाजनसंकुलम् । मनोरममसम्बाधं कुबेरभवनं यथा। नूपुराणां च घोषेण काश्चीनां निनदेन च ॥४२॥ निवेशने इति पाठः ॥३६॥३७॥ स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति । प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरेः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ॥३८॥३९॥ अर्चिभिरिति । रश्मिमान् सूर्यः॥४०॥४१॥ मध्वासव लतागृहाणीति । चित्रशालागृहाणि चित्रशालायुक्तगृहाणि । दारुपर्वतकान् दारुमयक्रीडापर्वतान् । कामस्य गृहक कामोद्दीपकं गृहम् । दिवागृहक दिवाविहारोचित चित्रगृहम् । मयूरस्थानानि क्रीडामपूरस्थानानि ॥३६-३८॥ धीरनिष्ठितकान्तं निष्ठिता निष्ठितवन्तः दृढव्रताः। धीराव ते निष्ठिताच धीरनिष्ठिताः तेषां कर्म । तपोरूपं तस्यान्तः फलम्, महातपाफलमिति यावत् । भूतपतेः शिवस्य ॥ ३९-४१॥ मध्विति । मध्वासवकृतलेदमध्यासः क्षौद्रविकारमधैः कृतद्रवम् ॥ ४२ ॥ विषम-सहसं वाजिनः अनेकानश्वान् । हेमजालेरविच्छताः इतिपाठः । सर्वतो भूषिता इति शिविकाविशेषणम् ॥ ३४ ॥ For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कृतवेदं मध्वासवैः मधुविकारमयैः कृतक्केदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूटकक्ष्यं विशाल वा.रा.भूमि प्रकोष्ठम् । अस्मिन् सर्गे साईचतुश्चत्वारिंशच्छलोकाः॥४२-४४॥ इति श्रीगो श्रीरामा शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः॥६॥ टी..का. ॥२७॥ मृदङ्गतलघोषैश्च घोषवद्भिविनादितम् । प्रासादसङ्घातयुतं स्त्रीरत्नशतसंकुलम् ॥ ४३ ॥ सुव्यूढकक्ष्यं हनुमान प्रविवेश महागृहम्॥४४॥ इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ॥६॥ सवेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् । यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्ग जालम् ॥ ॥ निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श । वेश्मादिषु चन्द्रशालाः॥२॥ गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि । सर्वेश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥३॥ स वेश्मजालमित्यादि । व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रम् ॥ १ ॥ निवेशनानां शालाः गृहान्तःशालाः। प्रधानैर्मुख्यैः ।। शङ्कायुधचापः शालन्ते प्रकाशन्त इति प्रधानशतायुधचापशालाः। पचायच । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः शिरोगृहाणि ॥२॥ रामानु०-नानाविधानि कर्माणि यासां ताः नानाविधकर्माणः शालाश्च नानाविधकर्मशालाः । कक्ष्याश्च नानाविधकर्मशाला इत्ययं पाठः । निवेशनानां विविधाश्च शाला इति पाठे प्रधानभवनानां संबन्धिनीर्विविधाः शाला इत्यर्थः । प्रधानशतायुधचापशालाः प्रधानैर्मुख्यैः शङ्करायुधैः चापैश्च शालन्त इति प्रधानशतायुधचापशालाः ताः । पचाद्यच् । वेश्मान्यद्रय इव वेश्माद्रयः तेषु । वेश्मादिश्चिति पाठे आदिशब्देन प्रासादादय उच्यन्ते । चन्द्रशालाः शिरोगृहाणि । “चन्द्रशाला शिरोगृहम् " इत्यमरः ॥२॥ नानावसुराजितानि घोषवद्भिः नादविशेषयुक्तः । अनुक्तैरन्यैश्च । सुव्यूटकक्ष्यं सन्निवेशितप्रकोष्ठम् । व्यूहः पद्मस्वस्तिकादिरचनाविशेषः ॥ ४३ ॥ ४४ ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकारुयायां सुन्दरकाण्डव्याख्यायो षष्ठः सर्गः ॥६॥ स वेश्मेति । व्यासक्तवैदूर्यसुवर्णजालं खचितवैडूर्यस्वर्णगवाक्षम् । सविहङ्गा जालमित्युपमेयपि योज्यम् ॥१॥ निवेशनानां गृहाणी सम्बन्धिनी शाला: अवान्तरगृहाणि । प्रधानशतायुधचापशालाः प्रधानमुख्यः शङ्खादिभिः शालन्त इति|| पचाद्यच । वेश्माद्रिषु वेश्मान्यद्रय इव तेषु । चन्द्रशाला:शिरोगृहाणि । वेश्मादिष्विति पाठे-आदिशब्देन प्रासादादयश्च लक्ष्यन्ते ॥ २॥ स्वबलार्जितानि कुबेर For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ७ नानारत्नराजितानि ॥ ३ ॥ प्रयत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते । महीतले निर्मितानि । इवशब्देन मयस्य निर्मातृत्वव्याजमात्रम् । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । यद्वा अन्यानि गृहाणि विश्वकर्मनिर्मितानि, इमानि तु मयं व्याजीकृत्य स्वयमुपाय प्रदर्शनमुखेन निर्मितानीति पूर्वगृहेभ्यो विशेष उच्यते ॥ ४ ॥ तदन्तर्वर्तिपुष्पक विमानं दर्शयति तत इति । अप्रतिरूपरूपम् अप्रतिमसौन्दर्यम् । तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि । महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ ४ ॥ ततो ददर्शोच्छ्रितमेवरूपं मनोहरं काञ्चनचारुरूपम् । रक्षोधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रति रूपरूपम् ॥५॥ महीतले स्वर्गमिव प्रकीर्ण श्रिया ज्वलन्तं बहुरत्नकीर्णम् । नानातरूणां कुसुमाकीर्णे गिरेरिवाग्रं रजसाऽवकीर्णम् ॥ ६ ॥ नारीप्रवे कैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम् । हंसप्रवकैरिव वाह्यमानं श्रिया तं खे सुकृतां विमानम् ॥ ७ ॥ यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम । ददर्श युक्तीकृत मेघचित्र विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥ प्रकीर्ण दैवाच्युतम् । रजसा पुष्परजसा । नारीप्रवेकैः नारीश्रेष्ठैः । " प्रवेकानुत्तमोत्तमाः " इत्यमरः । इवशब्दो वाक्यालङ्कारे । अर्च्यमानं, सर्वैरिति शेषः । हंसप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेषचित्रम्, चित्रमेषसङ्घातसदृशमित्यर्थः । | विमानरत्नं पुष्पकम् ॥ ५-८ ॥ रामानु० - वैश्रवणं निर्जित्य गृहीतं पुष्पकं वर्ण्यते तत इत्यादिना । ततः गृहदर्शनानन्तरम् । आत्मबलानुरूपम् आत्मनोऽप्रतिबलस्य सदृशम् । गृहोत्तममिति पुष्पकमुच्यते । पुष्पकस्यापि गृहलक्षणसद्भावात् । एतच्च पुष्पाह्वयमित्यनेन व्यक्तीभविष्यति । रजसा पुष्परजसा । तडिद्भिरिव स्थितेनारीप्रवेकरम्भोदवदीप्यमानमिव स्थितमिति माक्रम्य हतानि || ३ || प्रयत्नाभिसमाहितानि प्रयत्नेनाभितः सम्यगाहितानि यथायोगं संस्थापितानीत्यर्थः । मयेन निर्मितानीव विश्वकर्मनिर्मितान्यपि मयेन विचित्र विधानेन समाहितत्वात् तेनैव साक्षान्निर्मितानीत्यर्थः ॥ ४ ॥ । अथ पुष्पकं वर्णयति-तत इत्यादिना । आत्मबलानुरूपम् आत्मनोऽप्रतिबलस्य सदृशम् । गृहोत्तम मिति पुष्पकमुच्यते ॥ ५ ॥ बहुरत्नकीर्ण बहुरत्नपूर्णम् । रजसा पुष्परजसा ॥ ६ ॥ तडिद्भिः अम्भोदवत् । नारीमवेकैरिव नारीश्रेष्ठेरिव । इव एवार्थे । दीप्यमानम् अर्च्यमानम् । हंसप्रवेकैः वाह्यमानं सुकृतां विमानमिवेत्यन्वयः । वाह्यमानम् उह्यमानम् । स्वार्थे णिच् ॥ ७ ॥ युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघवद्विचित्र स० [प्रयत्नाभिसमाहितानि प्रयत्नेन विश्वकर्मण इति शेषः ॥ ४ ॥ For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir AN मा.रा.भू. ॥२८॥ संवन्धः । नारीप्रवेक नारीश्रेष्ठः । "प्रवेकानुत्तमोत्तमाः" इत्यमरः । अर्यमान, सबैरिति शेषः । हंसप्रवेकः खे वाह्यमानं सुकृतां विमानमिवेत्यन्वयः । बाह्यमानम् उह्यमानम् । आषः स्वायें | शणिच् । अत एव संप्रसारणाभावः । यहा इंसप्रवेकाधमानं स्वामिनति शेषः । युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघचित्रमित्यर्थः । विमानरलं पुष्पकम् ॥५-८॥ महीति । यत्रोतिर शेषः । यत्र विमाने पर्वतराजिपूर्णा मही कृता चित्ररूपेण लिखिता । एवमुत्तरत्रापि बोध्यम् । अत्र पूर्वपूर्व प्रत्युत्तरोत्तरस्य विशेषवत्त्वादधिका मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः । वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् । ॥९॥ कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि । पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥१०॥ पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्द्धमानम् । वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥११॥ कृताश्च वैडूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिभुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२॥ लकारः॥ ९ ॥ रामानु-महीत्यादि । यत्रेति शेषः । ददशेत्यनुषज्यते । मही कृतेत्यारभ्य पद्मिनि पद्महस्तेत्यन्तमेकं वाक्यम् । यत्र मह्यादयो लक्ष्म्यन्ताः पदार्थाः कृताः तत्पुष्पाइयं नाम महाविमानं ददर्शति संबन्धः। मही कृता मही निर्मिता । एवमुत्तरत्रापि कृतशब्दार्थः ॥ ९॥ कृतानीति । अत्रापि यत्रेत्यध्याहार्यम् । पुष्कराणि पुष्करिण्यः॥१०॥ Mपुष्पाह्वयं पुष्पकम् । उच्चमानम् अधिकमानम् । सर्वत्र ददशेत्यन्वयः॥ ११॥ रामानु०-वेश्मोत्तमानामिति पञ्चम्यर्थे षष्ठी । वेश्मोत्तमभ्योऽप्युञ्चमानम् । यद्वा पूर्व गृहोत्तमं ह्यप्रतिरूपरूपमिति पुष्पकस्य गृहोत्तमत्वप्रतिपादनेन सजातीयत्वानिर्धारणे षष्ठी। तेषां मध्ये उच्चमानम् उन्नतामति यावत् । आपिचोति निपातसमुदायो विशेषणान्तरसमुच्चयपतः ॥११॥ कृताश्चेति । यत्रेति शेषः। नानावसुभिः नानारत्रेः । जात्यानुरूपाः जात्या सदृशाः, स्पष्टजातिस्वभावा इत्यर्थः ॥१२॥ रामानु० जात्यानुरूपाः आरट || 51 मित्यर्थः । यद्वा इन्द्रचापमिश्रीकृतमेघचित्रम् । विमानरत्नं पुष्पकम् ॥ ८॥ महीत्यादि । यति शेषः। ददशेत्यनुपज्यते। मही कृतेत्यारभ्य पग्निनि पद्महस्तेत्यन्तमेक वाक्यम् । यत्र मह्यादयो लक्ष्मयन्ताः पदार्थाः कृताः तत पुष्पादयं नाम विमानं ददर्शति सम्बन्धः। यव पुष्पके पर्वतराजैः पूर्णामही कृता चित्ररूपेण लिखिता, तत्र पण लिखिता, तब शेलादयोप्येवं लिखिताइति ज्ञेयाः॥९॥१०॥पुष्पाइयमिति । वेश्मोत्तमानामिति पञ्चम्पर्षे षष्ठी। तेभ्योप्युच्चमानम् उन्नतप्रमाणम् ॥ ११ ॥ तत्र कृत्रिमाः पक्ष्यादयश्च ॥२८॥ For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir जत्ववनायुजत्वादिविशिष्टाश्वाकारसदृशाः ॥ १२॥ प्रवालजामूनदकृतानि पुष्पाणि पक्षेषु येषां ते प्रमालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवकपक्षाः। कामस्य पक्षाइव कामस्य सहाया इव ॥१३॥रामानु-प्रवालजाम्बूनदमयानि पुष्पाणि पक्षेषु येषां ते तयोक्ताः । सलीलमावर्जित जिह्मपक्षाः सलीलमानमितवक्रपक्षाः । कामस्य साक्षात्पक्षा इव मदनस्य साक्षात्सहाया इव, कामोद्दीपका इति यावत् ॥ १३॥ नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्म प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः॥१३॥ नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्वोत्पलपत्रहस्ताः । बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥१४॥ इतीव तद् गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् । पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५॥ कर्तरि यक । यत्र विमाने । पधिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमानाः । सुहस्ताः शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाह त्वेनाङ्गलग्रकिअल्काः । उत्पलपत्रहस्ताः उत्पलपत्रवर्षिणः । गजाश्च कृताः तदभिषिच्यमाना पद्महस्ता अत एव सुहस्ता लक्ष्मीश्च कृता बभूवेत्यर्थः ॥१४॥रामानु०-नियुज्यमानाः स्वयमेव व्याप्रियमाणाः । कर्मकर्तरि यक् । सकेसराः पद्माकरविहारिगजाकारनिर्माणात् सकेसरत्वम् । पश्मिनि पद्माकरे ॥ १४ ॥ इतीवेति । इवशब्दो वाक्यालङ्कारे । तदगृहं तस्य रावणस्य गृहम् । सविस्मयः, अभूदिति शेषः । नगं पर्वतमिव स्थितम् । शोभनं शोभमानम् । चारुशोभनं| चारुमङ्गलम् । इतीवेत्येकनिपातो वा प्रकारार्थः।इतीव तद्गृहम् अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयोऽभूदिति योजना । सन्तीत्याह-कृताश्चेत्यादिना । जात्यानुरूपाः जातितुरङ्गसहशाः॥१२॥ प्रवालजाम्बूनदमयानि पुष्पाणि पक्षेषु येषां ते तथोक्ताः। सलीलमावजितजिह्मपक्षाः सलील मावर्जिता आकुचिताः जिरा वक्राः पक्षा येषां ते । कामस्य पक्षाः सहायाः, कामोद्दीपका इति यावत् ॥ १३ ॥ नियुज्यमानाः स्वयमेव व्याभिषमाणाः यत्र कृत्रिमगजाः, सन्तीति शेषः । कर्मकर्तरि यक । सकेसरा: पद्माकरविहारिगजाकारनिर्माणात सकेसरत्वादिकम् । पचिनि पद्माकरे पद्महस्ता लक्ष्मीः यत्र कृता, बभूवेति शेषः ॥१४॥ इतीवेति निपातसमुदायः प्रकाशवाची । इति पूर्वोक्तप्रकारेण रमणीयं चारु शोभनं नगमिव पर्वतमिव स्थितम्, तराई रावणगृहम् अभिD गम्य अभितो गत्वा सविस्मयः, अभूदिति शेषः । अमितो गत्वापि सखीकरावणावस्थितप्रदेशं नागममिति सविस्मयोऽभूदित्यर्थः। हिमात्यये वसन्तकाले । चारु HI सा-हिमात्यये वसन्ते । हिमशब्देन तयुक्तमासचतुष्टयमहणात् ॥ १५॥ For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. रुचिरावृत्तामिदम् । " चतुर्ग्रहैरिह रुचिरा जभमजगाः " इति लक्षणात् ॥ १५ ॥ रामानु० - इतीवेति । इतीव शोभनम् । इतीवेति निपातसमुदायः प्रकारवाची । “प्रासाद ॥२९॥ सङ्घातयुतं खीरत्नशतसंकुलम् । सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्" इत्युक्तप्रकारेण रमणीयम् । चारुशोभनं चारुमङ्गलम् । नगमिव स्थितं तत् गृद्मभिगम्य अभितो गत्वा सविस्मयः अभूदिति शेषः । अभितश्वरित्वापि सस्त्रीकरावणस्थितप्रदेशानधिगमात् सविस्मयोऽभूदित्यर्थः । हिमात्यये शीतकालात्यये । वसन्तकाल इति यावत् । चारुकन्दरं नगामेव परम सुगन्धि सुन्दरं तद्गृहं पुनश्चाभिगम्य अभितो गत्वा । सविस्मयोऽभूत्, परिच्छेदानधिगमादिति भावः ॥ १५ ॥ तत इति । अदृश्य अदृष्ट्वा । ऋषिनिपातनान्नञ्पूर्वेपि ल्यप् ततः सतां कपिरभिपत्य पूजितां चरन पुरीं दशमुखबाहुपालिताम् । अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुण वेगनिर्जिताम् ॥ १६ ॥ ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः । अपश्यतोऽभवदति दुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥ इत्यार्षे० श्रीरामायणे श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥ सुदुःखितः, अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृताम् ॥ १६ ॥ ततस्तदेति । बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः। सुवर्त्मनः सदाचारसम्पन्नस्य । सुचक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः। महात्मनः महाधैर्यस्य ॥ १७ रामानु०- ततस्तदेति । बहुविधभावितात्मनः बहुविधभावितमनसः । बहुविधचिन्तान्वितचित्तस्पेति यावत् । कृतात्मनः कृतप्रयत्नस्य । " आत्मा देदे धृतौ यत्ने स्वभावपरमात्मनोः " इति वैजयन्ती । सुवर्त्मनः शोभननीतिमार्गवर्तिन इत्यर्थः । सुचक्षुषः सकृदालोकनेन द्रष्टव्यं सर्वे करतलामलकवत्साक्षात्कर्तुं क्षमस्य ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड व्याख्याने सप्तमः सर्गः ॥ ७ ॥ कन्दरं नगमिव परमसुगन्धिसुन्दरं तद्गृहं पुनश्चाभिगम्य अभितो गत्वा सविस्मयोऽभूत्, परिच्छेदानधिगमादिति भावः ॥ १५ ॥ तत इति । तां पुरीं चरन् कपिः पतिगुणवेगनिर्जितां पतिगुणोत्कर्षवशीकृताम् । जनकात्मजाम् अदृश्य अदृष्ट्वा सुदुःखितः, अभूदिति शेषः ॥ १६ ॥ बहुविधभावितात्मनः बहुविधचिन्तान्वित चित्तस्येत्यर्थः । कृतात्मनः कृतप्रयत्नस्य । सुवर्त्मनः शोभननीतिमार्गवर्तिनः । सुचक्षुषः दूरसाक्षात्कारसमर्थस्येत्यर्थः ॥ १७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्तत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥ स० [दृश्यस्य भावो दृश्यता । न विद्यते दृश्यता यस्यास्सा तथा । तामुदिश्प दुःखितोऽभूदिति वा पतिगुणवेगनिर्जितां पत्युः रामस्य यो गुणवेगः गुणप्रवाहः तेन निर्जिताम् । पत्या रामेण कर्त्रा गुणवेगेन ज्याकर्षणवेगेन धनुर्मङ्गद्वारा निर्जितां नितरां प्राप्ताम् ॥ १६ ॥ बहुविधभावितात्मनः यप्रकारं ध्यातरामरूपस्वामिकस्य ॥ १७ ॥ For Private And Personal टी.सं.की. म० ७ ॥२९॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पूर्वोक्तविमानवर्णनं विस्तृणीते-स तस्येत्यादि । प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकम् ॥ १ ॥ तदिति । अप्रतिमेया प्रतिकारकृत्रिमम् अपरिच्छेद्याप्रतिक्रियकृत्रिमम् । तत्र हेतुमाह कृतं स्वयं साविति । विश्वकर्मणा स्वयं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति वाघापूर्व कृतम् । सर्वत्राप्रतिहतसञ्चारं चैतदित्याह-दिवं गतम् आकाशगतम् । वायुपथप्रतिष्ठितं वायुमार्गभूतान्तरिक्षस्थितम् । मध्ये भवनस्य संस्थित मिति पूर्वमुक्तत्वात् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्यपथस्य लक्ष्मवत् लक्ष्म लक्षणं व्यावर्तकम्, व्यराजत प्रचकाश इत्यर्थः ॥२॥ स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवचचित्रितम् । प्रतप्तजाम्बूनदजाल कृत्रिमं ददर्श वीरः पवना त्मजः कपिः ॥१॥ तदप्रमेयाऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥२॥न तत्र किंचिन्नकृतं प्रयत्नतो न तत्र किंचिन्नमहार्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्नमहाविशेषवत् ॥ ३॥ तपःसमाधानपराक्रमार्जितं मनःसमाधान' विचारचारिणम् । अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४॥ न तति । ते विशेषाः तद्धिमानस्थितविशेषाः । सुरेष्वपि सुरालयेष्वपि ॥३॥ तपस्समाधानत्यादि पञ्चश्लोकी कुलकम् । सर्वत्र ददर्शति संबन्धः । तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराकमेण च अर्जितम् । मनस्समाधानविचारचारिणं समाधानमाभिसन्धानम् । कर्मणि चैतत्। विचारो विविधा गतिः । मनोभिसंहितविविधगतिचारिणम् । अनेकसंस्थानविशेषनिर्मितम् अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितम् । भूयः पुष्पकं वर्णयति-स तस्येत्यादिना । प्रतप्तजाम्बूनदजालकृषिमं तप्तहेमगवाक्षाणां कृत्रिम निर्माणं यस्मिन् तत्, प्रतप्तजाम्बूनदसमूहैः निष्पन्नमिति वा ॥१॥ अप्रमेयाप्रतिकारकृत्रिमम् अपरिच्छेद्यमप्रतिकारमप्रतिनिर्माणं यथा भवति तथा निर्वृत्तम् । कृतं स्वयं साध्विति विश्वकर्मणा स्वयं साध्विति कृतम्, निर्माण बेलायो प्रशंसापूर्वकं कृतमित्यर्थः । दिवं गतम् आकाशगतं वायुपथप्रतिष्ठितम् अन्तरिक्षस्थितम् । आदित्यपथस्य लक्ष्मवत् आदित्यमार्गचिहमिव ॥२॥ नकृतमित्यादौ नार्थस्य नशचस्प " सुप्सुपा" इति समासः। तत्र विमाने । प्रयत्नतो न कृतमकृतम्, सर्वमपि प्रयत्नतः कृतमेवेत्यर्थः। ये विशेषा रचना विशेषाः तत्र नियताः प्रतिष्ठिताः ते सुरेष्वपि सुरविमानेष्वपि ॥३॥ तपस्समाधानं तपोनुष्ठानं तेन च पराक्रमेण चार्जितम् । मनस्तमाधानविचारचारिणम्,INI For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir टी.सु.का V बा.रा.भू. ततस्ततस्तुल्यविशेपदर्शनम् तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ॥ ४॥ मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वा ॥३०॥ रम् । महर्दिनां महीनाम् । “अपिमापं मपं कुर्याच्छन्दोभङ्गंन कारयेत्" इत्युक्तरीत्या वृत्तभङ्गभिया हस्वोच्चारणम् । अत्र्यमुदाम् इन्द्रादीनाम् ॥५॥ विशेषमिति । विशेषमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितम् । सविशेषणविशेषसंस्थितमिति यावत् । सविशेषसंस्थानविशेष मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् । महात्मनां पुण्यकृतां महर्चिना यशस्विनामय्य मुदामिवालयम् ॥५॥ विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् । मनोभिरामं शरदिन्दु निर्मलं विचित्रकूट शिखरं गिरेर्यथा ॥६॥ वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः । विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥७॥ विशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति-विचित्रेत्यादिना। विचित्रकूटं शिखरं गिरेर्यथा। कूटम् अवान्तरशृङ्गम्, शिखरं महाशृङ्ग मिति प्रयोगादवधार्यते ॥६॥ वदन्तीति । यं यत् । आषों व्यत्ययः। महाशनाः महाकाया इत्यर्थः । व्योमचराः व्योमचरसदृशसंस्थानाः । विवृत्त विध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुमानि विशालानि लोचनानि येषां ते तथा । महाजवाः महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः । अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्प वहनासंभवाच्च । यद्वा शिबिकावाहका इव समाधीयन्त इति समाधान मनसः समाधानाःमनोहितसंहिताः ते च ते विचारा विविधमार्गास्तैः सश्चरणशीलम्, मनोभिलषितसर्वदेशगमनशीलमित्यर्थः । यद्वा मनस्तमाधानेन मनोनेश्वल्पेन यत्र विचारस चिन्ता तब चरणशीलम्, मनस्सल्पितदेशगमनशीलमित्यर्थः । ततस्ततस्तुल्यविशेषदर्शन तुल्पानो रमणीयत्वेन | सदृशानां विशेषाणां दर्शनं यस्मिन् तत्, सर्वतोरमणीयमित्यर्थः॥४॥ मन इति । मनस्तमाधाय स्वामिचित्तं स्वहदि निधाय, स्वामिचितं विदित्वेति यावत् । दुरावर दुनिवारम् । महधिनाम् । दीर्घाभाव डान्दसः । अम्पमुदा महानन्दानामिन्द्रादीनामालयं त्रिविष्टपमिव स्थितमित्यर्थः ॥५॥ विशेष विशिष्टदिग्परत्नादि वस्तुजातम् । आलम्म्य अवलमय विशेषसंस्थितं दिव्यसंस्थानविशेषेणावस्थितम् । बहुकुटमण्डितं बहुमिरवान्तरकटैरलकृतम् । विचित्रकूट विचित्रशिखरम् ॥६॥ वहन्तीति । महदर्शनं येषां ते तथा । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि विर्णितानि विध्वस्तानि विपर्यस्तानि विशालानि लोचनानि येषां ते । IM स-विवृत्तविध्वस्तविशाललोचनाः वि विरुद्ध स्वामिविरुद्धं वृत्तं चारे विश्वस्तं येषां ते तथा । ते च ते विशाललोचनाश्चेति तथा ॥ ७॥ ॥३०॥ For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भूतगणा अधोभागे वहन्ति । तद्वारेणेव कामगत्वमपि, चेतनप्रेरणं विना अचेतनसञ्चारस्यात्यन्तमनुचितत्वाच्च ॥ ७॥ रामानु- वहन्तीत्यनेन श्लोकेन विमा नस्य राक्षसबाह्यत्वं प्रतीयते । कामगस्य दिव्यस्य तन्नोपपद्यते । एतद्विरोधपरिहासय बढ़तेर्धातोः रक्षणार्थत्वस्वीकारोपि नोपपद्यते । अन्तःपुरमध्ये विमानरक्षणार्थ राक्षसावस्थानायोगात् ।। |अतोऽत्र समाधानं विद्वद्भिश्चिन्त्यम् ॥ ७ ॥ उत्करः समूहः॥८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८॥ तस्येत्यादि । आलयवरिष्ठस्य पुष्पकस्य ॥१॥ रामानु०-तस्यालयवारष्ठस्य, स तस्य मध्ये भवनस्य संस्थितमिति पुष्पकाधारत्वेन प्रकृतस्वगृह वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् । स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीर सत्तमः ॥८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टमः सर्गः॥८॥ तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् । ददर्श भवन श्रेष्ठं हनुमान मारुतात्मजः ॥१॥ अर्द्धयोजनविस्तीर्ण मायतं योजनं हि तत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ॥२॥ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् । सर्वतः परिचक्राम हनुमानरिसूदनः ॥ ३ ॥ उत्तम राक्षसावासं हनुमानवलोकयन् । आससादाथ लक्ष्मीवान राक्ष सेन्द्रनिवेशनम् ॥ ४॥ चतुर्विषाणैर्दिरदेस्त्रिविषाणैस्तथैव च । परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥५॥ श्रेष्ठस्य । भवनश्रेष्ठं पुष्पकाख्यम् ॥ १ ॥ तद्भवनं कियत्प्रमाणमित्यत्राह-अईयोजनेति ॥२॥ सर्वतः पुष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद वक्ष्यमाण त्वात ॥३॥ रामानु-मार्गमाण इति । सर्वतः परिचकाम । रावणभवनपर्यन्तवर्तितद्धातृकुमारामात्यादिभवनेषु परितवचारेत्यर्थः । उत्तरश्लोके रावणगृहमारभिधानात् ॥३॥ उत्तममिति निशाचराः वहन्ति वहन्तीव । इवशब्दोवाध्याहर्तव्यः । तथा च विमाने निमितनिशाचराकाराः प्रतिमा वहन्तीवेत्यर्थः । तं विमानं ददशेत्युत्तरेण सम्बन्धः अन्यथा कामगमनस्य अन्तःपुरे विद्यमानस्य राक्षसवहनरक्षणयोरयोगात् ॥ ७ ॥ वसन्तेति । वसन्तपुष्पोत्करचारुदर्शनं बसन्तकालीनपुष्पसमूहचारुदर्शनम् ॥८॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टमः सर्गः॥८॥॥१॥ तस्येत्यादि श्लोकद्वपमेकं वाक्यम् ।। तस्यालयवरिष्ठस्य पूर्वोक्तपुष्पकस्य मध्ये भवन श्रेष्ठं भवनोत्तमं राक्षसेन्द्रस्य भवनं ददर्शति सम्बन्धः ॥२॥ मार्गमाण इति । सीता मार्गमाणः सर्वत IM पुष्पकादन्यत्र सर्वत्र परिचक्राम सबचार पुष्पकारोहणस्योपरि वक्ष्यमाणत्वात ॥३॥ उत्तपमित्यादि श्लोकद्वयमेक वाक्यम् । राक्षसावासमित्यनेन सर्वोप For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra खा.रा.भू. ॥३१॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानम् || ४ || ५ || राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरुपा दानमपूर्वविशेषणविवक्षया ॥ ६ ॥ नकः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ७-९ ॥ रामानु० - हनुमता प्राप्तरावणभवनस्य राक्षस भवनानां च सर्वोत्तरतां दर्शयितुं तत्समृद्धिमनुसन्धत्ते या हि वैश्रवण इत्यादिस्लोकद्वयेन । वैश्रवणेन्द्रयोर्ग्रहणमितर दिक्पालानामप्युपलक्षणम् । " रावणस्य गृहे सर्वा नित्यमेवानपायिनी " इत्यभिधानात सर्वदिक्पालानामैश्वर्यमेकस्मिन् रावणभवने सर्वदा वर्तत इत्यवगम्यते ॥ ८ ॥ या चेति । तद्विशिष्टा ततोप्यधिका । रक्षोगृहेषु रावणभ्रातृपुत्रामात्यादिराक्षसगृहेषु । अत्र ऋद्धेः सर्वशब्देनाविंशेषितत्वात्कुबेरा येकैकदिक्पालैश्वर्यं रक्षसां गृहेषु प्रत्येकं वर्तत इत्यर्थः ॥ ९ ॥ तस्य हर्म्यस्येत्यादि । पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये राक्षसीभिश्व पत्नीभी रावणस्य निवेशनम् । आहताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ६ ॥ तन्त्रक्रमकराकीर्ण तिमिङ्गिलझषाकुलम् । वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ७ ॥ या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने । सारावणगृहे सर्वा नित्यमेवानपायिनी ॥ ८ ॥ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ ९ ॥ तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् । बहुनिर्यूहसङ्कीर्ण ददर्श पवनात्मजः ॥ १० ॥ ब्रह्मणार्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा । विमानं पुष्पकं नाम सर्वरत्नविभूषितम् । परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ११ ॥ रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ १० ॥ रामानु० - तस्येति । तस्य हर्म्यस्य पूर्वोक्तविशेषणविशिष्टस्य | रावणभवनस्य । बहुनिर्युहसंकीर्णम् निर्यूहो मत्तवारणः ॥ १० ॥ ब्रह्मणोऽर्थ इत्यादि । ब्रह्मणोऽर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददर्शेति पूर्वेण सम्बन्धः॥ ११ ॥ जीव्यत्वात्सर्वराक्षससाधारणत्वमुक्तम् । राक्षसेन्द्रनिवेशनं रावणभवनम् । परिक्षिप्तं परिवेष्टितम् । उदायुधैः, राक्षसेरिति शेषः ॥ ४ ॥ ५ ॥ राक्षसीभिरिति रावणस्य निवेशनं निवेश्यन्ते परिगृह्यन्ते पत्न्योऽश्रेति निवेशनम्, रावणस्थानमित्यर्थः । अपश्यदिति शेषः । अत एव पत्नीभिरावृतम् ॥ ६-८ ॥ या चेत्यादि लोकद्वयेन रावणगृहसर्वराक्षसगृहवर्तमानां लक्ष्मीमनुसन्धत्ते । या लक्ष्मीः वैश्रवणादिषु नित्यानपायिनी सा सर्वापि रावणगृहे सर्व राक्षसगृहेषु च तादृशी तद्विशिष्टा ततोप्यधिका वेति सम्बन्धः । लक्ष्मीः शोभा । ऋद्धिः ऐश्वर्यम् ॥ ९ ॥ तस्य हर्म्यस्येत्यादिश्लोकत्रयस्य पवनात्मजः तद्विमानं ददर्शेति सम्बन्धः । निर्यूहो स० [ हरिवाहने "लफ्रेशवाल रोमाणि सुवर्णामानि यस्य तु । हारैः सवर्गतोऽधस्तु पीतकौशेयसमः ॥ " इति शालिहोत्रोकलक्षणोपेतो योऽधः स हरिरित्युच्यते । स वाहनं यस्य तस्मिन् । या हरिवाहने सूर्ये । " हरिवाहन इत्युक्तिः शचीपतिविवस्त्रतोः " इति विश्वः । अनपायिनी अविश्लेषा ॥ ८ ॥ For Private And Personal टी. सुं.कां. स० ९ ॥३२॥ Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कुबेरमित्यादि । ईहामृगसमायुक्तैः वृकप्रतिकृतियुक्तैः । कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णम्, हिरण्यं रजतम् । “ कृताकृतं हेम रूप्यं हिरण्यमभि । धीयते " इति रजतस्यापि हिरण्यत्वाभिधानात् ॥ १२-१५॥रामानु-कुबेरमित्यारभ्य सर्वतः समलंकृतमित्यन्तमेकं वाक्यम् । अतो वक्ष्यमाणेन कूटागारशब्देन न पौनरुक्त्यम् । ईहामृगसमायुक्तैः कृत्रिमवृकयुक्तैः । कार्तस्वरहिरण्मयः सुवर्णरजतमयैः । “ कृताकृतं देम रूप्यं हिरण्यमभिधीयते " इति रजतस्यापि हिरण्यत्वाभिधानात् ॥ १२-१४॥ कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः॥ १२॥ ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १३॥ मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् । कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ॥१४॥ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा । हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ १५ ॥ जालवातायनैर्युक्तं । काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमाणिप्रवरवेदिकम् ॥ १६॥ विद्रुमेण विचित्रेण मणिभिश्च महाधनैः । निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ १७॥ चन्दनेन च रक्तेन तपनीयनिभेन च । सुपुण्यगन्धिना युक्त मादित्यतरुणोपमम् ॥१८॥ कूटागारैर्वराकारैर्विविधैः समलंकृतम् । विमानं पुष्पकं दिव्यमारोहमहाकपिः॥१९॥ जालवातायनैः जालानि तिर्यगूर्णविन्यस्तफलकषटितानि, वातायनानि केवलानि रन्ध्राणि । अर्थवेशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीला सिंहलद्वीपोद्भवनीलरत्नानि । महाधनः महामूल्यैः। निस्तुलाभिः सुवृत्ताभिः । तलेन, निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमम् । एतदन्ते लेभे तदाक्षसेश्वर इति संबध्यते । अन्यथा कूटागारित्यनेन पुनरुक्तिः स्यात् ॥ १६-१९ ॥रामानु०-ज्वलनार्कमतीकाशमित्यारभ्य आरुरोह महाकपि रित्यन्तमेकं वाक्यम् । जालवातायनयुक्तं कुड्योपरिभागे अलङ्कारार्थ स्वस्तिकसर्वतोभद्राद्याकारेण यत्नवत्तया कृतं जालम् । वायुसञ्चारार्थ कृतो गवाक्षो वातायनम् । इन्द्रनीलमहानीलति । मत्तवारणः ॥ १०-१२ ॥ ईहामृगसमायुक्तरित्यादीनामारुरोह महाकपिरित्युत्तरेण सम्बन्धः । हामृगाः कृत्रिममृगाः । कार्तस्वरहिरण्मयैः सुवर्णरजतमयैः PA॥ १३-१५ ॥ जालवातायनयुक्तं कुड्योपरिमागे अलवारार्थ स्वस्तिकसर्वतोभद्राद्याकारणायामवत या कृतं जालम् । वायुसञ्चारार्थ कृतो गवाक्ष: वातायनम् । इन्द्रनीलः क्षीरस्य नेल्यप्रकाशोत्पादकः, महानीला सिंहलद्वीपाकरोतः। विदुमण महाधनेः मणिभिः निस्तुलाभिः वर्तुलाभिः मुक्तामिश्च करणः विचित्रण तलेन कुट्टिमेन विराजितमिति सम्बन्धः ॥ १६ ॥ १७ ॥ आदित्यतरुणोपमं तरुणादित्योपमम् ।.१८॥ १९ ॥ For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स. ९ पा.रा.भ.पा“क्षीरमध्ये क्षिपेन्नीलं क्षीरं कीलतां व्रजेत् । इन्द्रनीलमिति ख्यातमिति चागस्त्यभाषितम् ॥ " इति रनशास्त्रोक्तलक्षणनिन्दनीलम् । “सिंहलाकरसंभूता महानीला इति स्मृताः "VI इत्युक्ता महासीन इति तयॉर्मेंदः । विद्रुमेण महाधनैर्मणिभिः निस्तुलाभिर्मुताभिश्च करणः विचित्रेण तले नाभिीवराजितमिति संचन्धः । आदित्यतरुणोपमं तरुणादित्पोपमम् । उपसर्ज। नस्य परनिपात आपः ॥ १५-१९ ॥ जिप्रत् अजिघ्रत् ॥ २०-२२ ॥ दन्तान्तरितरूपिका दन्तैः व्यवदितरूपिकाम् । अन्तरान्तरा कृतदन्तफलकामिति तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् । दिव्यं संमूञ्छितं जिघ्रदूपवन्तमिवानिलम् ॥ २० ॥स गन्धस्तं महासत्त्वं बन्धुबन्धुमिवोत्तमम् । इत एहीत्युवाचेव तत्र यत्र स रावणः॥२१॥ ततस्ता प्रस्थितः शालां ददर्श महतीं शुभाम् । रावणस्य मन कान्तां कान्तामिव वरस्त्रियम् ॥२२॥ मणिसोपानविकृतां हेमजालविभूषिताम् । स्फाटिकरावृततलां दन्तान्तरितरूपिकाम् ॥२३॥ मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि । विभूषिता मणि स्तम्भैः सुबहुस्तम्भभूषिताम् ॥२४॥ समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः । स्तम्भैः परिवात्युच्चदिवं संप्रस्थितामिव ॥२५॥महत्या कुथयाऽऽस्तीणी एथिवीलक्षणाङ्कया। एथिवीमिव विस्तीणी सराष्ट्रगृहमालिनीम् । ॥२६॥ नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् । परायास्तरणोपेतां रक्षोधिपनिषेविताम् ॥२७॥ यावत् ॥ २३ ॥ सुबहुस्तम्भभूषिताम् अवान्तरबहुस्तम्भभूषिताम् । सुबहुस्तम्भभूषितैरिति पाठे-सुबहुस्तम्भः स्तम्भदाबकारिपट्टेरलंकृता| मित्यर्थः ॥२४॥ अत्युच्चैः अत्यन्तोत्रतैः । दिवम् आकाशम् ॥२५॥ कुथया आस्तरणेन । पृथिवीलक्षणाकया सरित्समुद्रगिरिवनादिभिः पृथिवी तत्रस्थ इति । जिघ्रत अजिघ्रत् । रूपवन्तमिवानिलम् अरूपस्य वायोः गन्धवद्रेणुभूयस्त्वादपवस्वोरमेक्षा ॥२०॥२१॥ ततस्तामित्यारम्यतां शोकनाशिनी विग्यो | श्रियस्सजननीमिवेत्यन्तमेकं वाक्यम् । एकस्तच्छब्दः प्रस्थित इत्यनेन सम्बध्यते, अपरो ददशेत्यनेन । दन्तान्तरितरूपिको दन्तेरन्तरितानि मध्ये निर्मितानि रूपाणि यस्याताम्-सुबहुस्तम्भभूषितामित्यत्र बहुत्वविधानाय स्तम्भानुवादान पौनरुत्यमा परिव स्थितःस्तम्भैदिवं सम्पस्थितामिवेत्युत्प्रेक्षा । पृथिवीलक्षणा या सरित्समुद्रगिरिराष्ट्रादिमिः पृथिवीलक्षरहितया । कुथया परिस्तोमेन विशालचित्ररत्नकम्बलेनेत्यर्थः। कल्माषीमिव कल्माचीशम्देन वसिष्ठधेतुरुच्यते, | सम्पाना शत्रूणा स्तम्मः बीमावः तेन विभूषितां यदाशया प्राचाशत्रदो जडीमवन्तीत्यर्थः । " स्तम्भौ स्थूणाजीमानी " इत्यमरः ॥१४॥ For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir लक्षणरङ्कितया ॥२६॥२७॥कल्माषी शबलवर्णाम्, वसिष्ठधेनुमिव सर्वकामप्रदत्वेन कल्माषीसादृश्यम् ॥२८॥ वर्णस्यापि प्रसाधिनीम् वर्णोत्कर्ष करीमित्यर्थः । तां शोकनाशिनीमिति । ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थः। ता प्रति प्रस्थितः ददशैंति वा संबन्धः ॥२९॥ इन्द्रिया। णीति, हनुमत इति शेषः ॥३०॥ स्वर्गोऽयमिति । सामान्यतः स्वर्गोऽयम् । तत्रापि देवलोकात्रयस्त्रिंशदेवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । धूम्रामगरुधुपेन विमला हंसपाण्डुराम् । चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २८ ॥ मनस्संवाद जननी वर्णस्यापि प्रसाधिनीम् । तां शोकनाशिनी दिव्यां श्रियः सञ्जननीमिव ॥२९॥ इन्द्रियाणीन्द्रियार्थेस्तु पश्च पञ्चभिरुत्तमैः। तर्पयामास मातेव तदा रावणपालिता ॥३०॥ स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् । । सिद्धियं परा हि स्यादित्यमन्यत मारुतिः॥३१॥ प्रध्यायत इवापश्यत् प्रदीपस्तित्र काञ्चनान् । धूर्तानिव महा धूर्तेर्देवनेन पराजितान् ॥ ३२॥ दीपानां च प्रकाशेन तेजसा रावणस्य च । अचिंभिर्भूषणानां च प्रदीप्तेत्यभ्य मन्यत् ॥ ३३ ॥ ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् । सहस्रं वरनारीणां नानावेषविभूषितम् ॥ ३४ ॥ परि वृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् । क्रीडित्वोपरतं रात्री सुष्वाप बलवत्तदा ॥ ३५ ॥ तत्प्रसुप्तं विरुरुचे निःशब्दा न्तरभूषणम् । निःशब्दहंसभ्रमरं यथा पद्मावनं महत् ॥ ३६॥ परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरोत्कर्षः॥३३॥ प्रध्यायत इति । प्रध्यायत इव निश्चलतया प्रकृष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन लघूतेन ॥३२॥ प्रदीप्ता शाला दग्धेति अभ्यमन्यत ॥३३॥ तत इत्यादि । कुथासीनं कुशयितम् । नानावर्णाम्बरसजमिति हलन्तस्य सक्छन्दस्य भागुरिमतेन टाबन्तत्वादजन्तत्वोपपत्तिः॥ ३४॥३५॥ तदिति । निःशब्दान्तरभूषणं निःशब्दविशेषाणि भूषणानि यस्य । “अथान्तरं रन्ध्रेप्यपरव्यव अनेन सर्वानन्ददायिनी सच्यते ॥ २२-२९ ॥ इन्द्रियाणीति । हनुमत इति शेषः। तर्पयामास, उक्तशालेति शेषः ॥ ३०॥ स्वर्गः पातालादिः। देवलोकः वायु वरुणादिलोकः । इन्द्रपुरी अमरावती । परा सिदिः उत्कृष्टताफलभूतो ब्रह्मलोकः ॥ ३१ ॥ प्रध्यायत इव ध्याननिष्ठानिव । प्रत्यायत इति पाठे-झटिति प्रकाश सम्भारात प्रत्यागच्छत इव स्थितान् । काबनान, काचनस्तम्भगतानित्यर्थः । धूर्तान अक्षयूनान् । देवनेन यूतेन ॥ ३२ ॥ + कवाटजालेरिति । कवाटजाले प्रभामुद्वमन्तीव स्थिता शाला प्रदीप्तेत्यभ्यमन्यतेति सम्बन्धः ॥ ३३ ॥ ३४ ॥ परिवृत्ते प्रवृत्ते सति ॥ ३५॥ निश्शब्दान्तरभूषणं निश्शब्दोदराणि भूषणानि For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. 외국곡터 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धानयोः । अवकाशावसरयोरवसानविनार्थयोः । विशेपमध्यतादर्येषु " इति दर्पणः । अतिनिद्वापरवशत्वेन निश्वलाङ्गतया निःशब्दभूषणमित्यर्थः ॥३६॥३७॥ प्रबुद्धानीति । अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाशये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कचित | पत्राणि पद्मानीव बभुः॥३८॥ इमानीति । प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनः पुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदम् । अनुदात्तत्वेन तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः । अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३७ ॥ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये । पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ३८ ॥ इमानि मुखपद्मानि नियतं मत्तषट्पदाः । अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ ३९ ॥ इति चामन्यत श्रीमानुपपत्त्या महाकपिः । मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥४०॥ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता । शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ४१ ॥ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः । यथा ह्युडुपतिः श्रीमांस्ताराभि रभिसंवृतः ॥ ४२ ॥ याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः । इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा ॥ ४३ ॥ ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् । प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४४ ॥ व्यावृत्त गुरुपीनखक्प्रकीर्णवरभूषणाः । पानव्यायामकालेषु निद्रापहृतचेतसः ॥ ४५ ॥ आत्मनेपदत्वात् । नियतं नूनम् । उपपत्त्या युक्तया । उपपत्तिमेवाह मेन इति । तानि मुखानि । गुणतः सौरभादिगुणैः । सलिलोद्भवैः पद्यैः॥३९-४३ ॥ ताराणामिति । प्रभा कान्तिः । वर्णः रूपम् । प्रसादः प्रसन्नता ॥ ४४॥ व्यावृत्तेति । पानव्यायाम कालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्त यस्य तत् ॥ ३६ ॥ ३७ प्रबुद्धानीति । वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीय प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि पद्मानीव बभु रित्यन्वयः ॥ ३८ ॥ इमानीति । मत्तषट्टपदाः इमानि मुखपद्मानि कुलान्यम्बुजानीव पुनः पुनः प्रार्थयन्ति प्रार्थयेरन् । नियतं नूनम् । प्रार्थयन्त इति पाठे प्रार्थय माना भवेयुरिति शेषः ॥ ३९ ॥ उपपत्त्या युक्तया । इतीव इत्येवामन्यत उत्प्रेक्षिवान् । तामेवाह मेन इति । तानि मुखानि । गुणतः शैत्यसौरभ्यादिगुणैः, सलिलोद्भवेरम्बुजैः समानि मेने हीति योजना | ४०-४३ ॥ ताराणामिति । नभा देहकान्तिः । वर्णः रूपम् । प्रसादः औज्ज्वल्यम् ॥ ४४ ॥ व्यावृत्तेति । पान For Private And Personal टी. सुं.कां. स० ९ ॥३३॥ Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्त्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ४५ ॥ व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्धान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ४६ ॥ मुक्ताहारावृताः मुक्ताहारैरावृताः, छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः किशोर्यः प्रथमवयस्का वडवाः । वाहिताः मार्गश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ४७ ॥ ४८ ॥ चन्द्रांशुकिरणाभाः अंशुः व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनुपुराः । पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥ ४६ ॥ मुक्ताहारा वृताश्चान्याः काश्चिद्विस्रस्तवाससः । व्याविद्धरशनादामाः किशोर्य इत्र वाहिताः ॥ ४७ ॥ सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः । गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४८ ॥ चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः । हंसा इव बभुः सुताः स्तनमध्येषु योषिताम् ॥ ४९ ॥ अपरासां च वैडूर्याः कादम्बा इव पक्षिणः । हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५० ॥ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः । आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥५१॥ किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः । भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५२ ॥ सूर्यः । “अथांशुः स्यान्मयूखे सवितर्यपि " इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥४९-५१॥ अथासां नदी समाधिं दर्शयति- किङ्किणीति । किङ्किणीजालसङ्काशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात् संकोशशब्दो मुकुलवाचीत्यवगम्यते । भावाः शृङ्गारचेष्टाः त एव ग्राहाः नकाः यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थान व्यायामकालेषु पानानन्तर गीतनृत्तादिव्यापारकालेषु । व्यावृत्तगुरुपीन स्त्रवमकीर्णवरभूषणाः व्यावृत्ताः विपर्यस्ताः गुरुपीनस्त्रजश्च प्रकीर्णवरभूषणानि च यासां ताः तथाभूता विरेजुरिति पूर्वेण सम्बन्धः ॥४५॥ उद्धान्तनपुराः स्वस्थानानवस्थितनपुराः । व्याविद्धरशनादामाः चलत्काचीगुणाः । किशोर्यः वडवाः। वाहिताः अध्वश्रमनिवृत्त्यर्थं भूवेष्टनं कारिताः लयवन्धा भवन्ति तद्वदित्यर्थः ॥ ४६ ॥ ४७ ॥ सुकुण्डलेति । अस्मिन्विरेजुरित्यनुषज्यते ॥ ४८ ॥ अंशवः सूक्ष्मरश्मयः । किरणाः स्थूलरश्मयः ।। ४९-५१ ।। किङ्किणीजालान्येव सङ्कोशाः मुकुलाः यासां ताः । हैम नि हेमभूषणान्येव विपुलान्यम्बुजानि यासां ताः । भावग्राहाः भाषाः For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३४॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वत्त्वाद्भावग्राहा इत्युक्तम् | यशस्तीराः यशःशब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते सैव तीरं यासां ताः ॥ ५२ ॥ मृदुष्विति । संस्थिताः लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव बभ्रुवुः । " भ्रमरः कामुके भृङ्गे " इति दर्पणः । केचित्तु भूषणानीति पाठ कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । विस्रस्तभूषणानामपि कासांचिद्भूषणानीव बभूवुरित्यर्थ इत्याहुः ॥ ५३ ॥ रामानु० - मृदुष्विति । भूषण मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः । बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ५३ ॥ अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः । उपर्युपरि वाणां व्याधूयन्ते पुनः पुनः ॥ ५४ ॥ ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः । ननावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५५ ॥ ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम् । मुख मारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ ५६ ॥ शर्करा सवगन्धैश्च प्रकृत्या सुरभिः सुखः । तासां वदननिःश्वासः सिषेवे रावणं तदा ॥५७॥ रावणाननशङ्काश्च काश्चिद्रावणयोषितः । मुखानि स्म सपत्नीनामुपाजिवन पुनः पुनः ॥ ५८ ॥ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः । अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५९ ॥ राजयः भूषणविमर्दजनितरेखा: । विस्रस्तभूषणानामपिं कासांचिद्र भषणस्थानदेशा भूषणानीव बभूवुरित्यर्थः ॥ ५३॥ अंश्विति । मुखमारुतकम्पिताः अंशुकान्ताः सूक्ष्मवस्त्र दशाः । उपर्युपरि वक्राणां वक्राण्युपर्युपरि । “धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽम्रेडितान्तेषु" इति द्वितीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धूनातेः क्यादित्वात् ॥ ५४ ॥ ता इति । विधेयत्वात् स्त्रीलिङ्गता । नानावर्णसुवर्णानां नानाविधशोभनवर्णानाम् ॥ ५५ ॥ ववल्गुरिति । उपधान परिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५६-५८ ॥ अत्यर्थमिति । रावणे अत्यर्थ सक्तमनसः अस्वतन्त्राः पाननिद्रापरवशाः ताः सपत्नीभिरात्रातमुखाः वरस्त्रियः तदा मुखाप्राणसमये सपत्नीनां प्रियमेवाचरन् रावणोऽजित्रदिति बुद्धया स्वयमप्यजित्र | विलासा एव प्राहाः नक्रादयो यासां ताः । यशस्तीराः लक्षणया कान्तिरोधस इत्यर्थः ॥ ५२ ॥ मृदुष्विति । भूषणराजयः भूषणप्रमर्दनजनितरेखाः । विनस्तभूष जानामपि कासाञ्चिदूषणस्थानरेखाः भूषणानीव बभूवुरित्यर्थः ॥ ५३ ॥ ५४ ॥ ताः अंशुकान्ताः । नानावर्णसुवर्णानां नानावर्णाः सुवर्णाः शोभनवर्णाः यासां ताः ॥ ५५-५८ ॥ ननु ताः सपत्नीभिः कृतमुखाघ्राणं कथं सहन्त इत्यत आह-अत्यर्थमिति । अस्वतन्त्राः रागान्धाः । रावणे अत्पर्ये सक्तमनसः ताः सपत्नीभि For Private And Personal टी. सुं.कां. स० ९ ॥ ३४॥ Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir नित्यर्थः । अथवा कथं सपत्न्योपि सह स्वपन्तीत्याशङ्कयाह-अत्यर्थमिति ॥ ५९ ॥ पारिहार्यों वलयः। अंशुकानि च, उपानिधायेत्यनुषज्यते Mu६०॥ अन्या वक्षसि चान्यस्या इत्यादिशोकद्वये शिश्यिर इत्येतद्वननविपरिणामेन यथायोग सम्बध्यते उपनिधायेति च ॥ ६॥ १२ ॥ रामानु०-अन्या वक्षसीत्यादिश्लोकदये शिश्यिर इत्येतद्वचनविपरिणामेन यथायोग सम्बध्यते उपनिधायते च ॥६१॥ ३२॥ मालेव पुष्पमालेव । मत्तषट्पदस्थानीयाः बाहुनुपनिधायान्याः पारिहार्यविभूषितान् । अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥५०॥ अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् । अपरात्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥६१॥ ऊरुपार्श्वकटीप्टष्टमन्यो न्यस्य समाश्रिताः। परस्परनिविष्टाङ्गयो मदस्नेहवशानुगाः ॥६२॥ अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥६३॥ लतानां माधवे मासि फुल्लानां वायुसेवनात् । अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६४॥ व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् । आसीद्वनमिवोद्भूतं स्त्रीवनं रावणस्य । तत् ॥६५॥ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६६॥ कशाः ॥ ६३ ।। लतानामित्यादिचोकद्वयमेकान्वयम् । तत् रावणस्य स्त्रीवनं लतानां वनमिवासीदिति संबन्धः। विशेषणान्युभयत्र योज्यानि । वायुसेवनादेतोः अन्योन्यमालाग्रथितम् अन्योन्यमालारूपेण अथितं सुखमुखमारुतसेवनादन्योन्यमालाग्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोच्चयम्| अन्योन्यसंसक्तनीवीकम् संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धम् अन्योन्यपरिवटितांसम् अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरश्चिकुरैराकुलम्, भ्रमरैः भृङ्गैराकुलं च । "भ्रमरश्चिकुरे भृङ्गे" इति विश्वः ॥ ६४ ॥ ६५ ।। उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरखा राघातमुखाः वरस्त्रियः, तदाघ्राणं पत्युः प्रियमिति मत्वा सपत्नीना प्रियमेवाचरन् । रागान्धाः किं किं न कुर्वन्तीति भावः ॥ ५९॥ बाहूनिति । पारिहार्य विभूषितान पारिहार्यः वलयः । उपनिधाय उपधानं कृत्वा ॥ ६॥ अन्पेत्यादिलोकदये शिश्यिर इत्येतद्यथायोगं वचनविपरिणामेन उपनिधायेति पदं चानु वर्तनीयम् ॥ ६१ ॥ १२॥ मालेव पुष्पमालेव । उपमेये मत्तषट्पदस्थानीयाः कचभाराः ॥ ६३ ॥ लतानामित्यादिश्लोकद्वयमेकं वाक्यम् । तत् रावणस्य बीवनं लताना वनमिवासीदिति सम्बन्धः । विशेषणान्युभयत्र योज्यानि ॥ ६४ ॥६५॥ उचितेविति । तदा तासां योषितामुचितेयु स्थानेषु स्थितानामपि भूषणाला For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsur Gyarmandie चा.रा.भू. ॥३५॥ साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमाटी .सु.को. अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ६६ ॥ रावण इति । सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपा अनिमिषास्सन्तः प्रेक्षन्त इव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रष्टुमशक्या इति गम्यते ॥ ६७ ॥ अथ सीतयैकया अका रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ॥ ६७॥ राजर्षिपितृ दैत्याना गन्धर्वाणां च योषितः। राक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥६८॥ युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव भोहिताः काश्चिदागताः॥६९॥ न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योप पन्नेव गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वराही जनकात्मजां ताम् ॥ ७० ॥ न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता । भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ७१ ॥ म्यत्वं वक्तुं सर्वत्रीकाम्यत्वमाह-राजर्षीत्यादिना श्लोकत्रयेण । तस्य कामवशंगताः तं प्रति यः कामः तस्य वशंगताः। तं कामयित्वा स्वयमेवागतास्ता न तु तेन कामयित्वाहता इत्यर्थः ॥ ६८॥ हृताश्च काश्चन श्रूयन्ते, तत्र कथमित्यत्राह-युद्धेति । तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युदं कामयित्वाऽनेन हताः नतु ताः कामयित्वा हताः॥६९॥ अमुमेवार्थ विवृणोति-न तत्रेति । तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः। किंतु स्वसंवादेनेवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपितु गुणेन लब्धाः। अन्यकामा चकाचित्तत्र नास्ति । अन्यपूर्वाच न । अन्यत्रासक्ता च न N |॥३५॥ सम्बरमजा विवेकः सुव्यक्तमाधातुं न शक्यः, अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणानाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थ ॥६६॥ रावण इति । सुखसंविष्टे सति काचनाः काश्चनस्तम्भगता दीपाः कर्तारः ताः खियः कर्म अनिमिषा इव प्रेक्षन्ते, अनेन जायदवस्थाया दीपा अपि निश्चलतयान द्रष्टुमिच्छन्तीति ध्वन्यते ॥ ६७॥ राजर्षीति । तस्य योषितोऽभवन्निति सम्बन्धः ॥६८॥ युद्धकामेन ता हताः आइताः, तासु हतासु तासां बन्धुभिः सह युद्धं भविष्यतीति युद्ध कामयित्वा तेनाइताः, न तु ताः कामयित्वा ॥ ६९ ॥ एतमेवार्थ विवृणोति-न तत्रेति । तत्र आहतासु काचिदपि प्रमदा वीर्योप For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir काचिदित्यर्थः॥७०॥७१॥ बभूवेति । राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतम् । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुवुद्धरित्युक्तम् । एवं प्रमादोपस्थितया पश्चात्तापोऽभूदित्याह-पुनश्च सोऽचिन्तयदाते रूप इति । यदा इमाः राक्षसराजभार्याः यथा स्वभा विशिष्टास्तकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभळ सहिता भोगयुक्ता च यदि| बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी । इमा यथा राक्षसराजमार्याः सुजातमस्येति हि साधुबुद्धेः॥७२॥ | तदाऽस्य रावणस्य सुजातं शोभनं जन्मति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्याईस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत्तदाऽस्य शोभनं जन्म स्यादिति बुद्धि तेत्यर्थः ॥७२॥ रामानु०-बभूवति । इमा राक्षसराजभार्याः यथा स्वभीविशिष्टाः सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी। पन्नेन रावणेन न लब्धा, किन्तु गुणेन सौन्दर्यादिगुणेन लब्धा ॥ ७० ॥ १ ॥ बभूवेति । इमाः राक्षसराजभार्याः यथा स्वमर्तृविशिष्टाः सकलभोगयुक्ताः तथा राघवधर्मपत्नी ईदृशी स्वभर्तृसहिता यदि अस्य रावणस्य सुजातं शोभनम् इति साधुवुद्धेः हरीश्वरस्य हनूमतः बुद्धिः बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत् तदा अस्य जन्म शोभनं स्यादिति हरीश्वरस्य बुद्धिजाँतेत्यर्थः । यदा राघवधर्मपत्नी यथा रावणेन बलादानीता इमा राक्षसराजभायोस्तथा यदि सुग्रीवंण बलाता यदि तदा हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धे सन्मन्त्रिबुद्धेः अस्य हनूमतः दृशी बुद्धिबभूवेत्यन्वयः । यद्वा इमा राक्षसराजमाया। यथा रावणेनाइता इत्यर्थः । राघवधर्मपत्नी ईहशी यदि अनेनाहता यदि तदा अस्प रावणस्य सुजातं किं सम्यग्भविष्यति किम् ? न भविष्यत्येवेति हरी श्वरस्थ पुद्धिर्षभूष"मम दयिततरा हता बनान्ताद्रजनिचरेण तदा विमथ्य सा । कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि ॥” इति रामवाक्याद्राव पाणस्थ न सम्यग्भविष्यतीत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा, मया दृष्टा इति शेषः । राघवधर्मपत्नी ईशी मया दृष्टा यदीत्यर्थः । तदा अस्य मम सुजातम् अस्य मम जन्म सफलमिति हरीश्वरस्य बुद्धिर्बभूव । "यश्च मासान्निवृत्तोऽने दृष्टा सीतेति वक्ष्यति । मनुल्पविभवो भोगैस्तुवं स विहरिप्यति ॥ ततः प्रियतरा नास्ति मम प्राणाद्विशेषतः॥"इति मुग्रीववचनात् प्रभो सुग्रीवस्य प्रियसम्पादकत्वेन मम जन्म सफलमिति भावः । यद्वा हमाराक्षसराजभायाः यथा मया दृष्ट राघवधर्मपत्नी ईदशी यदि दृष्टा यदि, अस्य सीताया अदर्शनहेतुना सुग्रीवरामादिभयात् प्रायोपवेशनायोयुक्ताङ्गदादिवानरसमूहस्येत्यर्थः । सुजातमिति हरी श्वरस्य बुद्धिर्बभूव "अप्रवृत्तीच सीतायाः पापमेव करिष्यति । तस्मात्क्षममिहेवाद्य प्रायोपविशनं हिना त्यक्त्वा पुत्रांश्च दारश्च धनानि च गृहाणि च ॥" इति सीताऽदर्शनव्यथिताङ्गदादीनां पुनर्जीवितलाभात सुजातमिति भावः । यद्वा इमा राक्षसराजभार्या यथा जीवन्तीत्यर्थः । राघवधर्मपत्नी ईरशी जीवति । यदि तदा अस्य रामस्य सुजातमिति हरीश्वरस्य बुद्धिर्षभूष " ज्ञायता सौम्य वैदेही यदि जीवति वा नवा । नाहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥" इति सीताजीवितसंशयव्यथितस्य रामस्य सीताजीवितनिश्चये सति स्वजीवितलामात्सुजातमिति भावः । यद्वा हे राक्षसराज ! इमाः त्रियो यथा भार्याः एवं राघव For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. ईदृशी स्वभर्तृसहिता यदि अस्य रावणस्प सुजातमिति साधुवुदेईरीश्वरस्प बुदिर्बभूव । अयं रावणः राघवधर्मपत्नी यदि प्रत्यर्पयेत् तदा अस्य जन्म शोभनं स्पादिति साधुहरीश्वरस्य टी.वं.का बुद्धिजीतेत्यर्थः ॥ ७२ ॥तनि०-रावणः स्वस्वीभिस्सह यथा सन्ततसंश्लेषण तिष्ठति एवं रामः सीतया संश्लेषेण तिष्ठति चेदावणस्पैश्वर्षमविच्छिन्नं स्यात् । साधुबुद्धेः शत्रूणामपि स.. हितमन्वेषयतः ॥७२॥ किंच चिन्तान्तरमाह-पुनश्चेति । अथ सः हनुमान् । सीता गुणतः पातिव्रत्यादिगुणतःधुवं विशिष्ट हि । अस्याम् एतद्विषये। महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति आर्तरूपः अत्यन्तमातः । “प्रशंसायां रूपए"। पुन श्वाचिन्तयत् । वैदेह्याः दृढवतत्वात्पातिव्रत्यभङ्गो न भवेदेव अपि तु मिथ्यापवादमेवोत्पादितवानिति भृशं दुःखितस्तन् चिन्तितवानित्यर्थः । यद, बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभा सङ्गता चेत्सीतापहरणं न कृतवांश्चेत्तदाऽस्य सुजातमित्युक्तम् । तब निरतिशयसौन्दर्यादिशालिन्या। | पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लड्डेश्वरः कष्टमनार्य 9कर्म ॥ ७३ ॥ इत्यार्षे श्रीरामायणे श्रीमद्भाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे नवमः सर्गः ॥९॥ मैथिल्याः रक्षत्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अतः आर्तस्वरूपस्सन् । अचिन्तयत् मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायाम् । अनार्यकर्म धर्षणरूपं कर्म कृतवान् । कष्टं सर्वमिदं लड्डैश्वर्या भ्रटं भविष्यतीत्यचिन्तयञ्चेत्यर्थः । यद्वा राघवधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य। धर्मपत्नी ईदृशी यदि अस्य तव सर्वसम्पत्समुद्धियुक्तपुत्रपौत्रादिसहितस्यास्य तवेत्यर्थः । सुजातं हि किं सम्पनविष्यति किम् ? न भविष्यतीति रावणस्य हिता मुपदेष्टव्यमिति हरीश्वरस्य बुद्धिर्बभूव " तद्भवान् दृष्टधर्मार्थः तपाकृतपरिग्रहः । परदारान्महाप्राज्ञ नोपरोद्धं त्वमर्हसि " इति हितोपदेशस्य वक्ष्यमाणत्वात् । यद्वा पतासा मध्ये सीता नास्तीति निधिनोति-बभूवेति । इमा राक्षसराजभार्या यथः, यादृयूपवत्य इत्यर्थः । यदि किमित्यर्थे । राघवधर्मपत्नी ईदृशी किम् । । ईदृयूपवती किम् ? किन्तु त्रिलोकसुन्दरीत्यर्थः । अत एवात्र नास्तीति शेषः । इत्यस्य हरीश्वरस्य सुजातं निश्चितं यथा तथा बुद्धिर्वभूव ।। ७२ ॥ चिन्तान्तरमाहपुनश्चेति । सीता गुणतः पातिव्रत्यादिगुणतः ध्रुवं विशिष्टा हि । अस्यामेतद्विषये । लङ्केश्वरः अनार्यकर्म अपहरणरूपं कर्म कृतवान कष्टमिति महात्मा हनुमान | ॥३ ॥ का स-स महात्मा हनुमान पुनक्षेवमचिन्तयत् । हि यस्मात् गुणत: पातिव्रत्यादिगुणः मीता विशिष्ट श्रेष्ठा । अब तस्मान् भस्यां सीतायां तद्विषये । अब रावणः अनार्यकर्म अपहरणादिजुगुप्सितं कर्म कृतवान अतो मृत्वा मानरूपस्तन् पुर्व कदाप्यनिवर्त्यतया शाश्वन कष्टं पबकष्टाको नमः, यानीति शेषः । रावणदेहे जीवस्यसमावेशात्मजीवस्य पूर्वोके गतिकका । दिलीपस्य त्वति विवेकः ॥ ७३ ॥ For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणेऽनुरक्ता ईदृशी राघवधम पत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बुद्धिर्बभूव । ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अत एव वक्ष्यति-अहो वीर्यमित्या दिना । एवं हठादुक्ताऽनुशयितवानित्याह-पुनश्चेति । हि यस्मात् सीता गुणतः पातिव्रत्येन विशिष्टा सर्वोत्कृष्ट अतः आर्तरूपः किं मया व्याहत मित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् । अस्मिन्स विसततिश्लोकाः ॥ ७३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान ददर्श शयनासनम् ॥१॥ दान्तकाञ्चनचित्राङ्गैडूर्येश्च वरासनैः । महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥२॥ तस्य चैकतमे देशे सोऽध्यमालाविभूषितम् । ददर्श पाण्डुरच्छन्नं ताराधिपतिसन्निभम् ॥३॥ जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् । अशोकमालाविततं ददर्श परमासनम् ॥ ४॥ शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥९॥ तत्र दिव्योपममित्यादि । शयनासनं शयनस्यासनं खदक्षामित्यर्थः । दान्तानि । दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अत एव चित्राणि नानावर्णानि अङ्गानि येषां तैः । प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैयनिर्मितरित्यर्थः । महाधनः महापूल्यैः । वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः। उपपन्नम् आवतम् ॥ १॥२॥रामानु०-तत्रेति।। शयनासनम आस्यतेऽस्मिन्नित्यासनम्, शयनासनं पर्याधारधिष्ण्यमिति यावत ॥१॥ तस्येति । एकतमे देशे शिरोभाग इत्यर्थः ॥ ३॥ रामानु-तस्येति ।। तस्प चैकतमे देशे पर्याधारधिष्ण्पस्य कस्मिंश्चित्पदेशे ॥ ३॥ उक्तमेव पर्यईं पुनर्वर्णयन्त्राह-जातरूपपरिक्षिप्तमित्यादिना । चित्रभानोः सूर्यस्य । आर्तरूपस्सन पुनश्चाचिन्तयदिति सम्बन्धः ॥ ७३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां नवमः सर्गः ॥९॥ तत्रेति श्लोकद्वयमेकं वाक्यम् । तत् प्रसिद्धम् । दिव्योपमम् इन्द्रशयनोपनम् । अवेक्षमाणः इतस्ततोऽवलोकयन । शयनासनं शयनं च तदासनं च शयनासन पर्यम्, उमयोपकारादुभयव्यपदेशः । यद्वा आस्यतेऽस्मिन्नित्यासनं शयन स्यासनं शयनासनम, शयनगृहमित्यर्थः । वडूयवरासन: उपपन्नममित आवृतं शयना सनं ददर्शति सम्बन्धः ॥१॥२॥ तस्येति । तस्य पर्यस्य । एकतमे देशे शिरोभागे ॥ ३॥ अथात्र रावणदर्शनाय पुनः पर्यदर्शनमाह-जातरूपेत्यादिशोक । For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आविकाजिनम् ऊर्णायुचर्म तेन पर्यङ्कस्योपरिफलका संघीयते । वरमाल्यानाम् अशोकाविरिक्तपुष्पाणाम् ॥४-६॥ रामानु०त्रैव देशे परमासनं च ददर्शे त्याह-जातरूपपरिक्षिप्तमित्यादिना श्लोकत्रयेण परमासनं पर्यङ्गम् अस्माच्लोकात्मा तस्य चैकतमे देश इति लोकः। एतस्मादनन्तरं केचित्कोशेष ले व हनमादादिखितः । वरमास्थानां वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः । गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥ परमास्तरणास्तीर्ण माविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥ तस्मिन जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥ लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना । सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ८ ॥ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥९॥ क्रीडत्वरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् । पीत्वाप्युपरतं चापि ददर्श स महाकपिः ॥ १० ॥ भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥ निःश्वसन्तं यथा नागं रावणं वानरर्षभः । आसाद्य परमोदिनः सोऽपासर्पत् सुभीतवत् ॥ १२ ॥ अथारोहणमासाद्य वेदिकान्तरमाश्रितः । सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥ वरपुष्पाणाम् ॥ ४६ ॥ तस्मिन्नित्यादि । महारजतवाससं हेमचित्रितवाससम् । महारजतं हेम। महारजनवाससमिति पाठे कुसुम्भरागरञ्जितवस्त्रमित्यर्थः ॥ ७ ॥ ८ ॥ सवृक्षवनगुल्मादयं सवृक्षैर्वनैः गुल्मैश्वान्यम् । प्रसुप्तं निश्वलमित्यर्थः ॥१-१२ ॥ अथ अपसर्पणानन्तरम्। आरोहणं सोपानम् । आसाद्य त्रयेण । जातरूपपरिक्षिप्तं स्वर्णनिर्मितं गन्धैर्जुष्टं दिव्यगन्धेरधिवासितम् । आधिकाजिनसंवृत्तम् आविकाजिनम् ऊर्णायुचर्म । वरमाल्यानां वरपुष्पाणाम् ॥४-६॥ तस्मिन्निति । महारजतवाससं हेमविचित्रवसनम् ॥ ७ ॥ ८ ॥ सवृक्षवनगुल्मादयं पुष्पसहित वृक्षवरगुल्माचं मन्दरमिव स्थितम्। बाहवो यस्य वृक्षाः नासादयो गुल्माः ॥ ९-११ ॥ यथा नागं गजमिव निश्वसन्तं रावणम् आसाद्य प्राप्य परमोद्विग्नः अयं पापी देवीं हृतवानित्येतत्समीपेऽवस्थानमनुचितमिति खिन्नचित्तोऽपा सर्पत्सुभीतवत् सुभीतो यथा भयहेतो पिशाचादिसंमुखे स्थातुमशक्तोऽपसर्पति तद्वत् ॥ १२॥ अथेति । आरोहणं सोपानम् । वेदिकान्तरं सोपानपर्वमध्यम् ॥१३॥ For Private And Personal डी.सुं.कां.. स० [१० ॥३७॥ Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अधिरुह्य वेदिकान्तरं सोपानपर्वमध्यम् ॥१३॥ रामानु०-अथेति । अथ अपसर्पणानन्तरम् आरोहणमासाद्य वेदिकान्तरमाश्रितः सोपानमार्गेणान्यवेदिकामारूट इत्यर्थः ॥१३॥ यस्य गन्धेनान्ये हस्तिनो भीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरम् ॥३४॥ काञ्चनाङ्गदेत्यादि । विक्षिप्तौ प्रसारितौ । विष्णुचक्रपरिक्षतौ विष्णुः । शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् । गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४॥ काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः । विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५॥ ऐरावतविषाणाग्रेरापीडनकृतव्रणो । वजोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६॥ पीनी समसुजातांसौ सङ्गतौ बलसंयुतौ । सुलक्षणनखाडष्टौ स्वङ्कलीतललक्षितौ ॥ १७॥ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ । विक्षिप्तौ शयने शुभ्र पञ्चशीर्षाविवोरगौ ॥ १८॥ शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परायेन स्वनुलिप्तौ स्वलंकृतौ ॥ १९॥ उत्तमस्त्री विमृदितौ गन्धोत्तमनिषेवितौ । यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥२०॥ ददर्श स कपिस्तस्य बाहू शयन संस्थितौ । मन्दरस्यान्तरे सुप्तौ महाही रूपिताविव ॥ २१॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥२२॥ उपेन्द्रः । सङ्गतौ देहानुरूपौ । संहतौ दृढसन्धिबन्धौ। विक्षिप्तौ शयने निहितौ । पञ्चाङ्गुलिमत्तया पञ्चशीपावित्युक्तम् । एतदन्तस्य ददशेत्यनेनान्वयः | अत्र द्विभुजत्वैकमुखत्वोक्तिःस्त्रीणां कामनीयत्वाय॥१५-१८॥ शशक्षतजेत्यादि । यक्षादीन रावयितुं शीलमनयोरस्तीति तथा । ददर्शति पुनरभिधानं विशेषणान्तरविवक्षया॥१९-२१ ॥ रामानु०-शशक्षतजकल्पेन शशरुधिरसदृशेन ॥ १९ ॥ ताभ्यामिति । परिपूर्णाभ्याम् दीर्घवृत्ताभ्यामित्यर्थः॥२२॥ गन्धहस्तिनि यस्य गन्धेन अन्ये गजा विभ्यति स गन्धहस्ती ॥ १४ ॥ काञ्चनेति । विक्षिप्तो दीधौ ॥ १५॥ बजोल्लिखितपीनासौ बजेण उल्लिखितौ क्षनौ , पीनांसो ययोस्तो ॥१६॥ पीनाविति । समौ परस्परसदृशौ । सङ्गनी दृढसन्धिबन्धौ । संहताविति पाठेऽप्ययमेवार्थः। विक्षिप्तो प्रसारितो। एतादृशो वाहू ददशेति पूर्वेण सम्बन्धः । ददर्श स कपिरित्यत्र ददर्शति क्रियापदावृत्तिर्विशेषणबाहुल्यात् ॥ १७-२१॥ ताभ्यामिति । भुजाभ्यामिति द्विभुजत्वं, महामुखादिति वक्ष्यमाण १५४ For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyarmandir www.kobatith.org G/ स.. चूतेत्यादि । निश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति । टी.मुं.का. पानं मधु तद्गन्धयुक्तः ॥२३॥२४॥ मुक्तामणीति । अपवृत्तेन स्थानात् किञ्चिच्चलितेन । अपविद्धन पर्यस्तेन । क्षोमेण उत्तरीयरूपेण । विद्युद्गणेरिव । विद्युत्समूहेरिव । रावणं तस्य पत्नीश्च ददर्शेत्यन्वयः ॥ २५-२९ ॥ रामानु०-विराजता वक्षसेत्युपलक्षणे तृतीया । वक्षसा विराजितमिति वा पाठः ॥२६॥ चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः। मृष्टानरससंयुक्तः पानगन्धपुरस्सरः॥ २३ ॥ तस्य राक्षससिंहस्य निश्चक्राम महामुखात् । शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥२४॥ मुक्तामणिविचित्रेण काञ्चनेन विराजितम् । मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५॥ रक्तचन्दनदिग्धेन तथा हारेण शोभिना । पीनायतविशालेन वक्षसाऽभिविराजितम् ॥ २६ ॥ पाण्डरेणापविद्धन क्षौमेण क्षतजेक्षणम् । महाhण सुसंवीतं पीतेनोत्तमवाससा ॥२७॥ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् । गाने महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम् । प्रकाशीकृतसङ्गं मेघं विद्युद्गणैरिव ॥ २९ ॥ पादमूलगताश्चापि ददर्श सुमहात्मनः । पत्नीः स प्रियभार्यस्य तस्य रक्ष-पतेहे ॥ ३० ॥ शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः। अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥ नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः । वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२॥ पादेति । रक्षा पतBह इति परशेषः ॥३०॥३१॥ नृत्तेति । राक्षसेन्द्रस्य भुजम् अहंगच्छन्तीति राक्षसेन्द्रभुजाकगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां मेकमुखत्वं च रावणस्य कामरूपित्वात्सङ्गच्छते ॥ २२ ॥ चूतेति । निश्वासस्य चूतादिसुरभित्वं तदधिवासितवस्तुसेवनादिद्वारा। मृष्टान्नरससंयुक्ता पडसपदार्थ गन्धोपेतः । पानगन्धपुरस्तरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ २५ ॥ २४ ॥ मुक्तेति । अपवृत्तेन स्वस्थानात्किविचलितेन उपलक्षितम् ॥ ५५ ॥ रक्तति ॥८॥ एतादृशवक्षसा उपलक्षितम् । अपषिद्धेन पर्पस्तेन क्षोमेण उत्तरीयतया घृतेनोपलक्षितम् ॥ २६-२८॥ चतुभिरिति । विद्यखतेरिति पाठे लिङ्गव्यत्यय आर्षः विद्युद्गणैरिति वा पाठः । उक्तविशेषणविशिष्टं रावणं तस्य पादमूलगताः पत्नीश्च ददर्शति सम्बन्धः । रक्षापतेर्सद इति परशेषः ॥ २९-३१ ॥ नृत्तेति । For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लालिता इत्यर्थः । वराभरणधारिण्य इति द्वितीयार्थे प्रथमा । निषण्णाः शयानाः । ददृश इत्यात्मनेपदमार्पम् ॥ ३२ ॥ वजेति । श्रवणान्तेष्वङ्गद दर्शनं बाहुनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे - " अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते ॥ " इत्यादि । कोमलैः सुकुमारैः । नृत्तशालिनी सुषुप्त्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थिते । वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥ तासां चन्द्रोपमैर्वत्रैः शुभैर्ललितकुण्डलैः । विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥ मव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः । तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥ अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी । विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥ काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा । प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥ पटहं चारु सर्वाङ्गी पीड्य शेते शुभस्तनी । चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी ॥ ३९ ॥ काचिद्वंशं परिष्वज्य सुप्ता कमललोचना । रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ ४० ॥ त्युच्यते ॥ ३६ ॥ काचिद्वीणामिति । महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलनालदुलं पद्मजालकम् । पोतं यानपात्रम् । वीणां परिष्वज्य प्रसुप्ता काचित् नद्यां लवमाना यदृच्छया पोतसंयुक्ता नलिनीव प्रकाशत इत्यर्थः॥ ३७ ॥ मड्डुकेन वाद्यविशेषेण ॥ ३८||३९|| काचिद्वंशमिति । वंशं वेणुम् ॥४०॥ राक्षसेन्द्रस्य भुजाङ्गङ्गाः राक्षसेन्द्रस्य भुजावडूव गच्छन्तीति तथा वल्लभा इति यावत् । धारिण्यः धारिणीः । निषण्णाः शयिताः ॥३२-३४॥ मदेति । मदष्यायामः मदाधिक्यम् ॥ ३५ ॥ अङ्गहारैरिति । अङ्गहारैः अङ्गविक्षेपैः । नृत्तशालिनीति विशेषणात्सुपुष्यवस्थायामपि वासनावलेन नृत्तसन्निवेशविशिष्टा स्थितेति सूच यति ।। ३६ ।। महानदी प्रकीर्णेव महानद्यां प्रवमाना स्त्री नलिनीपोतं नलिनी समूलनालदलं पद्मजालकं पोतं यदृच्छयाऽऽगतं प्रवमाश्रितवतीय वीणां परिष्वज्य प्रकाशत इति सम्बन्धः ॥ ३७ ॥ मड्डुको वाद्यभेदः ॥ ३८ ॥ पीढच आलिङ्गचेत्यर्थः ॥ ३९ ॥ ४० ॥ For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सु.का स०१० विपश्चीमिति । विपञ्ची सप्ततन्त्री। पटतन्त्री वीणा ॥४१॥४२॥ भुजेति । पणवेन मर्दलेन ॥४३॥ डिण्डिममिति । यथा पूर्वा तथैवासक्तडिण्डिमा अन्या तं डिण्डिमं परिगृह्य परिष्वज्य प्रसुप्ता । कथमिव ? तरुणं वत्समुपगुह्येव । डिण्डिमः पणवभेदः। यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावलम्ब्य । तथैव आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा तरुणं रमणमुपगुह्य वत्सं पुत्रं परिगृह्येव प्रसुप्ता । यद्वा डिण्डिमं परिगृह्य वादनार्थ परिगृह्य तथैव । विपञ्ची परिगृह्यान्या नियता नृत्तशालिनी । निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥४१॥ अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः। मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥ भुजपार्थान्तरस्थेन कक्ष गेन कृशोदरी । पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥४३॥ डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा । प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥४४॥ काचिदाडम्बरं नारी भुजसंयोगपीडितम् । कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥ कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्पशबला मालेव परि मार्जिता ॥ ४६॥पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ । उपगुह्यावला सुप्ता निद्राबलपराजिता ॥४७॥ अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना । अन्यामालिङ्गय सुश्रोणी प्रसुप्ता मदविह्वला ॥४८॥ वादनकाल एव आसक्तडिण्डिमा अन्या तरुणं वत्समुपगुह्येव प्रसुप्ता ॥४४॥ काचिदिति । आडम्बरं तूर्यभेदम् । भुजसंभोगपीडितं भुजपरिणाहपीडि तम् । भुजपरिश्लेषपीडितं वा ॥ ४५ ॥ रामानु०-आडम्बरस्यभेदः । “आडम्बरस्समारम्भे गजगजितर्ययोः" इति विश्वः ॥ ४५ ॥ कलशीमिति । अपविध्य पर्यस्य अनेन सलिलसम्बन्धः सूच्यते । परिमार्जिता सलिललवसंमार्जिता । अपविद्धकलशनिगलितगन्धोदकसिक्ता काचित् वसन्ते म्लानिपरिहाराय सलिललव समुक्षिता मालेव बभावित्यर्थः। पुष्पशबलेत्यनेन कलशस्थजलस्य कुङ्कुमादिरससिक्तत्वमुच्यते, सर्वाभरणभूषितत्वं वा। इयं च रावणस्य करकधारिणीति विपश्ची वीणाभेदम् ॥४१॥ ४२ ॥ मदकृतश्रमा मदवती वादनेन कृतश्रमा च ॥४३॥ परिगृह्य अवलम्ब्य । तथैवासक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा । तरुणं रमणं वत्सं पुत्रं च परिगृह्य प्रसुप्ता ॥ ४४ ॥ आडम्बरः तूर्यभेदः । भुजसंयोगः भुजसंश्लेषः ॥ ४५ ॥ कलशीम् सलिलसम्भृतामित्यर्थः । अपविध्य पर्यस्य परिमार्जिता विपर्यस्तस्वकीयकलशोदकाीकृतशरीरा नारी वसन्ते म्लानि परिहाराय परिमार्जिता जलसिक्ता अत एव पुष्पशवला, शवलपुष्पेत्यर्थः । मालेव ॥३९॥ For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गम्यते ॥ ४६--४८ ॥ आतोद्यानि "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्॥" इत्यमरः ॥ ४९-५१ ॥ किमिव गौरीमित्यत्राह - कनकवर्णाङ्गीमिति । इष्टाम्, रावणस्येति शेषः ॥ ५२ ॥ ५३ ॥ हर्षेणेत्यर्धम् आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥ तासा विन्यस्ते शयानां शयने शुभे । ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥५०॥ मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् । विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम् ॥ ५१ ॥ गौरीं कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् । कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः । तर्कयामास सीति रूपयौवनसम्पदा ॥ ५३ ॥ हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ५४ ॥ आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम । स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ ५५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥ हर्षेण युक्तः ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५४ ॥ रामानु० - हर्षेण रोमाश्चेन ॥ ५४ ॥ तदेवोपपादयति- आस्फोटयामासेति । चिक्रीड, ननर्तेति यावत् । स्वां प्रकृतिं स्वासाधारणं चापल्यम् । अस्मिन्सर्गे सार्वचतुष्पञ्चाशच्छ्लोकाः ॥ ५५ ॥ इति श्रीसुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥ भातीति सम्बन्धः ॥४६-४८॥ आतोद्यानि ततानद्धसुषिरघननामकानि चतुर्विधवाद्यानि । “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥" इत्यमरः ॥ ४९ ॥ अथ प्रधानमहिषीदर्शनम् -तासामिति । एकान्तविन्यस्ते तासां शयनात्पृथग्विन्यस्ते । तां वक्ष्यमाणगुणाम् ॥ ५० ॥ ५१ ॥ गौरीं हरिद्राभाम् । किमिव गौरीमित्यत आह- कनकवर्णाभामिति । इष्टां रावणस्यातिप्रियाम् । अन्तःपुरस्खीणामीश्वरीं कपिर्मन्दोदरीं ददर्शेत्यन्वयः ॥ ५२ ॥ तर्कयामास सीतेति रूपयौवनसम्पदा । औचित्यमनालोच्य रूपयौवनसम्पन्मात्रदर्शनेन सीतेति विचारितवानित्यर्थः ॥ ५३ ॥ हर्षो मुखविकासादिः, आनन्दो मानसः ॥ ५४ ॥ सीतेति व्यामोहात्कापेयं प्रदर्शितवानित्याह-आस्फोटयामासेति । जग हर्षात् मन्दगानं कृतवानित्यर्थः । आस्फोटपुच्छचुम्वनादिर्जातिधर्मः । जगाम स्तम्भानित्यनुकर्षः । सर्वा अप्येताश्चेष्टाः उपांश्विति बोध्यम् । एवं चेष्टायां हेतुः स्वां कपीनां प्रकृतिं निदर्शयन् इति ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां दशमः सर्गः ॥ १० ॥ For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ॥४०॥ I अवधूयेत्यादि । तां बुद्धिं मन्दोदर्या सीताबुद्धिम् । अवस्थितो बभूव स्वस्थचित्तो बभूव ॥१॥न रामेणेत्यादि । त्रिदशेष्वपीत्यनन्तरम् अन्येय टी.सुं.का. मित्यर्धम् । पानभूमौ ततोऽन्यत्रेत्यर्थः ॥२॥३॥ रामानु०-सीतां प्रति महाकपिरित्यतः परम् अन्येयमित्पर्धं प्रमादालिखितम् । विद्यते त्रिदशेष्वपीत्यतः परमस्य । स्थानम् । अत्र पुनरपि पानभूमौ स्त्रीणां रावणस्य च दर्शनाभिधानात् क्षणमन्यत्रान्विष्य विशेषेण मार्गितुं पुनः पानभूम्यादिकं दृष्टवानित्यवगम्यते ॥ २ ॥ ३ ॥ क्रीडितेनेत्यादि अपराः अवधूय च र्ता बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ ॥ न रामेण वियुक्ता सा स्वप्नुमर्हति भामिनी। न भोक्तं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥२॥ नान्यं नरमुपस्थातुं सुराणा मपि चेश्वरम् । नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि । अन्येयमिति निश्चित्य पानभूमौ चचार सः॥३॥ क्रीडितेनापराः कान्ता गीतेन च तथाऽपराः । नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा । मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः॥४॥ तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥५॥ अङ्गनानां सहस्रेण भूषितेन विभूषणैः । रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा । देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥६॥ स्त्रिय इत्यन्तमेकं वाक्यम् । ददशेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः छान्ता इत्यर्थः । संस्थिताः उपधानीकृत्य शयिताः ।। संविष्टाः सुप्ताः ॥४॥५॥ तत्र सीताया अदर्शनात् पुनरपि रावणस्थानमागत्य ददर्शेत्याह-अङ्गनानामिति । रूपसँल्लापशीलेन स्वसौन्दर्य NI अवधूयेति । तां बुद्धिं तस्यां तबुद्धिम् । अवस्थितः स्वस्थचित्तः । सीता प्रति तद्विषयामन्यचिन्ता पूर्वचिन्ताविघटिता जगाम ॥ १॥ अविचारान्ममताहशी। बुद्धिर्जातत्याह-न रामेणेत्यादिश्लोकद्वयेन । अन्यं नरम् उपस्थातुमङ्गीकर्तु नाईति नाध्यवस्यति । तत्र हेतुः नहि रामेति । यद्येवमतोऽन्येयमनुभूतेति निश्चित्य तत्र गृहे पानभूमो पानशालायां चचार, पुनस्सम्यगन्वेषणायेति शेषः ॥ २ ॥ ३॥ पानभूमावित्यारभ्य ददर्श हरिपूयपः इत्यन्तमेकं वाक्यम् । रताभिरतसमुप्त मित्यत्र विशेष्यत्वेन रावणमित्यध्याहतव्यम् । तथा च हरियूथपः पानभूमि च उक्तविशेषणविशिष्टाः स्त्रियश्च अङ्गनासहस्रेण सह रावणं च ददर्शति सम्बन्धः । क्रीडादिभिरुपलक्षिताः, पानविप्रहताः पानेन मनाः, संविष्टाः सुप्ताः । रूपसँल्लापशीलेन स्वस्वसौन्दर्यवर्णनस्वभावेनेत्यर्थः। युक्तगीतार्थभाषिणा Hal॥४०॥ । युक्तमुपपन्नं यथा तथा गीतस्य भरतशास्त्रस्यार्थभाषितुं शीलमस्येति तथा तेन, भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः। For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वर्णनशीलेन, रावणविषयरूपप्रशंसाशीलेन वा । युक्तगीतार्थभाषिणा युक्तम् उपपन्नं गीतार्थ भाषितुं शीलमस्यति युक्तगीतार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धा दिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तथा तम् । वातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ६-८ ॥ स इति । रताभिरतसंसुप्तं ददर्श हरियूथपः ॥७॥ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः । गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥८॥ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् । करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः॥९॥ सर्वकामैरुपेतां च पानभूमि महात्मनः । ददर्श हरिशार्दूलस्तस्य रक्ष-पतेर्गृहे ॥१०॥ मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ ११॥ रौक्मेषु च विशालेषु भाजनेष्वर्ध भक्षितान । ददर्श हरिशार्दूलो मयूरान कुक्कुटांस्तथा ॥ १२॥ वराहवार्धाणसकान दधिसौवर्चलायुतान् । शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ १३॥ परिकीर्णः परिवृतः॥९॥ सर्वकामैरिति । पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥१० ॥ मृगाणामिति । भागशः पिण्डशः ॥११॥ नारोक्मेष्विति । मयूरादिशब्दाःमयूरादिविकारमांसपराः ॥ १२॥ रामानु०-मयूरान् कुक्कुटानिति स्वरूपेण निर्देशात्तत्तदाकारविशिष्टतया ते पक्का इत्यवगम्यते ॥ १२ ॥ वराहेति । वाणिसाः छागविशेषाः। “त्रिपिबन्त्विन्द्रियक्षीणं यूपस्याग्रचरं तथा । रक्तवर्ण च राजेन्द्र च्छागं वार्धाणसं विदुः॥" इति स्मृतेः। पक्षि विशेष इत्यन्ये । खड्गमृग इत्यपरे । “ वार्धाणसः खङ्गमृगः” इति हलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यां संस्कृतानित्यर्थः। सौवर्चलं युक्तवाक्याभिधायिना अवसरोचितभाषिणा ॥ ४-६ ॥रताभिरतसंसुप्त रताभिरतश्चासौ संसुप्तश्च तम्, रतिश्रान्त्या सुप्तमित्यर्थः ॥ ७॥८॥ परिकीर्णः परिवेष्टितः M९ ॥ सस्त्रीकरावणगृहे पुनस्सम्यगन्विष्य पुनर्वहिः पानभूमिमागत्य विचिनोति-सर्वकामेरिति । पूर्व नृत्यादियुक्ततत्स्थस्त्रीमात्रदर्शनम्, इदानीं तस्यास्सर्व कामोपेतत्वदर्शनम् ॥ १०॥ तदेव प्रपञ्चयति-मृगाणामिति ॥ ११ ॥ १२॥ वराहः सूकर, वार्धाणसः पक्षिविशेषः "कृष्णप्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः। सवै वार्धाणसः पक्षी" इति विष्णुधर्मोक्ता छागविशेषो वा ॥ "त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणिसं च तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥" For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsurt Gyarmandie । बा.रा.भू. रुचकाख्यो लवणविशेषः। “सौवर्चलेक्षरुचके " इत्यमरः । शल्यान् श्वाविधः। “ श्वावित्तु शल्यः" इत्यमरः। मृगमयूरादीनां पुनः कथनं प्रदेश ॥४१॥ भेदात् ॥१३॥ ककरान् पक्षिविशेषान् । “कृकणककरौसमो" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान्मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तपक्वान् "युगपर्याप्तयोः कृतम्" इत्यमरः ॥१४॥१५॥ तथेत्यादि । आम्ललवणोत्तंसैः आम्लप्रधानैः लवणप्रधानश्च । रागपाडवैः रागयुक्तैः पाडवैः। रागः श्वेत करान विविधान सिद्धांश्चकोरानर्धभक्षितान् ॥ १४॥ महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान् । लेह्यानुच्चा वचान् पेयान भोज्यानि विविधानि च ॥१५॥ तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः । हारनूपुरकेयूरैरपविद्धै महाधनैः॥ १६॥ पानभाजनविक्षिप्तः फलैश्च विविधैरपि । कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ १७॥ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः । पानभूमिर्विना वह्नि प्रदीप्तेवोपलक्ष्यते ॥ १८ ॥ बहुप्रकारैर्विविधैर्वर संस्कारसंस्कृतैः । मासैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥ १९॥ सर्पपः। “रागस्सिद्धार्थको ज्ञेयः" इति सूदशास्त्रम् । पाडवाः षड्रससंयोगकृता भक्ष्यविशेषाः । प्रदीपे त्वन्यथोक्तम्-" सितामध्वादिमधुरो द्राक्षा दाडिमजो रसः। विरलश्चेत्कृतो रागस्सान्द्रश्चेत् पाडवः स्मृतः॥” इति ॥ १६-१८॥ बहुप्रकारेरित्यादि । कुशलसंयुक्तः समर्थसूदसंयोजितैः । एवंभूतैः इति स्मरणात् । बिपि विभिः मुखेन कर्णाभ्यां च पिवतीति त्रिपिवम् । खड्गगो वा । “वार्धाणसः खड्गमगः" इति हलायुधः । दधिसौवर्चलायुतान दधि सौवर्चलाभ्यां संस्कृतानित्यर्थः । सौवर्चल रुचकाख्यं लवणम् । “सौवर्चलं स्यादुचकम्" इत्यमरः । शल्यान, शल्यः श्वावित ॥ १३॥ करान कराख्यपक्षिविशे| पान् । कृसरानिति पाठे-तैलादिमिश्रितोदनान् । सिद्धान् पकान् ॥ १४, एकशल्यान् मत्स्यविशेषान । कृतनिष्ठितान् कृतेनं हिड्डुमरीच्यादिना निष्ठितान निष्पन्नान पाकसंस्कारादिना संस्कृतानित्यर्थः ॥ १५॥ रागपाडवैः शर्कराक्षौद्राक्षादाडिममधुरद्रव्याणां विकाराः विरलरसाः रागाः त एवं वस्त्रगलिताः सान्द्राः पाडवाः । तदुक्तम्-" सितामध्वादिमधुरा रागास्ते स्वच्छतां गताः । ते सान्द्राः पाडवा लेह्यास्ते वस्खगलिताः" इति, "सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्षाडवः स्मृतः॥" इति च ॥ १६ ॥१७॥ तत्र तत्रेत्यादि श्लोकद्वयमेके वाक्यम् । पानभूमिः तेः प्रदीप्तेवोपलक्ष्यत इति सम्बन्धः JMu१॥ बहुप्रकारैः बहूपादानभवेः अत एव विविधैः विविधरसवद्भिः, वरसंस्कारेण श्रेष्ठसंस्कारद्रव्ययोगेन संस्कृतः, कुशलसंयुक्तः निपुणपाचकपक्कैर्मासैः ॥१९॥ ॥४१ For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मांसैः सह दृष्टा इति वक्ष्यमाणेनान्वयः ॥ १९ ॥ दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । तथोक्तमर्णवे'पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजम् ॥ " इति ॥ २० ॥ वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः, हनुमतेति दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि । शर्करा सवमाध्वीक पुष्पासवफलासवाः ॥२०॥ वासचूर्णैश्च विविधै तैस्तैः पृथक् पृथक् । सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २१ ॥ हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकै रपि । जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ २२ ॥ राजतेषु च कुम्भेषु जाम्बूनदमयेषु च । पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श सः || २३ || सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च । राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २४ ॥ क्वचिदर्घावशेषाणि क्वचित् पीतानि सर्वशः । कचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २५ ॥ शेषः । बहुप्रकारैर्मासैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति सम्बन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैमसिविशेषैस्सुराराविशेषैर्वास चूर्णैश्च पृथक्पृथक् सन्ततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥२१॥ हिरण्मयैरिति । अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । “कृताकृतं डेम रूप्यं हिरण्यमभिधीयते" इति वचनात् । तैस्तैः पृथक्पृथक् सन्तता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि भाजनैस्सन्तता जाम्बूनदमयैरन्यैः करके श्वाभिसंवृता भूमिः शुशुभ इति सम्बन्धः ॥ २२ ॥ २३ ॥ शीघोः मद्यस्य ॥ २४ ॥ पानानि पानपात्राणि ॥ २५ ॥ दिव्याः सुराः समुद्रमथनोत्पन्नाः सुराः । कृतसुराः कृत्रिमतुराः । ता एवाह शर्करासवेत्यादिना । शर्करासवाः शर्करया कृताः, माध्वीकाः मधुना कृताः । माझीका इति पाठे द्राक्षाफलविकारा वा । "मृद्वीका गोस्तनी द्राक्षा " इत्यमरः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसेः कृताः । वासचूर्णैः अधिवासचूर्णैः सुगन्धिचूर्णैरित्यर्थः । सह उक्तसुरा दृष्टाः, कपिनेति शेषः । सन्ततेत्यादिसार्धश्लोकमेकं वाक्यम् । हिरण्मयैः रजतमयैः माल्यादिभिः संवृता भूमिः शुशुभ इति सम्बन्धः ॥ २०-२३ ॥ स इति । शीधोः मद्यस्य ॥ २४ ॥ अर्धावशेषाणि अर्धावशिष्टपानानि । पीतानि पीतासवानि । नैवप्रपीतानि पूर्णासवान्यव । For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir चा.रा.भू. विचिद्रक्ष्यानित्यादि निद्राबलपराजिता इत्यन्तमेकं वाक्यम् । क्वचित्पभिन्न रित्यादिषु सहयोगे तृतीया, देतो तृतीया वा । प्रभिन्नत्वादालोलितत्वाचा टी..को. संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि । पश्यन्वै विचचारेति पूर्वेणान्वयः ॥२६-२९॥ तासामिति । गात्रजं गात्रस्थम् । मन्दमनिलं क्वचिद्भक्ष्यांश्च विविधान क्वचित्पानानि भागशः । क्वचिदन्नावशेषाणि पश्यन् वै विचचार ह ॥ २६ ॥ क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः । क्वचित्संप्टक्तमाल्यानि जलानि च फलानि च ॥ २७ ॥ शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥२८॥ काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च । आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ २९ ॥ तासामुच्छ्रासवातेन वस्त्रं माल्यं च गात्रजम् । नात्यर्थ स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्॥३०॥चन्दनस्य च शीतस्य शीधोमधुरसस्य च । M विविधस्य च माल्यस्य धूपस्य विविधस्य च।बहुधा मारुतस्तत्र गन्धं विविधमुद्रहन् ॥३३॥ रसानां चन्दनानां च धूपानां चैव मूञ्छितः। प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥३२॥ श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः। काश्चित् काञ्चनवर्णाङ्गयः प्रमदा राक्षसालये ॥ ३३ ॥ प्राप्येव अत्यर्थ न स्पन्दत इत्यन्वयः ॥३०॥ चन्दनस्येत्यादि । उदहन् प्रववावित्यपकृष्यते ॥३१॥रसादीनां सुराभिर्गन्धः विमाने मूच्छितः व्याप्तः सन्। प्रववौ चचार॥३२॥रा०-चन्दनस्य अनुलेपनचन्दनस्य । धूपस्य गृहाधिवासार्थधूपस्य । नानानां चन्दनानां इति पाठः । नानाईचन्दनानाम् ।ध्यानां केशाधिवासधूपानाम् । मारुतः एतेषां विविध गन्धमुदइन् प्रववी । अत एव सुरभिः घ्राणतर्पणो गन्धः विमाने पुष्पके मूछितः व्याप्त इति संबन्धः॥३१॥३२॥ इयामा इति । वदाताः अवदाताः। भागरिमतेनालोपः। पानानि पानभाजनानि ॥२५॥ भागशः विभागेन । पानानि ददर्श इदममुकमिदममुकमिति विभज्य वदशेत्यर्थः ॥ २६ ॥ कचिदिति । करकैर्घटेरिति सहयोगे, वतीया ॥२७॥ शून्यानि बहुधा पुनः इति पाठः। शून्यानि पतिशून्यानि, अत एव परस्परं समाश्लिष्येति । निद्राबलपराजिता इत्यन्तस्य पश्यन्यै विचचारेति पापूर्वेण सम्बन्धः ॥ २८ ॥ २९ ॥ तासामिति । गाबजं गात्रस्थम् ॥३०॥ चन्दनस्येत्यादि । मारुतचन्दनादेव स्नानाना स्नानार्हचन्दनाना धूपाना विविध गन्ध मुद्वहन प्रववौ । अत एव सुरभिःघ्राणतर्पणः गन्धः विमाने मूछितः व्याप्त इति सम्बन्धः ॥ ३१ ॥३२॥ श्यामा इति । राक्षसालये अन्तरमध्यवहिकक्ष्योप ॥४ ॥ For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शुभ्रा इत्यर्थः ॥ ३३॥ तासामिति । चकारोऽप्यर्थकः । निद्रापरवशानामपिं तासां रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीदित्यर्थः ॥ ३४ ॥ ३५ ॥ निरीक्षमाण इत्यादि । धर्मसाध्वसशङ्कितः धर्मलोपभयाच्छङ्कितः । परदारावरोधस्य परदाररूपान्तःपुरस्य ॥ ३६ ॥ न हीति । मे दृष्टिः कदाचिदपि तासां निद्रावशत्वाच्च मदनेन विमूच्छितम् । पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥ ३४ ॥ एवं सर्वमशेषेण रावणान्तःपुरं कपिः । ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ३५ ॥ निरीक्षमाणश्च तदा ताः स्त्रियः स महा कपिः । जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः । परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ ३६ ॥ इदं खलु ममात्यर्थे धर्मलोपं करिष्यति । नहि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ ३७ ॥ अयं चात्र मया दृष्टः परदारपरि ग्रहः ॥ ३८ ॥ तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः । निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३९ ॥ कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः । नहि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ४० ॥ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ४१ ॥ परदाराणां विषयवर्तिनी नहि, परदारसम्बन्धिविषयपरा नहीत्यर्थः । तथाप्ययं परदारपरिग्रहः दृष्टः, इदमसङ्गतमित्यर्थः ॥ ३७ ॥ ३८ ॥ तस्येति निश्चितैकान्तचित्तस्य नियतैकरूपचित्तस्य ॥ ३९ ॥ रामानु० तस्येति । निश्चिते निश्चये एकान्तं नियतं चित्तं यस्य तस्य । यद्वा नियतैकचित्तस्य ॥ ३९ ॥ काममिति । वैकृत्यं विकारः । उपपद्यते उत्पद्यते ॥ ४० ॥ रामानु०-विश्वस्ताः विश्वव्याः ॥ ४० ॥ मन इति । शुभाशुभास्ववस्थासु शुभकरणाशुभकरणेषु विषयेषु लक्षिते सर्वत्र सुता इति शेषः ॥ ३३ ॥ तासामिति । निद्रापरशाच मदनेन मदनकरत्या च । विमूर्च्छितं कान्तम् तासां रूपं पद्मिनीनां रूपं यथा रमणीयं तथैवासीदित्यर्थः ॥ ३४ ॥ ३५ ॥ निरीक्षमाण इति । धर्मसाध्वसशङ्कितः धर्मलोप भयात् शङ्कितः । परदारपरिग्रहः परदारा एव परिग्रहः ॥ ३६-३८ ॥ निश्चितैकान्त चित्तस्य निश्वयनियतचित्तस्य ॥ ३९ ॥ वैकृत्यं विकृतत्वम् ॥ ४०-४२ ॥ ति०-धर्मलोर दर्शयति--परदारेति । परदारावरोधस्य दारशब्दः स्त्रीसामान्यवावी । अवरोशब्दः स्वयुक्तवाची प्रसुप्तस्येत्यनेन प्रपत्वं सूचितम् तत्समये वसनानां वसात् । किच परदारा एवं परिग्रहो भार्या यस्य सः अतिपापी रावणच दृष्टः । नारशदर्शनमपि धर्मलोपकारीति भावः ।। २६-१८ ।। For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भ. टी.सु.का. स. १२ इन्द्रियाणां प्रवर्तने मन एव हेतुः। सुव्यवस्थितं न तदभिलापि जातमित्यर्थः॥४१॥ ननु परदारदर्शनमपि परिहरणीयम्, तन्किनर्थ कृतम् ? तत्राह॥४३॥ नान्यत्रेति । अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये । स्त्रीष्वेव हि स्त्रियो दृश्यन्ते ॥४२॥ यस्येति । योनिः जातिः, सजातीपश्त्यर्थः ॥१३॥४४॥ नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् । स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥४२॥ यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्यते। नशक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥४३॥ तदिदं मार्गितं तावच्छुद्धन मनसा मया। रावणान्तःपुरं सर्व दृश्यते न च जानकी॥ १४ ॥ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् । अवेक्षमाणो हनुमानवापश्यत जानकीम् ॥ ४५ ॥ तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ॥ ४६ ॥ स भूयस्तु परं श्रीमान मारुतिर्यनमास्थितः। आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ॥ ४७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः ॥११॥ स तस्य मध्ये भवनस्य मारुतिलतागृहांश्चित्रगृहानिशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १॥ स चिन्तयामास ततो महाकपिः प्रियामपश्यन रघुनन्दनस्य ताम् । ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥२॥ रामानु०-तत् तस्मात् ।। ४४ ॥ देवेति । अपश्यत अपश्यत् ॥ ४५ ॥ ४६॥ स भूयस्तु परमिति । तत् रावणान्तःपुरम् ॥१७ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ स तस्येत्यादि । निशागृहान् रात्रिनिवासयोग्य गृहान् । “गृहाः पुंसि च भूम्न्येव" इति पुंल्लिङ्गत्वम् । पश्यति अपश्यत् ॥ १॥ स इति । यथा यस्मात् कारणात् । विचिन्वतो मे मैथिली दर्शन योनिः जातिः॥ ४३-४६ ॥ स इति । तत् रावणस्य गृहम् ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० सुन्दरकाण्डव्याख्यायाम एकादशः सर्गः ॥ ११ ॥ II सतस्पेति । निशागृहान् रात्रिनिवासयोग्यान गृहान । पश्यति अपश्यत् ॥१॥ स इति । जानकी विचिन्वतो मे दर्शनं यथा यस्मान्नति तथा तस्मात् V ial॥४३॥ For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandie नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयम् । तदा अपश्यन्निति हेतुगर्भम् । अदर्शनात् मृता वा अथवा दर्शनं नैति । कुत्रचित् गहने प्रदेशे स्थिता वेत्यर्थः ॥२॥सेति । प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ " इत्यमरः । परे| उत्कृष्टे । आर्यपथे सन्मार्गे ॥ ३ ॥ विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यातां ताः । विकृताः विकृतवेपाः । विवर्चसो निस्तेजस्काः । सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती । अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥३॥ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः । समीक्ष्य सा राक्षसराजयोपितो भयाद्विनष्टा जनकेश्वरात्मजा॥४॥ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥५॥ दृष्टमन्तःपुरं सर्व दृष्टा रावणयोपितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥६॥ किन्नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः । गत्वा तत्र त्वया वीर किं कृतं तद्दस्व नः। अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ ७॥ महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षुषि यासां ताः। राक्षसराजयोषितः रावणस्याज्ञाकारिणीः स्त्रियः॥ ४ ॥ सीतामिति । पौरुषं शत्रुविषयपराक्रमम् । चिरं कालं विहृत्य अतिक्रम्येत्यर्थः । एवम्भूतस्य मे सुग्रीवसमीपगा तत्समीपगामिनी गतिः मार्गः नास्ति । सुग्रीवसमीप गतिः ममायोग्येत्यर्थः । तत्र हेतुमाह-सुतीक्ष्णेति । यत इति शेषः ॥५॥६॥ किंन्विति सामान्येन निवेदोक्तिः । विशेपतवाह-गत्वेति । इत्युक्त इति शेपः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । यद्वा किन्विति पाठः । पूर्ववर्धत्रयमेकं पाक्यम् । किनित्यति पूर्वमादिशेपोक्तिः। मा वानराः वदस्व नः इति वक्ष्यन्ति तदा अदृष्ट्वा किं प्रवक्ष्यामीति योजना ॥ ७॥ ध्रुवं म्रियते ममारेति सम्बन्धः॥२॥ सेति । स्वशीलसंरक्षणं पातिव्रत्यसंरक्षणम् । प्रतिदुष्ट कर्मणा अतिदुष्टकर्मणा । आर्यपथे सन्मार्गे ॥३॥ विरूपदर्शनाः विरूपाणि दर्श नानि च पि दीर्घाश्च विरूपदर्शनाच तास्तथोक्ताः । राक्षसराजयोषितः रावणस्याज्ञाकारिणीः ॥४॥मुग्रीवसमीपगा गतिः, गम्यत इनि गतिर्मार्गः सुग्रीवसमीप ) सम्बन्धी मागों मे नास्ति, सुग्री वसपिं प्रति न गन्तव्यमिति भावः ॥ ५॥३॥ माऽस्तु तत्समीपगमनम्, जाम्बवदादिसमीपगमनमपि दुरन्तमित्याह-किन्वित्यादि। For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वाटी.सं.कां. वा.रा.भू.1 तर्हि अत्रैव कालविलम्बः क्रियतां तबाह-ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनकालेऽतीते प्रायमुपैष्यन्ति, जाम्बवत्प्रभृतय इति शेषः ॥१४॥ ॥ ८॥ सामान्येन निवेदं प्रतिवक्ति-किं वेति । समुद्रलङ्घनरूपं महत् कर्म कृतवन्तं मां ते किं वक्ष्यन्ति किमपि वक्ष्यन्ति । यद्वा मवृत्तान्तं प्रशंसन् जाम्बवान तदुत्साहकोऽङ्गदस्तदुपशृण्वन्तोऽन्ये च मां किंवा जुगुप्सितं वक्ष्यन्ति । " किं पृच्छायां जुगुप्सने " इत्यमरः ॥ ९॥ रामानु०-किं मामिति । ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ॥ ८॥ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः । गतं पारं समुद्रस्य वानराश्च समागताः ॥९॥ अनिर्वेदः श्रियो मूलमनिवेदः परं सुखम् । अनिदो हि सततं सर्वार्थेषु प्रवर्तकः ॥१०॥ करोति सफलं जन्तोः कर्म यत्तत्करोति सः। तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥११॥ भूयस्तावद्विचेप्यामि देशान रावणपालितान । आपानशाला विचितास्तथा पुष्पगृहाणि च ॥ १२ ॥ चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च । निष्कुटान्तररथ्याश्च विमानानि च सर्वशः॥ १३॥ [भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः।] समुदस्य पारं तीरं गतं मां वृद्धी जाम्बवान् किं वक्ष्याति जुगुप्सितं वक्ष्यात जन्मप्रति मन्पराक्रमकथनेन प्रशस्य प्रेषयित्वा जाम्बवान् मां प्रति जुगुप्सितवाक्यो भविष्यति । सोऽङ्गदश्च बिल प्रवेशनोद्योगान्मया विघटितोऽङ्गदश्च जुगुप्सितवाक्यो भविष्यति । समागता वानराच सर्वथा कृतकार्योऽहमेष्यामीति मदुक्त्या जनितविश्वासा वानराश्च जुगुप्सितवाक्या भविष्यन्तीत्यर्थः ॥९॥ चिरं निदे कार्यहानिः स्यादिति मत्वा अनिर्वेदमवलम्बते-अनिदि इति । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं यत्नम् । चेष्टे, करोमीत्यर्थः। यत्करोति जन्तुरिति सिद्धम् । जन्तोसम्बन्धि तत्सर्व कर्म सः अनिर्वेद एव सफलं करोतीत्यन्वयः ।। १०॥ ११ ॥ आपानेति । एता विचिताः अथापि पुन । Mविचेप्यामीत्यनुषज्यते ॥ १२॥ निष्कुटाः गृहारामाः, अन्तररथ्याः अवान्तरवीथ्यः॥१३॥ तद्वदस्व नः इत्युक्त इति शेषः । तामदृष्ट्वा किं प्रवक्ष्यामीति सम्बन्धः । न किमपि वक्तुं शक्यमित्यर्थः ॥ ७ ॥ तत्र हेतुमाह-धुषमिति । सीता न दृष्टेति वचनं श्रुत्वा ध्रुवं प्रायोपवेशनेन प्राणांत्यक्ष्यन्तीत्यर्थः ॥ ८॥ हेत्वन्तरमाह-किमिति । समुद्रस्य पारं तीरं गतं मा जाम्बवान किं कुत्सितं वक्ष्यति । सोऽङ्गन्दः कि कुत्सितं वक्ष्यति । समागताः सीतान्वेषणार्थमागताः किं कुत्सितं वक्ष्यन्तीत्यर्थः ॥९॥ एवं क्षणमात्र निर्विद्य पुनरुत्साहमवलम्ब्याह-अनिवेद इत्यादिना । अनिर्वेद: अलम्बुद्धिराहित्यम्, उत्साह इत्यर्थः । अनिर्वेदकृतम् उत्साहप्रयुक्तम् ॥ १०-१२ ॥ निष्कुटा: गृहारामाः । तन्मध्यगाः वीथीश्च ॥ १३ ॥ For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsun Gyarmandir भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान गृहानतीत्य दूरे स्वैरविहारार्थ निर्मितान् गृहान् ॥ १४॥ उत्पतन्नि पतन् पूर्वमुच्चस्थानान्यधिरुह्य ततोऽवरोहन् । अवघाटयन् पाटयन् ॥ १५ ॥ निष्पतन निर्गच्छन् । प्रपतनुत्पतन बिलगृहादीनि नीचस्थानानि प्रथम इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे । भूमीग्रहांश्चैत्यगृहान् गृहातिगृहकानपि ॥ १४॥ उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः । अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन् ॥ १५॥ प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पत न्नपि । सर्वमप्यवकाशंस विचचार महाकपिः ॥ १६॥ चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते । रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ १७॥ प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः । दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ १८॥ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा । दृष्टा हनुमता तत्र न तु सा जनका त्मजा ॥ १९॥ रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ २०॥ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ॥२१॥ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥२२॥ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद मुहीमान् हनुमान् मारुतात्मजः ॥२३॥ मधिरुह्य ततः समुद्गच्छन्॥१६॥१७॥ प्राकारान्तररथ्याः प्राकारमध्यवर्तिवीथ्यः। वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः॥१८-२१॥प्रमथ्य ।। भूमीगृहान भूविलगृहान् । चैत्यगृहान बुद्धायतनानि । गृहातिगृहकानपि गृहानतीत्य अनतिदूरे स्वैरविहारार्थ निर्मितगृहान्॥१४॥ उत्पतन उन्नतमारुहन । निपतन kaसतोऽवरोहन । निष्पतन निष्क्रामन् । बिलगृहेष्ववतरन् । उत्पतन पुनस्तेभ्य उद्च्छन् ॥१५-१७ ॥ प्राकारान्तररथ्या:प्राकारान्तरमध्यवर्तिमन्त्रिकुमारादिगृहवीयः। Mवेदिकाचैत्यसंश्रयाः चतुप्पथवर्तिवृक्षाधारभूतवेदिकाः ॥ १८ ॥ १९ ॥ राघवनन्दिनी रामप्रिया ॥ २०॥ २१॥ प्रमथ्य नागकन्या बलाढ्ता इत्यनेन बन्दीकृतान धाम-भूमीगृहान् भूविवरस्थगृहान् । चैत्यगृहान् देवापतनानि ॥ १४ ॥ अपातृप्यन् अपगतावरणानि पुर्नन् ॥ १५ ॥ For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥४५॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रसह्य । बलाद्धता नागकन्या इत्यभिधानादत्र वन्दीकृतानां ग्रहणम् । पूर्वश्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ २२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥ विमानादित्यादि । इदानीं विमानादव तरणोक्त्या मध्ये विमानमधिरूढ इत्यवगम्यते । वेगवस्वे दृष्टान्तमाह-विद्युदिति ॥ १ ॥ सम्परिक्रम्येति । संपरिक्रम्य, प्राकारमिति शेषः । उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च । व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ २४ ॥ अवतीर्य विमानाच्च हनु मानू मारुतात्मजः । चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥ इत्यार्षे • श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः ॥ १२ विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः । हनुमान वेगवानासीद्यथा विद्युद्र घनान्तरे ||१|| संपरिक्रम्य हनुमान रावणस्य निवेशनात् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥ भूयिष्ठं लोलिता लङ्गा रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३ ॥ पल्वलानि तटाकानि सरांसि सरितस्तथा । नद्यो पवनान्ताश्च दुर्गाश्च धरणीधराः । लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ॥ ४॥ इह सम्पातिना सीता रावणस्य निवेशने । आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ ५ ॥ किन्नु सीताऽथ वैदेही मैथिली जनका त्मजा । उपतिष्ठेत विवशा रावणं दुष्टचारि ॥ ६ ॥ अब्रवीत् स्वयमिति शेषः ॥ २ ॥ लोलिता बहुशोऽन्विष्टेत्यर्थः ॥ ३ ॥ सरितः क्षुद्र नद्यः । अनूपवनान्ताः जलप्रायवनप्रदेशाः ॥ ४ ॥ ५ ॥ किंन्विति । सीता अयोनिजा । वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली आचारप्रधानकुलोत्कर्षवती । अथशब्दस्समुच्चये । एवंभूता जनकात्मजा ग्रहणम् । पूर्व तूढानां नागकन्यानाम् अतो न पुनरुक्तिः ॥ २२-२४ ॥ अवतीर्य विमानाच्चेति पुनरारुह्यावरुह्य चेत्यर्थः । विमान एवैतत् सर्वदर्शन मिति तत्त्वम् ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥ विमानादिति । स वेगवान् हनुमान् विमानात प्राकारं संक्रम्य घनान्तरे विद्युदिवासीदित्यन्वयः । अनेनौपम्येन प्राकार इन्द्रनीलकृत इत्यवगम्यते ॥ १ ॥ निवेशनात्संपरिक्रम्य, माकारमिति शेषः ॥ २ ॥ भूयिष्ठं लोलिता बहुशोऽन्विष्टेत्यर्थः ॥ १ ॥ सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलमचुर प्रदेशाः ॥ ४ ॥ नन्वनुपलब्धिप्रमाणाभावनिश्चय एवास्त्वित्यत आहइहेति । रावणनिवेशन एवाख्याता तद्वचश्च प्रमाणम् न तु दृश्यतेऽत्र किमिदमिति ॥ ५ ॥ किंन्विति । सीतेत्यनेन अयोनिजत्वमयुक्तं वैशिष्टयं द्योत्यते । अथशब्द For Private And Personal टी. सुं.की. स० १३ ॥४५॥ Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दुष्टचारिणं रावणं विवशा कामपरवशा सती उपतिष्ठेत किंनु ? नेत्यर्थः ॥ ६ ॥ रामानु० किंन्विति । सीतेत्यनेन अयोनिजत्वमयुक्तशिष्टयं योत्यते । अवशब्दार्थो गुणसमुच्चयः । वैदेहीत्यनेन देशसंवन्धकृतं वेशिष्टचम्, मैथिलीत्यनेन सदाचारयुक्तसत्पुरुषवासभूतनगरसंबन्धकृत वैशिष्टयम्, जनकात्मजेत्यनेन " कर्मणैव हि संसिद्धिमास्थिता जनकादयः " इति प्रसिद्ध जनकसंबन्धकृत वैशिष्ट्यम् । एवंगुणविशिष्टा देवी दुष्टचारिणं रावणम् उपतिष्ठेत किन्तु मित्रत्वेन प्राप्नुयाकिंनु ? न प्राप्नुयादेवेत्यर्थः । " उपाद्देवपूजासङ्गतिकरण | मित्रकरणपथिष्विति वक्तव्यम्" इत्यात्मनेपदम् ॥ ६ ॥ अथास्या अदर्शने हेतूनुत्प्रेक्षते - क्षिप्रमित्यादिना । रामवाणानां रामबाणेभ्यः ॥ ७ ॥ अथवेति । क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः । विभ्यतो रामवाणानामन्तरा पतिता भवेत् ॥ ७ ॥ अथवा ह्रियमा णायाः पथि सिद्धनिषेविते । मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥ रावणस्योरुवेगेन भुजाभ्यां पीडि तेन च । तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥ उपर्युपरि वा नूनं सागर क्रमतस्तथा । विवेष्ट माना पतिता समुद्रे जनकात्मजा ॥ १० ॥ अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः । अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥११॥ अथवा राक्षसेन्द्रस्य पत्नीभिर सिक्षणा । अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ १२ ॥ सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ८ ॥ पीडितेन पीडनेन ॥ ९॥ उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । “उपर्यध्यवसस्सामीप्ये " इति द्विर्वचनम् । " धिगुपर्यादिषु त्रिषु ” इति द्वितीया ॥ १० ॥ अहो || इति खेदे ॥ ११ ॥ दुष्टभावाभिः सापत्न्यप्रयुक्तक्रोधाभिः ॥ १२ ॥ १३ ॥ श्वार्थी गुणसमुच्चयपरः । वैदेहीत्यनेन देशसम्बन्ध कृतवैशिष्ट्यम्, मैथिलीत्यनेन सदाचारयुक्तसत्पुरुषावासनगर सम्बन्धनिबन्धनवैशिष्ट्यम्, जनकात्मजेत्य नेन 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति प्रसिद्धजनकसम्बन्धकृतवैशिष्टयम् । एवङ्गुणविशिष्टा देवी दुष्टचारिणं रावणमुपतिष्ठेत किन्नु मित्रत्वेन प्राप्तु यात्किनु ? न प्राप्नुयादेवेत्यर्थः ॥ ६ ॥ अदर्शने हेतुनाह क्षिप्रमित्यादिना । रामवाणानां वाणेभ्यः ॥ ७ ॥ रामपरोक्षं तथा भयायोगात्पक्षान्तरम् अथवेति । हृदयं पतितं मन उत्क्रान्तम्, मनउत्क्रमणस्येव मरणत्वात् ॥ ८ ॥ पीडितेन पीडनेन ॥ ९-१४ ॥ स०-क्षिप्रमिति । यद्यपि सम्पातिना लङ्कायां सीताऽस्तीत्यभिधानादेवमायुत्प्रेक्षा न शक्या कर्तुम् । तथापि सम्पात्युक्तरीत्याऽन्वेषणेऽपि यतो न दृश्यते अतस्तद्वचनमेव विचारणीयमिति मतिमतो हनुमतः सा युक्तेति ज्ञेयम् ॥ ७ ॥ अवन्धुः असन्निहितबन्धुः ॥ ११ ॥ For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. हा रामेति । न्यस्तदेद्दा त्यक्तदेहा । भविष्यति भवेदित्यर्थः ॥ १४ ॥ निहिता भूगृहादौ गूढं स्थापिता । लालप्यते मुहुर्मुहुः प्रलपति ॥ १५ ॥ * एवं निरुद्धयमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति । कथं व्रजेत् ? न बजेदेवेत्यर्थः ॥ १६ ॥ ननु किं चिन्तया, गत्वा यथावृत्तं ॥४६॥ ७ निवेद्यतामित्याशङ्कय तदनुचितमित्याह - विनष्टेति । विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । " णश अदर्शने " इति धातोर्निष्ठा । प्रनष्टा सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् । रामस्य ध्यायती वक्रं पञ्चत्व कृपणा गता ॥ १३ ॥ हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली । विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥ अथवा निहिता मन्ये रावणस्य निवेशने । नूनं लालप्यते सीता पञ्जरस्थेव शारिका ॥ १५ ॥ जनकस्य सुता सीता रामपत्नी सुम ध्यमा । कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥ विनष्टा वा प्र (ण) नष्टा वा मृता वा जनकात्मजा । रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने । कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥ अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् । भवेदिति मतं भूयो हनुमान प्रवि चारयत् ॥ १९ ॥ यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः । गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥ समुद्रपतनादिना त्यक्तजीविता । ( " उपसर्गादिसमासेपि णोपदेशस्य " इति णत्वम् ।) मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ १७ ॥ निवेद्यमाने वक्ष्यमाणो दोपः स्यात् । दोपः स्यादनिवेदने यथावृत्तानिवेदने स्वामिवञ्चनदोपः स्यात् । विपमं परस्परविरुद्धम् ॥ १८ ॥ अस्मिन्निति । हनुमान् अस्मिन्कार्ये एवं गते एवं विपमत्वं प्राप्ते सति । किं प्राप्तकालं कालोचितं क्षमं समर्थ च भवेदिति मतं पक्षम् । भूयः प्रविचारयत् ॥ १९ ॥ २० ॥ निहितां भूगृहादा स्थापितां मन्ये ॥ १५ ॥ एवं पीड्यमानापि सीता रावणस्य वशं न व्रजेदित्याह-जनकस्येति ॥ १६ ॥ ननु किमेतादृशविचारण ? गत्वा यथावृत्तं निवेद्यतामित्यत आह-विनष्टेत्यादि । दृश्यदेशे मायया अदर्शनं विनाशः, अदृश्यदेशे अवस्थानं प्रणाशः । रामविश्लेषजनितदुःखेन स्वयं मृता वा ॥ १७ ॥ दोषो वक्ष्यमाणः, अनिवेदने यथावृत्तान्ताकथने दोष: स्वामिवञ्चनकरणरूपः स्यात् ॥ १८ ॥ अस्मिन्निति । प्राप्तकालं कालोचितम् । क्षमं समर्थ किं स०-रिपुभियोधयितुं शक्यो योग्यः । स न भवतीत्ययोध्यः, तस्य सम्बुद्धिः । हाऽयोध्येत्युपपन्नम् । (हाइयोध्येति च इति पाठो मन्तुिमर्हति ) ॥ १४ ॥ For Private And Personal टी. सुं.की. स० १३ ॥४६॥ Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Mपुरुषार्थाभावमाह-ममेदामिति ॥२१॥ २२॥ निवेद्यमाने दोषः स्यादित्येतदुपपादयति-गवेत्यादिना । अप्रियमिति च्छेदः ॥ २३ ॥ परुषं श्रवण ममेदं लङ्घनं व्यर्थ सागरस्य भविष्यति । प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥ किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः । किष्किन्धा समनुप्राप्तं तौ वा दशरथात्मजौ ॥ २२ ॥ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् । न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ २३ ॥ परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रिय तापनम् । सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यतिः॥ २४ ॥ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् । भृशानुरक्तो मेधावीन भविष्यति लक्ष्मणः ॥ २५ ॥ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति । भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥२६॥ पुत्रान मृतान समीक्ष्याथ न भविष्यन्ति मातरः । कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥ कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः । रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ २८॥ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी । पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥२९॥ वालिजेन तु दुःखेन पीडिता शोककर्शिता । पञ्चत्वं च गते राज्ञि तारापि न भविष्यति ॥ ३०॥ माता पित्रोविनाशेन सुग्रीवव्यसनेन च । कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ॥ ३१ ॥ कटुकम् । दारुणं भयंकरम् । क्रूरम् उग्रम् । तीक्ष्णम् असह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । सीतानिमित्तं सीताविषयम् ॥ २४ ॥ तं विति । भवेत इति मतं पक्ष भूयः प्रविचारयत् प्रव्यचारयत् ॥ १९-२३ ॥ परुष कर्णकठोरम् । दारुणं भयङ्करम् । फरमुखम् । तीक्ष्णमसह्यम् । इन्द्रियतापनम् इन्द्रिय क्षोभकम् । स रामः ।। २४ ॥ पश्चत्वगतमानस मरणे कृतनिश्चयम् ॥ २५-३३॥ | स-सत्यसन्धः प्रागिति शेषः । यद्वा मनसा मीतां सम्बोष वदति-सतीति । असन्धः अनियनसप्रतिक्षः । अथवा अनुवादेन सीताया अनानयने प्राणांस्त्वक्ष्यामीति पाद ऊधः । ततश्च सत्यसन्ध इति यथावस्थितमन्वेति ॥ २८ ॥ For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arachara Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir चा.रा.भू. ॥४७॥ पञ्चत्वगतमानसं मरणे कृतनिश्चयम् ॥२५-३२॥ सान्त्वेनेति । मानेन प्रत्युत्थानादिना ॥ ३३ ॥ न वनेविति । निरोधेषु गृहादिसंवृत प्रदेशेषु ॥३४॥३५॥ विषमिति। प्रचरिष्यन्ति करिष्यन्तीत्यर्थः । शस्त्रं शस्त्रपतनम् ॥ ३६॥ घोरमिति । आरोदनम् आ समन्तादोदनम् ॥३७-३९॥ भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः । शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥ सान्त्वना नुप्रदानेन मानेन च यशस्विना। लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥३३॥ न वनेषु न शैलेषु न निरोधेषु वा पुनः क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४॥ सपुत्रदाराःसामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ३५॥ विषमुद्न्धनं वापि प्रवेशं ज्वलनस्य वा । उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥३६॥ घोरमारोदनं मन्ये गते मयि भविष्यति । इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७॥ सोऽहं नैव गमिष्यामि किष्किन्धा नगरीमितः। न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिली विना ॥३८॥ मय्य गच्छति चेहस्थे धर्मात्मानौ महारथौ । आशया तौ धरिष्येते वानराश्च मनस्विनः ॥ ३९ ॥ हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥४०॥ सागरानूपजे देशे बहुमूलफलोदके। चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥४१॥ उपविष्टस्य वा सम्यग लिङ्गिनी साधयिष्यतः । शरीरं भक्ष यिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥ हस्तेति । इस्तादानः हस्तपतितभोजी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ॥ ४० ॥ सागरानूपज इति । बहुमूलफलोदक इति स्वरूपकथनम् । अरणीसुतम् अरण्युत्पन्नम् ॥ ११ ॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीम्, लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी ताम् साथ नेति। निरोधेषु गृहादिसंघृतप्रदेशेषु ॥३४-३८॥धरिष्यति, प्राणानिति शेषः॥३९॥ इस्तादानः हस्तपतितफल पर्णाद्याशी। मुखादानः मुखपतितमोजी। वृक्षमूलिका सावक्षमूलवासी ॥४०॥ अरणीतम् अनिम् ॥४१॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिन लि, शरीरमस्यास्तीति लिङ्गी तम्, आत्मानमित्यर्थः । साधयिष्यतः IN४॥ For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यिष्यतः। लिङ्गिनमिति कचित्पाठः। तत्र लिहंशरीरं तदान लिङ्गी आत्मा तं साधयिष्यतः, शरीरादात्मानं मोचयिष्यत इत्यर्थः। श्वापदानि श्वापदा: व्याघ्रादयः ॥ १२॥ न चैवमात्मत्यागे दोष इत्याह-इदमिति । निर्याणं मरणम् । आपः अपः॥४३॥ सुजातेति । सुजातमूला आदौ लवाधिदेवता इदं महर्षिभिदृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवेक्ष्यामिनचेत्पश्यामि जानकीम् ॥४३॥ सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्नाचिररात्रीयं मम सीतामपश्यतः ॥४४॥ तापसो वा भविष्यामि नियतो वृक्ष मूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥४५॥ यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् । अङ्गदः सह तैः सर्वैर्वानरैन भविष्यति ॥ ४६॥ विनाशे बहवो दोषा जीवन भद्राणि पश्यति । तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥४७॥ एवं बहुविधं दुःखं मनसा धारयन् मुहुः । नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः॥४८॥ रावणं वा वधिष्यामि दशग्रीवं महाबलम् । काममस्तु हृता सीता प्रत्याचीर्ण भविष्यति ॥४९॥ जयेन शोभनप्रारम्भा। सुभगा चन्द्रोदयेन रम्या। कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतोलङ्काप्रवेशरात्रिरिति लोके विख्याता ।चिररात्री जागरणेन दीर्घभूता रात्रिः। प्रभना समाप्ता। एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यथैव जातेत्यर्थः। “कृदिकारादक्तिनः" इति दीर्घः॥४४॥ |आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह-तापस इति । वाशब्दोऽवधारणे।"वास्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इति विश्वः॥४६॥मा भूत् लासुग्रीवसमीपगमनम् । अङ्गदादिभिस्संयुज्यतामित्याशयाइ-यदीत इति ॥ १६॥ विनाश इति । बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगमः श्रेय संगमः॥४७॥४८॥ रावणमिति । प्रत्याचीणे प्रत्याचरितम्, प्रतिकृतमिति यावत् ॥१९॥ रामानु०-रावणमिति । वाशब्दोऽनधारणे । हता सीता काममस्तु यथा शरीरान्मोचयिष्यतः। श्वापदानि श्वापदाः व्याघ्रादयः॥१२॥ न चात्महत्यादोषोऽपीत्याह-इदमिति । निर्याण मरणम् । आपः अपः ॥४३॥ सुजातमूला आदित आरभ्य सीतान्वेषणोपयुक्ततया शोभनमूला। सुभगा सीतान्वेषणसोकर्यापादकचन्द्रिकपा मनोहरा । कीर्तिमाला कीर्तनं कीर्तिः सीतान्वेषणसहकारि णीति सर्वैः क्रियमाणा कीर्तिरेव माला यस्यास्सा। यशस्विनी हतुमल्लाप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिरकालविशिष्टरात्रिः, दीर्घराविरिति यावत् । अनेन रामकार्यसहायेच्छया रात्रिरपि वर्द्धितवतीत्यवगम्यते । सीतामपश्यतो मम प्रभमा निष्फला जातेत्यर्थः ॥ ४॥ पूर्वोक्तयोः तापप्तपदामरणपक्षयोः प्रथम पक्षमवलम्ब्याइ-तापस इत्यादिना ॥४॥४६॥ विनाश इति । जीवितसङ्गमा जीविते सङ्गमा यस्तङ्गमा धुवः ॥४७॥४८॥ किं देन्पेन ! विऋमियामी For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsun Gyarmandie चा.रा.भू. टी.मुं.को तथा वा भवतु । रावणं वधिष्याम्येव । बधेन किं भविष्यतीत्यत्राइ । प्रत्याचीर्ण भविष्यतीति । प्रत्याचीर्ण प्रत्याचरणम्, वैरनिर्वातनमिति यावत् ॥४९॥ पशं पशपतरिवति पशुपतेः अनेः पशुम् अजमिव । “इमं पशुं पशुपते ते अद्य बनाम्यग्ने” इति श्रुतेः। अनेन सुप्रापत्वमुक्तम् ॥५०॥ इतीति । प्रथमं चिन्ताविचारः। ततो अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् । रामायोपहरिष्यामि पशुं पशुपतेरिव ॥५०॥ इति चिन्तां समापन्नः सीतामनधिगम्य ताम् । ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥५१॥ यावत्सीतां हि पश्यामि रामपत्नी यशस्विनीम् । तावदेतां पुरी लङ्क विचिनोमि पुनः पुनः॥५२॥ संपातिवचनाच्चापि रामं यद्यानयाम्यहम् । अपश्यन् राघवो भार्या निर्दहेत् सर्ववानरान् ॥ ५३ ॥ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥५४॥अशोकवनिका चेयं दृश्यते या महागुमा । इमामधिगमिष्यामि न हीयं विचिता मया ॥५५॥ वसून रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च ।नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥५६॥ जित्वा तु राक्षसान सर्वानिक्ष्वाकुकुलनन्दिनीम् । संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ॥ ५७॥ स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः। उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ॥५८॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजाय। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९॥ ध्यानं ज्ञातव्यविषयनिरन्तरप्रत्ययः । ततश्चिन्तति दुरन्तचिन्तोच्यते ॥५१॥ चिन्ताप्रकारमाह-यावदिति ॥५२॥ यदि पूर्वमेव संपातिवचनप्रामाण्येन । रामोजानीयेत तदा महान् प्रमादः स्यादित्याह-संपातीति ॥५३-५६॥ सिदितपःफलम् ॥१७॥५८॥ "सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विन"। त्याह-रावणमिति । हता सीता काममस्तु यथा तथा वा भवतु रावणं वषिष्याम्येव, तेन किं प्रत्याचीर्ण प्रत्याचरणम्, वैरनिर्यातनमिति यावत् ॥४९-५१॥ चिन्ता प्रकारमेवाह-यावदिति । पश्यामि विचिनोमीति च लट् भविष्यदयें ॥५२ ॥ सीतामदृष्ट्रव सम्पातिवचनाद्रामस्समानीयेत तदा महाननौँ भवेदित्याह-सम्पा। तीति ॥ ५३ ॥ इहेति । विनश्येयुः सीतामदृष्ट्वा तत्र मद्गमनानन्तरमिति भावः ॥ ५४-५३॥ जित्येति । सिद्धिमिव तपरफलमिव ॥ ५७ ॥ चिन्ताविप्रपितेन्द्रियः ॥४८॥ For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इत्युक्तरीत्या अभिमतलाभत्वरया सर्वान्नमस्करोति नमोऽस्त्विति ॥ ५९ ॥ स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयम् | नमस्कृत्यालोकनरूपकिया भेदात्तच्छब्दद्वयम् । नमस्कृत्य अशोकवनिकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य अशोकवनिकां परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः । दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ ६० ॥ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् । उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला । अशोकवनिका चिन्त्या सर्वसंस्कार संस्कृता ॥ ६२ ॥ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् । भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ ६३ ॥ संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च । सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥ चा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपे व्याख्यातः ॥ ६० ॥ ६१ ॥ ध्रुवमिति । रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जला वृता द्रुमपण्डमण्डिता वा । सर्वसंस्कारैः कर्पणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना अशोकवनिका ध्रुवं चिन्त्या भविष्यति । अवश्यमन्वेष णीया भवेदित्यर्थः ॥ ६२ ॥ रक्षिण इति । अत्र अशोकवनिकायाम् । विहिताः नियुक्ताः । सर्वात्मा सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि नातिक्षोभं प्रवाति । अतिकम्पनपूर्वकं नात्र सञ्चरतीत्यर्थः ॥ ६३ ॥ एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्कयाह-संक्षिप्त इति । मया अयमात्मा देहः । रामार्थे | रामप्रयोजनसिद्धयर्थम् । रावणस्य चार्थे रावणादृश्यत्वार्थे च संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो यत्नः कृतः, कार्यसिद्धिं तु देवा विधास्यन्ती व्याकुलेन्द्रियः ॥ ५८ ॥ ५९ ॥ सुग्रीवाय चेत्यत्र नमश्चक्र इति करोतेर्विपरिणामः । अशोकवनिकां गतः, मनसेति शेषः । अशोकवनिकां प्रतीति पाठे-समालोक | यदित्यालोकयत्तेर्विपरिणामः । अन्यथा तच्छन्दोऽतिरिच्यते ॥ ६० ॥ मनसा गत्वा, गन्तुं निश्चित्येत्यर्थः । उत्तरम् उत्तरकर्तव्यम् । वनाकुला काननावृता ॥ ६१ ॥ ॥ ६२ ॥ रक्षिण इति । अत्र अशोकवनिकायाम् । निहिताः नियुक्ताः सर्वात्मा वायुः ॥ ६३ ॥ संक्षिप्त इति । रामायें रावणस्य चेति गृहस्था सीतादर्शनस्या काङ्गितत्वात रावणदर्शन परिहारार्थत्वाच्चोभयार्थत्वम् ॥ ६४-६६ ॥ For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.म. स. ११ त्याह-सिद्धिमिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ६४॥ ब्रह्मेत्यादि । शरूवः ॥६५॥६६॥ उक्तमर्थ पुनः संग्रहेणाह-सिद्धिं सर्वाणि भूतानीति। भूतानां प्रभुः उक्तब्रह्मरुदायधिपतिः, परिशेपाद्विष्णुरित्यवगम्यते । पन्थाः गोचरः येषां ते पपिगोचराः मार्गवर्तिनः ॥ ६॥ तदिति । तत्तस्मात् । ब्रह्मा स्वयम्भूर्भगवान देवाश्चैव दिशन्तु मे। सिद्धिमनिश्च वायुश्च पुरुहूतश्च वजभृत् ॥६५॥ वरुणः पाशहस्तश्च सोमादित्यौ तथैव च । अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥६६॥ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः । दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥ तदुन्नसं पाण्डुरदन्तमवणं शुचिस्मितं पद्म पलाशलोचनम् । द्रक्ष्ये तदायर्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥६८॥ क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालंकृतवेषधारिणा । बलामिभूता बला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३॥ स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतोमहातेजाः प्राकारंतस्य वेश्मनः॥१॥ स तु संहृष्टसर्वाङ्गःप्राकारस्थो महाकपिः। पुष्पिताग्रान वसन्तादौ ददर्श विविधान द्रुमान ॥२॥ Mकारणात् । उन्नता नासिका यस्य तदुन्नसम् । “उपसर्गाच" इति समासान्तोऽन् प्रत्ययः नसादेशश्च । अव्रणम् अनवद्यम् । तत् अभिज्ञातत्वेन Mरामेण निवेदितम् ॥ ६८॥ सुदारुणालंकृतवेषधारिणा सुदारुणत्वेऽप्यापातप्रसत्रवेषधारिणा ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे । शृङ्गारतिलकाख्याने त्रयोदशः सर्गः॥१३॥ स मुहूर्तमित्यादि । इवान्दो वाक्यालकारे। प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः राव Mणस्य गृहात् । अवप्लुतः प्राप्तः ॥२॥ स विति । संहृष्टसर्वाङ्ग पुलकितसर्वाङ्गः । वसन्तादौ "पौर्णमास्या मासान् संपाचं" इति पक्षमनुसृत्य फाल्गुन दास्पन्ति ददतीत्यर्थः । पधिगोचरा अदृष्टाश्च ये ते सिद्धिं दास्यन्ति ॥ ६॥ तदिति । समुनता नासा यस्य तत् समुन्नसम् । अवणमनवद्यम् ॥१८॥ क्षुद्रेणेति। सुदारुणत्वेऽप्यलंकृतवेषधारिणा प्रसन्नवेषधारिणा, रावणेनेति शेषः ॥ ६९॥ इति श्रीमहेयरसीर्यविरचितायो श्रीरामायणतत्वदीपिकारूपायो सुन्दरकाण्ड व्याख्यायां त्रयोदशस्सर्गः ॥१३॥ स इति । ताम् अशोकवनिकाम् मनसा अधिगम्य, तत्र मनो निधायेत्ययः। तस्य रावणस्य । वेश्मनः वेश्मप्राकारादित्यर्षः। For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir www.kobatirth.org पौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तम् ॥ २॥ सालान् सर्जकान् । भव्यान् शुभानित्यशोकविशेषणम् । यद्वा भवं रुद्धमईन्तीति भव्यान् रुद्ध प्रियपुष्पान् वृक्षविशेषान् । उद्दालकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ३ ॥४॥ स प्रविश्येत्यादि । सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकानागवृक्षांश्थूतान कपिमुखानपि ॥ ३ ॥ अथाम्रवण संछन्नां लताशतसमावृताम् ।ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥४॥ स प्रविश्य विचित्रां तां विहगै रभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५॥ विहगैर्मृगसबैश्च विचित्र चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान कपिः॥६॥ वृतां नानाविधैवृक्षः पुष्पोपगफलोपगैः। कौकिलै राजश्व मत्तैर्नित्यनिषेविताम् ॥७॥प्रहृष्टमनुजे काले मृगपक्षिसमाकुले । मत्तबहिणसंघुष्टां नानादिजगणायुताम् ॥८॥ मागेमाणो वरारोहा राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान विहगान बोधयामास वानरः ॥९॥ उत्पतद्भिर्दिजगणैः पक्षैः सालाः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥१०॥ पुष्पावकीर्णः शुशुभे हनुमान मारुता त्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥११॥ दिशः सर्वाः प्रधावन्तं वृक्षपण्डगतं कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२॥ काञ्चनैः काञ्चनमयरिख स्थितेः ॥५॥ चित्रकानां चित्रावान्तवनाम्, चम्पकवनं चूतवनमित्येवंविधवनवतीम् ॥ ६॥ पुष्पाण्युपगच्छन्तीतिर पुष्पोपगाः पुष्पसंपन्नाःतैः, फलोपगैः फलसंपन्नेः॥७॥ प्रहृष्टमनुजे काले वसन्ते । वसन्तस्य प्रचुरमन्मथत्वात् प्रहृष्टमनुजत्वम् ॥ ८॥९॥ रासालाः वृक्षाः। “अनोकहः कुटः सालः " इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥१०-११॥ प्राकारं वनमाकारम, अबप्लुतः प्राप्तः ॥१-३॥ अथेति । आम्रवर्ण चूनवनम् ॥ ४॥५॥ चित्रकानना चित्रदुमपण्डाम् ॥ ६॥ पुष्पोपगफलोपगैः पुष्पाण्युप गच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः । एवं फलोपगाः॥७॥ प्रष्टमनुजे प्रष्टजने काले, वसन्तादावित्यर्थः॥८॥९॥ पुण्यवृष्टयः पुष्पवृष्टीः ॥ १०-१४॥ For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir वा.रा.भ. ॥५०॥ धूर्ताः अक्षधूर्ताः॥ १५॥ १६ ॥ स्कन्धमात्राश्रयाः पुष्पादीनामनाश्रया इत्यर्थः । अत एव अगमाः अगम्याः, असेव्या इत्यर्थः । निर्वृताः कम्पिताः|टी..का. ॥१७॥ निघृतेति । मृदितवर्णका मृष्टाङ्गरागा। " अङ्गरागस्समालम्भो वर्णकश्च विलेपनम्" इत्युक्तेः। निष्पीतशुभदन्तोष्ठी निष्पीततया शुभदन्त स. वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः । रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३ ॥ तरस्विना ते तरव स्तरसाऽभिप्रकम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिनातदा ॥१४॥ निर्धूतपत्रशिखराःशीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५॥ हनूमता वेगवता कम्पितास्ते नगोत्तमाः । पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥ विहङ्गसङ्घहीनास्ते स्कन्धमात्राश्रया द्रुमाः । बभूवरगमाः सर्वे मारुतेनेव निर्धताः ॥ १७॥ निधूतकेशी युवतिर्यथा मृदितवर्णका । निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥१८॥ तथा लागूल हस्तैश्च चरणाभ्यां च मर्दिता। बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९॥ महालतानां दामानि व्यधमत्तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥२०॥ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः । तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः॥२१॥ वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महामणिसोपानरुपपन्ना स्ततस्ततः ॥२२॥ मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः॥२३॥ फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः । नत्यूहरुतसंपुष्टा हंससारसनादिताः ॥ २४॥ दीर्घाभिर्द्धमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥२५॥ तुल्योष्ठी ॥ १८ ॥ १९ ॥ महालतानामिति । लतानां दामानि प्रतानानि ॥२०-२३॥ नत्यूहाः दात्यूहाः ॥२४॥२५॥ नि तेति । धूर्ताः अक्षधूर्ताः॥ १५ ॥ १६॥ स्कन्धमात्राश्रयाः स्कन्धानामेवाश्रयाः न तु पत्रपुष्पादीनाम् । अत एवागमाः अगम्याः, असेच्या इति यावत् । निर्धताः कम्पिताः ॥ १७ ॥ मुदितवर्णका मुदितागरागा ॥ १८॥ १९ ॥ दामानि समूहान् ॥ २०॥ २१॥ वापीरित्यादि सार्धश्लोकचतुष्टयमेकं वाक्यम् । For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org सन्तानकाः कल्पवृक्षास्तैस्समावृताः। घनाः निबिडाः। नानागुल्मावृताश्च तापनाश्चेति समासः। करवीरकृतान्तराः करवीरैः कृतविशेषाः॥२६॥२७॥ जगति लोके रम्यम्, एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । पर्वतं ददशेत्यन्वयः ॥ २८ ॥ रामानु-शिलागदरिति । जगतिपर्वतं जगतीशब्दस्य लताशतैरवतताः सन्तानकसमावृताः । नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ २६॥ ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् । विचित्रकूट कूटैश्च सर्वतः परिवारितम् ॥ २७॥ शिलागृहैरवततं नानावृक्षैः समावृतम् । ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ २८॥ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥ जले निपतितायैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमर्दा प्रिय बन्धुभिः ॥३०॥ पुनरावृत्ततोयां च ददर्श स महाकपिः । प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥३३॥ तस्यादूरात्स पद्मिन्यो नानादिजगणायुताः । ददर्श हरिशार्दूलो हनुमान मारुतात्मजः॥ ३२ ॥ कृत्रिमा दीर्घिका चापि पूर्णी शीतेन वारिणा । मणिप्रवरसोपाना मुक्तासिकतशोभिताम् ॥ ३३ ॥ हस्वभाव आर्षः । जगती भूमिः मृदिति यावत् । तत्प्राधान्याजगतिपर्वतमित्युक्तम् । यदा जगतिपर्वत इति संज्ञा ॥ २८॥ अथ नद्याः कुपितया निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति-ददर्श चेति । पुनरावृत्ततोयाँ वृक्षाग्रप्रतिहत्या पुनः पर्वताभिमुखतोयप्रवाहाम् । उपमाने उपमेये चान्वयाय ददर्शति पदद्वयम् ॥२९-३१॥ तस्येति । तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥३२॥ कृत्रिमा क्रियया निर्वृत्ताम्, निर्मितामित्यर्थः॥३३-३५॥ उक्तविशेषणविशिष्टा वापीर्ददर्शति पूर्वेणान्वयः ॥ २२-२५॥ लताशतेरिति । सन्तानकुसुमावृताः कल्पवृक्षकुसुमावृताः । करवीरकृतान्तराः करवीरैः कृत विशेषाः ॥२६॥ गिरि क्रीडापर्वतम् । तस्य विशेषणं जगतिपर्वतमिति । हस्व आर्षः । जगती भूमिः, मुदिति यावत् । तस्माधान्याज्जगतिपर्वतमित्युक्तिः ॥ २७ ॥ २८ ॥ ददर्शति । निपतिता निर्गताम् । अस्या नद्याः कुपितकान्तासाम्यं सार्धश्लोकद्वयेनाह-अङ्कादिति । पतिता क्रोधान्निर्गताम् । जले निपतिताः पादपैः भियवन्धुभिः वार्यमाणां कृता प्रमदामिव शोभिताम् अत एव कान्तस्प प्रसन्नामत एव पुनरुपस्थिता कान्तामिव पुनरावृत्ततोयो ददर्शति सम्बन्धः ॥८॥२९-३१॥ तस्येति । पद्मिन्यः पद्मिनीः ॥ ३२॥ कृत्रिमा दीर्घिकामित्यादिसार्घश्लोकदयस्प ददर्शति पूर्वकियया सम्बन्धः ॥३-३५॥ For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मा.रा.भू. टी.सु.का. १५१॥ ये केचिदिति । सच्छवाः सविताना इत्यर्थः। सवितर्दिकाः सवेदिकाः। सौवर्णवेदिकाः पितर्दिकारोहणार्थ सुवर्गमयसोपानोदिकायुक्ताः ॥३६-३९॥ तामिति । काञ्चनैस्तरुगणैः उपलक्षितां तां शिशुपाम् । किङ्किणीशतनिर्योपाम्, किङ्किण्यः क्षुद्रवण्टिकाः तासां निर्धेपो यस्थाः । यदा किङ्किणीभिः विविधैर्मुगसङ्घश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ ३४ ॥ काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ॥ ३५॥ ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः । सच्छवाः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ॥ ३६ ॥ लताप्रतानैर्बहुभिः पर्णेश्च बहुभिर्वृताम् । काञ्चनीं शिशुपामेकां ददर्श हनुमान कपिः । वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः॥३७॥ सोऽपश्यद्भुमिभागांश्च गर्तप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिप्सन्निभान् ॥३८॥ तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः । अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ ३९ ॥ तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् । किङ्किणीशतनि?षां दृष्ट्वा विस्मयमागमत् ॥४॥ स पुप्पितानां रुचिरा तरुणाङ्करपल्लवाम् । तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥४१॥ इतो द्रक्ष्यामि वैदेही रामदर्शनलालसाम् । इतश्चेतश्च दुःखार्ती संपतन्तीं यदृच्छया ॥ ४२ ॥ अशोकवनिका चेयं दृढं रम्या दुरा त्मनः । चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूपिता ॥ ४३ ॥ शतमनन्ताः निर्घोपा यस्याः सा ताम् ॥४०॥ स पुष्पितायामित्यायासर्गसमाप्त्येकं वाक्यम् ॥४१॥ इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ।। ४२॥ दुरात्मनः रावणस्य ॥४३-४५॥ सच्छत्रा इत्येतत शयनामनादीनामप्युपलक्षणम् । सवितःकाः सौवर्णवेदिकाश्चेति महावेदिकोपरिकृतकाश्चनवेदिकाः, आसन्निति शेषः ।। ३६ ॥ लताप्रताने रिति सार्धश्लोकमेकं वाक्यम् ॥ ३७ ॥ ३८ ॥ तेषामिति । मेरोः प्रभयेव दुमाणां प्रभया काश्चनः काशनमयोऽस्मीत्यमन्यत ॥ ३९ ॥ तामिति । कांचने स्तरुगणरुपलक्षिता शिशुपां दृष्ट्वा ॥ ४० ॥ स पुष्पितायामिति । शिशुपामारुह्य वक्ष्यमाणमचिन्तयदिति शेषः ॥४१॥ चिन्ताप्रकारमेवाद-इतो द्रक्ष्यामीत्या दिना ॥ ४२ ॥ चन्दनादिभिर्भूषिता रम्येयमशोकवनिका दुरात्मनो रावणस्य रावणसम्बन्धिनी । दृढं ध्रुवम् ॥४३॥ ५१ For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandie अथवेति पक्षान्तरे । विचक्षणा तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनम् । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतदनप्रदेशमागमिष्यतीत्यर्थः । सा आति पदच्छेदः ॥४६॥ एष्यते एष्यति ॥४७॥ पनेचराणां स्पृहयते । इयं च नलिनी रम्या द्विजसकनिषेविता । इमां सा राममहिषी नूनमेष्यति जानकी ॥४४॥ सा रामा राममहिषी राघवस्य प्रिया सती । वनसञ्चारकुशला नूनमेष्यति जानकी ॥४५॥ अथवा मृगशावाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साऽऽर्येह रामचिन्तानुकर्शिता॥ ४६॥रामशोकाभिसंतप्ता सा देवी वामलोचना । वनवासे रता नित्य मेष्यते वनचारिणी ॥ १७ ॥ वनेचराणां सततं नूनं स्टहयते पुरा। रामस्य दयिता भार्या जनकस्य सुता सती ॥४८॥ सन्ध्याकालमनाःश्यामा ध्रुवमेष्यति जानकी। नदी चेमा शिवजला सन्ध्यार्थे वरवर्णिनी ॥४९॥ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥५०॥ यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति साऽवश्यमिमां शिवजला नदीम् ॥५१॥ वनेचरेभ्यस्स्पृहयते॥४८॥ सन्ध्याकाले मनः यस्यास्सा सन्ध्याकालमनाः, सन्ध्योपासनतत्परेत्यर्थः। सन्ध्याथै एष्यति, प्रतिदिनमिति शेषः॥४९-५३॥ इयमिति । द्विजसङ्घनिषेविता इयं च नलिनी रम्या, सा राममहिषी इर्मा नलिनी नूनमेष्यतीति योजना ॥४४॥ वनसञ्चारकुशला राममहिषीत्वादुद्यानवनसधार चतुरेत्यर्थः ॥ ४५ ॥ अथवेति पक्षान्तरे । बनस्यास्य अशोकवनस्य विचक्षणा बनसम्बन्धिसुखानुभषचतुरेत्यर्थः । बह वनं नलिनीपरिसरवर्तिवनम् । बने । चराणां स्पृहयते, कुशलमिति शेषः ॥ ४६-४८॥ सन्ध्याकालमनाः सन्ध्याकाले मनोयस्यास्सा तथा, सन्ध्यावन्दनतत्परेत्यर्थः ॥ ४९-५१॥ ति-सन्या दिनराध्योः सन्धिरूपाऽनुष्ठानकालो यस्प कर्मणस्तत्र मनो यस्यास्सा तथा । सन्ध्यार्थे सन्ध्याकालक्रियमास्नानाद्यर्थे । पूर्ववदेवात्राप्युक्तस्यैवार्थस्पावृत्तिः । रात्रिशेषे हनुमतोऽस्य वचसः प्रातः सन्ध्याशब्देनात्र प्रातःकालो विवक्षितः । तत्र कर्तव्यस्नानादौ चास्त्येव श्रीणामप्यधिकार इति कथं त्रीणां सन्ध्यावन्दन मिति परास्तं बेदितव्यम् । विश्व सम्यम्भगवखपानस्पैव सन्ध्यापदार्थत्वेनास्येव तत्र त्रिया अधिकारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकथ्याने तु विजस्पैवाधिकार इत्यन्यत् ॥४९॥ For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir खा.रा.भू. ॥५२॥ पर्णघने पर्णसमूहे । महात्मा स हनुमान् । पुष्पिताग्रत्वादिविशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य आगमिष्यति साऽवश्यमिमां शिवजला नदी की मित्यन्तेन यः प्रकार उक्तः एवमुक्तप्रकारेण मत्वा मनुजेन्द्रपनी प्रतीक्षमाणः अवेक्षमाणः मार्गमाणः सुपुष्पिते पर्णघने निलीनश्च सन् सर्व ददरौं । त्यन्वयः ॥५२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥ स०१५ एवं तु मत्वा हनुमान महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्व सुपुष्पिते पर्णघने निलीनः ॥५२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः ॥१४॥ स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वा तामन्ववैक्षत ॥१॥ सन्तानकलताभिश्च पादपैरुपशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् ॥२॥ तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसंवा कोकिलाकुलनिस्वनाम् ॥ ३॥ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् । बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥४॥ सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥५॥ स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः। मैथिली मार्गमाणः मैथिलीमार्गणारेतोः। “लक्षणहेतोः कियायाः" इति शान । वीक्षमाणः । विविधं चक्षुर्विक्षिपन् महीं चावेक्षमाणः सर्वा ताम् अशोकवनिकाम् अन्वक्षतेत्यन्वयः ॥ १-३॥ बह्वासनैः कुथैः आस्तरणैश्वोपेताम् । भूमि गृहाणि बिलगृहाणि ॥ ४॥ सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभाम् उद्यत्सूर्यप्रभाम् ॥५॥ एवमिति । पर्णघने पर्णसान्द्रे पूर्वोक्तशिशुपावृक्षे निलीनः, अभूदिति शेषः ॥५२॥ इति श्रीमहे श्रीरामायणतत्त्व सुन्दरकाण्डव्याख्यायां चतुर्दशः सर्गः ॥१४॥ 8 स वीक्षमाण इति । सः हनुमान् । तत्रस्थः शिशुपापर्णधनस्थः । शिशुपा तीक्ष्णधारः । मैथिली मार्गमाणः मैथिलीमार्गणारेतोः "लक्षणहेत्वोः क्रियायाः' इनि शानन् । वीक्षमाणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः महीं प्रत्यधोवीक्षणं कुर्वन् सर्वा तामशोकवनिकामन्यवक्षतत्यन्वयः ॥ १-३ ॥ बहासनकुयोपेता |॥५२॥ बहासनैः कुथास्तरणैश्वोपेताम् । भूमिगृहाः भूबिलगृहाः ॥ ४॥ सर्वर्तुकुसुमैः सर्वर्तुषु कुसुमानि येषु तेः पादपैरुपलक्षिताम् । सूर्योदयमभाम् उद्मत्सूर्यप्रभाal For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विहगैः निष्पत्रशाखां क्रियमाणामिव स्थिताम् । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥६॥ पुष्पावतंसकैः चञ्चु पुटलमपुष्पालंकृतरित्यर्थः । आमूलेति । आमूलं पुष्पैर्निचितैः व्याप्तैः । पुन्नागादौ तथा दृष्टम् ॥ ७॥ पुष्पभारः पुष्पसमूहः स एवातिभारो प्रदीप्तामिव तत्रस्थो मारुतिःसमुदक्षत । निष्पनशाखां विहगैः क्रियमाणामिवासकृत् ॥६॥ विनिष्पतद्भिः शतश श्चित्रैः पुष्पावतंसकैः। आमूलपुष्पनिचितैरशोकैः शोकनाशनः ॥७॥ पुष्पभारातिभारैश्च स्टशद्भिरिव मेदि नीम् । कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८॥ स देशः प्रभया तेषां प्रदीप्त इव सर्वतः । पुन्नागाः सप्त पर्णाश्च चम्पकोदालकास्तथा ॥९॥ विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः । शातकुम्भनिभाः केचित् केचि दग्निशिखोपमाः। नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः॥१०॥ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा । अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ॥ ११॥ द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् । पुष्परत्नशतै श्चित्रं पञ्चमं सागरं यथा॥१२॥ सर्वर्तुपुष्पैनिचितं पादपैर्मधुगन्धिभिः। नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः॥१३॥ येषां तैः। अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षिता समुदेक्षतेति पूर्वेणान्वयः ॥ ८-१० ॥ पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति-नन्दनमित्यादिना श्योकचतुष्टयेन । उद्यानम् अशोकवनम् । अत्र ददर्शेत्यपकृष्यते । नन्दनम् इन्द्रकीडावनम् । विविधोद्यानं विविधवृक्षपण्डम् । चैत्ररथं कुबेरक्रीडावनम् । नन्दनमतिवृत्तमिव अतिकम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः । आकाशसाम्ये मित्यर्थः ॥ ५॥६॥ पुष्पावतंसकैः पुष्पाण्यवतंसवत् प्रतीयमानानि येषां पक्षिणां तैः, युगपत्पातिबहुपक्षिपक्षपिहितपर्णतया पत्ररहितशाखामिव स्थितामित्यर्थः किश्च आमूलपुष्पनिचितैः मूलादारभ्य पुष्पपूर्णैः ॥७॥ पुष्पभारः पुष्पसमूहः । कुमितेः कर्णिकारादिमिरुपलक्षिताम् । अशोकवनिकामन्यवेक्षतेति पूर्वेणी ई सम्बन्धः॥८॥स इति । तेषां वृक्षाणाम् प्रदीप्त इव, स्थित इति शेषः । पुन्नागा इत्यादि श्लोकद्वयमेकं वाक्यम् ॥ ९॥१०॥ अथ पुनः प्रकारान्तरेणाशोकवनं । वर्णयति-नन्दनमित्यादिना। विविधोद्यानं नानाविधावान्तरवनं चित्रं यनन्दनम् इन्द्रोद्यानं, चैत्ररथं कुबेरोद्यानम्, तदुभयमतिवृत्तमतिकान्तमिव स्थितमित्यर्थः For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श.रा.भू. ॥५३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir साधारणधर्ममाह पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ ११-१४ ॥ अशोकवनिकायामित्यादि । चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादम् ॥ १५ ॥ १६ ॥ प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ १७ ॥ मलिनसंवीतां मलिनवस्त्रेणावृताम्, मलिनैरङ्गैः संवीतां वा ॥ १८ ॥ अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् । शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥ अशोकवनिकार्यां तु तस्यां वानरपुङ्गवः । स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ॥ १५ ॥ मध्ये स्तम्भसहस्रेण स्थितं कैलास पाण्डुरम् । प्रवालकृत सोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥ मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया । विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥ ततो मलिनसंवीतां राक्षसीभिः समावृताम् । उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ॥ १८ ॥ ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् । मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम ॥ १९ ॥ पिनां घूमजालेन शिखामिव विभावसोः । पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ २० ॥ सपङ्कामनल ङ्कारा विपद्ममिव पद्मिनीम् । व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ॥ २१ ॥ ग्रहेणाङ्गारकेणेव पीडिता मिव रोहिणीम् । अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥ २२ ॥ शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितम् । मन्दं प्रख्यायमानेन इदं तदिति कथञ्चित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षिताम् ॥ १९ ॥ पिनद्धामिति मलिनसंवीतत्वे उपमा । पिनद्धां बद्धाम् । उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः ॥ २० ॥ सपङ्कां भूमेराविर्भवन्तीमिव स्थिताम् । अनलङ्कारां पङ्कं निवर्त्य अलङ्कुर्वतोsसन्निधानादलङ्काररहिताम् । रामागमनेऽप्ययमाश्रयो नोत्सादयितुमईतीत्येवं मन्यमानाम् । विपद्यामिव पद्मिनी पद्मरहितां सरसीमिव स्थिताम् ॥ २१ ॥ ग्रहेण क्रूरग्रहेण । द्वितीय इवशब्दो वाक्यालङ्कारे । अविति । कृशां दीनामिति पुनःपुनरुक्तिः कार्यदैन्ययोरतिशय पुष्पज्योतिर्गणायुतम् पुष्पाण्येव ज्योतिर्गणा नक्षत्रगणाः । उद्यानम् अशोकवनम् अपश्यदिति शेषः ।। ११-१४।। अशोकवनिकायामित्यादि श्लोकत्रयमेकं वाक्यम् चैत्यप्रासादं बुद्धाण्डाकारप्रासादम् प्रशुिभावत्वात् उन्नतस्वरूपत्वात् ॥ १५-१७॥ तत इत्यारभ्य दुःखसन्तप्तां व्यसनानामकोविदाम् इत्यन्तस्य ग्रन्थस्य ददर्शेति क्रियया सम्बन्धः । मलिनसंवीतां मलिनवस्त्रोपेताम् || १८ || मन्दं मरूयायमानेन इदं तदिति कथचिदूह्यमानेन रूपेणोपलक्षिताम् ॥ १९॥ क्लिष्टेन जीर्णेन ॥ २०-२३॥ For Private And Personal टी. सुं.क. स० [१५ ॥५३॥ Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir प्रदर्शनाय । अत्र उपवासकृशां कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपायसाशनवृत्तान्तः कल्पित इति तत्रैवोक्तम् ॥२२॥ २३ ॥ नीलनागा भया कृष्णसर्पतुल्यया ॥२४॥ नीरदापाये शरदि ॥ २५ ॥ उपपादिभिः उपपादनशीलेः । मन्दं प्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपा दिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ २६ ॥ एवं लिङ्गे सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह-ह्रियमाणेति । इति तर्कया शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् । प्रियं जनमपश्यन्तीं पश्यन्ती राक्षसीगणम् ॥ २३ ॥ स्वगणेन मृगी हीनां श्वगणाभिवृतामिव । नीलनागाभया वेण्या जघनं गतयैकया ॥ २४ ॥ नीलया नीरदापाये वन राज्या महीमिव । सुखाही दुःखसंतप्ता व्यसनानामकोविदाम् ॥ २५ ॥ तां समीक्ष्य विशालाक्षीमधिकं मलिना कृशाम् । तर्कयामास सीतेति कारणैरुपपादिभिः॥२६॥ ह्रियमाणा तदा तेन रक्षसा कामरूपिणा । यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ २७ ॥ पूर्णचन्द्राननां सुबूं चारुवृत्तपयोधराम । कुर्वन्तीं प्रभया देवी सर्वा वितिमिरा दिशः ॥२८॥ तां नीलकेशी बिम्बोष्ठी सुमध्यां सुप्रतिष्ठिताम् । सीतां पद्मपलाशाक्षी मन्मथस्य रतिं यथा ॥ २९ ॥ इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव । भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ ३०॥ निश्वासबहुला भीरुभुजगेन्द्रवधूमिव । शोकजालेन महता विततेन न राजतीम् ॥३१॥ मासेति शेषः॥ २७॥ पूर्णचन्द्राननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्तमेकं वाक्यम् । सुनूं सुध्रुवम् । उबङभाव आपः। कुर्वन्तीमिति । दशमासान् सानेन विना मलिनापि प्रभया दिशः वितिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः॥२८॥ सुप्रतिष्ठितां सुप्रतिष्ठितपादतलाम् ॥२९॥ ३० ॥ न राजती नीलनागाभया कृष्णसर्पतुल्यया । वनराज्या उपलक्षितां महीमिव स्थिताम् ॥ २४ ॥ २५ ॥ तामिति । तो पूर्वोक्तविशेषणविशिष्टाम् । उपपादिभिः उपपादन शीलेर्वक्ष्यमाणलिङ्गे सीतेति तर्कयामास, संशयितवानित्यर्थः ॥ २६ ॥ कारणान्येवाह-द्वियमाणेति । अतः सीतेयमिति तर्कयामासेति पूर्वेण सम्बन्धः ॥ २७ ॥ पूर्णचन्द्रेत्यादि । सुधू सुनुवम् ॥२८॥ २९ ॥ चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तम् ॥ ३० ॥ भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वम् ॥ ३१॥ For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandie चा.रा.भ. ॥५॥ न राजन्तीम् । तां प्रसिद्धाम् ॥ ३१ ॥ स्मृति मन्वाद्यक्तिम् । सन्दिग्धां सन्दिग्धार्थाम् । ऋद्धिं सम्पदम् । निपतितां क्षीणाम् ॥ ३२॥ालाको विहताम् अविश्वासबहुलाम् । प्रतिहताम् अलब्धकार्याम् । सोपसर्मा सविनाम् । सकलुषां सकालुष्याम् । भावप्रधानो निर्देशः ॥ ३३ ॥ अभूतेन । स०१५ संसक्तां धूमजालेन शिखामिव विभावसोः। तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ॥ ३२॥ विहतामिव च श्रद्धामाशां प्रतिहतामिव । सोपसर्गी यथा सिद्धिं बुद्धिं सकलुषामिव ॥ ३३ ॥ अभूतेनापवादेन कीर्ति निपतिता भिव । रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ॥ ३४ ॥ अवलां मृगशावाक्षीं वीक्षमागां ततस्ततः । बाप्पाम्बु परिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥३५॥ वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः॥ ३६॥ मलपङ्कधरां दीनां मण्ड नामिमाण्डिताम् । प्रभा नक्षत्रराजस्य कालमेघेरिवावृताम् ॥ ३७॥ तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु। आन्नायानामयोगेन विद्या प्रशिथिलामिव ॥ ३८ ॥ दुःखेन बुबुधे सीतां हनुमाननलंकृताम् । संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ३९॥ असत्येन । रामोपरोधव्यथितां रामपातिनिरोधेन व्यथिताम् ॥३४-३७॥ पुनः सीताशब्दो व्यवहितानुस्मरणार्थः । आनायानां वेदानाम् । अयोगेन असम्बन्धेन । प्रशिथिलाम् अप्रातप्रतिष्ठाम् । विद्यां वेदबाह्यविद्याम् । यदा आनायानाम् अभ्यासानामभावेन प्रशिथिलाम् अस्थिरपदा विद्यामिव Mसीतां निरीक्ष्य तस्य हनुमतो बुद्धिः सन्दिदिहे इत्यन्वयः । कार्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ३८॥ दुःखेनेति । संस्कारः शब्द। व्युत्पत्तिः तेन हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिपितार्थ वक्तुमशक्नुवन्तीमविवक्षितमर्थन शिवामिव विभावसोरिति पातिव्रत्यम् । तां प्रसिद्राम् । स्मृतिः मन्वादिवाक्यम् । दीर्घस्त्वार्षः । सन्दिग्धों सन्दिग्धार्थाम् ॥ ३२ ॥ सोपसर्गा सान्तरायाम । सकलुषां सकपटाम् ॥ ३३॥ अभूतेनापवादेन मिथ्यापवादेन । रामोपरोधण्यथिता रामप्राप्तिनिरोधेन व्यथिताम् ॥ ३४-३७ ॥ तस्य हनमतः बुद्धिः सन्दिदिहे ॥५४॥ कार्यमालिन्यादिना तिरोहितत्वादिति भावः । आम्नायानामयोगेन अभ्यासानामभावेन ॥३८॥ दुःखेनेति । दुःखेन कृच्छ्रेण । संस्कारेण यथा हीना MI स-रामोपरोधव्ययितां रामाभिः राक्षसस्त्रीमिः य उपरोधः इतस्ततोगमन प्रतिबन्धस्तेन व्यथिताम् ॥ ३५ ॥ For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरं गतां व्युत्पत्त्यनन्तरं स्वार्थे प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ३९ ॥ ४० ॥ वैदेह्या इति । शाखायां शोभन्त इति शाखाशोभीनि । भर्तृविरहकाले भूषणधारणस्यानुचितत्वात् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ४१ ॥ कर्णवेष्टो कुण्डले । “ कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् " इति सज्जनः । श्वदंद्रः त्रिकर्णकारूपः पुष्पाकारः कर्णपार्श्वभूषणविशेषः । “त्रिकर्णकः तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् । तर्कयामास सीतेति कारणैरुपपादिभिः ॥ ४० ॥ वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् । तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥ ४१॥ सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ । मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च । श्यामानि चिरयुक्तत्वात्तथा संस्था नवन्ति च ॥ ४२ ॥ तान्येतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४३ ॥ तत्र यान्यविहीनानि तान्यहं नोपलक्षये । यान्यस्या नाव हीनानि तानीमानि न संशयः ॥ ४४ ॥ पीतं कनकपट्टाभं स्रस्तं तद्वसुनं शुभम् । उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४५ ॥ भूषणानि च मुख्यानि दृष्टानि धरणीतले । अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४६ ॥ श्रद्रश्च" इत्यभिवानवाला । हस्तेषु हस्तावयत्रेषु । श्यामानि विरहतापौष्ण्यवशाच्छयामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् संस्थान विन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ४२ ॥ तान्येवेत्यर्धमेकं वाक्यम् ॥ ४३ ॥ तत्र ऋश्यमूके यान्यवड़ीनानि पतितानि ताम्यहं नोप लक्षये, अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि तानीमानि तत्तुल्यत्वात् ॥ ४४॥ वङ्गमैः सुग्रीवादिप्लवङ्गमैः । यदुत्तरीयं वाचमर्थान्तरं गतान् संस्कारो व्युत्पत्तिः तथा हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थं बोधयन्तीम्, सम्यक व्युत्पत्यभावदशायामर्थान्तरं गता वाग्व्युत्पत्त्यनन्तरं स्वार्थमदर्शने तद्वत् । सीतां दुःखेन बुध इत्यर्थः ॥ ३९ ॥ तामिति । कारणैः लिङ्गैः ॥ ४० ॥ तान्येवाद - वैदेह्या इत्यादि । शाखाशोभीनि शाखायां शोभन्त इति तथा अनेन रामविश्लेषसमये भूषणधारणस्यानुचितत्वात् वैदेह्या भूषणानि स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यवगम्यते ॥ ४१ ॥ कर्णवेष्टौ कुण्डले । “कुण्डलं क वेष्टनन्" इत्यनः। वदंत्रिकर्णाख्यो कुनुमा कारक र्गभूषणविशेषो "विकर्णकः श्रश्व" इत्यभिधानरत्नमालायाम् । हस्तेषु हस्ततद्वयवेषु । चिरयुक्त्यात चिरधृतत्वात् संस्थानवन्ति विरमङ्गेष्वेवावस्थानवन्ति च ॥ ४२ ॥ ४३ ॥ तत्रेति । तत्र ऋश्यमूके। यान्याभरणानि अवहीनानि पतितानि यानि नावहीनानि तत्र न पतितानि अस्याः सकाशात्तानीमानीति सम्बन्धः ॥ ४४ ॥ त्रस्तमन्तरिक्षादूभ्रष्टम् । नगासक्तम् वृक्षलग्नम् | लवङ्गमैः For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsun Gyarmandir खा.रा.भ. ॥५५॥ दृष्टं यानि भूषणानि दृष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगातकमित्यनेन पतनदशायामुतरीया वृक्षे किञ्चित्सक्तमिति द्योत्यते ॥४५॥४६॥ इदमिति । इतरत् उत्सृष्टम् तदुत्तरीयं यथा यादृशवर्णयुक्तं यथाश्रीमत् इदम् इदानीं धार्यमाणं तद्वर्ण तथा श्रीमत् नूनमिात योजना॥४७॥ स. १५ इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् । तथापि नूनं तद्रण तथा श्रीमद्यथेतरत् ॥४७॥ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया। प्रनष्टापि सती याऽस्य मनसो न प्रणश्यति ॥४८॥ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते । कारु नानृशंस्येन शोकेन मदनेन च ॥ ४९ ॥ स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः । पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥५०॥ अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं तस्येयमसितेक्षणा ॥५१॥ M इयमिति । या रामस्य प्रिया सती महिपीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति । सदा मनसा दृष्टा भवतीत्यर्थः । सा कनक | लावणाङ्गी इयम् । मया परिदृश्यमानेत्यर्थः ॥ १८॥ रामः कारुण्यादिभिश्चतुभिः यत्कृते परितप्यते सेयम् ॥ १९ ॥ कारुण्यादीनां परितापहेतुत्व विभज्य दर्शयति-स्त्रीति । आपत्काले स्त्रियो रक्षणीयाः, तन्न कृतमिति कारुण्यात्परितप्यते । आनृशंस्यमकूरत्वम् । आश्रितसंरक्षणेकस्वभावत्वमिति यावत् । तस्मात् आश्रिता न रक्षितेति परितप्यते । “अर्को वा एप आत्मनो यत्पत्नी" इत्युक्तरीत्या आत्माघभूता पनी नटेति शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥५०॥ अथानयोरन्योन्याभिरूप्यानुगुण्यमाइ-अस्या इति । अस्याः सीतायाः रूपं शरीरम् अङ्गप्रत्यङ्गसौष्ठवंच। सुग्रीवादिभिः ॥४५॥४६॥ चिरगृहीतत्वात चिरतत्वात् । इतरत नस्तमुत्तरीयं यथा याशवर्णयुक्तम् यथा श्रीमत् । इदमिदानीं धार्यमाणं तथावर्ण तथा श्रीमत् नून मिति योजना ॥४७॥ इयमिति । इयं रामस्य मिया सती महिनीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात न प्रणश्यति, सदानुचिन्तयती त्यर्थः॥४८॥ इयमिति । कारुण्यादिभिश्चतुर्भिर्यत्कृते परितप्यते सेयमिति सम्बन्धः ॥४९॥ कारुण्यादीनां परितापहेतुत्वं विभज्य दर्शयति-नीति । श्री प्रनष्टेति कारुण्याव आपत्काले स्त्रियो रक्षणीयाः तन्न कृतमिति कारुण्यात् परितप्यते । आश्रितेत्यानृशंस्थतः, आनुशंस्थमक्रूरत्वम् । आश्रितसंरक्षकस्वभावत्व ॥५५॥ मिति यावत् । तस्मादाश्रिता न रक्षितेति परितप्यते। पत्नी नष्टेति शोकेन आत्मार्थभूतपत्नीनाशो जात इति शोकेन परितप्यते । प्रियेति मदनेन च प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥५०॥ अथ सीतारामयोरन्योन्यामिरुप्यानुगुण्यमाद-अस्या इति । अस्याः सीतापाः यथा यथाविध रूपम् अजग For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyarmandir www.kobatith.org पायथा यथाविधम्, तथाविधमेव रामस्यापि रूपम् अङ्गप्रत्यङ्गसौष्ठवं च । तया रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेवास्या रूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेपः॥५१॥ तथाऽनयोरन्योन्यस्यानुरागमाह-अस्या इति । अस्या देव्याः मनस्तस्मिन् । रामे प्रतिष्ठितम्, तेन हेतुना इयं मुहूर्तमपि जीवति । तस्य च मनोऽस्यां प्रतिष्टितम्, तेन कारणेन स मुहूर्तमपि जीवति । तयोरन्योन्यं मनोनिवेशना॥ भावे मुहूर्तजीवनमपि न घटत इति भावः ॥५२॥ माल्यवति शैले रामस्य सीताविरहक्लेशातिशयं निशाम्य हन्त वसिष्ठशिष्यः कस्याश्चित् स्त्रियाः कृते अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्टितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥५२॥ दुष्कर कृतवान् रामो हीनो यदनया प्रभुः । धारयत्यात्मनो देहं न शोकेनावसीदति ॥५३ ॥ दुष्करं कुरुते रामो य इमा मत्तकाशिनीम् । सीतां विना महाबाहुर्मुहुर्तमपि जीवति ॥५४॥ कथमेवमभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्ततया, संप्रत्यस्या बैलझण्यातिशयदर्शनेन विशेषज्ञतया एतद्विरदे रामस्य देहधारणं सर्वात्मना 21 अशक्यमित्याह-दुष्करमिति । दुष्करं कृतवान रामः । इमां वियुज्य समाधानपरी रामः प्रकाममशक्यं कृत्यमकरोत् । हीनो यदनया प्रभुः। अनया लिना देहं धृत्वाऽवस्थित इति यत्तदत्यन्तमशक्यम् । प्रभुः गजाश्वादिकं शिक्षयितुंराज्यं पाउपितुंच जानाति।न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्पात्मनो देहम् । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहोऽयं देह भोगायतनं हीदं न दुःखायतनम् “दिह उपचपे” इत्यस्मादातोः "इगुपध." इत्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमिति भावः। विशेपज्ञेनापि कथमिदं त्यक्तुं शक्यम् । तत्राह न शोकेनावसीदति ॥५३॥ उक्तमथे किञ्चिदिशेपान्तरेण दर्शयति-दुष्करं कुरुत इति ॥५४॥ प्रत्यङ्गसौष्ठवं तथाविधमेव रामस्यापि रूपं रामस्य यथाविधं रूपं तथाविधमेत्र अस्या रूपम् । अत एवेयमसितेक्षणा तस्य योग्येति शेषः ॥५१॥ अथानयो रन्योन्यानुरागमाह-अस्या इति । अस्याः सीतायाः मनः तस्मिन् रामे प्रतिष्ठितम् । नेन हेतुना इयं सच जीवनीति सम्बन्धः ॥ ५२ ॥ सीताविरहेण रामस्य । शरीराकाथ प्राणधारणं च विचित्रमित्याह-दुष्करमित्यादिश्लोकदयेन । मत्तकाशिनी वरारोहाम् “वरारोहा मत्तकाशिनी" इत्यमरः। रामग्रहणं सीताया अप्युप For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सं.को स०१६ एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा हृष्टः सन् मनसा रामं जगाम सस्मार । तं प्रभु बुद्धिस्य धारामं प्रशशंस च पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो राम इत्यस्तोषीत् । यदा एतादृशसौन्दर्यवती सीतां दृष्ट्वा एतद्विरहितस्या महान् शोकः प्राप्तः अतः युक्तमेव कृतवान राम इत्यस्तोषीत् ॥५५॥ इति श्रीगोविन्द श्रीरामायण शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः॥१५॥ प्रशस्य वित्यादि। प्रशस्तव्यां प्रशंसितव्याम् । राम सीतां च प्रशस्येति । अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ 30 एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः । जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५५ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५॥ प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः । गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥१॥ समुहूतेमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनुमान विललाप ह ॥२॥ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ॥३॥ स इति । सीतामाश्रित्य सीतां विषयीकृत्य ॥२॥ मान्यति । गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरतिकमः कालो दुरतिक्रम एवेत्ययमर्थः सिद्धो भवतीत्यर्थः । हिशब्दोऽवधारणे अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं । सालक्षणम् । सापितं विना जीवतीति चित्रमेवेत्यर्थः ॥५३॥ ५४॥ एवं मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्ता सीता दृष्ट इष्टस्सन मनसा राम जगाम सस्मार । तं प्रभु बुद्धिस्थं रामं प्रशशंस च । पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् माग्योत्तरो राम इत्यस्तोषीदिति भावः॥ ५५ ॥ इति श्रीमहेश्वरतीर्यविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां पञ्चदशः सर्गः॥१५॥ प्रशस्येति । प्रशस्तव्यां प्रशंसितव्याम् । ७१॥ स इति । सीतामाश्रित्य सीतामुद्दिश्य ॥२॥ गुरुविनीतस्य गुरुमिः शिक्षितस्य । गुरुप्रिया रामप्रिया । सीतापि यदि दुखार्ता, कालो दुरतिक्रमो हि | स०-गुरुविनीतस्य नवस्य लक्ष्मणस्य गुरुप्रिया ज्येष्ठमातृभार्या मान्या । यहा गुरुविनीतस्य ब्रह्मादेर्लक्ष्मणस्य चेति व्यधिकरणषष्ठयो । सर्वमान्या पदि सीता दुःखार्ता सेवाभूत । हि यतः ततः कालो दि दुरतिकमः । देव्या देवेन च स्वसमयावनाय कालो दुरतिक्रमः अनुलच्यस्वपराक्रम इव दर्शित इति भावः । यद्वा मुखापि यदुःखावदात्मानं दर्शयामास स हि ततः कालः रावणमृत्युः दुरतिक्रमः मनुलाचयः रावणेनेति शेषः ॥ ३ ॥ महि ॥५६॥ For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandie प्राप्तं तदा कालो दुरतिक्रम एवेति भावः॥३॥रामस्येति । व्यवसायज्ञा स्वयत्नं विहाय तव्यवसायमेव प्रेक्षमाणा 'एतद्वतं मम । अप्यहं जीवितं जह्याम्' इत्येवं रामव्यवसायं जानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः रामे मायामृगानुसारिण्यपि मारीचोऽयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थ क्षुभ्यते अत्यर्थमिति क्षोभाभावविशेषणम् , क्षोभविशेषणत्वे यत्किंचित्क्षोभ प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्यवाल्लभ्यवती । गङ्गेव जलदागमे, क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यते । तथेत्यर्थः ॥ ४॥ तुल्येति । तुल्यशीलवयोवृत्ताम्, शीलं स्वभावः, “अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्" इति प्रक्रियया तुल्य रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थ क्षुभ्यते देवी गङ्गेव जलदागमे ॥४॥ तुल्यशीलवयोवृत्ता तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥५॥ तां दृष्ट्वा नवहेमाभा लोककान्तामिव श्रियम् । जगाम मनसा रामं वचनं चेदमब्रवीत् ॥६॥ अस्या हेतोविशालाक्ष्या हतो वाली महाबलः । रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७॥ स्वभावाम् । तुल्यवयस्काम पोडशवार्पिकस्य द्वादशवार्पिकी तुल्या अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च। अत एव विष्णुः-"वक्रेकगुणां भामुदत त्रिगुणो वरः । द्वयष्टवर्पोऽष्टवी या वयोमानावरा च या ॥” इति । तुल्यवृत्ताम् "दोषो यद्यपि तस्य स्यात् सतामेतद्गर्हितम्" इति रामवृत्तम्, M"पापानां वा शुभानां वा वधार्हाणां तवंगम । कार्य करुणमार्येण न कश्चित्रापराध्यति ॥” इत्युक्तवत्यास्सीताया वृत्तेन तुल्यम् । तुल्यशब्दोऽनुरूप परः । रामानुरूपशीलवयश्चारिवामित्यर्थः । तुल्याभिजनलक्षणाम् अभिजनः कुलम्, लक्षणं सामुद्रिकं, सार्वभौमलक्षणवतो भार्याया येस्सामुद्रिकलक्षणे व्यं तैयुक्तामित्यर्थः । एवंतिमत्वादाघवो वैदेहीमईति, वैदेही राघवमर्हति । लोके सौन्दर्यादिमतः सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादिमत्या Hन सौन्दर्यादिसर्ववान् । अनयोस्तु सर्व सम्पन्नमिति विस्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रामापेक्षया सीताया नयनसौन्दर्यमधिकमित्युच्यते । अत एव रामो वक्ष्यति-“न जीवेयं क्षणमपि विना तामसितेक्षणाम्" इति ॥५॥६॥ अस्या हेतोरिति । “सर्वनामस्तृतीया च " इति षष्ठी। सकलजगद्रक्षकरामलक्ष्मणगुप्तायाः सीताया ईदृशं दुःखं प्राप्तं यतः अतः कालो दुरतिक्रम एवेत्यर्थः ॥३॥ व्यवसायज्ञा अभिप्रायज्ञा, पराक्रमज्ञेत्यर्थः ॥४॥ तुल्पशीलवयोवृत्ता रामानुरूपस्वभाववयश्चारित्रा । तुल्याभिजनलक्षणा अभिजनं कुलम्, लक्षणं सामुद्रिकोक्तम् ॥५॥६॥ अस्या हेतोः अनया हेतुनेत्यर्थः ॥७-१०॥ For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bath.ang Acharya Shri Kalashsagarsun Gyarmande अनया हेतुनेत्यर्थः ॥७-१०॥ ऐश्वर्यमिति । अस्या निमित्ते " निमित्तकारणहेषु सर्वांसां प्रायदर्शनम्" इति षष्ठी सप्तम्यर्थे । अस्या निमित्ते सत्या मित्यर्थः॥११॥१२॥ परिवर्तयेत् अधरोत्तरां कुर्यात् । अस्याः कृते एतदर्यम् । जगच्चापि, न केवळं मेदिनी सर्वलोकानपि परिवर्तयेदित्यर्थः॥१३॥ टी.ई. विराधश्च हतः सङ्खये राक्षसो भीमविक्रमः । बने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥८॥ चतुर्दश सह स्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरमिशिखोपमैः ॥९॥ खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना ॥१०॥ ऐश्वर्य वानराणां च दुर्लभं वालिपालितम् । अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम् ॥ ११ ॥सागरश्च मया क्रान्तः श्रीमानदनदीपतिः । अस्या हेतो विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२॥ यदि रामः समुद्रान्त मेदिनीं परिवर्तयेत् । अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥१३॥राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥१४॥ इयं साधर्मशीलस्य मैथिलस्य महात्मनः । सुताजनकराजस्य सीता भर्तृढवता ॥१५॥ उत्थिता मेदिनी भित्त्वा क्षेत्रे हलमुखक्षते । पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६॥ विक्रान्तस्यार्य शीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ १७॥ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः । इयं सा दयिता भार्या राक्षसीवशमागता ॥१८॥ राज्यं वेति । राज्यमुत्कृष्टं वा सीता उत्कृष्टा वा, इति विचार्यमाण इति शेषः । कला लेशम् ॥ १४ ॥ भर्तृढवता भरि दृढवता । केदारपांसुभिः यज्ञक्षेत्रपांसुभिः॥ १५॥ १६ ॥ आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ १७॥१८॥ मिति । अस्या निमित्त इति सप्तम्प पाठी । अस्या निमित्तभूनायो सत्यामित्यर्थः॥११॥॥ रामः मेदिनी किव जगच, सर्वलोकानपीत्यर्थः । अस्याः कृते सीतार्य परिवर्तवेद्यदि अपरोत्तरी कुर्यात, संहरोदित्यर्थः । युक्तमित्येव मे मतिरिति सम्बन्धः ॥१५॥ राज्यमुत्कृष्ट वा सीता उत्कृष्टा वा Pun इति विचार्यमाणे सतीति शेषः । कला लेशम् ॥ १४ ॥ मत्स्टबता मर्तरि बढव्रता ॥ १५-१८॥ For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सर्वान् भोगान्, भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनेव। त्यक्त्वा। अयं च परित्यागो न स्ववशेनेत्याह भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणा भावेऽपि गन्तव्यदेशीयदुःखं वा किं स्मरति ?नेत्याह अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसम्भावनेति भावः । प्रविष्टा निर्जन सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता । अचिन्तयित्वा दुःखानि प्रविष्टा निर्जन वनम् ॥ १९॥ सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता । या परी भजते प्रीतिं वनेऽपि भवने यथा ॥२० ॥ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी ॥२१॥ इमां तु शीलसम्पन्ना द्रष्टुमर्हति राघवः । रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३॥ कामभोगैः परित्यक्ता हीना बन्धुजनेन च । धारयत्यात्मनो देहं तत्समागमकांक्षिणी ॥२४॥ नैषा पश्यति राक्षस्यो नेमान् पुष्पफलदुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥२५॥ भर्ता नाम परं नार्या भूषणं भूषणादपि । एषा तु रहिता तेन भूषणार्हा न शोभते ॥२६॥ दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति ॥२७॥ वनम्, भोगस्यैकान्तस्थलमिति ह्यस्या हृदि लग्नमिति भावः ॥ १९॥२०॥ यातनां तीबदनाम् । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥२१॥ प्रपां पानीयशालिकाम् । “प्रपा पानीयशालिका" इत्यमरः ॥२२॥ २३ ॥ काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥२४॥ नेपा पश्यति राक्षस्यः राक्षसीन पश्पति । नेमान् पुष्पफलद्रमान, रामविरहक्केशातिशयेन राक्षसीदर्शनवत् सुपुष्पफलवतां दुमाणामपि दर्शनमस्याः|| भर्तृस्नेहबलात्कृता भर्तुः स्नेहबलाजीवतीत्यर्थः ॥ १९ ॥ २० ॥ यातना तीव्रवेदनाम् । अनर्थानामभागिनी आपदामनहीं ॥ २१॥ प्रपा पानीयशालाम् ॥ २२ ॥ २३॥ कामेति । कामभोगैः काम्यन्त इति कामाः ते च ते भोगा: सक्चन्दनादयः ॥ २४ ॥ राक्षस्या राक्षसी । एकस्थहदया एकाग्रचित्ता ॥२५॥२६॥ प्रभुः रामः अनया हीनःसन आत्मनो देई धारयति शोकेन नावसीदतीति च यत् पतत दुष्करं कुरुत इति सम्बन्धः ॥२७॥ For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ॥५८॥ असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति घ्यायतीत्यर्थः। रामागमनसंभावनावती दिशोऽवलोकयतीति वाऽर्थः। यदा निरन्तरेण रामानुभवेन परिसरवर्ती कोऽपि पदार्थों न दृष्टिपथं गच्छतीत्यर्थः ॥२५-२७॥ इमामिति । असितः केशान्तः यस्यास्ताम् । केशानामये नेल्यं स्त्रीणां । टी.इं.का. दुर्लभम् । अतस्तदेवाह असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीम् । शतपत्रनिभेक्षणां यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयम् । स. १६ इमामसितकेशान्तां शतपत्रनिभेक्षणाम् । सुखाही दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥ क्षितिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् । साराक्षसीभिर्विकृतेक्षणाभिःसंरक्ष्यते संप्रति वृक्षाले ॥२९॥ हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयाऽतिपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपां दशां •प्रपन्ना ॥ ३०॥अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च मन्दरश्मिरभ्यु त्थितो नैकसहस्ररश्मिः ॥ ३१ ॥ कमलपत्राक्षस्यापि व्यामोहदायिनीम् । सुखाही रामोत्सङ्गे स्थातुमर्हाम् । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः, शाखामृगस्य ममापि । मनो व्यथितम्, किमुत परमदयालो रामस्योति भावः। शोकहर्षयोरपदस्य ममापि मनो व्यथितम् किंपुनः कामिन इति वा ॥२८॥२९॥ हिमहतेति ।। हिमइतेति विशेषणेन नलिन्याः पूर्व बहुकालशोभितत्वं सिद्धम्, तदन्नष्टशोभा द्वादशवर्षे निष्प्रतिबन्धं भोगान भुञानाया आगन्तुको हि विश्लेषः तेन Mहि नष्टशोभेत्युक्तम् । व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये मध्ये नागत्य निवृत्तः व्यसनमेव नैरन्तर्येण वृत्तम् । अतिपीड्यमाना अतिकम्य ॥ पीड्यमाना, आश्रयाननुरूपं व्यसनमनुभवन्तीत्यर्थः । सहचररहितेव चक्रवाकी लाभकालमवगम्य दुःखं सोढुमसमर्था । चक्रवाकीसाम्येनायमों लभ्यते-सा हि रात्रिविरामकालं प्रबुध्य दुःखं सोढुमदक्षेति प्रसिद्धम् । जनकसुता एवं व्यसनं भविष्यतीति ज्ञात्वा न संवर्धिता, केवलं सुखसंवर्धितेत्यर्थः। कृपणां दशां प्रपन्ना । पूर्वोक्तनलिन्यादिकं नोपमानं भवितुमर्हति । किञ्चिदुक्तिमात्रम् । वाङ्मनसाऽपरिच्छेद्या दुर्दशा प्राप्तेत्यर्थः॥३०॥ हिमव्यपायेन इमामिति । ममापि, किमुत परमदयालो रामस्येति भावः ॥ २८ ॥ क्षितिरिव क्षमा क्षान्तिर्यस्याः सा क्षितिक्षमा ॥ २९ ॥३०॥ अशोकाः शोकं जनयन्ति ॥८॥ हिमग्यपायेन नैकसहस्ररश्मिः मन्दरश्मिश्च अतीक्ष्णरश्मिा, शीतांशुरिति यावत् । अभ्युत्थितः सन्, शोकं जनयतीति शेषः ॥ ३१ ॥ For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsunt Gyarmandir युत्थितः । मन्दरश्मिा मयमायणभूषणे शृङ्गारतिलकाल्याने त्रसाद वृक्षे बली हरीणा वसन्तन । नैकसहस्ररश्मिरभ्युत्थितः । मन्दरश्मिः सूर्यापेक्षया मन्दकरः, चन्द्र इति यावत् । शोकं जनयत्तीति वचनविपरिणामेन सम्बन्धः॥ ३३ ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षोडशः सर्गः॥१६॥ इत्येवमर्थ कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः। संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षोडशः सर्गः ॥ १६ ॥ । ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम्। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥१॥ साचिव्यमिव कुर्वन सं प्रभया निर्मलप्रभः।चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥२॥ स ददर्श ततः सीतां पूर्णचन्द्र निभाननाम् । शोकभारैरिव न्यस्ता भारै वमिवाम्भसि ॥३॥ दिदृक्षमाणो वैदेहीं हनुमान मारुतात्मजः । स ददर्शाविदूरस्था राक्षसी?रदर्शनाः॥४॥ एकाक्षीमेककणी च कर्णप्रावरणां तथा। अकी शङ्ककर्णी च मस्त कोच्छासनासिकाम् ॥५॥ तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः॥१॥२॥स इति । शोकभारयस्तामिव आक्रान्तामिव स्थिताम् । अत Mएव भारयंस्तां नावमिव स्थिताम् ॥३॥ दिदृक्षमाण इत्यादि । कणों प्रावरणे शिरस आच्छादको यस्याःसा कर्णप्रावरणा ताम् । शङ्कवत्कों इत्येवमिति । सीतेयमित्येव इयं सीतैवेति जातबुद्धिः तामेव बुद्धि संश्रित्य ततःपरानुष्ठेयचिकीर्षया शिंशपावृक्ष एव निषसाद । तद्राविशेष परदिनं च स्थित इत्यर्थः । एवञ्च सरावणान्तःपुरा सर्वापि लक्का यामत्रयेण समुद्रलङ्घनदिनराधावेव विचिता । तुर्ये यामे अशोकवनिकामवेश इति बोध्यम् ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चोडशः सर्गः॥ १६॥ तत इति । नभः प्रजगाम आकाशपरभागं प्रातः ॥ १॥ साचिव्यमिति । सीतादर्शनादौ प्रभया स्वकान्या साचियमिव साहाय्यमिव, दिवा कचिदेकान्तप्रदेशे स्थितत्वाविद्राव्याकुलत्वाञ्च न सम्यग्राक्षसीनां सीतायाश्च दर्शनम्, रात्रौ चन्द्रोदये सति तु पुनः समीपदेशे आगत्य स्थितस्य सम्पक सर्वदर्शनम् ॥२॥ शोकमारे न्यस्तामिव अधोनीतामिव मजमाना स. कुमुदवण्डामा अनुदानां श्वेतोचलानां षण्डः सम्हः तस्यामेवामा यस्येति वा । तस्य आ सम्यक् भा कान्तिर्यस्मादिति वा । " मिते अभदकरवे " इत्यमरः । निर्मलं स्वच्छम् । नीलमिवोदकमित्यनेन गगने नैल्पमपि पनितम् । आकाशे नत्यं च "आकाशो नीलिमोदेति " इति श्रुतेः ॥१॥ For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यस्यास्तां शङ्ककर्णाम् । मस्तकोच्छासनासिकाम् ऊर्ध्वमुखनासिकामित्यर्थः ॥४-६ ॥ अतिकायोत्तमाङ्गीम् । अत्रातिकायशब्देन महत्त्वमुच्यते। महाशिरस्कामित्यर्थः । ध्वस्तकेशी स्वल्पकेशीम् । अकेशीम् अनुत्पन्नकेशीम् । केशकम्बलधारिणी कम्बलरूपकेशधारिणीम् । लम्बे कर्णललाटेस० यस्यास्सा लम्बकर्णललाटा ताम् । चुबुके ओष्ठः यस्याः सा चुबुकोष्ठी ताम् ॥ ७ ॥ ह्रस्वदीर्याम् अधःकाये ऊर्ध्वकाये च क्वचित् हस्तां कचिदीर्घा र अतिकायोत्तमाङ्गींचतनुदीर्घशिरोधराम् । ध्वस्तकेशी तथाऽकेशी केशकम्बलधारिणीम् ॥६॥ लम्बकर्णललाटा च लम्बोदरपयोधराम् । लम्बोष्टींचुबुकोष्ठीं चलम्बास्यां लम्बजानुकाम् ॥७॥ द्वस्वदीर्थी तथा कुब्जा विकटां वामनां तथा । कराला भुग्रवक्रां च पिङ्गाक्षी विकृताननाम् ॥ ८॥ विकृताः पिङ्गलाः कालीः क्रोधनाः कलह प्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः ॥९॥ वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ॥ १०॥ एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीश्च हरिकीस्तथा ऽपराः॥ ११ ॥ अनासा अतिनासाश्च तिर्यङ्गासा विनासिकाः । गजसन्निभनासाश्च ललाटोच्छासनासिकाः ॥ १२॥ हस्तिपादा महापादा गोपादाः पादचूडिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ १३॥ Mमित्यर्थः । कुब्जा स्थगुमतीम् । विकटा स्थूलजलाम् । कराला दन्तुराम् । “करालो दन्तुरे तुङ्गे" इत्यमरः । भुनवां निम्नवकाम् । विकृतानना Mनासिकोष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददशेत्यनेनान्वयः ॥ ८ ॥ विकृता इत्यादेरुत्तरेण ददशैत्यनेनान्वयः । एता एकाक्ष्यादि राक्षसीभ्योऽन्याः। विकृताः विकृतवेषाः ॥९॥ निखातशिरसः गात्रान्तर्वतिशिरसः॥१०॥ हरिकर्णीः कपिकर्णीः॥११॥१२॥ पादे चूडिका यासस मिवेत्यर्षः॥३-५॥ अतिकायोत्तमाङ्गीम् अतिकार्य महदुत्तमान यस्यास्ता। तनुदीर्घशिरोधराम, अस्थूलदीर्घकण्ठीमित्यर्थः । केशकम्बलधारिणीम्, कम्बला इव केशाः केशकम्बला तान धारयितुं शीलमस्तीति तथा । लम्बकर्णललाटो लम्बे कर्णललाटे यस्यास्ताम् । चुबुकोष्ठी चुबुके ओष्ठो यस्यास्ताम् ॥६॥७॥ कम्जा स्पगुमतीम् । कराला दन्तुराम् । पिङ्गाक्षीमित्यन्तस्य पूर्वेष सम्बन्धः ॥८॥ विकृता इत्यादि लोकनवकमेकं वाक्यम् । निखातशिरसः गावान्तर्वति पाशिरसः ॥९-१२ ॥ पादचूडिकाः पादे चूडा शिखा यासा ताः ॥ १५-१५ ॥ ॥५ ॥ For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir ताः पादचूडिकाः"शिखा चूडा केशपाशी" इत्यमरः ॥ १३-१५॥राक्षसीविकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थम् ॥ १६॥ १७॥ लक्ष्मीवान सीतादर्शनजनितशोभायुक्तः ॥ १८॥ १९ ॥धुतां स्थानाचलिताम् । चारित्रव्यपदेशाठ्यां पतित्रताधर्माचरणख्यातिसम्पन्नाम् । भत । अतिमात्रास्यनेत्राश्चदीर्घजिह्वानखास्तथा। अजामुखीहस्तिमुखीगोंमुखीः सूकरीमुखीः॥ १४॥ हयोष्ट्रखरवक्राश्च राक्षसी?रदर्शनाः। शुलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ १५॥ कराला धूम्रकेशीश्च राक्षसीविकृताननाः। पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥१६॥ मांसशोणितदिग्धाङ्गीर्मीसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः । स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ १७ ॥ तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दि ताम् । लक्षयामास लक्ष्मीवान हनुमान जनकात्मजाम् ॥ १८॥ निष्प्रभ शोकसन्तप्तां मलसङ्कुलमूर्धजाम्॥१९॥ क्षीणपुण्यां च्युतां भूमौ तारांनिपतितामिव। चारित्रव्यपदेशाट्यां भर्तृदर्शनदुर्गताम् ॥२०॥ भूषणैरुत्तमैहींनां भर्तृ वात्सल्यभूषणाम् । राक्षसाधिपसंमद्धा बन्धुभिश्च विनाकृताम्॥२१॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव । चन्द्र रेखां पयोदान्ते शारदाभ्रेरिवावृताम् । क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥२२॥ सीता भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥२३॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥२४॥ दर्शनेन दुर्गतां दरिद्राम्, भर्तृदर्शनरहितामित्यर्थः ॥२०॥ भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहमात्रवाचि ॥ २१॥ पयोदान्ते वर्षान्ते । चन्द्र रेखायाः स्पष्टास्पष्टत्वद्योतनायेदं विशेषणम् । असंस्पर्शात् उद्वर्तनादिसंस्कारराहित्यात् । अयुक्ताम् अनारोपिततन्त्रीम् । बल्लकी वीणाम्॥२२॥ सीता राक्षसीर्विकृताननाः इत्पत्र अपरा इति शेषः । अतो न पौनरुत्यम् ॥१६-१७ ॥ तस्यावस्तादित्यारभ्य वल्ल कीमिव इत्यन्तमेकं वाक्यम् ॥१८॥ १९ ॥ क्षीणेति । च्युताम्, दिव इति शेषः । चारित्रव्यपदेशाढचा पातिव्रत्यव्रतसम्पन्नाम् । भर्तदर्शनदुर्गता भर्तदर्शनहीनाम् ॥ २० ॥२१॥ पयोदान्ते वर्षान्ते । असंस्पात उद्वर्तनादिसंस्काराभावात् । अयुक्ताम् अनारोपिततन्त्रीम् ॥ २२ ॥ सीतामित्यादि श्लोकद्वयमेकं वाक्यम् । रक्षसां वशे अयुक्ताम् अयोग्याम् शोकसागरमाप्लुतां S For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ॥६॥ मित्यादिपरशेषः । राक्षसीवशे अयुक्ताम् अनवस्थिताम्, तद्वचनान्यशृण्वन्तीमित्यर्थः ॥ २३ ॥ २४ ॥ लतां कुसुमितामिव तथा दर्शनीयाटी.सु. मित्यर्थः॥२५॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यम् ॥२६॥२७॥ तामित्यादिश्लोकत्रयमेकं वाक्यम् । क्षमा क्षमामिव स्थिताम् । निगीर्याध्यवसाना स०१७ ददर्श हनुमान देवी लतां कुसुमितामिव । सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥२५॥ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ २६ ॥ संवृतां मृगशावाक्षीं ददर्श हनुमान कपिः। तां देवीं दीनवदनामदीना भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्॥२७॥ तां दृष्ट्वा हुनुमान सीतां मृगशावनिभेक्षणाम् ॥ २८॥ मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः । दहन्तीमिव निःश्वासैर्वृक्षान पल्लवधारिणः ॥२९॥ सङ्घातमिव शोकानां दुःखस्योमिमिवोत्थिताम् । तां क्षमांसुविभक्ताङ्गी विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥ हर्षजानि च सोऽश्रूणितां दृष्ट्वा मदिरेक्षणाम् । मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥३१॥ नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसंहृष्टो हनुमान् संवृतो ऽभवत् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥ दभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्यनयोविशेषणविशेष्यभेदान्न पौनरुक्त्यम् । दूरप्रयुक्तस्यानुस्मरणार्थ वा पुनरुक्तिः ॥ २८-३० ॥ इर्षजानीति । राघवं नमश्चके । उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ॥३१॥ नमस्कृत्वेति । संवृतः राक्षस्यदर्श नाय शिशुपापर्णे'ढोऽभूत् ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ तत्र मन्नाम सग्रहां क्रूरग्रहाविष्टाम ॥२३॥२४॥ लतामकुसुमामिवेति पाठः। आभरणपरिहारादिति भावः। वपुषाऽलंकृता स्वभावरमणीयेत्यर्थः । विभाति न विभाति चेति । स्वभावसौन्दर्यादसंस्काराचेति भावः । अत्र ता तामिति तच्छन्दावृत्या तत्सदवस्थाभेदस्य वर्णितत्वादपौनरुक्त्यम् ॥२५॥२६॥ भर्तृतेजसा भई पराक्रमानु सन्धानेन अदीनहृदयाम् ॥२७-२९॥ दुःखस्य दुःखसागरस्य । अबाधेयेनाधारनिगरणम् । क्षामाम् इति पाठः क्षामा कृशाम् विनाभरणशोभिनीम् आभरणानुग्रहमन पेक्ष्यैव स्वसौन्दर्येण शोभमानाम्॥३०॥ नमश्चक्रे च राघवमिति । भगवतो राघवस्यानु महादेवेयं मया दृष्टेति पुनः पुनः स्मृत्वा नमस्कार॥२१॥ संवृतोऽभवत् राक्ष सीनां दर्शनपरिहाराय सक्ष्मरूपमवलम्ब्य वृक्षमूलसमीपशाखा निलीनोऽभवत् ॥३२॥ इति श्रीमहे श्रीरामायण सुन्दरकाण्डव्याख्यायां सप्तदशः सर्गः ॥१७॥ CH For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir I श तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः। “यस्य च भावेन.-" इत्यथै षष्ठी ॥१॥ विरात्रे अपररात्रे । अहस्सवैकदेशसङ्घचातपुण्याच्च रात्रेः " इत्यत्र चकाराव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तोऽच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्ट तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेही किंचिच्छेषा निशाऽभवत् ॥१॥षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥२॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः॥३॥ विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान् । सस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न स तं राक्षसः कामं शशाकात्मनि गृहितुम् ॥५॥ स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥६॥ वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्रां परमाताम् ॥७॥ रक्षसाम् । ब्रह्मघोषान् वेदघोषान् ॥२-४॥ नियुक्तः प्रेरितः ॥५-७॥ तथेति । किश्चिच्छेषा अपरयाममात्रशेषा । विचिन्वतः तस्याः स्पष्टदर्शनाय राक्षसीनिद्रारूपमवसरमन्वेषयतः॥१॥ षडङ्गानि शिक्षादीनि । विरात्रिः विपर्यस्त रात्रिः, अपररात्र इत्यर्थः । अस्मिन् ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टराक्षसानाम् ॥ २ ॥३॥ निद्रावशादेव म्रस्तमाल्याम्बरधरः ॥॥ नियुक्तः प्रेरितः वस्तुतस्तु मदने सत्यपि मदेनोत्कटो न अत एव तस्यां सीतायां नियुक्तः नितरां युक्ता, विनीत इत्यर्थः । अत एव राक्षसः काममात्मनि गृहितुं न शशाकेति काकुः॥ ५-७॥ तिल-भृशं नियुक्त गूढाभिनिवेशचित्तः । काम कामवेगम । इदृशेषु तीर्थस्यान्ययायोजन प्रान्त्येव । रक्षसस्तमोगुणाविष्टस्य भगवन्मायामोहितस्याकृत्येष्वेन प्रपत्तेः । तथा क्रियमाण भगवदयानमपि पाप मोगोचरं जन्मान्तरे उत्तमफलायेति बोध्यम् । अत एव कक्षाश्वमेधनाम्नो राज्ञो दानातावकमन्त्र:-"न युष्मे वाजवन्धवो निनित्सुश्च न मयः । सत्यमधि दीपरत्" इति । अस्यार्थः-बाजमित्यजनाम, अम दानेन ये सर्वेषां बन्धवस्तेषां सम्बोधनम् । हे वाजवन्धवः । युष्मे युष्मासु । अविस्मसम्पानुवादी। निनित्सुश्च निन्दनेच्छाशीलोपि मर्यः अवयं न दीपरत् न धारपति । मदनुसन्धानेनेव निष्पापत्वादिति । एवथ भगवतो निन्दावरुदभावेन ध्यानमपि नरकभोगोत्तरं जन्मान्तरे उचमफलाय, अत एवास्थ मरणोत्तरं चतुर्थचतुर्युग्या चेदिराजकुले जन्म, चतुर्विशतिचतुर्युग्यां रामावतार इति हरिवंशोक्तः । तावत्पर्यन्तं चैतत्पापफक भोग इत्पर्यायतमिति योण्यम् ॥५॥ For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kailashagas Gyarmandir .का. HA9966 पा.रा.भ.HMA वीथीः उद्यानवीथीः ॥८॥९॥ महेन्द्र देवगन्धर्वयोपित इव वजन्तं तम् अङ्गनाशतमात्रम् अनुबनत अन्यजत् ॥ १०॥ तालवृन्तानि व्यजनानि ॥ ११ ॥ भृङ्गारैः कनकालुकाभिः । “ भृङ्गारः कनकालुका" इत्यमरः । मण्डलायान् असिविशेपान् । “ मण्डलायो नतार्थकः" इति वैजयन्ती। ईहामृगैश्च विविधैर्जष्टां दृष्टिमनोहरैः। वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः॥८॥ नानामृगगणाकीर्णा फलैः प्रपतितैर्वृताम् । अशोकवनिकामेव प्राविशत् सन्ततद्वमाम् ॥ ९ ॥ अङ्गनाशतमात्रं तु तं वजन्तमनुव्रजत् । महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥३०॥ दीपिकाः काञ्चनीः काश्चिजगृहुस्तत्र योषितः । वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥११॥काञ्चनेरपि भृङ्गारै हुः सलिलमग्रतः। मण्डलामान बृसी चैव गृह्यान्याः पृष्ठतो ययुः॥ १२॥ काचिद्रत्नमयीं स्थाली पूर्णा पानस्य भामिनी । दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३ ॥ राजहंसप्रतीकाशं छवं पूर्णशशिप्रभम् । सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४॥ निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः। अनुजग्मुः पति वीरं धनं विद्युल्लता इव ॥ १५॥ व्याविद्धहारकेयूराः समामृदितवर्णकाः । समागलितकेशान्ताः सस्वेदवदनास्तथा ॥१६॥ घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः॥१७॥ प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः॥१८ सीम् आस्तरणम् । गृह्य गृहीत्वा ॥ १२॥ काचिदिति । पानस्य पूर्णा पीयत इति पानं मधु तस्य पूर्णा तेन पूर्णाम् । “पूरणगुण-" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी। स्थाली पात्रीम् ॥ १३-१५॥ व्याविद्धति । व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदित वर्णकाः सम्मृष्टानुलेपनाः।" अङ्गरागः समालम्भो वर्णकश्च विलेपनम्" इति निघण्टुः ॥१६-१८॥ बीधीः अशोकवनिकामार्गगमनवीधीः ॥ ८॥९॥ अङ्गनेति । अनुव्रजत् । अडभाव आर्षः ॥ १०॥ दीपिकाः कावनीः काचनदण्डारोपितदीपिकाः ॥११॥ काननैः भृङ्गारैः कनकालुभिः । भृङ्गाराः धुनूरकुसुमसहशजलपात्राणि । गृह्य गृहीत्वा ॥ १२ ॥ काचिदिति । पानेन पूर्णाम् ॥ १३-१५॥ समामृदितवर्णकाः ॥६ ॥ For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ॥ १९॥२०॥ तं चेत्यादि । दारदेशम् अशोकवनद्वाग्देशम् ॥ २१॥ गन्धतैलं गन्धवासित - तेलम् ॥२२॥ समक्ष प्रत्यक्षम् । अपविद्धशरासनम् अधृतशरासनम् ॥ २३॥ मथितामृत फेनाभं मथितं तक्रम् अमृतं धारोष्णं तयोर्यत् फेन । तदाभम् । “निरम्बु बोलं मथितं धारोष्णं त्वमृतं पयः" इत्युभयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितम् अङ्गदे सक्तं वस्त्रं सलीलं यथा भवति सच कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मदाश्चितगतिर्बभौ ॥ १९॥ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । शुश्राव परमस्त्रीणां स कपिारुतात्मजः ॥ २०॥ तं चाप्रतिमकर्माणमचिन्त्यबल पौरुषम् । द्वारदेशमनुप्राप्तं ददर्श हनुमान कपिः ॥२१॥ दीपिकाभिरनेकाभिः समन्तादवभासितम् । गन्धतैलाव सिक्ताभिर्धियमाणाभिरग्रतः॥ २२ ॥ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । समक्षमिव कन्दर्पमपविद्धशरासनम् ॥२३॥ मथितामृतफेनाभमरजो वस्त्रमुत्तमम् । सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥२४॥ तं पत्रविटपे लीनः पत्रपुष्पधनावृतः। समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥ २५ ॥ अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥२६॥ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगदिनसंपुष्टं प्रविष्टः प्रमदावनम् ॥ २७॥क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥२८॥ तथा अनुकर्षन्तमित्यन्वयः ॥२४॥ तमिति । पत्रविटपं पत्रवति विटपे। लीनः छत्रः । पत्रपुष्पधनावृतः पत्रपुष्पसमूहावृतः। इवशब्दो वाक्यालङ्कारे। यद्धा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । तं निध्यातुं द्रष्टुमुपचक्रमे । “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्" इत्यमरः ॥२५॥२६॥ प्रमदावनम् अन्तःपुरोद्यानम् ॥ २७॥ क्षीब इति । क्षीबः मत्तः । शङ्ककर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥२८॥२९॥ सम्यगामृष्टाङ्गरागाः॥ १६-१८॥ मन्दो दुर्मतिः । मन्दं यथा तथा अश्चिता गतिर्यस्य ॥ १९ ॥२०॥ द्वारदेशम् अशोकवनिकाप्राकारदेशम् ॥ २१ ॥ २२॥ अपविद्धशरासनं त्यक्तेक्षुचापम् । समक्ष प्रत्यक्ष कन्दर्पमिव स्थितम् ॥ २३ ॥ सलीलमतुकर्षन्तमिति । विमुक्तं स्वस्थानाचलितम् ॥ २४ ॥ पत्रविटपे पत्रबहुला विटपे । निध्यातुमीक्षितुम् ॥ २५॥ २६ ॥ ताभिरिति । प्रमदावनं प्रमदानां वनम् ॥ २७ ॥ क्षीवो मनः ॥ २८ ॥२९॥ १५८ For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ॥६॥ टी..का. अवप्लुतः अवरूढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानाध शाखां समाश्रित इत्यर्थः॥३०॥ सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य। तेजसा निधूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतोऽभवत गूढोऽभवत् ॥ ३१ ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८॥ तस्मिन्नित्यादिश्लोकद्वयमेकान्वयम् । ततः रावणागमना। वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः॥२९॥रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। अवप्लुतो महातेजा हनुमान मारुतात्मजः॥३०॥स तथा प्युग्रतेजाःसन् निधूतस्तस्य तेजसा। पत्रगुह्यान्तरे सक्तो हनुमान संवृतोऽभवत् ॥३॥स तामसितकेशान्तां सुश्रोणी संहतस्तनीम् । दिदृक्षुरसितापागा मुपावर्तत रावणः ॥३२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः ॥१८॥ तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥१॥ ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥२॥ आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उप विष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥३॥ दशग्रीवस्तु वैदेही रक्षितां राक्षसीगणैः । ददर्श सीता दुःखार्ती नावं सन्नामिवार्णवे ॥ ४॥ असंवृतायामासीनां धरण्यां संशितव्रताम् । छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥५॥ मलमण्डनचित्राङ्गी मण्डनार्हाममण्डिताम् । मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥६॥ नन्तरम् । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसम्पन्नं रावणं ततो दृष्ट्वेव तत्र दूरदेश एवं दृष्ट्वा प्रावेपतेति संबन्धः। ॥१-५॥ मलमण्डनचित्राङ्गी मलरूपमण्डनेन चित्राङ्गीम्, मलावृतामप्याश्चर्यावहदेहामित्यर्थः। मृणाली पङ्कदिग्धेवत्यत्र येत्यध्याहार्यम् ॥६-८॥ अवप्लुनः रावणरूपचेष्टितावलोकनार्थमनविटपारूढ इत्यर्थः ॥ ३० ॥ पत्रगुह्यान्तरे पनगूढप्रदेशे ॥ ३१ ॥ उपावर्तत समीपं प्राप्तः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायामष्टादशः सर्गः ॥ १८॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । तस्मिन्नेव काले आगमनकाल एव । तं रावणम् ॥ १॥ ततो दृष्ट्वा तत्र दूरदेशे एवं दृष्ट्वा । ततः दर्शनानन्तरं प्रावेपतेति सम्बन्धः ॥२॥ रुदन्ती उपविष्टाऽभूत । भीतस्वभावोत्या स्वभावोक्तिरवालङ्कारः ॥३॥ दशग्रीव इति । सन्नो शीर्णाम् नावम् ॥ ४ ॥ संशितव्रताम् अतितीक्ष्णव्रताम् । मलमण्डनचित्राङ्गी मलमेष मण्डनं तेन चित्राङ्गी ॥६२॥ For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir आविष्टां मणिमन्त्राद्यभिभूताम् । धूप्यमानां सन्तप्यमानाम् । धूमः केतुरिव धूमकेतुः, केतुना ग्रहेणेत्यर्थः । यदा ग्रहेण ग्राहकेण आच्छादके जानेति धूमकेतुर्विशिष्यते ॥९॥ वृत्तेति । वृत्तं दृढं शीलं स्वभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिक यज्ञादिधर्मप्रधाने एवंभूते कुले जाताम् । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नाम् । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थिताम् । कुमाराणा समीपं राजसिंहस्य रामस्य विदितात्मनः । सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ७॥ शुष्यन्ती रुदतीमेकां ध्यानशोकपरायणाम् । दुःखस्यान्तमपश्यन्ती रामा राममनुव्रताम् ॥८॥वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव । धूप्यमानां ग्रहेणेव रोहिणी धूमकेतुना ॥९॥ वृत्तशीलकुले जातामाचारवति धार्मिके। पुनः संस्कारमापा जाता मिव च दुष्कुले ॥१०॥ अभूतेनापवादेन कीर्ति निपतितामिव । आम्नायानामयोगेन विद्या प्रशिथिलामिव ॥११॥ सन्नामिव महाकीर्ति श्रद्धामिव विमानिताम् । पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥१२॥ आयतीमिव विध्वस्ता माज्ञा प्रतिहतामिव । दीप्तामिव दिशं काले पूजामपहृतामिव ॥ १३॥ मुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म। “वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः" इति स्मृतेः॥१०॥११॥ सन्त्रां क्षीणाम् । श्रद्धामिव विमानिताम् अवमानितामित्यर्थः । अवमाने हि कृते अवमन्तरि श्रद्धा मन्दीभवति । पूजामिव परिक्षीणां स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां । निष्फलाम् ॥१२॥ आयती धनलाभम् । विश्वस्तां मन्दीभूताम् । प्रतिहताम् अननुष्ठिताम् । दीप्ता दाहयुक्ताम् । काले उत्पातकाले । पूजामपहृतामिव । कर्बुरगात्रीम, तां ददशति पूर्वेण सम्बन्धः॥ ५॥६॥ सङ्कल्पहयसंयुक्तः सङ्कल्पाः पवमेवं करिष्यामीति विचाराः, त एव हयाः तत्संयुक्तैः मनोरथैः रामस्य समीप यान्तीं गतामिव स्थिताम् ॥ ७॥ ८॥ आविष्टा मणिमन्त्रादिमिरमिभूताम् । धूप्यमानां सन्तप्यमानाम् ॥९॥ वृत्तशीलकुले जातो वृत्तं मर्यादानुल्लङ्घनम्, शीलं तत्स्वभावः। आचारवति विहितकर्मानुष्ठानवति । दुष्कुले संस्कारमापा दुष्कुले पाणिग्रहणलक्षणं संस्कार प्राप्ताम् अत एव दुष्कुले पुनर्जातामिव जिवाहलक्षण द्वितीयं जन्म गताम्, सत्कुलप्रसूता दुष्कुलोढामित्यर्थः । खीणां विवाहस्योपनयनस्थानत्वात्तदेव द्वितीयं जन्मेति भावः ॥ १०॥ ११॥ सन्नो क्षीणाम् । विमा Mनिताम् अनाहताम् ॥ १२ ॥ आयतीमागामिफलम् । दीप्ता दह्यमानाम् । काले उत्पातकाले ॥ १३ ॥ १४ ॥ | स०-धार्मिके एतादृशे पितृकुले जाता । सैव दुष्कुले वृत्तादिरहित विधा हाक्ष्यसंस्कारेण पुनर्जाता चेत्सा यथा वर्तेत तथा विद्यमानाम् ॥ १० ॥ For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भ. पास०१९ 3929 अत्र पूजाशब्देन पूजाद्रव्यमुच्यते ॥ १३ ॥ विध्वस्तां हिमादिहताम् । तमोघ्वस्तां तमस्संवृताम् । उपशीणां स्वल्पजलामित्यर्थः ॥ १४ ॥ परामृष्टा, टी.सं.का. शूद्रादिभिरिति शेषः ॥ १५॥ उत्कृष्टपर्णकमलाम् उद्धृतपत्रकमलाम् ॥ १६॥ विस्राविता रोधोभङ्गादिना अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्तनाद्यङ्गशोधनेन ॥ १७ ॥ सुजाताङ्गी सुन्दराङ्गीम् ॥ १८॥ आलितां बद्धाम् ॥ १९ ॥२०॥ अल्पाहारां तोयमात्राहारामित्यर्थः । यद्वा । पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव । प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४॥ वेदीमिव परामृष्टां शान्तामग्निशिखामिव । पौर्णमासीमिव निशा राहुग्रस्तेन्दुमण्डलाम् ॥ १५॥ उत्कृष्टपर्णकमलां वित्रासित विहङ्गमाम् । हस्तिहस्तपरामृष्टामाकुलां पद्विानीमिव ॥ १६॥ पतिशोकातुरां शुष्का नदीं विनावितामिव । परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७॥ सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम् । तप्यमानामिवोष्णेन मृणाली मचिरोद्धृताम् ॥ १८॥ गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् । निःश्वसन्ती सुदुःखाती गजराजवधूमिव ॥ १९॥ एकया दीर्घया वेण्या शोभमानामयत्नतः । नीलया नीरदापाये वनराज्या महीमिव ॥२०॥ उपवासेन शोकेन ध्यानेन च भयेन च । परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥२१॥ आयाचमाना दुःखार्ता प्राञ्जलिं देवतामिव । भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२॥ अल्पाहारा मितभोजिनीमित्युत्तमस्त्रीलक्षणमुच्यते ॥ २१ ॥ आयाचमानामिति । रघुमुख्यस्य कर्तुः दशग्रीवपराभवं भावेन मनसा आयाचमानां प्रार्थयन्तीमिव स्थिताम् ॥२२॥ परामुष्टाम् अपवित्रैरुपहताम् ॥ १५ ॥ उत्कृष्टपर्णकमलाम् उदृतपत्रपद्माम् ॥ १६ ॥ विस्राविता रोधोभङ्गादिना निर्जलीकृताम् । मूजया उद्वर्तनाद्यनपरिशोधनेन |॥१७॥१८॥ आलिता बढाम् ॥ १९-२१ ॥ आयाचमानामिति । प्राञ्जलिं बद्धाञ्जालम् । रघुमुख्यस्थ कतु। दशग्रीवविषपकपराभवं भावेन मनसा देवता ॥६६॥ | स-शोकेन रामविश्लेषजेन । ध्यानेन पत्युः। भयेम रावणजन्येन । अल्पाहार पत्युश्छिष्ट विनाऽन्यस्य स्वीकारायोग्यत्वाश्रीरयात्रार्थ नीरस्पाशितानशितत्वोलेस्तग्रहणस्यादोषत्वात् । पत्यु रामानारोन तत्र तत्सानिध्यविशेषात्तवपदो युक्तः । उपेन्द्रावतारवादामस्थ, इन्द्रस्य तदप्रजत्वात्तदत्तपायसाशनं गौरवतः स्वामित्वाच भोजन युक्तमिति मन्तव्यम् ॥ २१ ॥ For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagasun Gyanmarde समीक्षमाणा रक्षकं समीक्षमाणाम् । सुपक्ष्मेति अन्ते तानं मध्ये शुकृमस्या लोचनमित्युच्यते ॥ २३ ॥ इति श्रीगोविन्दराजविराचिते श्रीरामायण । भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥१९॥ स तामित्यादि । साकारैः सेङ्गितः। “आकाराविङ्गिताकृती" इत्यमरः । समीक्षमाणां रुदतीमनिन्दितां सुपक्षमताम्रायतशुक्ललोचनाम् । अनुव्रता राममतीव मैथिली प्रलोभयामास वधाय रावणः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९॥ स तां पतिव्रतां दीनां निरानन्दा तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्त्यदर्शयत रावणः ॥१॥ मां दृष्ट्वा नाग नासोरु गृहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयानेतुं त्वमिच्छसि ॥२॥ कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे॥३॥ नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यप सर्पतु ते सीते भयं मत्तः समुत्थितम् ॥४॥ स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा॥५॥ एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । काम कामः शरीरे मे यथाकामं प्रवर्तताम्॥६॥ न्यदर्शयत, स्वाभिप्रायमिति शेषः। सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥३॥ अदर्शनं अदृश्यत्वम ॥२॥ मां दृष्ट्वा भीतिर्न कर्तव्येत्याहकामय इति ॥३॥ अन्ये च भयहेतवोऽत्र न सन्तीत्याह-नेहेति ॥ ४॥ परदारेच्छादोष इत्याशङ्कयाह-स्वधर्म इति । संप्रमथ्य बलात्कृत्य । कामम् मायाचमानामिव प्रार्थयन्तीमिवेति सम्बन्धः ॥२२॥२३॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायी सुन्दरकाण्डव्याख्यायामेकोनविंशः सर्गः ॥१९॥ स इति । साकारैः साभिप्रायः, सेङ्गितेरित्यर्थः । न्यदर्शयत, स्वाभिप्रायमिति शेषः ॥ १॥ अदर्शनम् अदृश्यत्वम् । मयादिव नेतुं नाययितुम् । वस्तुतस्तु पुत्रसमभृत्यदर्शनविषये भयादिक नोचितमिति भावः ॥२॥ कामय इति । वस्तुतस्तु-त्यो कामये, ईश्वरीत्वेनेति शेषः । अतो मा बहुमन्यस्व ॥ ३ ॥ नेहेति । मनुष्या राक्षसा वा, त्वद्भयकर्तार इति शेषः । वस्तुतस्तु-सर्वेश्वर्यास्तव न कुत्रापि भयशङ्केति भावः ॥ ४॥ पापि परशरामिमर्शः स्वधर्मः तथापि नाई त्वामकामयमाना स्पक्ष्यामीत्याह-स्वधर्म इत्यादिश्लोकद्वयेन । काममत्यर्थम् । यथाकामं यधेच्छं मे शरीरे कामः, तवेनि शोषः। ममि तव इच्छा प्रवर्ततामिति भावः । स्वधर्म इत्यादिश्लोकद्वयस्थ वास्तवार्थस्तु-कामुका त्वं न विश्वसनीय इत्यत आह-स्वधर्म इत्यादि । यद्यपि रक्षसो परवाराहरणादिः स्वधर्मः स्वभावः। मे. For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥६४॥ www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अत्यन्तम् । यथाकामं यथेच्छम् ॥ ५ ॥ ६ ॥ देवीति । प्रणयस्व स्नेहं कुरु ॥७॥ एकवेणीति । एकवेणी असीमन्तितवेणी । घराशश्या भूशयनम् || औपयिकानि युक्तानि । “ युक्तमौपयिकम् ” इत्यमरः ॥ ८-१० ॥ स्त्रीरत्नमिति । मां प्राप्य हीति । हिः पादपूरणे अप्यर्थो वा । हे सुविग्रहे मां देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥ एकवेणी धराशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥ विचित्राणि च माल्यानि चन्दना न्यगुरूणि च । विविधानि च वासांसि दिव्यान्याभरणानि च ॥९॥ महार्हाणि च पानानि शयनान्यासनानि च । गीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । मां प्राप्य हि कथं नुस्यास्त्वमनह सुविग्रहे ॥ ११ ॥ इदं ते चारु संजातं यौवनं व्यतिवर्तते । यदतीतं पुननैति स्रोतः शीघ्रमपामिव ॥ १२ ॥ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक । न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥ प्राप्यापि कथमनह स्याः ॥ ११ ॥ १२ ॥ उपरतः निवृत्तः । अत्र इतिकरणं द्रष्टव्यम् । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतः परं सातिशयं रूपं त्रष्टुं न शक्यत इति धिया सृष्टेरूपरत इति मन्य इत्यर्थः ॥ १३ ॥ शरीरे काममत्यर्थम् यथाकामं यथेच्छं कामः प्रवर्ततां नाम मन्मथविकारोऽस्तु नाम, तथाप्येतत्सर्वं ममेष्टदेवतायां त्वयि न घटत इति शेषः । अत एव अकामां मयि भृत्यत्वकामनारहिताम् । यद्वा अकाम विष्णुकामां त्वां न स्प्रक्ष्यामि त्वदाज्ञां विना पूजां कर्तुमपि विभेमीति शेषः ॥ ५ ॥ ६ ॥ देवीनि । प्रणयस्व प्रसीद ॥ ७ ॥ एकेति । धराशय्या भूशयनम् । नौपयिकानि न युक्तानि ॥ ८ ॥ विचित्राणीत्यादिः स्पष्टार्थः । वस्तुतस्तु-विचित्राणीत्यादिश्लोकद्वयमेकं वाक्यम् । मां प्राप्य, भृत्यत्वेनेति शेषः । माल्यादीनि लभ प्राप्नुहीति सम्बन्धः ॥ ९ ॥ १० ॥ स्त्रीरत्नमिति । मां प्राप्य हि प्राप्यापि भूषणादीनामनर्हा स्या इति सम्बन्धः ॥ ११ ॥ इदमिति । यदिदं ते सञ्जातं यौवनं तत् व्यतिवर्तते अतिक्रम्य गच्छति । अतीतं न पुनरेति । अतो भुङ्क्ष्व भोगानिति शेषः । वस्तुतस्तु त्वत्पूजाक्षमं मदीयमायुः व्यर्थे गच्छतीति स्विद्यति इदं ते इति । ते तव भृत्यस्य, ममेति शेषः । यौवनं दाढयवस्था यद् यतो भृत्यस्य ममायुः व्यर्थे गच्छति, अतो मम तव पूजार्थमनुज्ञां | देहीति शेषः ॥ १२ ॥ रूपकर्ता दिव्यरूपस्स्रष्टा त्वां कृत्वा निर्माय उपरतो दिव्यरूपनिर्माणाद्विरत इति मन्ये । उन्मेक्षायां हेतुः हि यतः तव रूपोपमा नास्ति यदि For Private And Personal टा.सु.का. स० २० ॥६४॥ Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir त्वामिति । कः अतिवर्तेत ? न कोऽपीत्यर्थः ।। १४-१९॥ असकृदिति । विमृदितध्वजाः भनवजाः । प्रत्यनीकेषु शबषु मध्ये ॥२०॥ इच्छयेति ।। त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४॥ यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्धयते ॥ १५॥ भव मैथिलि भार्या मे मोहमेनं विसर्जय । बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः। सर्वासामेव भद्रं तेममाग्रमहिषी भव ॥१६॥ लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै। तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥ विजित्य पृथिवीं सर्वी नाना नगरमालिनीम् । जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥१८॥नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलोभवेत्। पश्य मे सुमहद्रीर्यमप्रतिद्वन्द्रमाहवे ॥ १९॥ असकृत् संयुगे भना मया विमृदितध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातु मम सुरासुराः॥२०॥ इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥२१॥ सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च । साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥२२॥ प्रतिकर्म अलङ्कारः। “प्रतिकर्म प्रसाधनम्" इत्यमरः । अवसज्यन्ताम् अर्यन्ताम् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयम् ॥२१ ॥२२॥ पुनः स उत्तमरूपनिर्माणे यतेत न तथापि तवोपमेत्याशयः ॥ १३ ॥ त्वामिति । नातिवतेत न क्षुभ्येत । कः पुमानतिवतेत इति पाठे न कोप्यतिक्रमेतेत्यर्थः ।। वस्तुतस्तु-मदाराधने तव बुद्धिः कथं स्यादत आह-त्वामिति । त्वां लक्ष्मीम् “ सीता लक्ष्मीवान विष्णुः" इति वक्ष्यमाणत्वात् । समासाद्य साक्षात्पितामहोऽपि नातिवर्तेत अनाराधितुं न शक्नुयात् पुमास्तु को वा अतिवतेंतेत्यर्थः ॥ १४॥ यद्यदिति । गात्रम् अवयवविशेषम् । तस्मिस्तस्मिन् अवयवविशेष चक्षुर्निबध्यते इष्टdi देवतायास्तव दर्शनस्य मुक्तिसाधकत्वादिति भावः ॥ १५॥ भवेति प्रकृतार्थः स्पष्टः। वस्तुतस्तु-भवेति । मैथिली भार्या भया कान्स्या आर्या श्रेष्ठा भव एतं। मोई मयि शत्रुत्वशङ्का विसर्जय । मे मम उत्तमस्त्रीणां मम या अग्रमहिषी मन्दोदरी तस्याश्च मम च भव, ईश्वरीति शेषः ॥ १६॥ लोकेभ्य इत्यस्य वास्तवार्थस्तु-10 इष्टदेवतायै देव्यै रावणः स्वात्मात्मीयसमर्पणं करोति-लोकेभ्य इति श्लोकद्वयेन । अहमित्यनेनात्मसमर्पणम् । रत्नानीत्यादिना आत्मीयसमर्पणमिति ज्ञेयम् ॥१७॥ तव हेतोः त्वत्प्रीत्यर्थम् ॥ १८॥ प्रतिबलो युद्धे जेता ॥ १९ ॥ प्रत्यनीकेषु शत्रुषु ॥ २०॥ इच्छयेति । वस्तुतस्तु-मां लक्ष्मीम, सम्पदमित्यर्थः ॥२१॥ प्रतिकर्मणा युक्तं ते रूपं पक्ष्यामि । भाविकमत्रालङ्कारः ॥ २२ ॥ For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaturth.org Acharya Shri Kailashsagarsuri Gyarmandie बा..भ. ॥६५॥ 8 प्रतिकति । दाक्षिण्येन सरलत्वेन । भुक्ष्व अनुभव । “दक्षिणे सरलोदारौ" इत्यमरः ॥२३॥ यथेएमिति । ललस्व प्रीति कुरु । “लल ईप्सायाम् " टी.सु.का. इति धातुः॥२४॥२५ ॥ रामानु-ऋदिमित्यादि । ऋदि संपदम् । विष भाम् ॥ २५ ॥ एवमात्मानं प्रशस्य रामं निन्दति-किं करिष्यसीत्यादिना । निक्षिप्तस.२० प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। भुश्व भोगान् यथाकामं पिव भीरु रमस्व च ॥२३॥ यथेष्टं च प्रयच्छ त्वं प्रथिवीं वा धनानि च। ललस्व मयि विस्त्रधा धृष्टमाज्ञापयस्व च । मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ २४ ॥ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ २५॥ किं करिष्यसि रामेण सुभगे चीरवाससा । निक्षिप्त विजयो रामो गतश्रीर्वनगोचरः। व्रतीस्थण्डिलशायी च शङ्के जीवति वा न वा ॥२६॥ नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते। पुरोबलाकैरसितैर्मेधैज्योत्स्नामिवावृताम् ॥२७॥ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८॥ विजयः त्यक्तविजय इत्यर्थः । स्थण्डिलशायी भूतलशायी ॥२६।। नहीति । वाशब्दोऽवधारणे, द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि। दर्शनं (च) न प्राप्स्यतीत्यर्थः पुरोऽने बलाका येषां ते पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । महामेष्वेव बलाकासञ्चार वर्णनात् ॥२७॥ रामानु-नहीति । वाशब्दोऽवधारणे । द्रष्टुं वा नोपलप्स्पत एवेत्यर्थः । पुरोवलाकैरसितारीत विशेषणादर्षासंबन्धिता द्योत्यते ॥ २७॥ न चापीति । हिरण्या। प्रतिकर्मति । दाक्षिण्येन, मयीति शेषः॥२३॥ ललन्ता रमन्ताम् । वस्तुतस्तु-मत्प्रसादात मयि प्रसादोऽनुमहः तस्मात तब ललन्त्याः रमन्त्याः सत्याः बान्धवाश्च रमन्तामिति सम्बन्धः॥ २४ ॥ ऋद्धिमित्यादीनां वास्तवार्थस्तु-सरामाऽहं तेऽखिलसम्पत्तभुद्धिं ददामि मां रामेण सह संयोजयेत्याशङ्कच नाहं सम्पदाद्यर्थी किन्तु मोक्षकामी अतो यावन्मोक्षं त्वत्पादाज न त्यजामीत्यभिप्रायेणाह-ऋद्धिं ममेत्यादिल्लोकचतुष्टयेन । हे सुभगे ! मम ऋद्धयादिकं पश्य । निक्षिप्तविजयः स्वतस्सिद्धविजय इत्यर्थः । वनगोचर वनं जलं गोचरं निवासस्थानं यस्य सः नारायण इत्यर्थः । अत एव गतश्री गता प्राप्ता श्री लक्ष्मीः येन अत एव । प्रतिभक्तसंरक्षणव्रतशीलः अत एव पितृवाक्यपरिपालनाय स्थण्डिलशायी यो रामः, अबीरवाससेति छेदः । चीरवासोरहितेन पीताम्बरधारिणेत्यर्थः । एतादृशेन तेन रामेण सह वा त्वम् इदानीं विद्यमानेश्वर्थाद्यपेक्षया न किममि करिष्यसीति शङ्के मन्ये अतो जीवति, मयि सतीति शेषः । रामस्त्वां द्रष्टुमपि Mनोपलस्यते न च मम हस्तात त्वां राघवः प्रानुमईति, मदधानन्तरं रामस्त्वां द्रष्टुमप्युपलप्स्यते प्राप्नुमप्पईतीति भावः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगता ॥६५॥ For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 66 कशिपुः कीर्तिमिन्द्रहस्तगतामिवेति वैधर्म्यदृष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्यकशिपुरिन्द्रहस्तगतां भार्यौ पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । व्यलुम्पन्र राजशिविरममरा राज्यकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ " इत्यादिप्रह्लाद चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २९ ॥ क्लिष्ट कौशेयवासनां तन्वीमप्यनलंकृताम् | त्वां हुवा स्त्रेषु दारेषु रतिं नोपलभाम्यहम् ॥ ३० ॥ अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणा न्विताः । यावन्त्यो मम सर्वासामेश्वयं कुरु जानकि ॥ ३१ ॥ मम ह्यसित केशान्ते त्रैलोक्यप्रवराः स्त्रियः । तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२ ॥ यानि वैश्रवणे सुख रत्नानि च धनानि च । तानि लोकांश्च सुश्रोणि माँ च भुङ्क्ष्व यथासुखम् ॥ ३३ ॥ न रामस्तपसा देविन बलेन न विक्रमैः । न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ३४ ॥ पिव विहर रमस्व मुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥ वचनात् ॥ २८-३० ॥ अन्तःपुरेति । ऐश्वर्यम् अन्तःपुरैश्वर्यम् । स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ॥ ३१ ॥ ३२ ॥ मुदव स्वाधीनं कुरु ॥ ३३ ॥ ॥ ३४ ॥ पिब, मद्यमिति शेषः । विहर सञ्चर । विहारशब्दस्य सञ्चारेऽपि प्रयोगात् ॥ ३५ ॥ मिव इति वैधर्म्यदृष्टान्तः । पुरा किल हिरण्यकशिपोर्भार्यां हत्वा नारदमुखेन प्रार्थितः तस्मै पुनः प्रादादिति भागवते कथाऽस्ति । तथा च भार्याहरणमेव कीर्तिहरण मिति भावः ॥ २६-२९॥ विष्टको शेयेत्यस्य वास्तवार्थस्तु त्वां ममेष्टदेवतां दृष्ट्वा स्वेषु धनेषु दारेषुच रतिं नोपलभामि, इष्टदेवतायास्तव दर्शनमात्रेणानन्दपूर्णोऽहं सर्वतो निवृत्तांस्मीति भावः ॥ ३० ॥ ऐश्वर्यम् आधिपत्यम् ।। ३१-३३ ॥ न राम इत्यस्य वास्तवार्थस्तु रामः तपआदिना मया तुल्यो न भवति किन्तु निरवधिक षड्गुणैश्वर्यसम्पन्नो भगवान् श्रीरामो मत्तोप्यधिक एवेति भावः ॥ ३४ ॥ पित्र, मध्विति शेषः । मयि लल रमस्व । वस्तुतस्तु मयि भृत्ये सति लल ॥ ३५ ॥ स० [अनलंकृतामपि स्वां दृष्ट्वा स्वभार्यासु रति नोपलभाभि नोपलभे । अलंकृतां पुनर्दश्र्वा तत्र रति नोपलभे इति किं वव्यमित्यर्थः । एतेन सौन्दर्यातिशयो योत्यते ॥ २० ॥ For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. टी.सु.को H०११ M॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः ॥२०॥तस्पेत्यादि ॥१॥ दुःखातॆत्यादि । तृणमिति । रावणस्य साक्षात्संभाषणानहत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषकयनार्थम् । दुःखार्ताया अपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मितात् प्रतीयमानत्वात् ॥ २॥३॥ तनि०-तृणमन्तरतः कवेति । परपुरुषमुखं निरीक्ष्य कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । कनकविमलहारभूषिताङ्गी विहर मया सह भीरु । काननानि ॥ ३६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः ॥२०॥ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः॥१॥ दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता । तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥२॥ निवर्तय मनो मत्तः स्वजने क्रियतां मनः। न मा प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥३॥ वार्ता न कर्तव्येति मर्यादया वा तृणवदलक्षीरुत्य वा अस्मवक्ष्यमाणवचनं तृणसमानमित्ययं न लक्षीकरोतीति बुद्धचा वा । “स श्वाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥" इत्युक कटाक्षपाता) मा भूदिति वा । स्वामिना तृणमादाय काकासुरनिरासवत् अनेन तृणेनैत निरासः कार्य इति वा । अचेतनं चेतनं कृत्वा सम्बोधनेन वाक्पं बदामीति बुद्धया वा । आसन्नस्यास्प व्यवधानेन भाव्यमिति बुचा वा । पशुसमानस्प तव इदमेव । | भोग्यमिति बुद्धचा वा । रामाविरोधेन भवान् सानुबन्धो नशिष्यतीति तृणं छित्त्वा निवेदये इति वा तृणं मध्ये स्थापयित्वा ॥२॥ कुसुमितेति । मया सह । वस्तुतस्तु-सह एकदेव मया, संदितानीति शेषः । काननानि विहर ॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकारुयायां सुन्दरकाण्डव्याख्यायो विंशस्सर्गः ॥२०॥ तस्येति । दीनमिति क्रियाविशेषणम् ॥१॥ दुःखातेत्यादि । तृणमन्तरतः कृत्वा रावणस्थ साक्षात्सम्भाषणानहत्वात तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषरूपनार्यम् । शुचिस्मितेति । वस्तुतः स्वभाववर्णनम् ॥२॥ निवर्तयेति । स्वजने स्वीयभार्यादिजने । सिद्धिं मुक्तिम् ॥३॥ स०-प्रत्युवाचेति पूर्व प्रतिज्ञातम् । तरकारमाह -तृणमन्तरतः कृत्वा प्रत्युवाचेति । अतो न पुनर्वचनम् ॥ २ ॥ युक्तः योग्यः । सिद्धि मोक्षम् युक्तरूप सिद्धिमिव इति पाठः ॥ ३ ॥ For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir www.kobatirth.org अकार्यमिति । एकः पतिर्यस्यास्सा एकपनी तया। "नित्यं सपल्यादिषु" इति ङी॥॥ एवमिति । पृष्ठतः कृत्वा अनाहत्यर्थः॥६॥ नाइमिति । सती अहं तव औपयिकी युक्ता भार्या न किन्तु परिहार्या । साधूनां सतां धर्म साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । साधु सम्यक् चर ॥६॥ आत्मानमुपमा कृत्वा यथा तव दारा रक्ष्यास्तथाऽन्येषां दारा रक्ष्याः । तस्मात् स्वेषु दारेषु रम्पताम् ॥७॥ अतुष्टम् अतृप्तम् । निकृतिप्रज्ञम् निकृतो शाठये प्रज्ञा अकार्यन मया कार्यमेकपल्या विगर्हितम् । कुलं संप्राप्तया पुण्यं कुले महति जातया ॥४॥ एवमुक्त्वा तु वैदेही . रावणं तं यशस्विनी । राक्षसंपृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥५॥ नाहमापयिकी भार्या परभार्या सतीतव।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ॥६॥ यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर । आत्मानमुपमा कृत्वा स्वेषु दारेषु रम्यताम् ॥७॥ अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् । नयन्ति निकृतिप्रज्ञ परदाराः पराभवम् ॥८॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे । तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ ९॥ यस्य तम् । पराभवम् आयुरैश्वर्यादिक्षयरूपम् ।।८॥ इह अतिविशालेऽपि दुर्जनसङ्कले देशे । सन्तः त्वामनान्निवारयन्तः।न सन्ति वा नसन्ति किम् ? M सन्त्येव । श्रीविभीषणप्रभृतीनां सम्भवान्न सन्तीति कथं वक्तुं शक्यम् ? सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिषश्रेन सेवया । उपदेश्यन्ति | एकपत्न्या एकः पतिर्यस्यास्तया मया, पतिव्रतयेत्यर्थः । कुलं भर्तृकुलम् । पुण्यं पवित्रम् ॥॥ पृष्ठनः कृत्वा परावृत्येत्यर्थः॥ ५॥ परमार्या सती पतिव्रताहम् औपH यिकी युक्ता भार्या न, साधूनां धर्म साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । वस्तुतस्तु-जाहमिति । अहं तव त्वया भार्या भर्तव्या न, किन्तु परभार्या परेण रामेण भार्या भर्तव्या ॥६॥ यथा तव निजदाराणा शुद्धिरिष्टा, एवमन्येषामपीत्यात्मदृष्टान्तादेव निश्चित्य त्वमपि परदारनिस्पृहः स्वदारनिरतो भवेत्यर्थः ॥७॥ अतृष्टम् | अतृप्तम् । निकृतिप्रज्ञं निकृतौ शाठचे प्रज्ञा यस्य तम् । पराभवम् आयुरैश्वर्यादिक्षयरूपम् ॥ ८॥ इहेत्यादिश्लोकद्वयमेकं वाक्यम् । इह सन्तो न सन्ति वा सतो वा स०-एकपल्या एकः पतिर्यस्याः सा रामकृतयज्ञफलभोकी, पतिवतेति यावत् । तपा विगार्हतं विनिन्दितम् । तर्हि कदापि गार्हितं खया नानुष्ठितं किनित्यतस्तथैवेत्पाह-मवेति । मया यदकारि तत्सर्व अं मत्पति विष्णुमुदिश्वाकारीति विहित न कार्यमिति भावः॥४॥औपयिकी उपभोगयोग्या न । तत्र हेतु:-यरभार्ये ते । तत्रापि नसैरिणीयुटीरपति-मतीति । साधूनां सता धर्म धर्मशास्त्राद्याशसितम् अवेक्षस्व । साधुव्रतं साधोः साज्याः पतिव्रताया मम मत परित्यजनं चर । “बोतो गुणवचनान्" इति साधुस्साधुः ॥ ॥ दारा: रक्ष्याः शीलत: मरक्षणीयाः । आत्मानं सम् । उपमां निदर्शनम् । सदारधर्षण दुर्मर्षणं मम यथा तथान्येषामित्यत्र ॥ ७ ॥ For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा-रा.भू. ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥" इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति । त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि । कथामिदं भवती टी.सु.का. जानातीत्याशङ्कयाह तथाहीति । तथाहि विपरीता ते बुद्धिः तव बुद्धिवपरीत्यमेव तव शियाननुवर्तनं सूचयतीत्यर्थः । परबुद्धेरप्रत्यक्षत्वात् कथं सास. २१ मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह आचारवर्जितेति । आचारवर्जिता, तव दुरनुष्ठानमेव तव बुद्धि द्योतयतीति भावः ॥९॥वच इति । पूर्वश्लोके ।। वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वान प्रतिपद्यसे॥१०॥ अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ११॥ तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कला। अपराधातवैकस्य नचिरादिनशिष्यति ॥१२॥ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः । अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥१३॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥३४॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करण प्रभा यथा ॥ १५॥ रावणस्याभाव उपन्यस्तः। अनेन राक्षसाभावपक्ष उपन्यस्यते । मिथ्याप्रणीतात्मा मिथ्यास्निग्धात्मा, स्नेहीति भावयन्निवेति यावत्। त्वं विचक्षणः साधुभिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् तद्विनाशमेव हृदि कृत्वा साधुवचनं न शृणोषीत्यर्थः॥१०-१२॥रावणादीर्घदर्शिन इत्यत्र रावणति संबुद्धिः। निकृताः त्वया वञ्चिताः॥ १३॥ १४॥ शक्यति । अनेन रावणोक्त जाप्रलोभनानामुत्तरमुच्यते । ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । धनेन आभरणादिना वा । लोभायतुं वञ्चयितुम् । अहं न शक्या । अत्र हेतुमाह नानुवर्तसे विद्यमानानपि तान् धर्मजिज्ञासया नानुवर्तसेवा मिथ्या प्रणीतात्मा मिथ्या विनीतात्मा। त्वं विचक्षणः विद्वद्भिरुक्तं पथ्यं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा? तथाहि अत एव खलु तव बुद्धिः आचारबर्जिता विहिताचारविमुखा विपरीतानिषिद्धाचारपरेति योजना ॥९॥१०॥ ननु मया सज्जनोपदेशास्वीकारे कुतो राक्षसनाशप्रसङ्ग इत्यनोत्तरं वक्तुं लोकस्थितिमाह-अकृतेति । अकृतात्मानं सदुपदेशाग्राहिबुद्धिम् ॥ ११ ॥तथेयमिति । राजापरा ॥६॥ धतोऽशेषप्रजानाशस्य लोकप्रसिद्धत्वादिति भावः ॥ १२ ॥ स्वकृतैरपराधैः। रावणेति सम्बोधनम् । रौद्रः दिष्टया व्यसनं प्राप्त इति वक्ष्यन्तीति सम्बन्धः ॥१३॥ V॥ १४ ॥ रावणोक्तप्रलोभनवाक्यानामुत्तरमाह-शक्येति । ऐश्वर्येण अन्तःपुरनियन्तृत्वेन ॥१५॥ For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsur Gyarmandir wwwkobatirth.org अनन्यति । अई नित्यानपायिनी। राघवेण रघुकुलावतीर्णेन विष्णुना अनन्या अविभक्ता। यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा लक्ष्मीरित्यर्थः।। तृतीयया तत्परतन्त्रा चास्मीति द्योत्यते । न केवलं तस्य परतन्त्राऽहम्, प्रत्युत तस्याप्यतिशयावहति दृष्टान्तेन द्योतयति भास्करणेति।प्रभाहि भास्कर स्याप्यतिशयमावहति, तथैव हि मारीचो भवन्तं प्रति निवेदितवान्-"अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इति । किं तद्धितवचनमपि मोहेन उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपचास्यामिभुजमन्यस्य कस्यचित् ॥ १६॥ अहमौपयिकी भार्या तस्यैव वसुधापतेः । व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः ॥ १७॥ साधु रावण रामेण मां समानय दुःखिताम् । वने वाशितया सार्ध करेण्वेव गजाधिपम् ॥ १८॥ विस्मृतोऽसीति तत्त्वमाह ॥१५॥ उपधायेति । लोकनाथस्य सवैब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये नाथ्यमानस्य याच्यमानस्य । “नाथ याच्याम्” इति धातुः। तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुजमित्यर्थः । उपधाय उपधानीकृत्य । तेन तत्परिष्वक्तत्वं गम्यते । एवं श्लाषिताऽहम् अन्यस्य ततो भोग याचमानस्य कस्यचिदनामधेयस्यक्षुद्रस्य त्वादृशः भुजम् असत्कृतं कथं नामोपधास्यामि ? न कथंचिदपीत्यर्थः ॥१६॥ अहं तु शीलवयोवृत्ता तस्यैव तुल्यशीलवयोवृत्तस्य वसुधापतेः औपयिकी उचिता भार्या । "हीश्च ते लक्ष्मीश्च पन्यो" इनि भूमिनाथस्याई लक्ष्मीदेव्युचितेति हृदयम् । कथमिव ? व्रतस्नातस्य वेदव्रतैःस्नातस्य । धीरस्य धीमतः ब्राह्मणस्य । विदितात्मनः आत्मज्ञानवतः विद्येव योगाभ्यासरूपविद्येव॥१७॥ पाथचोरं पानीययाचक वद्रावणमर्थयते-साध्विति। साधु रावण! मद्वियोगेन त्वत्कौर्यमधिकं जातमिति भावः। एवमुत्कट मौर्य प्रति याचनात् स्वस्यातिशयो व्यज्यते। रामेण सर्वाङ्ग उपधाय शीर्षोपधानं कृत्वा ॥१६॥ ब्रतस्नातस्य विद्याव्रतस्नातस्य । विद्यव साङ्गवेदविद्ये ॥१७॥ समानय सङ्गमय। वने वासितयासार्ध करेण्वेव गजाधिपमिति । वने वासितां बद्धो करेणुं गजाधिपेन सार्धमिति विभक्तिविपरिणामेन योज्यम् । अन्यथा विरोधात् ॥ १८॥ | स०-भुजनित्यनेन मत्परिरम्भणकामनया तब भुजाना छेदः " ये निण्याः पाररम्भणं चकमिरे तेषां भुआश्विच्छिदुः" इत्यायुक्तभोवीति योतयति ॥ १८ ॥ विदितात्मनः अवगतभगवत्तवस्य । त स्नातस्य नमचर्या दिनतसङ्कल्पपूर्व स्नातस्य अभिषिक्तस्य विप्रस्थ विद्येव उपनिषदादिविद्येव । विप्रस्येस्पनेनोत्तरवर्णद्वयापेक्षया पृथम्जातेरेव मुख्याधिकारः बधाऽद तथा मुख्या तस्योपषिकोति सूचयति ॥१७॥ यद्यपि नीधातुकर्मक इति राम मा समानयेति वक्तव्यम्, तथापि रामेणेति तृतीपया सहयोगः सार्वकालिकः, त्वया संमेलनं तु लोकदृष्टगति सूचयितुम् । गजाधिपेन करिणीमिवेति दाष्टोन्तिकानुगुण्या वक्तव्यम् । सतमापीरचमुक्त्वा तदाम्पत्यमक्लृप्तमिति योतयति ॥१८॥ ill ११२ For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. ॥ ६८ ॥ सुन्दरेण । मां तस्यानन्याहम्, तद्वियोगे जीवितं धारयितुमशक्ताम् “नच सीता" इत्यादि । समानय सङ्गमय । तत्र हेतुः दुःखितामिति । करेण्वा गजबध्वा । वाशितया यौवनं गतया । "वाशिता युवतिः प्रोक्ता कलभः करिपोतकः" इति वचनात् । यद्वा वासितयेति पाठः । वने वासितया बद्धया । अत्र विभक्ति * व्यत्यासः कार्यः वने वासितां करेणुं गजाधिपेनेवेति । वस्तुतस्तु यथान्यास एवान्वेति । रामेण सङ्गमनं नाम रामाह्वानम् । नहि पुनरपि रामस्थानं तेन नेतुमीष्टे, किंत्वत्र राममाहूय समर्पणमेव । अत एव करेण्या गजाधिपमित्युक्तम् || १८ || एवं रावणे जननीत्वप्रतिपत्तिं विहाय कानिचिदसङ्गतानि जल्पति, मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः । विदितः स हि धमज्ञः शरणागतवत्सलः ॥ १९ ॥ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि । प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ २० ॥ मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ २१ ॥ देवी खिन्ना सती कोऽयमस्य स्वभावः कथमस्य कोऽप्युपदेष्टा सेत्स्यतीति इह सन्तो न वा सन्तीत्यादिना विचिन्त्य दयावती स्वयमेवोपदिशति मातृत्व प्रयुक्तवात्सल्येन - मित्रमिति । रामं शरणं गच्छेत्युके तन्त्र रावणस्सङ्केत दुर्मानितया, आत्मसदृद्धयनुसारेण मित्रमित्याह । किंच शरणागतं स्वस्याधीनं मन्यते देवी देवश्व । अत एव रामो वक्ष्यति " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन " इति । इयं च तथाऽऽह मित्रमिति । रामः मित्रं कर्तुं युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति नपुंसकनिर्देशः । स्थानं परीप्सता मार्गचीरस्यापि भूमौ पदानि स्थापयित्वा चौर्य कर्तव्यम् । तवापि यदि स्थान मभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागातिदैन्यादपि मरणमेव वरमिति यदि मन्यसे तदानीं तद्भजनं कर्तव्यमित्याह-वधं चानिच्छता घोरम् । तव सम्यङ मरणं न दास्यति त्वां संस्थाप्य त्वत्समक्षं त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति, तं यदि नेच्छसि तदा प्रपत्तव्य इत्यर्थः । त्वया तत्प्रतीकारावलोकनेन त्वयाऽवश्यं तच्छरणागतिः कर्तव्या । एवं स रक्षक इत्यत्र किं प्रमाणम् ? तत्राह - असौ निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष | इव भासते । रावणस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभयेन 'वृक्षेवृक्षे च पश्यामि' इत्युक्तरीत्या पुरःस्थित इव भासते । पुरुषर्षभः मत्कृता मित्रमिति स्थानं परीप्सता, लङ्कावासमिच्छतेत्यर्थः । अथवा घोरं वधं बहुविधपीडाकरर्वधम् । रामेण अनिच्छता वा त्वया पुरुषर्षभो रामः मित्रं कर्तु मौपयिकम् योग्य इत्यर्थः । सापराधं मां शरणागतत्वमात्रेण कथं रक्षिष्यतीति शङ्का न कर्तव्येत्याह-विदित इति ||१९||२०|| निर्यातयितुं प्रत्यर्पयितुम् ॥ २१ ॥ For Private And Personal टी. सुं.का. स० २१ ॥६८॥ Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पराधेन कथं मामङ्गीकरिष्यतीत्येवं त्वया न चिन्तनीयम्, आनुकूल्यलेशे सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । मित्रकरणप्रकारमाह साप्रसादयस्वेति । त्वं चेत्यनेनाइमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा मनःकालुष्यं त्यक्त्वेत्यर्थः। निर्यातयितुं प्रत्यर्पयितुम् ॥ १९-२१॥ एवमिति । सम्प्रदाय, स्थितायेति शेषः ॥ २२ ॥ उत्सृष्टम् इन्द्रमुक्तं वज्रम्, अन्तकश्व त्वद्विधं वर्जयेत् । राघवस्त्वद्विषं न वर्जयेदिति सम्बन्धः ॥२३॥ एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ॥२२॥ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् । त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः ॥२३॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २४ ॥ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः । इषवो निप तिष्यन्ति रामलक्ष्मणलक्षणाः॥२५॥ रक्षांसि परिनिघ्नन्तः पुर्यामा समन्ततः । असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥२६॥राक्षसेन्द्रमहासान स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥२७॥ अपनेष्यति मा भर्ता त्वत्तः शीघ्रमरिन्दमः । असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ २८ ॥ जनस्थाने हतस्थाने निहते रक्षा बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥२९॥ महास्वनं महानादम्, नादो नाम स्वरावयवविशेषः ॥ २४ ॥ रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः ॥ २५ ॥ असम्पातम् अनवकाशम् ॥ २६ ॥ राक्षसेन्द्रमहासपानिति रूपकोक्तमेवोपमयाप्याह बैनतेय इति ॥२७॥ न चापि मम हस्तात्त्वां प्राप्तुमईतीत्युक्तस्योत्तरमाह-अपनेष्यतीति ॥२८॥ जनस्थान इति । एतत् युद्धं विना चौर्येणापहरणम् ॥ २९॥ एवमिति । मामित्यनुवर्तते । मा रघूत्तमे संप्रदाय दत्त्वा, स्थितायेति शेषः ॥२२॥ वर्जयेदिनि । उत्सृष्टप इन्द्रमुक्तं वचं कई, स्वाद्विधं वर्जयेत, संक्रुद्धो राघवस्तु । न वर्जयेत् ॥ २३ ॥ महास्वनं महानादम, नादो नाम कबिन्दधर्मः ॥ २४ ॥ इहेनि । रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः असंपातम् अनवकाशम॥२५॥ IM॥२६॥राक्षसेन्द्ररूपान् महासपोन् । उद्धरणशेध्ये उपमा पेनतप इवेति ॥२७॥ “न चापि मम हस्तारखा भातुमर्हति राघवः" इत्यस्पोत्तरमाह-अपनेष्यतीति M२८॥ जनस्थान इति । एतत युद्धं विना चौयेणापहरणम् ॥ २९॥ । For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie 171 बा.रा.भ १९॥ गोचरं गतयोः बाह्यदेशं गतयोः॥३०॥३१॥ तस्य ते असमर्थतया चोरवृत्तेस्तव ताभ्यां रामलक्ष्मणाभ्यां विग्रहे सति युद्ध सति । युगग्रहणं संयुगे दीको जयग्रहणम् । अस्थिरम् असम्भावितम् । यद्वा युगग्रहणं युद्धारम्भः अस्थिरम् अध्रुवम्।किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति दृष्टान्तेनाह वृत्रस्येवेति । स०२१ आश्रमं तु तयोःशून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोभ्रात्रोरपनीता त्वयाऽधम ॥ ३०॥ नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥ ३१ ॥ तस्य ते विग्रहे ताभ्यां युगग्रहण मस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ ३२॥ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ ३३ ॥ गिरि कुबेरस्य गतोऽपधायवा सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेन मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ ३४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः ॥२१॥ वृत्रस्य एकस्य बाहोभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव जय इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाह्वोरिव एकेन त्वया तयो ईयोर्जयो न शक्य इत्यर्थः॥३२॥ सः नाथ इति पदच्छेदः॥३३॥ गिरिमिति। अपधाय अपक्रम्य। कुबेरस्य गिरि कैलासम् । "कैलासः स्थानमलका" इत्यमरः ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकविंशः सर्गः ॥२१॥ आश्रममिति । गोचरं गतयोः मायामृगरूपमिन्द्रियार्थ गतयोः ॥३०॥ यस्माद्रामलक्ष्मणयोर्गन्धमाप्राय शार्दूलयोः सन्दर्शने शुनेव समक्ष स्थातुं त्वया न शक्यम् ॥ ३१॥ तस्य ते युद्धासमर्थतया चौर्यवृत्तेः तव ताभ्यां रामलक्ष्मणाभ्यां सह विप्रहे युद्ध सति । युगप्रहणं युद्धजयः । अस्थिरम् अध्रुषम् । वृत्रस्यैकस्य बाहोः द्वाभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाहोरिव एकेन त्वया तयोः द्वयोः जयो न शक्य इत्यर्थः ॥ ३२ ॥ मे नाथः स राम इत्यन्वयः ॥ ३३ ॥ गिरिमिति । कुबेरस्थ गिार गन्धमादनम् । अपधाय अतिक्रम्य । पुरीमिति पाठे-कुबेरस्य पुरीमित्येतदुपरितनलोकानामुप ६९॥ लक्षणम् । वरुणस्य सभामित्यनेन अधस्तनलोकानामुपलक्षणम् । तत्त्वदृष्टया अपरुषवचनं तं रावणमुद्दिश्य सीतयोक्तानां परुषवाक्यानामयमाशयः-रावणेन | देवी प्रति तत्वदृष्टया सौम्परूपाण्येव वाक्यान्युक्तानि यद्यपि तथापि बाह्यदृष्टया परुषवाक्यवत् प्रतीयमानत्वेन देण्यपि तत्वदृष्टिं सोप्य बाह्यदृष्टिमनुसृत्य परुषवाक्यैरेव तस्योत्तरमाइति ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो पारामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकविंशः सर्गः ॥२१॥ For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सीताया इत्यादि ॥३॥सान्त्वयिता अनुनेता ॥२॥ सत्रियच्छति निरुणद्धि । द्रवतः धावतः । अमार्गमिति च्छेदः ॥३॥ वामः प्रतिकूलः । मनुष्याणां प्राणिनाम् । अनुक्रोशः कृपा । परिभवादिप्रदानेन मनुष्याणां प्रतिकूलः कामः यस्मिन् जने निबद्धयते तस्मिंस्त्वनुक्रोशः स्नेहश्च जायते किल ॥४॥ सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः। प्रत्युवाच ततः सीता विप्रियं प्रियदर्शनाम् ॥१॥ यथायथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥२॥ सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३॥ वामः कामो मनुष्याणां यस्मिन् किल निबद्धयते । जने तस्मिस्त्वनुक्रोशः स्नेहश्च किल जायते ॥४॥ एतस्मात्कारणान्न त्वां घातयामि वरानने । वधार्हामवमानाहीं मिथ्या प्रवजिते रताम् ॥५॥ परुषाणीह वाक्यानि यानि यानि ब्रवीषिमाम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥६॥ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥७॥ द्वौ मासौ रक्षितव्यो मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवणिनि ॥८॥ मिथ्या प्रत्रजिते कपटेन बन्यवृत्तिभाजि रामे । रतां सताम्॥५॥६॥क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां संयुक्तः॥७॥ द्वौ मासाविति । ते मया योऽवधिः सीताया इत्यस्य वास्तवार्थस्तु राक्षसाधिपः सीतायाः परुषम् अत एव विप्रियं वचनं श्रुत्वा प्रत्युवाचेति सम्बन्धः ॥ १ ॥ सान्त्वयिता अनुनेता । वश्यः वशं गतः॥२॥ सन्नियन ति सानिरुपद्धियतः धावतः । अमार्गमिति छेदः । वस्तुतस्तु-इष्टदेवतायां समुस्थितः कामः इच्छा, समुत्पन्ना भक्तिरित्यर्थः । मे क्रोधं राक्षसजातेर्मम सर्वदा वितामानं ने क्रोधम, क्रोधशब्देन कामक्रोधाधरिषहर्ग उच्यते । तं संनियच्छतीति सम्बन्धः ॥३॥ मनुष्याणां वामः प्रतिकूल यस्मिन जने कामो निबध्यते तस्मिन जने शिक्षणीये तस्मिन् जने अनुक्रोशश्च स्नेहश्च जायते किलेति योजना ॥ ४ ॥ मिथ्या प्रनजिते रता कपटवृत्ते रामे सक्ताम् । एतस्मादित्यादिश्लोकदरस्य वास्तवार्थस्तु-ननु भद्वधोयुक्तः स्त्रीघातकश्च त्वं न संभाष्य इत्यत्राह-पतस्मादिति । एतस्मात्कारणात त्वद्भर्तकारणात प्रनजिते मत्स्वामिनि, राम इति शेषः । रतां त्वा ममेष्टदेवतां त्वां न घातयाम्येव, वधार्हामवमानामिपि त्रियं घातयामीति मिथ्येति सम्बन्धः ॥५॥ परुषाणीति । तव मां त्वदीयभृत्यं मामित्यर्थः । यानि यानि परुषवाक्यानि ब्रवीषि तेषु नेषु तेभ्यस्तेभ्यः दारुणो वधो युक्तः, ममेति शेषः ॥६॥७॥ द्वो मासाविति । ते मया योऽवधिः कृतः " शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि" इत्यारण्यकाण्डे । द्वौ मासौ तत्र अवशिष्टौ द्वौ मासौ मे मया रक्षितव्यो परिपालनीयौं, ततः तस्मात्कारणात मम शयनमारोहेति योजना ॥८॥ For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir १७०॥ लाकृत"मासान द्वादशभामिनि"इत्यारण्यकाण्डोक्ता द्वादशमासात्मकोऽवधिः कल्पितः।अत्र द्वौमासावशिष्टौती दौमासो मेमया रक्षितव्यो प्रतीक्षणीयौ।यादी..का. ततः तस्मात्कारणात् । मम शयनमारोहेत्यन्वयः ॥८॥ प्रातराशार्थ मासद्यान्तर्गतरात्रितमाप्त्यनन्तरं हिंसायां कालविलम्ब विना प्रातःकालिकाशनार्थ । INस.२२ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ॥९॥ तां तय॑माना संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ १०॥ ओष्ठप्रकारैरपरा वक्रनेत्रैस्तथा ऽपराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥११॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्म हितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२ ॥ नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ १३ ॥ मित्यर्थः। आरम्भते आलभन्ते । रलयोरभेदः। “आलम्भस्स्पर्शहिंसयोः" इत्यमरः । महानसे पाकशालायाम्॥९॥१०॥ ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु । भङ्गस्फुरणादयो ये विकारास्ते ओष्ठप्रकाराः, ओष्ठभङ्गादिरूपसंज्ञादिभिरित्यर्थः। एवं वक्रनेत्रैः वक्रनेत्रसंज्ञादिभिरित्यर्थः ॥११॥ वृत्तशौण्डीर्यगर्वित वृत्तं पातिव्रत्यं तस्य शौण्डीय बलं तेन गर्वितमिति क्रियाविशेषणम् ॥ १२॥ नूनमिति । ते निःश्रेयते स्थितः कश्चिजनः नास्ति । यः अस्मात् । ऊर्ध्वमिति । प्रातराशामित्यत्र प्रातश्शब्देन मासद्वयसमात्यनन्तरमातःकाल उच्यते। एवमुक्त्वेत्यादिश्लोकत्रयस्य वास्तवार्थस्तु-क्रोधसंरम्भसंयुक्त इत्यनेन राक्षस स्वभावो वर्णितः। पतिवियोगदुःखिता निद्राहाररहिता प्रत्याह-दो मासावित्यादिश्लोकद्वयेन । हे मे लक्ष्मि सीते ! मया योऽवधिः कृतः 'मासान द्वादश भामिनि । प्रतीक्षस्व ' इति यः समयः प्रार्थितः तन्मध्यतः परं रक्षितव्यो प्रतीक्षणीयो द्वौ मासावेव, द्वाभ्यां मासाभ्यामूर्व न, ततः तदनन्तरम् ते तव भर्तारम् अनिच्छन्ती, मामनङ्गीकुर्वाणाम् मम मा मदीयराज्यलक्ष्मी च प्राप्स्यसीति शेषः । त्वां प्रार्थय इति शेषः । मम महानसे प्रातराशार्थ आलभन्ते पशून तान् भक्षयेति शेषः। शयनमारोह शयनं कुर्वित्यर्थः ॥९॥ तामित्यस्य वास्तवार्थस्तु-तळमानामिति । तासा तथा प्रतीतेरिति भावः ॥ १० ॥ ओष्ठेति । ओष्ठप्रकारैः ओष्ठभङ्गादि ॥७॥ रूपसंज्ञाभिः वक्रनेत्रे वक्त्रनेत्रसंज्ञाभिः ॥ ११॥ वृत्तशोण्डीर्यगर्वितं वृत्तं पातिव्रत्यम् शौण्डीर्य बलम्, पातिव्रत्यवलगर्वितमित्यर्थः ॥ १२ ॥ ते तव । निश्रे यसे स्थितः कश्चिजनोऽस्ति यः अस्माद्विगहितात्कर्मणः निवारयति । सच नास्तिनूनमिति योजना । नव इष्टमापकअनिष्टनिवर्तकश्न नास्तीति भावः॥१३॥ For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विगार्हतात् कर्मणस्त्वां निवारयति स चापि नास्ति नूनमिति योजना । तवेष्टप्रापकः अनिष्टनिवारकश्च नास्तीत्यर्थः॥ १३॥ १४॥ तस्य मोक्ष्यसेला तस्मान्मोक्ष्यसे ॥ १५॥ यथा मातङ्गः शशश्च, सहितः युयुत्सादिना संगतः तथाऽन्योन्यसङ्गतो रामस्वं च । अब रावणः स्वस्य मातङ्गसाम्यमुक्त मां हि धर्मात्मनः पत्नी शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ॥ १४॥ राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यच्छापं व गतस्तस्य मोक्ष्यसे ॥ १५॥ यथा दृप्तश्च मातङ्गः शशश्च सहितो वने । तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ॥ १६॥ स त्वमिक्ष्वाकुनाथं वैक्षिपनिह न लज्जसे। चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ १७॥ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मा मनार्य निरीक्षतः॥१८॥ तस्य धर्मात्मनः पत्नी स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा व्यव शीर्यते ॥ १९ ॥ असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ॥२०॥ नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितोनात्र संशयः ॥ २१॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च । अपोह्य रामं कस्माद्धि दारचौर्य त्वया कृतम् ॥२२॥ Hमिति भ्राम्येदिति परिहरति-तथेति । तत्र गज इव रामः । शश इव त्वम् ॥१६॥ इक्ष्वाकुनाथं क्षिपन मायामृगव्याजेन दूरं निस्सारयन् । इह स्व जनेषु न तावदुपगच्छसि । यद्युपगच्छसि तदा तत्प्रभावं वेत्स्यसीत्यर्थः॥१७-१९॥ असन्देशादिति। रामस्य भर्तुः। असन्देशात् अपकारिषु शपेथा इति सन्देशाभावात् । तपसः पातिव्रत्यरूपस्य । कुर्मि करोमि । उत्त्वविकरणप्रत्ययलोपावापों । भस्माई भस्मीकरणाई ! । तेजसा पातिव्रत्यप्रभावेन | ॥२०॥तस्य रामस्य तस्मात् रामात् । विधिः चौर्येणापहरणम् । विहितः, देवेनेति शेषः ॥२॥बलैस्समुदितेन बलेन सर्वश्रेष्ठेनेत्यर्थः। अपोझ रामं मृग मनसापि का प्रार्थयेत् ? किं पुनर्वचसेति भावः॥१४॥ तस्य तस्मात्॥१५॥प्तो मातङ्गशशश्च यथा वने देवात् । साहती इति पाठः, युयुत्सू भवतः तयोश्च शशो यथाऽतिदस्तथा रामेण संयुगे त्वं शशवत् क्षुद्रः रामो गजवदित्यर्थः ॥ १६॥ उपगच्छसि । व्यत्ययेन भूते लट् ॥१७-१९॥ रामस्य असन्देशात रामानुज्ञाभावावN शतपसः पातिव्रत्यतपसः । भस्मार्हा भस्मीकरणाऱ्या । कुर्मि करोमि । भस्मा भस्म इति पाठः ॥२०॥ नेति । रामस्याई रामसम्बन्धिन्यहम् । विधिः विधान मदपहरणरूपम् विहितः, देवेनेति शेषः ॥२१॥ शूरेणेति । अपोह्य मायामृगच्छमना अन्यत्र नीत्वा ॥ २२-२५॥ For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥७१॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir च्छद्मनाऽपवाह्य ॥ २२ ॥ विवृत्यवत् ॥ २३ ॥ सिंहस्येव बलगम यस्यासौ सिंहसत्त्वगतिः । जिह्वाग्रं लोचने च दीप्तानि यस्य सोऽयं दीप्तजिह्वाग्र लोचनः ॥ २४ ॥ कांपेन चलम् अयं यस्य तत् चलायं च तद मुकुटं च तेन त्रांशुः दीर्घः । चित्रमाल्यवत्त्वेऽपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तम् सीताया वचनं श्रुत्वा रावणे राक्षसाधिपः । विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥ नीलजीमूतसङ्काशो महाभुजशिरोधरः। सिंहसत्वगतिः श्रीमान दीप्तजिलोचनः ॥ २४ ॥ चाग्रमुकुट प्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्ताङ्गदविभ्रषणः ॥ २५ ॥ श्रोणीसूत्रेण महता मेचकेन सुसंवृतः । अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥२६॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ २७॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥ स कल्पवृक्ष प्रतिमा वसन्त इव मूर्तिमान् । श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः ॥ २९ ॥ अवेक्षमाणो वैदेहीं कोपसंरक्त लोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ ३० ॥ अनयेनाभिसंपन्नमर्थहीनमनुत्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवोजमा ॥ ३१ ॥ इत्युक्का मैथिलीं राजा रावणः शत्रुरावणः । सन्दिदेश ततः सर्वा राक्षसी घोरदर्शनाः ॥ ३२ ॥ एकाक्षीमेककर्णी च कर्णप्रावरण तथा । गोकर्णी हस्तिकर्णी च लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥ तप्ताङ्गदविभूषणः तप्तशब्देन तेजिष्टत्वमुक्तम् ॥ २५ ॥ चक्रेन नीलेन । अनृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन ॥ २६ ॥ ताभ्यां प्रसिद्धाभ्याम् ॥ २७ ॥ २८ ॥ अलंकृतत्वे कल्पकसाम्यम | भयंकरत्वे पुनश्चैत्यसाम्यम् । चैत्यं श्मशानवृक्षः, श्मशानमण्डपो वा । सीताया अत्यन्त भयंकरत्व ज्ञापनाय रावणवर्णनं कृतम् ॥ २९-३१ ॥ इत्युक्तवेत्यादि । प्रधानाप्रधानभूते द्वे एकाक्ष्यो । अतो न पुनरुक्तिः। अथवा अक्षम इन्द्रियम्, एकाक्षीम एकै श्रोणीसूत्रेण रशनागुणेन । मेचकेन इन्द्रनीलनद्धमुखत्वान्मे व कत्वम् ॥ २६-३०॥ अन येनेति श्लोकः केषुचित्कोशेषु नास्तीति कृत्वा न व्याख्यातः ॥ ३१ ॥ ३२ ॥ एकाक्षी स०-अनयेन स्त्रीवधरान्नासिकाच्छेदायन्यायेन । अभिसम्पन्नं युक्तम् । अर्थहीन निर्माग्यम् । एतादृशं राममनुत्रते सीते ! त्वां नाशयामि | सन्ध्यां सन्ध्याकालिकं तमः ॥ ३१ ॥ For Private And Personal टी. सुं.का. स० २२ ॥७१॥ Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir में केन्द्रियाम् । श्रोत्रनासादावेकमात्रवतीमित्यर्थः ॥३२-३६॥ प्रतिलोमानुलोमैः प्रतिकूलानुकूलाचरणैः। सामदानादिभेदनैः सामदानमुख्यभेदः। प्रथम | प्रयुक्तसामदानेरित्यर्थः । आवर्जयत वशीकुरुत ॥३७॥३८॥ उपगम्येति । धान्यमालिनी रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणम् । उत्तरत्र हस्तिपाद्यश्वपाद्यौ च गोपादी पादचूलिकाम् । एकाक्षीमेकपादी च पृथुपादीमपादिकाम् ॥ ३४॥ अतिमात्रशिरो ग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिबिकाम् ॥ ३५॥ अनासिकां सिंहमुखीं गोमुखी सूकरीमुखीम् । यथा मशगा सीता क्षिप्रं भवति जानकी । तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥३६॥ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः। आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३७ ॥ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः । काममन्युपरीतात्मा जानकी पर्यतर्जयत् ॥३८॥ उपगम्य ततः क्षिप्रंराक्षसीधान्यमालिनी। परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥३९॥ मया क्रीडमहाराज सीतया किं तवानया । विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥४०॥ नूनमस्या महाराज न दिव्यान् भोगसत्तमान् । विदधात्यमर श्रेष्ठस्तव बाहुबला जितान् ॥४३॥ अकामां कामयानस्य शरीरमुपतप्यते । इच्छन्ती कामयानस्य प्रीतिर्भवति शोभना ॥४२॥ वानरान् प्रति हनुमद्धचने तथा वक्ष्यमाणत्वात् ॥३९॥४०॥ अस्यास्सीतायाः। अमरश्रेष्ठो ब्रह्मा । दिव्यान भोगान्न विदधाति, अस्या दिव्यभोगे भाग्यं| मिति द्विरुपादानं व्यक्तिभेदात् ॥ ३३-३६ ॥ प्रतिलोमेति । प्रतिलोमानुलोमेः प्रतिकूलानुकूलाचरणैः सामदानादिभेदनः ॥ ३७-३९॥ मयेति । अकृपणयोत छेदः । अकृपणया पतिव्रतया सीतया किं करिष्यसि । अमानुष्येति छेदः । अमानुष्या अत एव विवर्णया मनुप्यभोगविलक्षणया, उत्तमवर्णयेत्यर्थः । मया सह । क्रीडेति सम्बन्धः ॥४०॥ नूनमिति । भोगसत्तमान उत्तमभोगान ॥४१॥ ४२ ॥ स०-पुनरेकाक्षीमित्युगदान व्यक्तिभेदाभिप्रायेण अथवा पूर्वमेकाक्षीमिति मैथिलीविशेषणम् । एकस्मिन् रामे अक्षिणी यस्यास्सा तामित्यर्थः । एकमले यस्यास्सत्येकत्र । अपरत्र च एकस्मिन् मागे अक्षिणी | यस्याः सापि निनासिकाव्यवधानमक्षिद्वयमेकस्मिन् प्रदेशे वर्तत इति नैकाक्षीमिति पुनरुतम् ॥ ६ ॥ For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी..सी. ॥७२॥ स० नास्तीत्यर्थः॥११-१५॥ सर्गार्थ संग्रहेण दर्शयति-स इति ॥४६॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे शृङ्गार सुन्दरकाण्ड द्वाविंशः सर्गः॥२२॥ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली । प्रहसन मेघसङ्काशो राक्षसः स न्यवर्तत ॥४३॥ प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् । ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥४१॥ देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः । परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ १५॥ स मैथिली धर्मपरामवस्थितां प्रवेपमानां परिभर्म्य रावणः। विहाय सीतांमदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः ॥२२॥ इत्युक्त्वा मैथिली राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा राक्षसीनिर्जगाम ह ॥१॥निष्क्रान्ते राक्ष सेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूञ्छिताः । परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥३॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दश ग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्थ्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥५॥ प्रजापतीनां षण्णां तु चतुर्थों यः प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥६॥ पुलस्त्यस्य तु तेजस्वी महर्षिानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७॥ इत्युक्त्वेत्यादि ॥१-५॥ प्रजापतीनामिति । “मरीचियङ्गिरसो पुलस्त्यःपुलहः क्रतुः" इति षट् प्रजापतयः। तेषां चतुर्थः पुलस्त्यः॥६-१२॥ एवमिति । राक्षस्या धान्यमालिन्या ।। ४३-४५॥ मदनेन मोहित इति तस्य स्वरूपकथनम् ॥४६॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्वदीपिका लख्यायां सुन्दरकाण्डव्याख्यायाँ द्वाविंशः सर्गः ॥ २२ ॥ अस्मिन् सर्गद्वयेऽपि विद्यमानभार्याशब्दस्य वास्तवार्थस्तु-भार्या भर्तण्या, भार्यात्वं भर्तव्यात्वमित्यर्थः ।। शन राषयति महाशब्दं कारयति स शत्रुरावणः ॥ १॥२॥ ततः परं रावणगमनानन्तरम् लोकोक्तो वा परमिति ॥३॥ भार्यात्वं भार्याभावम् । न बहुमन्यसे, मोहादिति शेषः ॥ ४॥ नतस्सर्वसाधारणेतद्वाक्यप्रयोगोत्तरम् एकजटा विशिप्यावधीत । करतलोदरीम् अतुन्दिलमध्यामित्यर्थः ॥५॥ प्रजापतीनामिति" मरीचि ॥७२॥ For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandie प्रियामिति । सर्वासां मध्ये प्रियां बहुमताम् महाभागां च भायो मन्दोदरी त्यवत्वा त्वामुपैष्यति ॥ १३-१७॥ यस्य यस्मात् । तस्य न तिष्ठसि तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ ८ ॥ मयोक्तं चारु सर्वाङ्गि वाक्यं किन्नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् । विवर्त्य नयने कोपान्माजारसदृशेक्षणा ॥९॥ येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १० ॥ ततस्तु प्रघसा नाम राक्षसी क्रोधमूञ्छिता । भर्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ ११ ॥ वीर्योत्सितस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः । बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे ॥ १२॥ प्रियां बहुमता भार्या त्यक्त्वा राजा महाबलः। सर्वासां च महाभागा त्वामुपैष्यति रावणः ॥ १३ ॥ समृद्ध स्त्रीसहस्रेण नानारत्नोपशोभितम् । अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः॥ १४ ॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ १५॥ असकृदेवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १६ ॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः । किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे । ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ १७॥ यप सूर्यो न तपति भीतो यस्य च मारुतः। न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥१८॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात। शैलाश्च सुभ्रः पानीयं जलदाश्च यदेच्छति ॥ १९ ॥ तस्य नैर्ऋत राजस्य राजराजस्य भामिनि किं त्वं न कुरुषे बुद्धि भार्यार्थे रावणस्य हि ॥ २० ॥ तस्मै न तिष्ठसे । प्रकाशनार्थेप्यापत्वात्परस्मैपदं षष्ठी च ॥ १८॥ पुष्पवृष्टिमित्यादि । शैलाश्च जलदाश्च पानीयं रावणः यदेच्छति तदा मुञ्चन्तीति व्यङ्गिरसौ पुलस्त्यः पुलहः ऋतुः" इति पट प्रजापतयः, तेषां चतुर्थः पुलस्त्यः ॥६॥७॥ तस्य पुत्र इत्यनेन कुलीनत्वं चितम् ॥८-११। किं किम र्थम् ॥ १२ ॥ प्रियामिनि । सर्वासां मध्ये बहुमता मियां भार्या मन्दोदरीमपि त्यक्त्वा त्वामुपैयतीति सम्बन्धः ॥ ११-१॥ यस्य यस्मात । तस्य न तिष्ठसे For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥७३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विपरिणम्यते ॥ १९ ॥ २० ॥ साधु ते कथितम् साधु गृहाणेति साधुशब्दद्वयस्य निर्वाहः ॥ २१ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ तत इत्यादि ॥ १ ॥ २ ॥ मानुषीति । न त्वं जातु भविष्यसि तस्येति शेषः । साधु ते तत्त्वतो देवि कथितं साधु भामिनि । गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ २१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥ १ ॥ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ॥ २ ॥ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ ३ ॥ त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ॥ ४ ॥ मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्व मनिन्दिते ॥ ५ ॥ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ६ ॥ यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः । नैतन्मनसि वाक्यं मे किल्विषं प्रतिभाति वः ॥ ७ ॥ मानुषीति हेतुगर्भम् । मानुषी त्वं मानुषं तमिच्छसि ॥ ३-६ ।। किल्बिषं पापावहम् ॥ ७ ॥ ८ ॥ वश इति शेषः । तस्मै न तिष्ठस इति वाऽर्थः ॥ १८-२० ॥ साधु कथितं साधु गृहाण चेति सम्बन्धः ॥ २१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिका ख्यायां सुन्दरकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥ १ ॥ २ । मानुषीति । प्रत्याहर निवर्तय । न त्वं जातु भविष्यसि, रामस्येति शेषः । मानुषीत्वस्य | वास्तवार्थस्तु मानुषीत्वं मानुषस्य मनुष्यावतारस्य रामस्य भार्यात्वमनुमन्यसे । तदुक्तम् अतः रामात् मनो न प्रत्याहर त्वं जातु भविष्यसि, रामस्येति शेषः ॥ ३ ॥ ॥ ४ ॥ मानुषीति । राज्याष्टं पितृवाक्य परिपालनाय त्यक्तराज्यमित्यर्थः । असिद्धार्थम् अश्वासौ सिद्धार्थश्च असिद्धार्थः तम्, सिद्धसर्वप्रयोजनं विष्णुमित्यर्थः । | विक्कवं दयालुम् ॥ ५ ॥ राक्षसीनामिति । नेत्राभ्यामुपलक्षिता ॥ ६ ॥ किल्विषं किल्विषविषयम् ॥ ७ ॥ स० [परुषमपि सरक्षा पित्रा पुत्रं प्रत्युदीरित शठ तार्ह न पठेत्येवमादि वाक्यमन्ततो गत्वा प्रायः प्रियपर्यवसायि दृष्टमित्यतोऽप्रियमित्युक्तम् ॥ १ ॥ For Private And Personal टी. सुं.की. स० २४ ॥७३॥ Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsuri Gyarmandir सुवर्चलेत्यादिबहुदृष्टान्तप्रदर्शनं स्वस्याः पातिव्रत्यदायद्योतनाय ॥९-१३॥ अवलीनः छनः । राक्षसीरशृणोत् राक्षसीवाक्यान्यशृणोदित्यर्थः ।। न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ८॥ दीनो वा राज्य हीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्ताऽस्मि यथा सूर्य सुवर्चला ॥ ९ ॥ यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥३०॥ लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा । सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥ ११॥ सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता। तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ १२॥ सीताया वचनं श्रुत्वा राक्षस्यःक्रोधमूछिताः। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ १३ ॥ अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे । सीता सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः॥ १४॥ तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः । भृशं संलिलिहुर्दीप्तान प्रलम्बान् दशनच्छदान् ॥ १५॥ ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् । नेयमर्हति भर्तारं रावणं राक्षसा धिपम् ॥ १६॥ संभत्य॑माना भीमाभीराक्षसीभिर्वरानना। सावाष्पमुपमार्जन्ती शिशुपा तामुपागमत् ॥ १७॥ ततस्ता शिशुपां सीता राक्षसीभिः समावृता । अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ १८॥ तां कृशां दीनवदनां मलिनाम्बरधारिणीम् । भर्सयाश्चक्रिरे सीतां राक्षस्यस्ता समन्ततः॥ १९॥ J॥ १४ ॥ नेयमईतीत्यत्रेतिकरणं बोध्यम् । अस्य उचुरित्यनेन सम्बन्धः ॥ १५ ॥ १६॥ सा भयंमानेति पाठे-भर्त्सनोपगमनरूपक्रियाभेदात नेति । भार्या भर्तव्या ॥ ८॥ तं नित्यमित्यादि । अत्रातिदुर्दशास्वपि दृढव्रतत्वद्योतनाय नानाविधानेकसाध्वीनिदर्शनोपन्यास इत्यनुसन्धेयम् ॥ ९-१३ ॥ अव लीन इति । तर्जयन्तीरशृणोत राक्षसीना तर्जनवाक्यान्यशृणोदित्यर्थः ॥ १४ ॥ १५ ॥ ऊचुरिति नेयमर्हतीत्यूचुरिति सम्बन्धः ॥ १६ ॥ सा भय॑माना, अभ दिनि शेषः । सेति । सा का हनुमदधिष्ठिता शिंशुपामुपागमदिति योजना ॥१७-१९ ॥ I ससाभपमाना इति पाठः । साभयंमानेति पदमेकम् । सां हिंसामुहिश्य भयमाना सामपमाना" सा तु हिंसायाम् " इति विश्वः । या सेत्सम्बयः । उपत्यनेनातिसामीप्य सूचयति ॥ १७ ॥ For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ॥ टी.सु.का स.२४ ४ ॥ तच्छन्दद्वयम् । ता हनुमदधिष्टितां शिशुपाम् ॥ १७-१५॥ ततस्ता विनता नामेति। निर्गतोदरी उन्नतोदरी ॥२०॥ अतिकृतम् अतिमात्रातम् । ततस्तां विनता नाम राक्षसी भीमदर्शना । अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥२०॥ सीते पर्याप्त मेतावद्भर्तुः स्नेहो निदर्शितः । सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ २१॥ परितुष्टाऽस्मि भद्रं ते मानुषस्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥२२॥ रावणं भज भर्तारं भर्तारं सर्वरक्षप्ताम् । विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ २३ ॥ दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ २४ ॥ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय । दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ २५॥ अद्यप्रभृति सर्वेषां लोकानामीश्वरी भव । अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ २६ ॥ किं ते रामेण वैदेहि कृपणेन गतायुषा । एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यति। अस्मिन् मुहर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २७ ॥ अन्या तु विकटा नाम लम्बमानपयोधरा । अब्रवीत् कुपिता सीता मुष्टिमुद्यम्य गर्जती ॥ २८ ॥ बहून्यप्रियरूपाणि वचनानि सुदुर्मते । अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ २९॥ 2॥२१॥ मानुषो विधिः कृतः, मनुष्यभात्युचितपातिव्रत्यप्रकटनं कृतम् एतावत्कालमित्यर्थः॥२२-२८॥ बहूनीनि । सोढानि, रावणेनेति शेषः॥२९॥ निर्णतोदरी कृशोदरी ॥ २० ॥ अतिकृतम् अतिमानाचरणम् ॥ २१॥ मानुषो विधिः मनुष्यजात्युचितपातिव्रत्यमकटनं कृतम्, किंतु एतावता अलमित्यर्थः। वास्तवार्थस्तु-परितुष्टाऽस्मीत्यादिश्लोकत्रयं कुलकम् । अस्यार्थ:-हे मैथिलि ! मानुषं मनुष्यधर्म भयं त्यक्त्वा । रावयतीति रावणं दशाननम्, तथापि कृपणम् मर्तारं नियते शुश्रूषादिना स्वामिन मिति भर्ता भृत्यः तम् आश्रय, रावणं भृत्यत्वेन अङ्गीकुर्वित्यर्थः। विक्रान्तादिगुणयुक्तं रामं च भजेति सम्बन्धः ॥२२-२५॥ र अद्येति । अनेः स्वाहा, इन्द्रस्य शची यथा तथा अद्यप्रभृति लोकानामीश्वरी भवेति सम्बन्धः । दिव्याङ्गरागेत्यादि श्लोकत्रय कुलकम् । तस्य वास्तवार्यस्तु हे वैदेहि ! गतायुषा प्राप्तापुषारामेण, सङ्गमो भविष्यतीति शेषः । ते तव, कृपणेन कार्पण्येनेत्यर्थः । किं ? माऽस्तु । अग्ने स्वाहा इन्द्रस्य शची यथा तथा अद्यप्रभृति I स-गतायुषा अस्मदाहाररूपत्वाद्गतायुष्टमिति भावः । सर्वास्त्वां मक्षयिष्यामह इत्युक्या नैकापि त्वत्पक्षपातिनी वर्तत इति योतयति ॥ २७ ॥ । अप्रैः खात्रय । दिव्याङ्गराग में दक्षिण त्यागशील ॥२२॥ रावणं भजता परितुष्टाऽस्मिक - wri For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir न चेति । कालपुरस्सरंकालानुरूपम् ॥३०-३३॥ प्रीतिं रावणविषयप्रीतिम् । प्रहर्ष कालकृतमनोविकासम् ॥३४॥ रामानु:-भजेति । प्रीति नेहम् । प्रदर्षम् आनन्दम् । नित्यदैन्यतां नित्यं देन्यं यस्याः सा नित्पदन्या तस्या भावो नित्यदैन्यता ताम् ॥ ३४ ॥ ॥३५-३७॥ उत्पाब्य वा उत्पाव्यैव ॥ ३८॥३९॥ दौर्हृदः न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥३०॥ आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् । रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ ३१॥ रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम्।नत्वा शक्तःपरित्रातुमपि साक्षात् पुर न्दरः॥३२॥ कुरुष्व हितवादिन्या वचनं मम मैथिलि। अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ ३३ ॥ भज प्रीति प्रहर्ष च त्यजैतां नित्यदैन्यताम् । सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ ३४ ॥ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् । यावत्र ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ॥ ३५॥ उद्यानानि च रम्याणि पर्वतोपवनानि च। सह राक्षसराजेन चर त्वं मदिरक्षणे ॥ ३६॥ स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दार । रावगं भज भतारं भर्तारं सर्वरक्षसाम् ॥ ३७ ॥ उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि । यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ॥ ३८ ॥ ततश्चण्डोदरी नाम राक्षसी क्रोधमूञ्छिता । भ्रामयन्ती महच्छूलमिदं वचन मब्रवीत् ॥ ३९॥ इमां हरिणलोलाक्षी त्रासोत्कम्पिपयोधराम् । रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ ४०॥ यकृत्प्लीहमथोत्पीड हृदयं च सबन्धनम् । अन्त्राण्यपि तथा शीर्ष खादेयमिति मे मतिः॥४१॥ इच्छा॥४०॥ कुक्षिदक्षिणभागस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । “नायुस्त्रियां कालखण्डयकृती तु समे इमे" इत्यमरः । प्लीहा तु गुल्माख्यो दिव्याङ्गरागादियुक्ता सती,सर्वेषामस्मदादीनां लोकाना चेश्वरी भव । मे मया उक्तमेतद्वाक्यं न करिष्यसि यदि तर्हि त्वामुदिश्य अस्मिन्मुहूर्ने सर्वा वयं भक्षयिष्या | महे, विषमिति शेषः । सुदुर्मते वस्तुनस्तु-सुदुष्टेष्वपि मतिः अनुमाहिका यस्याः सा । कालपुरस्सरं कालोचितम् नो वाक्यं न च कुरुषे, नेनने हितमिति Hशेषः ॥ २६-३२॥ तुल्यं सहेत्यर्थः । अलमश्रुनिपातेन इत्यपि पाठः ॥ ३३ ॥ प्रीति स्नेहम् । प्रहर्षम् आनन्दम् । नित्यदेन्यता निरन्तरदैन्यत्वम । सीते इत्यस्य । वास्तवार्थस्तु राक्षसराजेन, यत्किचिदुक्तमिति शेषः । सह सहस्व, यथासुख क्रीड॥ ३४॥ तत्र हेतुः-जानासि हीनि ॥५॥ उद्यानानीयस्प वास्तवार्थस्तु-। राक्षसराजेन सह एकदा, संवर्द्धिनानीति शेषः । उद्यानानि च र.वर्ण भर्तारं भृत्यत्वेन भज, अङ्गीकुर्वित्यर्थः ॥ ३० ॥३७॥ उत्पाटय वा उत्पाटचैव du ३८॥ ३९ ॥ दोईद: इच्छा ॥ ४० ॥ यकृत्लीहमित्यादिना दौईदस्य स्वरूपं कथयति-यकृत्प्लीहं महत्क्रोडमिति । यकृत्राम हृदयस्य दक्षिणा For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ वामभागस्थो मांसपिण्डविशेषः । नकारान्तस्य पीहनशब्दस्य अकारान्तत्तमार्गम् । “अन्त्रं पुरीतगुल्मस्तु प्लीहा पुसि" इत्यमरः । उत्पीडं तस्यो । टी..को परि स्थितं मांसम् । हृदयम् पद्मकोशप्रतीकाशं मांसम् । बन्धनं तस्य धारणमधोमांसम् । उत्कोडमिति पाठे उत्क्रोडो हृदयस्य स्थानम् । अन्त्रं पुरीतत् ॥४१-४३॥ ततस्त्वजामुखी नामेत्यादि । पीलुकान मांसखण्डान् ॥४४॥ पेयं लेां चास्या उपदंशत्वेनोच्यते ॥ १५॥४६॥ निकुम्भिला स०२४ ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् । कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ॥ ४२ ॥ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह। नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ॥४३॥ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् । विशस्येमा ततः सर्वाः समान् कुरुत पीलुकान ॥४४॥ विभजाम ततः सर्वा विवादो मेन रोचते। पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु॥४५॥ ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् । अजामुख्या यदुक्तं हि तदेव मम रोचते ॥४६॥ सुरा चानीयतां क्षिप्रंसर्वशोकविनाशिनी । मानुषं मांसमास्वाद्य नृत्यामोऽथं निकु म्भिलाम् ॥४७॥ एवं संभत्य॑माना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिधैर्यमुत्सृज्य रोदिति ॥४८॥ | इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः॥ २४ ॥ नाम लङ्कायाः पश्चिमद्वारप्रदेशवासिनी भद्रकाली ॥४७ ॥ एवमिति । रोदिति अरुदत् ॥४८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्विंशः सर्गः ॥२४॥ भागस्थो मांसविशेषः । प्लीहा तु हदि वामभागस्थो मौसविशेषः । “अन्त्रं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा " इत्यमरः । क्रोडं भुजान्तरम, वक्षः गोमवाकतिमासयक्तमस्थि हृदयोपरिस्थितमांसविशेषो वा । अथोत्पीडमिति पाठे-उत्पीड पीहोपरिस्थितं मांसम् । हृदयं च सबन्धनं नाहीवन्धनसहित मुकुलाकारहत्पद्माख्यं मांसविशेषम् ॥ ४१-४४ ॥ तत इति । पिण्डकान् मासखण्डान ॥१५॥ ४६॥ सुरेति । निकुम्भिला नाम लङ्कायाः पश्चिमभाग वर्तिनी काचन शक्तिः ॥ ४७ ॥ रोदिति अरुदत् । सुरसुतोपमा देवकन्योपमा । "स्त्रीसहस्राणि ते सप्त" इत्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु-रावणं ॥५॥ भर्तारं भज भृत्यत्वेनाङ्गीकुर्वित्यर्थः। उत्पाटचेति । हे मैथिलि ! ते तुभ्यं व्याहृतं वाक्यम् रावणं भृत्यत्वेनाङ्गोकुर्विति वाक्यमित्यर्थः। यथावन्न करिष्यसि यदि मे मम हृदयमुत्पाट्य भक्षयिष्यामीति सम्बन्धः । सीतामुद्दिश्योक्तानि विकटायाः परुषवाक्यान्यसहमानानां चण्डोदरीप्रभृतीनां विविधप्रलापानाइ-ततश्चण्डोदरी AI For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.obatirth.org Acharya Shri Kalashsagarsur Gyanmandir तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ॥१॥ एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ॥२॥ रामानु-तयेति । तासां वद तीना तासु बदन्तीषु सतीवित्यर्थः । अस्माटोकात् परम् एवमुक्तेति श्लोकः । मनस्विनीति । पातिव्रत्ये दृढमनाः । अतः परं न मानुषीति श्लोकः ॥ १॥२॥ खादत भक्षयत ॥३॥ शर्म सुखम् ॥ ४॥ रामानु-न मानुपीति । काम लादत यथेच्छ भक्षयत । अतः परं सा राक्षसीति श्लोकः । अतः परम् वेपत इति श्लोकः ॥ ३ ॥४॥ कोकैः ईहामृगैः ।। तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रोद जनकात्मजा ॥१॥ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥२॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः॥३॥ सा राक्षसीमध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥४॥ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोंकैरिवार्दिता ॥५॥सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥६॥ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥७॥ "कोकस्त्वीहामृगो वृकः" इत्यमरः ॥५॥ रामानु:-कोंक ईहामृगैः । “ कोकस्त्वीहामृगो वृकः " इत्यमरः । अतः परम् सा विति श्लोकः ॥ ५॥ अशोकस्य हनुमदाधि ष्ठितशिशुपासन्निहितस्य ॥६॥ अन्तम् अवधिम् । अधिगच्छति अध्यगच्छत् ॥७॥ रामा-अशोकस्य विपुलां शाखामालम्ब्य । हनुमदधिष्ठितशिशुपामूलं प्राप्तायास्सीताया इत्यादिना नृत्यामोऽथ निकुम्भिलामित्यन्तेन । तत इत्यादि श्लोकत्रयमेकं वाक्यम् । रावणेन हतामिमां सीतां दृष्ट्वा मे मम दौ«दा स्नेहः अस्यामभूदिति शेषः। एवं परुष वदन्त्या विकटायाः यकृत्प्लीहादीनि खादेयमिति मे मतिरिति चण्डोदरी नाम राक्षसी वचनमब्रवीदिति सम्बन्धः। ततस्तु प्रघसेत्यादिश्लोकद्वयमेकं वाक्यम् ।। नृशंसायाः क्रूरायाः अस्या विकटायाः कण्ठं पीडयामः । अमानुषीत छेदः । अमानुषी विकटा नाम राक्षसी । ततस्त्वजामुखीत्यादिश्लोकद्वयमेकं वाक्यम् । इमा विकटाम् ॥ ४८ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकापायां सुन्दरकाण्डव्याख्यायां चतुर्विशः सर्गः ॥ २४ ॥ | तथा तासामिति ॥१॥ मनस्विनी पातिव्रत्ये दृढमनाः ॥२॥ कामं यथेच्छम् । सीताविलापस्य वास्तवार्थस्तु-श्रीरामषियोगेन धोरराक्षसपुरावस्थानेन विरूप नाराक्षसीसमागमेन च विविधप्रलापादिकमिति ज्ञेयम् । अस्मिन् काण्डे यत्र यत्र सीताप्रलापः तत्र तत्र एवमेवोहनीयः ॥३॥४॥ कोकैः वृकैः ॥५॥ अशोकस्य । विपुला शाखामालम्ब्य हनुमदधिष्ठितशिशुपामूलं प्राप्तायास्सीताया अशोकशाखालम्बनाभिधानात अशोकशाखाः शिशुपाशाखाश्च सम्मिलिता वर्तन्त । For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsuri Gyanmandir असम NuTI MIMIMT .म. सा अशोकशाखालम्बनाभिधानादशाकशिशुपाशाखाः परस्परं संमिलिता वर्तन्त इत्यवगम्यते । अतः परं सा वेपमानेति श्लोकः ॥ ६ ॥७॥ राक्षसीनां राक्षसीभ्यः॥८॥सीतयति । व्यत्ययेन षष्ठयर्थे तृतीया । परिसपती परिसर्पन्ती । नुमभाव आपः ॥ ९॥ दुःखार्ता राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरहार्ता ॥१०॥ शरामानु०-राक्षसीनां राक्षसीभ्यः । अतः परं तस्या इति श्लोकः । वेपन्त्या सीतयेत्यत्र षष्ठचर्ये तृतीया । परिसर्पती परिसर्पन्ती । नुमभाव आषः । अतः परं सा निःश्वसन्तीति श्लोका । अतः | सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥८॥ तस्याः सा दीर्घ विपुला वेपन्त्या सीतया तदा। ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ९॥ सा निःश्वसन्ती दुःखार्ता शोको पहतचेतना। आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥१०॥ हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ११॥ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ १२॥ यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३॥ एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥१४॥ भर्तारं तमपश्यन्ती राक्षसीवशमागता। सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५॥ तं पद्मदल पत्रक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६॥ पर हा रामेति श्लोकः ॥ ८-१० ॥ सुमित्रेत्यत्र सम्बुद्धावाप एकारादेशाभाव आपः ॥ ११॥ रामानु-हा सुमित्रेतीत्यत्र एकाराभाव आर्षः ॥ ११॥ छोकप्रवाद । इत्यादिशोकद्वयमेकं वाक्यम् । अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इतिकरणं बोध्यम् ॥१२॥ यत्र यतः॥ १३ ॥ रामानु०-अतः परं लोकपवाद इत्यादि लोकद्धयमेकं वाक्यम् । दुर्लभ इत्पत्रेतिकरणं द्रष्टव्यम् । यत्र यतः । एवं पाठकमः । केषुचित्कोशेषु व्युत्क्रमस्तु लेखकप्रमादकृतः ॥ १२॥ १३ ॥ एषति । पूर्णा, पदार्थेरिति । शेषः॥१४॥ १५॥ मम धनं सर्वेषां स्वं भविष्यतीत्याह-तमिति । तम् "बड़वो नृप कल्याणगुणाः पुत्रस्य सन्ति ते" इति प्रसिद्धम् । INST७६॥ इत्यवगम्यते ॥६॥७॥ राक्षसीनां राक्षसीभ्यः ॥ ८॥ वेपन्त्या सीतयेत्यत्र षष्ठ्चर्ये तृतीया । परिसर्पती परिसर्पन्ती ॥ ९ ॥१०॥ हा सुमित्रेत्यत्र एकाराभाव आर्षः ॥ ११ ॥ लोकप्रवाद इत्यादिल्लोकद्वयमेकं वाक्यम । दुर्लभ इत्यत्र इतिकरणं द्रष्टव्यम् । यत्र यतः ॥ १२ ॥१३॥ पूर्णा पदार्थैः ॥ १४ ॥ १५ ॥ पद्मदला For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir आत्मगुणानुफ्त्वा विग्रहगुणानाह पद्मदलपत्राक्षम् । दलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्धा दलतीति दलं गर्भपत्रम् । विस्पष्टार्थमेकार्थे शब्दद्वयं ।। वा। सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ॥ १६ ॥ १७॥ पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणम् अत्यन्तघोर सर्वथा तेन हीनाया रामेण विदितात्मना । तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ १७ ॥ कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८ ॥ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९॥ धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः ॥२५॥ प्रसक्ताश्रुमुखीत्येवं ब्रवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ १॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥२॥ मित्यर्थः ॥ १८॥ रक्ष्यन्त्या रक्ष्यमाणया ॥ १९ ॥ परवश्यतां भर्तृपरतन्त्रताम् । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्म च्छन्देन मदिच्छया ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ HI प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः" इत्युक्तेः। प्रमत्ता अनवधाना । “प्रमादोऽनवधानता" इत्यमरः। भ्रान्तचित्ता पन्नाक्षं दलतीति दलं विकसितपद्मम्, तस्य पत्रमिवाक्षं विकसितपद्मपत्राक्षमित्यर्थः ॥ १६ ॥ तीक्ष्णं विषं वत्सनामादिकमास्वाद्य स्थितस्येव मम मे जीवितं | दुर्लभम् ॥ १७ ॥ १८ ॥ रक्ष्यत्या रक्ष्यमाणयेत्यर्थः ॥ १९ ॥ छन्देन इच्छया ॥ २०॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकारुयायां सन्दरकाण्ड व्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥ प्रसक्ताश्रुमुखी प्रसक्तानि प्रवृत्तानि अणि मुखे यस्यास्सा । पर्व हवन्ती वक्ष्यमाणरीत्या बुबन्ती। विलनु विलपितुम् ॥१॥ उन्मत्तेव भूताविष्टेव । प्रमत्तेव मदकरद्रव्यसेवनात् प्रकर्षेण मत्तेव । चान्तचित्तेष व्पामूडचित्तेव । उपावृत्ता किशोरीव श्रमापनोदनार्थ बेष्टिता बहवेव ॥ २॥ For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भा.रा.भू. अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनाथै वेष्टिता । किशोरीव बडवेय ॥ १॥२॥ राघवस्येत्यादि । प्रमत्तस्य अनवहितस्य ॥ ॥४॥न हीति। मे टी . जीवितैर्जीवनः कोऽप्यों नास्ति । केवलजीवितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् नेत्याह नैवानं च भूषणैः। भूषणेरफैश्च सहितैर्जीवनैमस.स नार्थः । कुत इत्यत्राह वसन्त्या इति । राक्षसीमध्यवासादामावरहाच्च सर्वोपकरणसहितमपि जीवितं नापेक्षितमित्यर्थः ॥५-१०॥ प्रत्याख्यातं प्रत्या राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।रावणेन प्रमथ्याहमानीताकोशती बलात् ॥३॥राक्षसीवशमापना भत्र्य । माना सुदारुणम् । चिन्तयन्ती सुदुःखाता नाहं जीवितुमुत्सहे ॥ ४॥ नहि मे जीवितैरर्थो नैवार्थेन च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥५॥ अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेनावशीर्यते॥६॥ धिङ्मामनार्यामसती याऽहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता॥७॥ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥८॥ भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता॥९॥ चरणेनापि सव्येनन स्टशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥१०॥ प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंसस्वभा वेन मां प्रार्थयितुमिच्छति ॥ ११॥ छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥१२॥ख्यातःप्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३॥ ख्यानम् । भावे निष्ठा । आत्मानं स्वस्वरूपम् ॥११॥ छिन्नेति । छिन्ना द्विखण्डतया कृता । भिन्ना दलिता। विभक्ता अवयवशः कृता । दीप्तेव अग्रो प्रदीपिता वा ॥ १२ ॥ एवं पातिव्रत्यदाढयमुत्तवा रामस्यानागमने कारणानि बहुधा शङ्कते-ख्यात इत्यादिना । प्राज्ञः दोपवत्यपि गुणदर्शी । “न तेऽम्बा मध्यमा माता गर्हितव्या कथंचन" इत्युक्तम् । कृतज्ञः "कथंचिदुपकारेण कृतेनैकेन तुष्यति" इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कारं सर्वदा मनसि | प्रमत्तस्य अनवहितस्य ॥३॥४॥ अर्थैः धनैः ॥ ५॥ ६॥ असतीम् असतीवत्परगृहस्थाम् ॥ ७-१०॥ प्रत्याख्यातं निराकरणम् ॥ ११॥ छिन्ना लूना । भिन्ना विदारिता। विभक्ता शीर्णा ॥ १२ ॥ प्राज्ञत्वादिगुणो रामः मद्भाग्यसंक्षयात्रिरनुक्रोश इति शह इति सम्बन्धः ॥१३-१८॥ For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir कुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कारकरणे "भृशं भवति दुःखितः" इत्युक्तरीत्या तेषां व्यसने साते अतिदुःखितः राघवः, जनितार्जितानां गुणान्तराणा मुपसंग्रहणमिदम् । सदृत्तः परसमृद्धयेकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठयामपि प्रसिद्धः । निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभावात् नृशंसमाशङ्के! मद्भाग्यसंशयाद मद्भाग्यविपर्ययेणैवं वैपरीत्यं जातम् ॥ १३ ॥एकमात्रसहायः स किं करिष्यतीत्यत्राह-राक्षसानामिति । जनस्थाने राक्षसानां सहस्राणि जनस्थाने चतुर्दश । येनकेन निरस्तानि स मां किं नाभिपद्यते ॥ १४ ॥ निरुद्धा रावणेनाह मल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ १५ ॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः। रणे रामेण निहतः स मां किं नाभिपद्यते ॥ १६॥ काम मध्ये समुद्रस्य लडेयं दुष्प्रधर्षणा।न तु राघवबाणानां गतिरोधीह विद्यते ॥१७॥ किं तु तत्कारणं येनरामो दृढपराक्रमः।रक्षसाऽपहतां भार्यामिष्टा नाभ्यवपद्यते॥१८॥ इहस्थां मां न जानते शङ्के लक्ष्मणपूर्वजः। जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ १९ ॥ हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजोऽपि स रणे रावणेन निपातितः॥२०॥ कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता। तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥२१॥ यदि मामिह जानीयाद्वर्तमानां स राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ २२ ॥ रक्षसां चतुर्दश सहस्राणि एकेन येन रामेण निरस्तानि पातितानि सः नाभिपद्यते न रक्षति ॥१४॥ प्रबलो रावणः कथं निरस्य इत्यत्राइ-निरुद्धति Kon १५॥ सामर्थ्य निदर्शयति--विराध इति ॥ १६ ॥ अस्तु रामः समयः, तथापि समुद्रमध्यस्था लङ्का दुष्पधणेत्याशङ्कयाह-काममिति । गति रोधि गतिप्रतिबन्धकम्, किंचिदिति शेषः ॥ १७॥ एतत्फलितमाह-किन्विति ॥१८॥ इहेति । लक्ष्मणपूर्वज इत्यनेन निरनुकोशत्वादिप्रसत्यभावः सूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसन्धेया ॥ १९॥ इहास्तीत्यज्ञाने हेतुमाह-दृतेति॥२०॥ प्रसङ्गादाह-कृतमिति । अभ्यवपद्यता रक्षता। रावणद्वन्दे । इहस्थामिति।मर्षयिष्यतीत्यत्र काकुरनुसन्धया । तथा चन सहिष्यतीत्यर्थः॥ १९॥२०॥मां तथाऽभ्यपद्यता मन्मोचनार्थमागतेन । रावणद्वन्द्वे रावणयुद्धे ॥२१-२३॥ For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsuri Gyarmandie भा.रा.भू. ॥७॥ रावणद्वन्द्वयुद्धे ॥२१-२३॥ अई यथा एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्षसीनां गृहे गृहे भूयः भूरि रुदन्त्यः भविष्यन्ती त्यर्थः ॥२४॥ अन्विष्यति । रक्षसां लकामन्विष्य कुर्यात्, रिपुनाशनमिति शेषः ॥ २५ ॥२६॥ दुष्प्रस्थानः दुर्गिः, दुराचार इति यावत् । H॥२७॥ अशुभानि अशुभसूचकानि । इतप्रभेत्यत्र लङ्केत्यनुकर्षः । लङ्का अचिरेण कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि स्युः इह विधमेच्च पुरी लङ्का शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्ति नाम च नाशयेत् ॥२३॥ ततो निहत नाथानां राक्षसीनां गृहे गृहे। यथाऽहमेवं रुदती तथा भूयो न संशयः॥ २४॥ अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ २५ ॥ चिताधूमाकुलपथा गृध्रमण्डलसङ्कला। अचिरेण तु लडेयं श्मशानसदृशी भवेत् ॥२६॥ अचिरेणैव कालेन प्राप्प्याम्येव मनोरथम् । दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ॥ २७॥ यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै । अचिरेण तु कालेन भवि ष्यति हतप्रभा ॥२८॥ नूनं लङ्का हते पापे रावणे राक्षसाधमे। शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥२९॥ पुण्योत्सवसमुत्था च नष्टभी सराक्षसी । भविष्यति पुरी लङ्का नष्टभी यथाऽङ्गना ॥ ३० ॥ नूनं राक्षस कन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ३॥ लङ्कायां तादृशान्यशुभानि दृश्यन्त इत्यन्वयः ॥२८॥ नूनमिति । दुर्घषेति लकाविशेषणम् ॥ २९॥ पुण्योत्सवेभ्यस्समुत्या निकृत्तपुण्योत्सवे त्यर्थः । सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः । इयं लङ्कापुरी । नटभी सराक्ष ती अर्यात् इतराक्षसा नष्टभी अङ्गना यथा अङ्गनेव पुण्योत्सव यथाऽहमेचं रुदत्यस्मि तथा तासा गृहे गृहे रुदन्न्यो राक्षस्यो भूयो भूयिष्ठं भविष्यन्तीत्यर्थः ॥ २४ ॥ ननु ज्ञाने खल्विदं सम्भाव्यत, ज्ञानमेव दुर्लभम्, तबाहअविष्येति । अचिन्यसामर्थ्यत्वादेवाप्रदाच लङ्कामप्यन्विष्य मा ज्ञात्वा रक्षसां कुर्यात, विनाशनमिति शेषः । विनाशस्येपत्करत्वमाह नहीति ॥ २५॥ २६॥ अचिरेणेति । कुन: दुष्पस्थानः दुर्मार्गवर्तनं कर्तृ विपर्ययमाख्याति ॥ २७ ॥ यादृशानीति । याहशानि दृश्यन्ते तैरेव हतप्रभा भविष्यतीति ज्ञायत इत्यर्थः॥ २८॥ शोषम्, ऐश्वर्यादरिति शेषः ॥ २९॥३०॥ ध्वनि रोदनशब्दम् । दुःखार्तानामिवेति च पाठः ॥ ३१॥ ३२॥ teen For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir | समुत्था भविष्यतीत्यन्वयः ॥३०-३२॥ यदीति । रामः रावणस्य निवेशने मां वर्तमानाम् जानीयायदि तदा लङ्का निर्दग्धा भविष्यतीति पूर्वेण सम्बन्धः ॥ ३३ ॥ समयःद्वादशमासात्मकः सङ्केतः । तस्य कालः आगतः सन्निहित, मासद्वयमात्रपरिशेषादिति भावः ॥ ३४ ॥ पाप कारिणः ये नैर्ऋताः अधर्मादेतोः अकार्य न जानन्ति, महोत्पातस्संभविष्यति ॥ ३५॥ एतदेव विवृणोति-नेत इति ॥ ३६॥ ३७॥ यदीति । सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरीलङ्का निर्दग्धा रामसायकैः ॥३२॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयादर्तमानां हिरावणस्य निवेशने ॥३३॥ अनेन तु नृशंसेन रावणेनाधमेन मे। । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ ३४॥ अकार्य ये न जानन्ति नैर्ऋताः पापकारिणः । अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ ३५॥ नैते धर्म विजानन्ति राक्षसाः पिशिताशनाः । ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥ ३६॥ साऽहं कथं करिष्यामि तं विना प्रियदर्शनम् । रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥३७॥ यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह । क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥३८॥ नाजानाजीवती रामः स मां लक्ष्मणपूर्वजः । जानन्तौ तौ न कुर्यातां नोयो हि मम मार्गणम् ॥ ३९॥ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः । देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥४०॥ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥४१॥ शपतिनेति नाभावः आपः॥३८॥ नाजानादिति । जीवती जीवन्तीम् । न न कुर्यातां कुर्यातामेव । तदाह वामन:-"संभाव्यनिषेपनिवर्तने द्वौ प्रतिषेधौ" यदीति । सः रामः मां रावणस्य निवेशने वर्तमानी जानीयाद्यदि तोह लङ्का रामसायकैविदग्धा भविष्यतीति पूर्वेण सम्बन्धः ॥२३॥ तर्हि जितं त्वयेत्याशय सत्यम, किन्तु ततः प्रागेव मामयं मारयिष्यतीत्याह-अनेनेत्यारिलोकत्रयेण । समयः "मासान द्वादश भामिनि" इत्युक्तसमयः ॥ ३४ ॥ ननु, विभीषिकामात्र समेतत् कथमकार्य करिष्यतीत्यत आह-अकार्यमिति । ये पापकारिणो नेताः अधर्माद्धेतोरकार्य न जानन्ति, तैर्महोत्पातः मद्वधरूपमहाननर्थः साम्प्रतं भविष्यति हि॥३५॥ तदेव विवृणोति-नैत इति ॥ ३६-३८ ॥ तदेवं महावीरस्य मय्यनुरक्तस्य रामस्य ममानन्वेषणे कारणं मजीवनापरिज्ञानं वा स्वविपत्तियां तात्विकवैराग्यं वा प्रवासदोषान्मयि प्रेमनाशो वा मामकगुणहीनता वा मद्भाग्यविपर्ययो वेति षट्कारणान्युत्प्रेक्षते-नाजानादित्यादिलोकपटकेन ॥ ३९-४१॥ For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyarmandir www.kobatirth.org बा.रा.भ. स०२६ इति ॥३९-४ ॥ अथवेति । धर्मकामस्य तस्य कामानपेक्षिण इत्यर्थः । मया भार्यया कोऽर्थः । परमात्मनः उत्कृष्टतभावस्य ॥ १२॥ दृश्य टी.सं.का. Deeमान इति । सौहृदं नास्त्यपश्यतः अदृश्यमाने प्रीतिर्न भवति । तस्माददृश्यायां मयि रामस्य किं प्रीति सीदित्यर्थः । एवमाशद्वितं प्रतिषेधति-नाश यन्तीति । कृतनाः प्रथममुत्पन्नां प्रीतिं नाशयन्ति । न तु रामो नाशयिष्यति, मयि प्रीतिमिति शेषः ॥४३॥ किस्विति । न गुणाः दुष्कृतानि ॥४४ अथवा नहि तस्यार्थों धर्मकामस्य धीमतः। मया रामस्य राजर्षर्भार्यया परमात्मनः ॥४२॥ दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ॥ ४३ ॥ किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम । याऽहं सीदामि रामेण हीना मुख्यन भामिनी ॥ ४४ ॥ श्रेयो में जीवितान्मर्तु विही नाया महात्मनः। रामादक्लिष्टचारित्राच्छ्राच्छत्रुनिबर्हणात् ॥४५॥ अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ। भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ ४६॥ अथवा राक्षसेन्द्रेण रावणेन दुरात्मना । छद्मना सादितौ शरी भ्रातरौ रामलक्ष्मणौ ॥४७॥ साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा। न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति ॥४८॥ धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः । जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥४९॥ श्रेय इति । मर्तुमिति भावार्थे तुमुन्, मरणमित्यर्थः। महात्मनः रामादिहीनायाः महात्मना रामेण हीनायाः। तृतीयाथै पञ्चमी ॥ ४५ ॥ अथवेति । न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ॥ ४६॥ सादितौ हतौ ॥४७॥ वर्तति वर्तमाने ॥१८॥ महात्मानः महाधैर्याः । त्यक्तकिल्बिषाः त्यक्तपापाः। VIअथवा नहीत्यादि सार्यश्लोकमेकं वाक्यम् । धर्मकामस्य न त कामपरस्य । परमात्मनः आत्मारामस्येत्यर्थः ॥ ४२ ॥ अथ रामगुणाभिज्ञतया प्रेमनाशपक्षस्तत्रा सम्भावित इति स्वयमेवाह-दृश्यमान इति । केषाश्चिद दृश्यमाने, वस्तुनीति शेषः । सौहदं यथा भवति तथा प्रीतिर्भवेत् । अपश्यतः अदृश्यमाने सति प्रीतिर्न भवेत् । कुतः कृतघ्नाः नाशयन्ति, प्रीतिमिति शेषः । रामस्तु न नाशयतीति सम्बन्धः। यद्वा सौदं स्नेहम् अपश्यतः पुंसः दृश्यमानेऽपि, मुहदीति शेषः। Mप्रीतिर्न भवेत् किमुत अदृश्यमाने, कुतः ! कृतघ्नाः नाशयन्ति सौदमित्यनुकर्षः। कृतज्ञो रामस्तु न नाशयतीति सम्बन्धः ॥ ४३ ॥ ५४॥ अधास्यामवस्थाओं स्वकर्तव्यमाह-श्रेय इति । मर्तु श्रेयः, मरणमेव श्रेय इत्यर्थः ॥ ४५-५८ ॥ प्रियाप्रिये इष्टानिष्टे ॥ १९ ॥ For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir जितात्मानः जितान्तःकरणाः। महाभागाः महाभाग्याः॥४९॥ प्रियान्न संभवेहुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः। अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयम् अधिकं दुःखम् । ताभ्यां प्रियाप्रियाभ्याम् । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः ॥५०॥ साऽइमिति । साई प्रियान्न संभवेढुःखमप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५० ॥ साऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥५१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्रिंशःसर्गः ॥२६॥ इत्युक्ताः सीतया घोराराक्षस्यः क्रोधमूञ्छिताः।काश्चिज्जग्मुस्तदाख्यातुंरावणस्य तरस्विनः॥१॥ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥२॥ अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमतद्यथासुखम् ॥३॥ सीतां ताभिरनार्याभिष्वा सन्तर्जितां तदा। राक्षसी त्रिजटा वृद्धाशयाना वाक्यमब्रवीत् ॥४॥ तद्विलक्षणा अहम्, केवलप्रियपरेत्यर्थः। प्रियेण त्यक्ता आप्रियं प्राप्ता,प्राणांस्त्यक्ष्यामीत्यर्थः॥५१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पड्विंशः सर्गः ॥२६॥ । इत्युक्ता इत्यादि । तत् मरणाध्यवसायम् ॥१॥ तत इत्यादि । एकार्थे पूर्वोक्तवचनेरेकाभिधेयम् । अनार्थम् अनर्थफलकम् । एकाक्ष्यादयः पूर्वो। तार्थमेव परुषवचनं पुनरवन्नित्यर्थः ॥ २॥ अद्य आस्मिन् दिने । इदानीम् अस्मिन् क्षणे । भक्षयिष्यन्तीत्यनुवन्निति पूर्वेण सम्बन्धः ॥ ३॥ सीता । प्रियादभिमताद्वस्तुनः दुःखं न सम्भवेत् किन्तु सुखं भवेत् । अप्रियादनभिमनाद्वस्तुनः । अधिकं भयं भवेत् ताभ्या प्रियाप्रियरूपविषयजन्यसुखभयाभ्यामित्यर्थः । ॥५०॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पर्दिशः सर्गः ॥२६॥ | इत्युक्ता इति । तत मरणाध्यवसायम् ॥ १॥ एकार्थम् एकाभिधेयम् । अनर्थम् अनर्थफलकम् ॥२॥ अचेदानीम्। अद्य अस्मिन दिने । इदानीमस्मिन् क्षणे । अद्य त्यस्य वास्तवार्थस्तु-हे सीते ! पापनिश्चये अनायें अपराधे सति राक्षस्यस्तव मांसं भक्षयिष्यन्तीति काश्चन राक्षस्पः परुषमनुवन्निति पूर्वेण सम्बन्धः ॥ ३-५॥ For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir AFT बा.रा.भू. मित्यादि । त्रिजटा विभीषणपुत्री । शयानेत्यनेन स्वप्रवृत्तान्तकथनत्वरोच्यते ॥४-७॥ निशीत्यनन्तरमितिकरणं द्रष्टव्यम् । काले उषःकाले यस्स्वमटी ..को तत्संश्रितम् ॥८॥९॥ आगतः, लङ्कामिति शेषः ॥ १० ॥११॥ राघवश्चेति । महागजमारूढ इति, शिबिकात इति शेषः । तथोक्तम् स्वप्राध्याये आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥५॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च ॥६॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोध मूञ्छिताः । सर्वा एवाब्रुवन भीतास्त्रिजटां तामिदं वचः । कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ॥७॥ तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् । उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ॥ ८॥ गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ९॥ युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ॥१०॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता। रामेण सङ्गता सीता भास्करण प्रभा यथा ॥११॥ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् । आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ॥ १२॥ ततस्तौ नरशार्दूलौदीप्यमानौ स्वतेजसा । शुक्लमाल्याम्बरधरौ जानकी पर्युपस्थितौ ॥ १३॥ ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः। भर्चा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १४॥ "आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । विष्ठानुलेपो रुदितं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम् ॥” इति । चचार, सीतां प्रतीति शेषः॥१२॥१३॥ ततस्तस्य नगस्याय इति। अत्र द्वादशसहस्रं श्लोका गताः,त्रयोदशसहस्रस्यादिमोऽयं श्लोकः। गायत्र्यास्त्रयोदशमक्षरमत्र बोध्यम् ॥१४॥ स्वम इति । राक्षसानामभावाय विनाशाय । भवाय अभ्युदयाय ॥ ६॥ पूर्व क्रोधमूञ्छिताः पश्चात्रिजटावचनाद्रीता इत्यर्थः । काले प्रातःकाले । स्वमसंश्रितं । प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकम्, अनेन स्वमस्य शीघ्रफलदत्वं सूचितम् ॥ ७-१०॥ सागरेण क्षीरसागरेण । परिक्षिप्तमावृतम् । सङ्गता, तत्रैव पर्वत इति शेषः । एतेन लङ्कायामेव रामस्य सीतादर्शनं सूचितम् ॥ ११-१३ ॥ तत इति । जानकी पर्युपस्थिती जानकीसमीपस्थितौ । तस्य इति गायत्र्यास्त्रयोदशाक्षर ततस्तस्येत्यस्य श्लोकस्य चतुर्थाक्षरेण स्य इत्यनेन सङ्ग्रहाति । तस्य नगस्य पूर्वोक्तस्य श्वेतपर्वतस्येत्यर्थः। भ; परिगृहीतस्य रामेणाधिष्ठितस्य ॥ १४॥ ता ॥८ ॥ For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भरिति । चन्द्रसूर्यों पाणिना परिमार्जतीति । अत्र स्वाध्यायवचनम्-"आदित्यमण्डलं वा तु चन्द्रमण्डलमेव वा । स्वमे गृह्णाति हस्ताभ्या राज्यं । संप्राप्नुयान्महत् ॥” इति ॥ १५-१७ ॥ अयमिह स्वप्रकमा-शिबिकास्थितो रामो दृष्टः, श्वेतपर्वतस्था सीता च । ततः शिबिकाया गजमारुझ भर्तुरङ्कात् समुत्पत्य ततः कमललोचना। चन्द्रसूर्यों मया दृष्टा पाणिना परिमार्जती ॥ १५॥ ततस्ताभ्यां कुमा राभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः॥ १६॥ पाण्डुरर्षभयुक्तेन रथेनाष्ट युजा स्वयम् । इहोपयातःकाकुत्स्थः सीतया सह भार्यया ॥ १७ ॥ लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्य वान् ॥ १८ ॥ आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तर दिशमालोक्य जगाम पुरुषोत्तमः॥ १९ ॥ एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ॥२०॥ लक्ष्मणेन सह पर्वतमभ्येत्य ततस्सीतां गजस्कन्धेऽधिरोप्य लङ्काया उपरि स्थित्वा ताभ्यां सहाधर्षभयुक्तेन रथेनेहागत्य स्वं देशं प्रति ताभ्यां पुष्पक मधिरुह्य गत इति । अन्ये श्लोकाः प्रक्षिप्ताः । तेन ते न व्याख्याता इत्याहुः । लक्ष्मणेन सह भ्रात्रेति । एतत्पादस्यानन्तरम्-सीतया सह वीर्यवान् भर्तुरडादिति । पर्वताने गजस्कन्धे भर्तुरङ्के स्थित्वा तस्मात्समुत्पत्य । कायमूर्ध्वमायम्येत्यर्थः ॥ १५ ॥ १६ ॥ पाण्डुरर्षभेत्यादि सार्यश्लोकत्रयमेकं वाक्यम् । Kaतस्मिन् गजे लङ्कोपरिस्थिते रामः सीतालक्ष्मणाभ्यां सह पाण्डुरखुषमाष्टयुक्तेन रथेनेहागत्य पुष्पकारूढस्ताभ्यां सहोत्तरी दिशं प्रस्थितो दृष्ट इति सम्बन्धः । इह *[साण्डं त्रिभुवनं सर्व सर्वतः सचराचरम् । सर्व प्रस्तं मया रष्टं रामेणालिष्टकर्मणा ।। १ ।। झोरोदधिजले मध्ये श्वेत: शलः समुच्छ्रितः । तस्य मूर्ध्नि तत: श्वेतश्चतुर्दन्तो महागजः ॥२॥ तस्य पृष्ठे स्थितः श्रीमात्रामो राजीवलोचनः । तत: सीता समुत्पत्य भर्तुरकाश्रिता तदा । बाहुभ्यां सम्परिणय सम्पूर्ण चन्द्रमण्डलम् ॥ ३ ॥ ततोऽन्यत्र मया दृष्टो रामो राजीवलोचनः । आसीनः प्रामुख: श्रीमा नासने परमाद्भुते ॥ ४ ॥ अभिषिक्तस्तु काकुत्स्थः सर्वदेवैनमस्कृतः । सब्रह्मर्षिगणैस्स स्सर्वतीर्थजळेन च ॥ ५॥ शुष्ठमाल्याम्बरधरा शुक्छमाल्यानुलेपना । साधु सा वत्र सुश्रोणी रराज जनकात्मजा ॥६॥ ततो देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः । ब्रह्माणमपत: कृत्वा रामं तत्र ववन्दिरे ॥ ७॥ पुनरेव मया दृष्टो रामो रमयतां वरः । विष्णुरेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ॥ ८॥ परं ब्रह्म परं तत्त्वं परं ज्ञाम | बाप तपः । परं बीजं परं क्षेत्रं परं कारणकारणम् ।। ९ ।। शङ्खचक्रगदः श्रीमान् पुण्डरीकायतक्षणः । श्रीवत्सवक्षा नित्यआरजेयः शाश्वतो ध्रुवः ।। १०॥ एवंभूतो महातेजा रामः कमललोचनः । सर्वलोकेश्वरः श्रीमान् ससर्ज रघुनन्दनः ।। ११ ॥ ततोऽमरेन्द्राः पितरो मुनीन्द्रा गन्धर्वविद्याधरपझगेन्द्राः । कृताभिषेक परिवार्य रामं प्रतुष्टुवुः प्राजयः प्रहष्टाः ॥ १२ ॥ ततस्तु सर्वाप्सरसः प्रहष्टा नृत्यन्ति गायन्ति समेत्य तत्र । वार्थ प्रकुर्वन्ति समेत्य शा वंशाध वीणा मुरजाश्व मेयः ॥ १३॥ एते कोकाः प्रक्षिप्ताः ॥ स०-विष्णुः उपेन्द्ररूपी सन् ॥ ८॥ तत्स्वरूपं निरूपयति-परं ब्रह्मेति । कीदृशं ब्रह्म परं तध्वम् भत्यन्तानारोपितरूपम् । परं ज्ञानम् उत्तमज्ञानस्वरूपम् । परं तपः फलरूपम् । परं बीजम् अतिशयेन निमित्तकारणम् । परं क्षेत्रं मुरूपाश्रयः । कारणकारण प्रकृतिकालादिरूपकारणानामपि कारणम् ॥९॥ नित्यश्री: अनपायलक्ष्मीवान् ॥ १०॥ अत्र सावं त्रिभुवनमित्वाद्येतदन्तं लोकजातं प्रक्षिप्तमिति कतकप्रभृतयः । अस्माभिस्तु गङ्गाजल मिश्ररध्योदकवदुपादेयतया व्याख्यातम् ॥] For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. टी.मुं.कास | स०२७ ८२॥ आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तर दिशमालोक्य जगाम पुरुषोत्तमः । एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः। लक्ष्मणन सह भ्रात्रा सीतया सह भार्यया ॥ इति पाठक्रमः । विमाने पुष्पके स्थितः। साण्डं त्रिभुवनमित्यारभ्य रामः सत्यपराक्रम इत्यन्तो ग्रन्थः प्रक्षिप्तः प्रकृतासङ्गतश्च । विष्णुरेव स्वयं भूत्वेति प्रक्षिप्तवचनस्य विष्णुपराक्रम इत्यनेन विरोधात् ।। १८-२१॥ रावणश्चेति । पिबन्निति । तैलसमुक्षित इत्यनेन तैलमित्युप] न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः। राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ २१ ॥ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाः पिबन मत्तः करवीरकृतस्रजः ॥२२॥ विमानात् पुष्पकाय रावणः पतितो भुवि । कृप्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥२३॥ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । पिवंस्तैलं हसन नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः । गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥२४॥ पुनरेव मुया दृष्टो रावणो राक्षसेश्वरः । पतितोऽवाविछरा भूमौ गर्दभाद्भयमोहितः ॥ २५॥ सहसोत्थाय सम्भ्रान्तो भयातों मदविह्वलः । उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन बहु ॥ २६ ॥ दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् । मलपङ्कं प्रविश्याशु मनस्तत्र स रावणः ॥२७॥ कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी । काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रक षति ॥ २८॥ एवं तत्र मया दृष्टः कुम्भको निशाचरः। रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः॥ २९ ॥ वरा हेण दशग्रीवः शिंशुमारेण चेन्द्रजित् । उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥३०॥ एकस्तत्र मया दृष्टः श्वेतच्छनो विभीषणः ॥३॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिघोषzत्तगीतैरलंकृतः॥३२॥ स्थाप्यते । करवीरकृतम्रज इत्यकारान्तत्वमार्षम् । “ हलन्तादा" इत्यापो विधानात् सक्छब्दस्याबन्तत्वेन वा निर्वाहः ॥ २२-३० ॥ एवं रावण शेलारोहणादीन शुभावेदकत्वम्-" आरोहण गोषकुञ्जराणाम् " इत्यादिशावादवगन्तव्यम् ॥ १७--२१ ॥ रावणश्चेति । करवीरकृतम्रज इत्येतद्रयविशेष णम् ॥२२-२६ ॥ मलानि पङ्कानि यस्मिन् तत् तिमिरम् ॥ २५-३२॥ स-कावीस्कृतसज इति राबणविशेषणम् । कसरः रक्तकरीरपुः कृता सजा माला यम्य स तथा । "टापव" इत्यायुक्तः । विमानविशेषणवेबपृथक्साक्षादपशकुनाचावतीत्यस्वारस्यम् । नच वाच्यम्, बहुप्रयोगविप्लवापत्तेः साहसमा तदित्यवयम् । रक्तमाल्यानुलेपन इत्युत्तरमन्यानुगुण्याच ॥ २२ ॥ त्रिया सह मुण्डस्तया कृष्यमाण इस्सन्वयः । सुवासिनीकर्षणस्य हपहेतुत्वात् । अत उभयत्र तथाविधता युक्ता । अपशकुनान्तरलाभाम । अथवा स्त्रिया नीलवासोदन्तादिमल्या ॥ २३ ।। IN॥१॥ मरवायादेः शन्देन्दसरे सई मुण्डस्तवा For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विनाशसूचकमुक्त्वा विभीषणस्य राज्यप्राप्तिसूचकमाह-एकस्तत्र मया दृष्टः श्वेतच्छर इत्यादिना ॥ ३१-३२ ॥ वैहायसं विमानम् ॥ ३३-३८ ॥ अपगच्छत अपसरत । नश्यध्वम् अदर्शनं प्राप्नुत । आत्मनेपदमार्षम् । सीतामाप सीतामचिरेणाप्स्यतीत्यर्थः। सर्वैः राक्षसैस्साघम् घातयेत्, व इति । आरुह्य शैलसङ्काशं मेघस्तनितनिःस्वनम् । चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः । चतुर्भिः सचिवैः सार्धं वैहायस मुपस्थितः ॥ ३३॥ समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः । पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम ॥३४॥ लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भनगोपुरतोरणा ॥ ३५॥ लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना ॥ ३६ ॥ पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महा स्वनाः।लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ ३७॥ कुम्भकर्णादयश्चमे सर्वे राक्षसपुङ्गवाः । रक्तं निव सनं गृह्य प्रविष्टा गोमयदे ॥ ३८॥ अपगच्छत नश्यध्वं सीतामाप स राघवः । घातयेत् परमामर्षी सर्वेः सार्धं हि राक्षसः ॥ ३९॥ प्रियां बहुमतां भार्या वनवासमनुव्रताम् । भत्सितां तर्जितां वापि नानुमंस्यति राघवः ॥४०॥ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥४१॥ यस्यामेवं विधः स्वप्नो दुःखितायां प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ४२ ॥ भसितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥४३॥ प्रणिपातप्रसन्ना हि मैथिली जनका त्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥४४॥ सिद्धम् । अपगच्छत नश्यध्वमित्युक्तेः रावणमित्यध्याहारो वा ॥ ३९ ॥ नानुमंस्यति न सहिष्यत इत्यर्थः ॥४०॥ अभियाचाम, अभयमिति शेषः॥४१॥४२॥ कि विवक्षया अस्माभिस्तदा भत्सिता कथं प्रसन्ना भविष्यतीति वक्तुमिच्छया किम् ? शङ्का न कर्तव्येत्यर्थः ॥४३॥ कुता वैहायसं खेचरत्वम् ॥ ३३--३६ ॥ भस्मरूक्षायां भस्मना रूक्षायाम् ॥ ३७--३९॥ भसितां युष्मत्कृतभर्त्सनादिमतीम् । नानुमंस्यति नानुमस्यते न क्षमिष्यते, अतस्तत्कींवों घातयेदिति भावः ॥ ४० ॥ तदलमिति । अभियाचाम, अभयमिति शेषः ॥ ४१ ॥ ४२ ॥ भर्तिसतामिति । याचध्वम्, अभयमिति शेषः । For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra का.रा.भू. ॥८२॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इत्यत आह-प्रणिपातप्रसन्ना हीति ॥ ४४ ॥ स्वप्रदर्शनकथनेन सीतायाः शोभनं भावीत्यभिधाय शरीरलक्षणप्रदर्शनेनापि शुभं भावीत्याह-अपि चेति । लक्षणं दुःखप्राप्तिहेतुभूतं रेखोपरेखादिकम् ॥ ४५ ॥ तर्हि कुतस्तादृशदुःखानुभव इत्यत्राह - छायेति । छायावैगुण्यमात्रम् उपलक्षय इत्यनु पज्यते । वैहायसं विमानम् । उपस्थितां प्राप्ताम्, दिव्यभोगामिति यावत् । अन्वयस्तु छायावैगुण्यमात्रं तूपलक्षये अतः अदुःखाई दिव्यभोगा अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये । विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ॥ ४५ ॥ छायावैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् । अदुःखाहामिमां देवीं वैहायसमुपस्थिताम् ॥ ४६ ॥ अर्थसिद्धिं तु वैदेह्याः पश्या म्यहमुपस्थिताम् । राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥४७॥ निमित्तभूतमेतत्तु श्रोतुमस्या महत् प्रियम् ॥ ४८ ॥ दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् । ईषच्च हृषितो वाऽस्या दक्षिणाया दक्षिणः ॥ ४९ ॥ अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते । करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः । वेपमानः सूचयति राघवं पुरतः स्थितम् ॥ ५० ॥ मिमां दुःखम् उपस्थितमिति शङ्क इति । अत्र छायावैगुण्यं नाम कान्तिवैकल्यम् । “छाया त्वनातपे कान्तौ ” इत्यमरः । यद्वा छायाऽत्रानातपः तद्वैगुण्यं तस्य विषमत्वम् । सर्वलक्षणलक्षिताया अपि छायावैगुण्यमेतावददुःखकरमासीदिति भावः ॥ ४६ ॥ ४७ ॥ इदानीं रामवार्ताश्रवणसूचक | माह-निमित्तभूतमिति ॥ ४८ ॥ चक्षुरिति । अदक्षिणमित्येतदवाप्यनुषज्यते । हृषितो वा हृष्ट इव पुलकित इव । पद्मपत्रमित्यनेन रोगादिदृष्टहेत्वन्तर राहित्यमुक्तम् ॥ ४९ ॥ अकस्मात् दृष्टहेत्वन्तरं विना ॥ ५० ॥ अभययाचन कारणमाह-राघवादिति ॥ ४३ ॥ ४४ ॥ न केवलं स्वप्रदर्शनमेवास्याः शुभावेदकम् किन्तु प्रत्यक्षदर्शनमपि बस्तीत्यासर्गसमाप्तेराहु-अपिचेत्या दिना । अङ्गेषु विरूपं लक्षणं नोपलक्षय इति सम्बन्धः ॥ ४५ ॥ छायावैगुण्यं कान्निवे कल्यम, वैवर्ण्यमिति यावत । तावन्मात्रमुपलक्षय इत्यनुकृष्यते, एतावतैव अदुःखार्ही दुःखानहम् प्रत्युत वैहायसमुपस्थित दिव्यभोगार्हाम् इमाम् इदं दुःखमुपस्थितं प्राप्तमिति शङ्के, मम्य इत्यर्थः । अर्थसिद्धिं प्रयोजनसिद्धिम् । कुत इत्यत आह-राक्षसेन्द्रेति । राक्षसेन्द्रविनाशराघवविजयरूपम् ॥ ४६ ॥ ४७ ॥ महत्प्रियं श्रोतुम् एतत्स्वमदर्शनम् अस्या निमित्तभूतमिति सम्बन्धः ॥ ४८ ॥ हृषितो वा हषित इव ।। ४९ ।। ५० ।। For Private And Personal टी. सुं.कां. स० २७ ॥८२॥ Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir एवं देहनिमित्तमुक्त्वा शाकुनमप्याह-पक्षीति । पक्षी पिङ्गलिका। शाखानिलयः प्रहृष्टः। पुनः पुनश्चोत्तमसान्त्ववादी भूयो भूयो मधुरवादी उत्तरोत्तरमुत्तमसान्त्वस्वरवादी वा । सुस्वागतां शोभनबन्ध्वागमनमिति यावत् । “बन्धुस्वस्वजनास्तमाः" इत्यमरः । वाचं स्वरमुदीरयानः चोदयतीव रामागमनं कथयतीव । यद्वा पूर्वोक्तराघव एवं कर्म । राषवमुपपादयतीवेत्यर्थः। आचार्यास्तु-पक्षावस्य स्त इति पञ्ची गरुत्मान् । भूमि प्रशंसायां च मत्वर्थीयः। तदुक्तम्-"भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवाइयः" इति । तथाच पक्षी विस्तार्य । पक्षीच शाखानिलयःप्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी।सुस्वागतां वाचमुदीरयानः पुनःपुनश्चोदयतीव हृष्टः॥५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तविंशः सर्गः ॥२७॥ प्रदक्षिणं सञ्चरन् । शाखानिलयः कुसुमितपल्लवितशाखायां दृढतरं स्थितः । आईतरतरुभाग एव शाखात्वव्यपदेशः । प्रदक्षिणभ्रमणम् आईशाखा । वरोहणं दृढतरावस्थानं च शुभशंसीत्यर्थः । प्रहृष्टः तत्र फलभोजनादिना सन्तुष्टः । पुनःपुनश्चोत्तमसान्त्ववादी उत्तरोत्तरं सान्त्ववचनं कुर्वन्निव स्थितः। मा शुचः सद्यः समागमिष्यति ते भर्ता नायमवसरश्शोकस्य इत्येवं सान्त्वयन्निव स्थितः । तदुपरि सुस्वागतां वाचमुदीरयानः। एतावन्मानं न भवति तस्य सन्तापातिरेक इति कथयानिव स्थितः। विरहक्लिष्टायास्सुस्वागतवचनं हिनाम प्रतियोगिनःसन्तापातिशयकथनमेव । उक्तं हि-"तपति तनुगात्रि। मदनस्त्वामनिशं मां पुनर्दहत्येव । गुपयति यथा शशान तथाहि कुमुद्रती दिवसः" इति । पुनः पुनश्चोदयतीव प्रियागमने निश्चिते मजनालंकरणा दिकं किमर्थं न करोषीत्येवं सीतां चोदयतीवेत्युत्प्रेक्षा । दृष्टः, नायिकागमन कालिकहर्षः स्वस्येवेत्येतदैलक्षण्यं हृषिततनूरुहेस्मूचयन्निव स्थितः॥ इदं हि रामायणमुत्तमं काव्यम् । तथाहि-काव्यं तावत्रिविधम्, उत्तमं मध्यममधमं चेति । यत्र वाच्यातिशायिव्यङ्गयं तदुत्तमम् । स एव ध्वनिरित्यु। च्यते । यत्र वाच्यानतिशायिव्यङ्गचं तन्मध्यमं काव्यम् । तदेव गुणीभूतव्यङ्गयमित्युच्यते । यत्र व्यङ्गयमेव नास्ति तदधमम् । तदेव चित्रमित्युच्यते। व्यङ्ग्यं च पदगतं वाक्यगतं प्रबन्धगतं चेति त्रिविधं भवति । एतत्काण्डरूपप्रबन्धेन अनादिभगवत्सम्बन्धातश्चेतनस्योजीवने प्रवृत्तस्याचार्यस्य प्रवृत्तिरभिव्यज्यते। उक्तश्चायमर्थः "ततो रावणनीतायाः" इति श्लोके। अत्रलकपदेन शरीरं योतितम् । एकाक्षीप्रभृतय इन्द्रियाणि । रावणकुम्भकर्णावह कारममकारौ। इन्द्रजित्प्रभृतयः कामक्रोधलोभमोहमदमात्सर्यदम्भादयः । तादृशलङ्कानिरुद्धसीतासदृशश्वेतनः । तस्य भगवज्ञानोपदेष्ट्राचार्यतुल्यो पक्षीति । पक्षी शाखानिलयं शाखास्थनीडं प्रविष्टः । उत्तमसान्त्ववादी उत्तमशान्तस्वरवादी । सुस्वागतो सुष्टु शोभनमागतमित्येवंरूपा वाचमुदीरयानः उच्चरन् । For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भ. मारुतिः । तादृशाचार्यलक्षणमनेन श्लोकेन सूच्यते-पक्षी । पक्षिशब्देन गमनसाधनत्वात् ज्ञानकर्मणी उच्यते । तदुक्तम्-"उभाभ्यामेव पक्षाभ्यां यथा खे टो .मुं. can पक्षिणां गतिः। तथैव ज्ञानकर्मभ्यां नियता परमा गतिः॥” इति । ज्ञानकर्मणोरङ्गाङ्गिभावनात्र समुच्चयो विवक्षितः। "ब्राह्मणा विविदिषन्ति यज्ञेन दानना ... तपसा नाशकेन" इति श्रुतेः । अनेनाचार्यशब्दनिर्वचनमुक्तम्, "आचिनोति हि शाखार्थानाचारे स्थापयत्यापि । स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥” इति । शाखाशब्देन वेदशाखा उच्यन्ते । निलयशब्देन तदेकपरत्वम् त्यागे प्रत्यवायश्रवणात् । तदुक्तं शिक्षायाम्-" अधीतमपि यो वेदं च विमुञ्चति नराधमः। भ्रूणहा स तु विज्ञेयो वियोनिमभिगच्छति॥"इति। किंच निलप इत्यनेन तदर्थविषयकश्रवणमनननिदिध्यासनरूपतदनुष्ठानान्युच्यन्ते। वे अनेनाचार्यलक्षणमुक्तम् । तथाहुः-"आचार्यों वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः । गुरुभक्तिसमायुक्तः Kalपुराणज्ञो विशेषतः । एवं लक्षणसंपन्नो गुरुरित्यभिधीयते।।" इति । प्रष्टः सदा सन्तुष्टहृदयः। अनेन सर्वदा सेवनीयत्वमुक्तम् । तथोक्तम्-"आह्वादशीत नेत्राम्बुः पुलकीकृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यस्सर्वदेहिभिः॥” इति । पुनः पुनश्चोत्तमसान्त्ववादी । उत्तमः "उत्तमः पुरुषस्त्वन्यः परमात्मे त्युदाहृतः" इत्युक्तः परमात्मा, तद्विषयं सान्त्वं शिष्येभ्यो वदतीत्युत्तमसान्त्ववादी । "त्वं मेऽहं मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेतच्चानादि । सिद्धादनुभवविभवात्तहिंसाकोश एव । काकोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीस्स्यादन्त त्वत्पक्षपाती स इति नृकलह मृग्यमध्यस्थ वित्त्वम् ॥” इत्युक्तरीत्या भगवति मनुष्याणां कलहे "यमो वैवस्वतो राजा यस्तवैप हदि स्थितः । तेन चेदपि वादस्ते मा गङ्गां मा कुरून् गमः ॥" इति सान्त्ववादशील इत्यर्थः। पुनः पुनरित्यनेन कर्षकः कदाचिन्न फलितमित्येतावता यथा कृषि न परित्यजति पुनः पुनस्तत्रैव प्रवर्तते तथा आचार्योऽपि कदाचित् स्ववचनाश्रवणेपि न निवर्तते इत्युक्तम् । अनेनाचार्यस्य भगवतोऽप्यतिशय उक्तः। स हि पार्थाय गीतामुपदिश्य पुनराश्वमेधिके तेन पूर्वोक्तमर्थ विस्मृत्य पुनः पृष्टे नाहं वक्ष्यामीत्युक्तवान् "नूनमश्रद्दधानोऽसि दुर्मेधाश्चाप्ति पाण्डव" इत्यादिना । किंच सुस्वागतां वाचमुदीरयानः । IMIसुष्ट संप्रदायाविच्छेदो यथा तथाचायपरम्परया स्वस्मै आगतां वाचम् अष्टाक्षरादिमन्त्रराजरूपां निहतुक्यैव दयया समुदीरयन् । " आचार्याणामसावसा।।। वित्या भगवत्तः" इति गुरुपरम्पराया अनुसन्धेयत्वमनेन मुचितम् । पुनःपुनश्चोदयतीव । उक्तार्थस्थानुष्ठानाय चोदनां दर्शयति । अन्यथा ह्युपदेशो Resप्यनर्थक एवं स्यात् । अत एवाहुर्निंगमान्ताचार्याः-"स्वालिन्ये शासितारम्" इति । दृष्टः, एतेन शिष्यशिक्षणं स्वप्रयोजनमाचार्यस्येत्युक्तम् ॥५१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ॥२७॥ पुनः पुनवोदयतीव, शोभनमागतं प्रत्युद्गच्छेति सीतां पुनः पुनः प्रेरयतीवेत्यर्थः ॥ ५१ ॥ इति श्रीमहे श्रीरामा० सुन्दरकाण्डव्याख्यायां सप्तविंशः सर्गः ॥२७॥ 11८३1 For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie NI सा राक्षसेन्द्रस्येत्यादि ॥ १॥२॥ सत्यामिति । यत्र येन किंचिचीवामि कुत्सित जीवामि ॥ ॥४॥ नन्वात्महनने महान दोषः स्यादित्याशङ्कय । आह-नैवेति। दोपं दोषः। आर्ष नपुंसकम् । अत्र आत्महनने कथमदोष इत्याशङ्कय रावणकृतान्मरणादात्मनैव मरणं श्रेय इत्याह वध्येति । अप्रियदर्शनस्य अस्य रावणस्य । दुर्मरणत्वाविशेषेपि दुष्टराक्षसेन मरणमतिकष्टमिति भावः। ताई तदनुप्रवेशेनात्मा रक्ष्यताम् “सर्वत आत्मानं सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराज कन्या ॥१॥ सा राक्षसीमध्यगता च भीरु ग्भि शं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥२॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्व्य माना जीवामि किंचित्क्षणमप्यपुण्या ॥३॥ सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे । विशीर्यते यन्न सहस्रधाऽद्य वजाहतं शृङ्गमिवाचलस्य ॥४॥ नैवास्ति दोषं मम नूनमत्र वध्याऽहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवादिजाय ॥५॥ नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्ष सेन्द्रः । तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥६॥ गोपायेत्" इति श्रुतेरित्याशङ्कयाह-भावमिति । अस्य अस्मिन् रावणे भावं हृदयम् अनुप्रदातुं नालं न शक्ता । रामस्वत्वादस्य, न ह्यन्यस्य" स्वमन्योऽन्यस्मै दातुमर्हतीति भावः । अनईश्वार्थ भावोऽन्यप्रदानस्येत्यमुमर्थ दृष्टान्तमुखेनाह द्विज इति । मन्वं वेदम् । अद्विजाय शूद्राय ॥५॥ नून ॥१॥ विसृष्टा बाला कन्येव महादुर्भिक्षक्षोभवशात् बालकन्यायाः परित्यागः ॥२॥ यत्र यतः ॥ ३॥४॥ आत्महनने दोषः स्यादित्यत आह-नैवेति । अत्र आत्महनने । दोष दोषः नास्ति । कुतः १ वध्याऽहमिति । आत्महननाभावेपि मम रावणकर्तृकदुर्मरणस्य दुर्वारत्वात दोषाभावोक्तिरिति भावः। ननु दुर्मरणाभावाय । भरावणानुकूलत्वं प्राप्यतामत आह-भावमिति । भावं चित्तम् । मन्त्रं वदम्। अद्विजाय शूद्राय ॥५॥ स्त्रीणां व्यभिचारान्मरणमेव वरम्, कुलाकीर्तिकरजनापवादा दीनामभावादिति भावः । तथाप्यात्मघातदोषस्थातिदोषत्वात्साहसमयुक्तमित्याशय सत्यम्, विचित्रवधाद्विभेमीत्याशयेनाह-नूनमिति । लोकनाथे रामे अनाग | सक-सइचः प्रातराशाय कुरुतेन्याटिरूपं वचः । अप्रियार्ता उचरत्र कि भविष्यतीति भाव्य प्रियेणार्ग ॥१॥ विमा मात्रादिभिवण्यादिना शकुन्नकांदिवस्यका ॥ २॥ यत्र अस्यां दुर्दशायान् । अपुण्या शीघ्रमरणप्रापकपुण्यरहिता ॥३॥ - For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भ. www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मिति । अनागच्छति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्ताः निरुद्धनिर्गमस्य गर्भस्थजन्तोः । शल्यकृन्तः नापितः ॥ ६ ॥ चिराय दुःखिताया मम दौ मासौ वधस्यावधिभूतौ अधिगमिष्यतः । इदं दुःखं बत। कस्य दुःखमिव ? राजापराधात् बद्धस्य तथा निशान्ते वध्यस्य तस्करस्येव दुःखम् । यथेति पाठे इवशब्दो वाक्यालङ्कारे ॥ ७ ॥ हा रामेति । मूढो वात्यारूपो वातो यस्यास्सा मूढवाता, वात्याहतेत्यर्थः । " मूढस्तद्वितवान्ययोः " इति दुःखं बदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ । वद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ ७ ॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ॥ ८ ॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात् तौ संहर्षभौ द्वाविव वैद्यतेन ॥ ९ ॥ नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ १० ॥ हा राम सत्यवत दीर्घवाहो हा पूर्णचन्द्रप्रतिमानवक्र | हा जीवलोकस्य हितः प्रियश्च वय न मां वेत्सि हि राक्षसानाम् ॥ ११ ॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे । पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुाणाम् ॥ १२ ॥ विश्वः ॥८॥ तरस्विनाविति । मृगस्य रूपं धारयता सत्त्वेन जन्तुना । मम कारणात् मन्निमित्तम् । विशस्तौ हिंसितो | द्रौसिंभावित द्वौ तिद्वाविव द्रौ वृषभाविवेत्यर्थः । वैद्युतेन अशनिना ॥ ९॥ लुलुभे प्रलोभयामास । यत्र यस्मिन् काले । विससजति मृजेयुत्तमपुरुषैकवचनम् । “रामानुजं लक्ष्मण पूर्वजं च "परस्परस्य सदृशौ" इत्युक्तपरस्परसादृश्यात्, बाल्यात् प्रभृति सुस्निग्धतया च परस्परनिरूपकभूतौ ॥ १० ॥ ११ ॥ अनन्यदेवत्वमिति । च्छति सति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्तोः, मृतस्येति शेषः । अङ्गानि शस्यकृन्तः नापित व राक्षसेन्द्रः मम जीवन्त्या एवाङ्गानि छेत्स्यतीति सम्बन्धः ॥ ६ ॥ दुःखमिति । चिराय दुःखिताया मम इदमेव दुःखम्, यौ द्वौ मासाववधिभूतौ तावागमिष्यत. राजापराधाद्वद्धस्य । निशान्ते प्रातःकाले वध्यस्य तस्करस्य यथा यादृक् दुःखं तादृङ्ममागतमित्यर्थः ॥ ७॥ मूढवाता मूढो वात्यारूपो वातो यस्यास्सा तथा ||८|| तरस्विनाविति । मृगस्य मायामृगस्य रूपं धारयता सत्त्वेन जन्तुना । वैद्युतेन विद्युदग्निना ॥ ९ ॥ मृगरूपधारी कालः कर्ता । लुलुभे लोभयामास । यत्र यस्मिन् काले । विससर्ज व्यसृजम् ||१०||११|| अनन्यदेवत्वं For Private And Personal टी. खुं.. स०१८ ॥८४॥ Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अनन्यदेवत्वम् आश्रयणीया देवताऽन्याऽस्ति सा रक्षिष्यतीति बुद्धिमें नास्ति । " नारायणमुपागमत् " इत्यत्राप्यप्राधान्येन सह पल्यति झुकम् ।। नारायणमाराधयतो रामस्य परिचारिकाऽस्मीत्यर्थः । इयं क्षमा च । रावणपरुषाक्षराणि राक्षसीना तर्जनभर्त्सनादीनि राममधुरालापश्रवणकुतूहलेन हाई क्षान्तवती । भूमौ च शय्या 'तवाङ्के समुपाविशम्' इत्येवंविधभोगः कदाचिदपि कित्र सेत्स्यतीत्याशया हिमया भूमौ शयनं क्रियते । नियमश्च मोघो हि धर्मश्चरितोमयाऽयं तथैकपत्नीत्वमिदं निरर्थम् । या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ १३ ॥ पितुर्निदेशं नियमेन कृत्वा वनानिवृत्तश्चरितव्रतश्च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रस्यसे वीतभयः कृतार्थः ॥१४॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाऽथ तपोवतं च त्यक्ष्यामि धिय जीवितमल्पभाग्या ॥ १५॥ सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि । विषस्य दाता नहि मेऽस्ति कश्चिच्छत्रस्य वा वेश्मनि राक्षसस्य ॥ १६॥ इतीव देवी बहुधा विलप्य सर्वात्मना राममनु स्मरन्ती। प्रवेपमाना परिशुष्कवक्रा नगोत्तमं पुष्पितमाससाद ॥ १७॥ धर्म रक्षकत्वधर्मोपि तस्मिन्नेवेति मनीपया हि मया स्थितम् । 'न त्वां कुर्मि दशग्रीव भस्म भस्माई तेजसा' इत्युक्तिरपि तं दृष्ट्वैव । पतिव्रतात्वम् । पा"एतद्वतं मम" इत्युक्तंना विना मम किञ्चिद्वतं नास्तीत्यर्थः। पत्युव्रतमेव व्रतं यस्यास्सा पतिव्रता तस्या भावः पतिव्रतात्वम् । विफलं ममेदम् अमोघ मपि मोघमासीत् । करोति चेत्तत्राह कृतं कृतघ्नेष्विव मानुषाणाम् । “आत्मानं मानुषं मन्ये" इत्युक्तरीत्या मानुषत्वं रामस्याप्यस्ति । अतस्तदितर मानुपाणां मध्ये कृतघ्नेषु कृतं कार्यमिव । अस्य किं मूलमिति चेत् ? ममेदं तस्मिन्न काचिन्यूनता ममैव दुष्कृतमत्र हेतुः ॥ १२॥ १३॥ पितु शनिदेशम् आज्ञाम्, नियमेन अविच्छेदेन कृत्वा चरितवतः चरितवन्यवृत्तिवतः वनानिवृत्तश्च सन् । स्त्रीभिस्तु मतोपि विलक्षगाभिः स्त्रीभिः त्वं रंस्यते। वीतभयः गतवनवासभयः। कृतार्थः निष्पन्नसर्वपुरुषार्थः। मदिनाशेन पुनर्बहीरूदा रंस्यस इति भावः ॥१४॥ अहं विति। त्वयि जातकामा अत एवं त्वयि निबद्धभावा निबद्धहृदया। विनाशाय त्वयि निबद्धभावेति दुःखातिरेकोक्तिः । तपः अनशनम् । व्रतं नियमम् । अल्पभाग्या जन्मान्तर सुकृतरहिता । इदानीमनुष्ठितानां तपोत्रतादीनां जन्मान्तरफलदत्वेन मोषत्वोक्तिः । अत पवाल्पभाग्येत्युकम् ॥१५॥सा जीवितमिति । वेश्मनि पत्येकदेवतात्वम् । कृतमुपकृतम् ॥१२-१७॥ For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. राक्षसस्या एवं सम्यङ्रणकारा कूरस्थास्यगृह कार्यलयत शतमा १६॥ १७॥ शोकेति । वेण्युदग्रथनं वेणीबन्धनम् । यमस्य मूलंटी .सं.का. यमस्य समीपम् । अत्रेतिकरणं बोध्यम् । इति विचिन्त्य नगोत्तमं शिशुपामाससाद। शिशुपां तामुपागमदिति पूर्वमुक्तम् । तस्य सामीप्येन गमनमा स. २० च्यते । पुष्पितं शुभसूचनम् । यद्वा पुष्पितमासप्ताद अग्निप्रवेशं कुर्वन्तीवेत्यर्थः ॥ १८ ॥ उपस्थितेत्यर्धमेकं वाक्यम् । नगस्य शाखां गृहीत्वा उप शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्वथनं गृहीत्वा । उध्य वेण्युद्यनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ १८॥ उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य ॥ १९॥ तस्यास्तु रामंप्रविचिन्त यन्त्या रामानुजं स्वं च कुलं शुभाङ्गयाः। शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके । प्रादु निमित्तानि तदा बभूवः पुरापि सिद्धान्युपलक्षितानि ॥२०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टाविंशः सर्गः ॥२८॥ स्थिता ॥ १९॥ तस्यास्तिति । स्वं च कुलं विचिन्तयन्त्या इत्यनेन दुर्मरणात भीतत्वं व्यज्यते । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्या । जितानि अर्जितधैर्याणि, धैर्य कराणीत्यर्थः । लोके प्रवराणि लोके प्रसिद्धानीत्यर्थः, प्रारं हि प्रसिद्धं भवति । प्रादुर्बभूवुरित्यन्वयः। पुरापि सिद्धान्युप लक्षितानि पूर्वमपि फलव्याप्तत्वेन दृशानि। तान्युत्तरसग विवरिष्यति ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ शोकाभितप्तेत्यादि सार्धश्लोकमेकं वाक्यम् । शोकाभिनाता सीता बहुधा विचिन्त्य देण्युद्धनं वेणी गृहीत्वा वेण्पुजयनेन उद्ध्य उद्वन्धनं कृत्वा यमस्य ॥५॥ मूलं गमिष्यामीति नगस्य शाखां गृहीत्या उपस्थिता अवस्थितेति सम्बन्धः ।। १८॥ १९॥ तस्या इति सार्यश्लोकमेक वाक्यम् । शोकानिमिनानि शुभसूचकानी त्यर्थः । धैर्यार्जितानि धैर्यसम्पादकानीत्यर्थः । पुरापि सिद्धान्युपलक्षितानि पूर्वमपि लन्धसंवादत्वेन दृष्टानि ॥ २० ॥ इति श्रीमहेश्वरनीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम अष्टाविंशः सर्गः ॥२८॥ How For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandir तथागतामित्यादि । तथागतां "रहस्यं च प्रकाश च"इत्युक्तरीत्या सर्व यथावत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्यमिति परिच्छिद्य वक्तुमशक्य दुःखाम् । तां धर्मिस्वरूपातिरिक्तयत्किंचिदतिशयरहिताम् । व्यथिताम् । "आशंसायां भूतवच्च" इति निष्ठा । तथा च पूर्वोक्तं सर्व धर्मिस्वरूपमात्रम् । इतः परमेव व्यसनानि भविष्यन्तीति मन्यमानाम् ! 'समा द्वादश तत्राहं राघवस्य निवेशने । भुनाना मानुपान् भोगान् सर्वकामसमृद्धिनी॥” इत्युक्तं तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षा परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्ट मिवोपजीविनः॥१॥ तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥२॥ मुनाचार्वश्चितपीनवृत्तः परार्यकालागरुचन्दनाहः । अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥३॥ भोगजातं सर्वमकिंचित्करमासीत्, दुःखमेव निरूपकमासीत् । अनिन्दितां रामविरहे यथा स्थातव्यं तथा स्थिताम् । एवमनवस्थाने निन्दितैव भवति। व्यपेतही हर्षः पूर्वमस्यामुषित्वा गत इति न ज्ञातामित्यर्थः । व्यपाभ्यामुपसर्गाभ्यां तथा प्रतीयते। परिदीनमानसां हर्षे समागतेप्याश्रयरहिताम् । परीत्यनेन तथाऽवगम्यते । शुभां गुणाधिकविषयविरहकृतविकृतित्वेन तद्दशाया एव नीराजना कर्तव्येत्येवं स्थिताम् । निमित्तानि शुभानि भेजिरे। निमि तानि तद्विषये शुभानि सूचयित्वा स्वसत्तां लेभिरे । नरं श्रिया जुधमिवोपजीविनः । आर्थिनो हि लक्ष्मीकटाक्षवद्विपये किंचित्कृत्य स्वप्रयोजनं लभन्ते, इमानि तु साक्षाल्लक्ष्मीविषये किंचित्कृत्य निमित्तस्वामित्वं लेभिर इत्यर्थः॥१॥ शुभनिमित्तान्येवाह-तस्या इत्यादिना। अरालं वकम् । कृष्ण विशालशुक्त मध्ये कनीनिकायां कृष्णं सर्वतो विशालं शुभ्रं च । अभिताम्रम् आभितस्ताम्रम्, प्रान्तरक्तमित्यर्थः । “प्रान्तरक्ते च नेत्रे” इति पद्मिनी । तथेति । उपजीविनः सेवकाः त इव ॥ १॥ अरालानां वाणा पक्ष्मणाम् अक्षिरोम्णाम राज्या पङ्कया बुतम् । “ पक्ष्माक्षिलोम्नि किंजल्के " इत्यमरः । कृष्ण विशालशुक्लं मध्ये कृष्णं सर्वतो विशालं शुक्लं च । अमितस्ताम्रम् अभिताम्र प्रान्तरक्तपित्यर्थः ॥ २ ॥२॥ सा-जुष्टमिवोपसविन इति । उपसेविनः योगविभागादान्तििनः । उपरीवितु कोलगेगापियर्थे “ गुप्पजानी " इति ना गिगिः ॥१॥ For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. लक्षणात् ॥२॥३॥ गजेन्द्रेति । तयोः सुलक्षणवत्तया प्रसिद्धयोः । ऊरुः वाम इत्यनुपज्यते । सुजातः सुन्दरः ॥ ४ ॥ शुभमिति । शिखरामदत्याः ॥८६॥ वृत्तापदन्तयुक्तायाः। “शिखरं निस्तुलं वृत्तम्" इत्युत्पलमाला । “शिखरं दाडिमफलबीजम्" इत्यन्ये नैघण्टुकाः । यद्वा शिखराकाराग्रदन्तायाः। स.२९ “अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च" इति दन्तस्य दत्रादेशः । वासः वस्त्रम् । परियंसत पर्यवंसत । अडभाव आर्षः । ऊरुकम्पादिति भावः। स्थितायाः । गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः। प्रस्पन्दमानः पुनरूतरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥४॥ शुभं पुनहेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः।वासः स्थितायाः शिखराग्रदत्याः किंचित् परियंसत चारुगाच्याः ॥५॥ एतैर्निमित्तैरपरैश्च सुभ्रः संबोधिता प्रागपि साधु सिद्धैः । वातातपक्लान्तमिव प्रनष्टं वर्षेण | बीजं प्रतिसंजहर्ष ॥६॥ तस्याः पुनर्बिम्बकलाधरोष्ठं स्वक्षिभु केशान्तमरालपक्ष्म । वक्र बभासे सितशुदंष्ट्र राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥७॥ |तिष्ठन्त्या इति वस्त्रसंसनानुगुणावस्थोक्तिः । यद्वा वासस्टंप्तनं कान्तागमनचकमिति भावः । शिखरदन्तत्वे सामुद्रिकम्-" निग्यास्समानुरूपाः सुपङ्ग्यः शिखरिणः श्लक्ष्णाः । दन्ता भवन्नि यासां तासां पादे जगत्सर्वम् ॥” इति, "यासां शिखरिणो दन्ता दीर्घ जीवन्ति ताःस्त्रियः" इति च ॥५॥ अपरेः पूर्वोक्तशकुनैः । सम्बोधिता सद्यः कान्तागमवार्ता भविष्यतीति बोधिता । वातातपक्कान्तं सम्यग्वातातपसंशोषितम् । प्रनष्टं भूमावदर्शन। गतम् । यद्वा प्रनष्टं प्रकर्षेण कृशीभूतम् । बीजं वणेव प्रतिसंजहर्ष । बीजस्य प्रहर्षो नाम अङ्कुरादिभावेन स्थूलीभूय बहिर्निर्गमः ॥६॥ स्वक्षिचा शोभनाक्षियुक्तम् । केशाः अन्ते यस्य तत् केशान्तम् । उपरिभागप्रकीर्णालकमित्यर्थः । सितशुक्लदंष्ट्रम् अत्यन्तशुक्कदन्तम् । एकार्थे शब्दद्वय, प्रयोगोऽतिशयज्ञापनाय । यथा मुग्धमनोज्ञ इति । नीरन्धत्वेन संसक्तशकदंष्ट्रमिति वाऽर्थः । " पि बन्धने " इत्यस्माद्धातोर्निष्ठा ॥७॥ योर्मध्ये ऊरुः वाम इत्यनुषज्यते ॥४॥ शिखरामदत्याः शिखराकाराग्रदन्तायाः । वासः परिसंसन पर्यनंसत ॥ ५॥ साधुसिद्धेः सम्यक सम्बन्धिभिः। संवा Kal दिभिरिति पाठान्तरम् ॥ ६॥ सितशुक्कदंष्टम् पतिबद्धवलदन्तमित्यर्थः ॥ ७॥ 17. सा-संहतयोः मसलन नियोः । तयोरुयोर्मध्ये ऊः प्रम्यानमान: राम पुरःस्थितमाचचक्षे । शकुनप्रस्तावादाम त्यनुक्कावणेकवचनेक प्रति प्रतीषने । न च मानान्तरेण बाम एवेत्यवमेयम् ॥४॥ For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सेति । व्यपनीततन्द्री निरस्तजाड्या । हर्षविवृद्धसत्त्वा हर्षविकसितचित्ता । शुके शुक्लपक्षे ॥८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥ हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वे सर्व सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रि रिवोदितेन ॥ ८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ ___ हनुमानपि विश्रान्तः सर्व शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां चतर्जनम् ॥ १॥ अवेक्षमाणस्तां देवी देवतामिव नन्दने। ततो बहुविधा चिन्तां चिन्तयामास वानरः॥२॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढेन चरता ताव दवेक्षितमिदं मया ॥४॥राक्षसानां विशेषश्च पुरी चेयमवेक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥५॥ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्या पतिदर्शनकाक्षिणीम् ॥६॥ वृत्तान्तम् । तर्जनं तर्जनवचनम् ॥ १॥ अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ॥२॥ यामिति, सर्ववानराभिलपितोऽर्थो मयेकेन लब्ध इति विस्मितवान् ॥ ३॥ इदं वक्ष्यमाणम् । तावत् कात्स्न्ये न ॥ ४॥५॥ समाश्वासयितुं युक्तं न्याय्यम् ॥६॥ व्यपनीततन्द्री निरस्तजाव्या । हर्षविवृद्धसत्त्वा हर्षेण विकसितचित्ता सा सीता वदनेन का अशोभत । शुक्के शुक्लपक्षे ॥ ८॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्वदीपिकाल्यायां सुन्दरकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९॥ हनुमानिति । विश्रान्तः विगतव्यापारः । सीतायात्रिजटायाश्च सर्व, वृत्तान्त मिति शेषः ॥ १॥ चिन्ता चिन्तयामास चिन्ता चकारेत्यर्थः ॥ २ ॥३॥ चारेणेति । इदं वक्ष्यमाणम् ॥४॥ राक्षसानां विशेषस्तारतम्पमैश्वर्यादिकृतम् । अस्य रावणस्य प्रभावश्चावेक्षितः॥५॥ युक्तं न्याय्यम् ॥६॥ स-यथा तस्येति । सर्वसम्वदयावतः, सर्वे माहिसा विषये सच्चवान् बलबाबासौ दयावांव तस्य । सर्वबलवान् सर्वदयावास्तस्येति वा, सर्वप्राणिषु दयावांस्तस्येति वा । समाश्वासयितुं मया, युक्तमिति शेषः॥१॥ For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू. अहमिति । आश्वासयामि "वर्तमानसामीप्ये वर्तमानवद्वा" इति लट् ॥७॥८॥ दोषवत्त्वमुपपादयति-गते हीति ॥ ९॥ समाश्वासयितुं न्याय्यः, टी.मुं.का, सीतासन्देशकथनेनेति शेषः ॥ १०-१२॥ सीताऽब्रवीदच इत्यत्रेतिकरणं द्रष्टव्यम् ॥ १३ ॥ १४ ॥ भर्तारं सुग्रीवम् । व्यर्थम् अनाश्वास्य गमने । स० अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखाता दुःखस्यान्तमगच्छतीम् ॥ ७॥ यद्यप्यहमिमां देवी शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥८॥ गते हि मयि तत्रेयं राजपुत्री यश स्विनी। परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥९॥ मया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वास यितुं न्याय्यः सीतादर्शनलालसः ॥१०॥ निशाचरीणां प्रत्यक्षमनर्ह चापि भाषणम् । कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥११॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ १२॥ रामश्च यदि पृच्छेन्मा किंमा सीताऽब्रवीद्वचः । किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥१३॥ सीतासन्देशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रुद्धस्तीत्रेण चक्षुषा ॥१४॥ यदि चोद्योजयिष्यामि भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५॥ तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ १५॥ आश्वासयामि आश्वासयिष्यामि ॥ ७॥ दोषवत् कार्यहानिदोषवत् ॥ ८॥९॥ समाश्वामयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ॥ १०॥ सीतासमाश्वासन च कष्टमित्याह-निशाचरीणामिति । तासां प्रत्यक्ष सीतया अभिभाषणमयुक्तम् अयोग्यम, अन इदं कार्य कथं कर्तव्यमित्येवं कृच्छ्रगतोऽहमस्मि ॥ ११ ॥ काल विलम्बश्च आश्वासनस्यायुक्त इत्याह-अनेनेति ॥ १२ ॥ सीतामब्रवीदित्यतिकरणं द्रष्टव्यम् ॥३॥ १४॥ यदि चेति । भर्तारं सुग्रीवमुद्योजयिष्यामि उद्योग, स-आश्वासयामीति वर्तमानसामीप्यालउथै लट् । अथवा क्रियाप्रबन्धे कलियुक्तर्धात्वर्थमात्रे ल टुबन्योग्येऽर्थे लडथै भविष्यतीति लट उपपत्तेः । अन्त पारन् । नाधिगल्छन्तीम् । यहा दुःखस्य कर्मगि षष्ठी ।। दुःखं नहान्त बान्तं क्षणे क्षणे दुःखं नूतनयन्तमिति यावत् । तं रावगं प्रकारं वा । अधिगच्छती प्राप्नुवन्तीम् । रामाश्वासनपरतथा शेषेण चापयतस्तीर्थस्योत्तरश्लोक इव इतरेषां तदुत्तरक्कोकः साधक इस्यु भयन्याकरणे समूले इति ज्ञेयम् । अदृष्टदुःखो दुःखस्य नह्यन्तमधिगच्छतीम् इति पाठः ॥ ७॥ INT॥७॥ For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भविष्यति । क्या नान्यथेयमान ॥ ततो जात सहसा राक्ष राक्षसीनाम् अन्तरम् अवकाशं विच्छेदं वा, राक्षस्यसन्निधानसमयमित्यर्थः॥१६॥ अहं त्विति । अतितनुः अतिसूक्ष्मतनुः। संस्कृतां प्रयोग सौष्टवलक्षणसंस्कारयुक्ताम् ॥ १७॥ गीर्वाणभाषया व्यवहारे दोषमाह-यदीति ॥ १८॥ अथ मानुपभाषया व्यवहर्तव्यत्वं निश्चिनोति-अवश्यमिति । अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः। शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६॥ अहं त्वति तनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७॥ यदि वाचं प्रदास्यामि द्विजाति रिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति । वानरस्य विशेषेण कथं स्यादभिभाषणम् ॥१८॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥ सेयमालोक्य मे रूपं जानकी भाषितं तथा । रक्षोभित्रासिता पूर्व भूयस्त्रासं गमिष्यति ॥ २० ॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१ ॥ सीतया च कृते शब्दे सहसा राक्षसी गणः। नानाप्रहरणो घोरः समेयादन्तकोपमः॥ २२॥ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ २३ ॥ गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । दृष्ट्वा विपरिधावन्तं भवेयु भयशङ्किताः॥२४॥ मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् । राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः॥२५॥ अत्र वाक्यस्य मानुपत्वं कोसलदेशवर्तिमनुष्यसंबन्धित्वं विवक्षितम् । तादृग्वाक्यस्यैव देवीपरिचितत्वात् ॥ १९॥ एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य संप्रति तयापि भाषयाऽनेन वानररूपेण पुरः स्थित्वाऽभिभाषणे दोषोऽस्तीति विचारयति-सेयमिति ॥२०॥ जानमाना जानाना । मुमागम आर्षः॥२१-२३॥ प्रशाखाः उपशाखाः। विपरिधावन्तं, मामिति शेषः ॥२४-२६॥ करिष्यामि । तस्य सुग्रीवस्यागमन व्यर्थम्, तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ १५ ॥ अन्तरमवकाशम् । तासामनवधानसमयमित्यर्थः ॥१६॥ अतितनुः सूक्ष्मः । संस्कृतो गीर्वाणाम् ॥ १७ ॥ संस्कृतभाषया व्यवहारे दोषमाशङ्कच मानुषभाषयैव व्यवहर्तव्यमिति निश्चिनोति-यदि वाचमित्यादिलोकद्वयन ॥ १८ ॥ १९ ॥ मानुषभाषया संभाषणेपि दोषोऽस्तीति विचारयति-सेयमिति । रूपं वानररूपम, भाषितं मनुष्यरूपेण भाषितं च ॥ २०॥ जानमाना |मन्वाना । शब्दम् आर्तरवं कुर्यात् ॥ २१-२३ ।। प्रशाखा उपशाखाः ॥ २५-२६ ॥ For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir RECI बा.रा.भू. उद्विग्नकारिणः उद्वेगकारिणः ॥ २७ ॥ तैः परितः संरुद्धः अत एव रक्षसां बलं विधमन् प्रहरन् अहं महोदधेः परं पारं प्राप्तुं न शक्नुयामित्यन्वयः ॥ २८ ॥ अगृहीतार्था अविदितरामसन्देशार्था ॥ २९ ॥ ३० ॥ उद्देश इति । उद्देशे प्रदेशे । नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसति ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि । राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ २६ ॥ ते शूलशक्तिनित्रिंश विविधायुधपाणयः । आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विकारिणः ॥ २७ ॥ संरुद्धस्तैस्तु परितो विधमन रक्षसां बलम् । शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ॥ २८ ॥ मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः । स्यादियं गृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । विपन्नं स्यात्ततः कार्य रामसुग्रीवयोरिदम् ॥ ३० ॥ उद्देशे नष्टमार्गेऽस्मिन राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्त वसति जानकी ॥ ३१ ॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ॥ ३२॥ विमृशंश्च न पश्यामि यो हते मयि वानरः । शतयोजनविस्तीर्ण लङ्घयेत महोदधिम् ॥ ३३ ॥ कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् । नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥ असत्यानि च युद्धानि संशयो मेन रोचते । कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ ३५ ॥ इत्यन्वयः ॥ ३१ ॥ विशस्ते वेति । सहाय एव साहाय्यः तम् । कार्यसाधने सीतादर्शन निवेदनलक्षणकार्यसाधने ॥ ३२ ॥ विमृशन्निति । यो लङ्घयेत तं न पश्यामीत्यन्वयः ॥ ३३ ॥ ३४ ॥ असत्यानि अनिश्चितजयापजयानि । केशस्तु भूयानिति भावः । ततो नैतन्मम मतमित्याह संशय उद्विकारिणः उद्वेगकारिणः ॥२७॥२८॥ मामिति । मां वा गृह्णीयुः मम ग्रहणं भवेद्यदि इयं च सीता अगृहीतार्था स्यात् अविदितरामवृत्तान्ता स्यादिति सम्बन्धः ॥ २९ ॥ ३ ॥ उद्देशे प्रदेशे । नष्टमार्गे अदृष्टमार्गे ॥ ३१ ॥ कार्यसाधने सीतादर्शन निवेदन रूपकार्यकरणे ॥ ३२ ॥ ३३ ॥ पारं प्राप्तुं न शक्ष्यामि, युद्धश्रान्तत्वादिति भावः ॥ ३४ ॥ असत्यानीति । अनिश्चितजयापजयानीत्यर्थः । संशयः संशयितोऽर्थः । संशयरूपकार्यकारी मूढ इत्याशयेनाह के इति । कः प्राज्ञः ससंशयं For Private And Personal टी. सुं.की. स० [३०] ॥८८॥ Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir इति । संशयः संशयितार्थः । स च सङ्ग्रामः । अथापि तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं चेत्याशयेनाह-कश्चेति । प्राज्ञः कः। ससंशयं कार्य निस्संशयं निर्विचारम् कुर्यात् ॥ ३५ ॥ अनभिभाषणे रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतासंत्रासाकोशतनिमित्त राक्षसागमनादिः। सीताभिभाषणे वानररूपेण पुरः स्थित्वाऽभिभाषणे ॥३६॥ भूताश्चार्थाः निष्पन्नार्थाः। विक्लवम् अविवेकिनम् दूतमासाद्य देशकाला। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे । एष दोषो महान हि स्यान्मम सीताभिभाषणे ॥ ३६ ॥ भूताश्चा विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥३७॥ अर्थानान्तरे बुद्धिनिश्चिताऽपि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥३८॥ न विनश्येत् कथं कार्य वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९॥ कथं नु खलु वाक्यं मे शृणुयानोद्रिजेत वा । इति संचिन्त्य हनुमांश्चकार मतिमान मतिम् ॥४०॥ विरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति तथा विनयन्तीति सम्बन्धः ॥ ३७ ॥ अत्र विकुवं दूतमासाद्येत्यनुषज्यते । अर्थानान्तरे कार्याकार्य विषये । निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्य न शोभते, अकिंचित्करा भवतीत्यर्थः । एतदेवोपपादपति घात यन्तीति ॥ ३८॥ प्रागुक्ता दूतदोषाः स्वस्मिन्यथा न स्युस्तथा कर्तव्यमित्याह-न विनश्येदिति । कार्य स्वामिकार्यम् । कथं केन प्रकारेण न विन| श्येत् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत् । समुद्रलनं कथं न वृथा भवेत्, तथा कर्तव्यमिति शेषः ॥३९॥ कथमिति । अब सीतेत्यध्याहार्यम् । कार्य निस्संशयः निर्विकारस्सन कुर्यात ?॥ ३५ ॥ प्राणेति । एष दोषः पूर्वोक्तजयापजययोः संशयरूपदोषः । अनभिभाषणे रामसन्देशानिवेदने ॥३६॥ भूताश्चार्था निष्पन्ना अप्यर्थाः। विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधितास्सन्तः विनश्यन्ते नश्यन्ति, अयुक्तदेशायुक्तकालप्रयुक्तत्वादितिभावः॥३७॥ अर्थानान्तरे कार्याकार्यविषये निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः। तत्र विक्लवं दूतमासाद्येत्यनुषज्यते, न शोभते अकिचित्करा भवतीत्यर्थः । एतदेवोप पादयति हीति ॥ ३८॥ प्रागुक्ता दूतदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह-नेति । कार्य स्वामिकार्यम् । वैकल्यं बुद्धिहीनता मम कथं न भवेत्, समुद्रस्य | लङ्घनं कथं नु वृथा न भवेत, तथा कर्तव्यमिति शेषः ॥ ३९॥ कथमिति । शृणुयात, सीतेति शेषः । मतिं चकार सीतासम्भाषणोपायं निश्चितवानित्यर्थः ॥४०॥ For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. H०३१ ॥८ ॥ हनुमान मे वाक्यं सीता कथं केन प्रकारेण शृणुयात्कथं नोद्विजेतेति विचार्य मतिमान प्रशस्तमतिः। मति तत्कालोचितकर्तव्यविषयाम् । चकार निष्पा टी.सु.का. दयामास ॥४०॥ राममिति । स्वबन्धुं राममनुकीर्तयन् “लक्षणहेत्वोः-" इति हेत्वर्थे शतृप्रत्ययः । नैनामुद्रेनयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेणी रामस्य कीर्तननैवानुद्विग्नां करिष्यामीत्यर्थः । तद्वन्धुगतमानसां स चासो बन्धुश्च तद्वन्धुः रामः तद्गतमानसाम् ॥ ४१-४३ ॥ इतीति । जगतिपतेः। इति दीर्घाभाव आपः । जगादेति वक्ष्यमाणसर्गार्थसंग्रहः ॥४४॥ इति श्रीगोविन्द श्रीरामा शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः३० राममक्लिष्टकर्मागं स्वबन्धुमनुकीर्तयन् । नैनामुद्रेजयिष्यामि तद्वन्धुगतमानसाम् ॥४१॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥४२॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रवन् गिरम् । श्रद्धास्यति यथा हीयं तथा सर्व समादधे॥४३॥ इति स बहुविधं महानुभावो जगतिपतेःप्रमदामवेक्षमाणः। मधुरमवितथंजगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥४४॥ इत्यार्षे श्रीमत्सुन्दरकाण्डे त्रिंशःसर्गः ॥३० एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ १॥ एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थ निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूयतेऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा "पाठये गेये च मधुरम्" इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्मृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो जायते लोके,अत्र न तथा यत्र, शब्दसंसर्गों जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञानमपि तद्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना स्वयं रसजनकम् । वैदेह्याः वैदेही तदेवाह-राममिति । स्वबन्धुं स्वस्या देव्याः बन्धुम् । अनुकीर्तयन् । हेतौ शतृप्रत्ययः । अनुकीर्तनाद्धेतोः । नैनामुढे जयिष्यामि मदूपदर्शनभन्तरेण रामसङ्कीर्तने नैव अनुद्विग्नां करिष्यामीत्यर्थः । स चासौ बन्धुश्च तद्वन्धुः रामः तं गतं मानसं यस्यास्ला ताम् ॥ ४१-४३ ॥ जगतिपतेः। दीर्घाभाव आर्षः । जगाद मनसा , ॥४४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिंशः सर्गः ॥३०॥ एवमिति । चिन्ता चिन्तयित्वा, कर्तव्यमर्थ स-सुनन्धुमनुकीर्तय निति पाठः। सुबन्धु कदापवियोगिवान्धवम् । तद्बन्धुः सः तपी बन्धुः रामः। तद्भगतचेतना तस्य रामस्य बन्धुरातः कोबाऽऽगच्छेदिति तद्भतमानसा वा ।। ४१ ॥ जगतिपतेः भूपतेः। “ड्यापोः संज्ञाछन्दसोः" इति संज्ञात्वात् "जाहविसूर्यकन्ययोः" इत्यादिवदवः । अजगतिपतेरिति वा छेदः । अनस्य चतुर्मुखस्य गतिः उदरतो निस्सरण सद्गतिर्वा यया सा अजगतिः रमा तस्याः पतिस्तस्पेति वा॥४॥ ॥८ ॥ For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir निमित्तम् । कुलानुरोधेन देहे निस्स्पृहायाः देहमपि दत्त्वा रसावहत्त्वमुच्यते ॥१॥ राजेत्यादि । वितरणविक्रमादिजनितत्वेन कीर्तियशसोर्भेदोऽव गन्तव्यः ॥२-४ ॥ पार्थिवव्यञ्जनः राजलक्षणैः ॥५-७॥ तस्य पितुर्वचनादनं प्रवाजितः गतः । स्वाथै णिच ॥८॥ मृगयां परिधावता मृगयामुद्दिश्य राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिजुरासीन्महायशाः॥२॥राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले॥३॥अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यश्चेक्ष्वाकु वंशस्य लक्ष्मीवॉल्लक्ष्मिवर्धनः ॥४॥ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥५॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥६॥ रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥७॥ तस्य सत्याभि सन्धस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा वीरः प्रवाजितो वनम् ॥ ८॥ तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ॥९॥ जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । ततस्त्व मर्षापहृता जानकी रावणेन तु । वञ्चयित्वा वने रामं मृगरूपेण मायया ॥१०॥ स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥ ११॥ ततःस वालिनं हत्वा रामः परपुरञ्जयः। प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः॥१२॥ सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः। दिक्षु सर्वासुतां देवीं विचिन्वन्ति सहस्रशः॥१३॥अहं संपातिवचनाच्छतयोजनमायतम् । अस्या हेतोर्विशालाक्ष्याःसागरंवेगवान् प्लुतः१४ परिधावता । अनेन लीलया खरादिवधः मुच्यते ॥ ९॥ जनस्थानव, जनस्थानरक्षोवधम् । अमर्षेणापता अमापहता। मृगरूपेण मृगसौन्दर्येण प्रशस्तमृगेण वा । "प्रशंसायां रूपए " ।। १०-१४॥ निश्चित्येत्यर्थः । संश्रवे संश्रवणे मधुरम् । वैदेह्याः वैदेहीनिमित्तम् । यद्वा सम्यक् श्रूयते अस्मिन्निति संश्रवः तस्मिन् समीपदेशे, पत्रोक्तं सीतैव शृणुयान्नान्येत्यर्थः । Kal॥१-४॥ पार्थिवेति । पार्थिवव्यञ्जनैः पार्थिवलक्षणैः ॥५-७॥ तस्येति । सत्याभिसन्धस्य सत्यसङ्कल्पस्य ॥८॥९॥ मृगरूपेण प्रशस्तम्गमण ।। १०-१४ ॥ For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥९०॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७ यथारूपां यादृशशरीराम् । यथावर्णा यादृशरूपाम् । यथालक्ष्मी यादृशकान्तिम् । राघवस्य राघवात् ॥ १५ ॥ १६ ॥ तत इति । सुकेशी नीलसूक्ष्म केशी, वक्रिम्णः पूर्वमुक्तत्वात् ॥ १७ ॥ १८ ॥ सेति । पार्श्वम् आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा भूमिं भित्त्वा कश्विन्नरः राम नामानि कीर्तयेत्तथाऽन्यत्रापीत्यपिना संभावनोच्यते । शिशुपावृक्षस्याधस्तात्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श । तद्वपुवलोकनात्पूर्वे तस्य यथारूपां यथावर्णी यथालक्ष्मीं च निश्चिताम् । अश्रौषं राघवस्याहं सेयमासादिता मया ॥ १५ ॥ विररामैव aisa वाचं वानरपुङ्गवः । जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥ १६ ॥ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिशुपावृक्षमैक्षत ॥ १७ ॥ निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ १८ ॥ सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरक्षिमाणा तमचिन्त्यबुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्यम् ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ हृदयमेवं परिच्छिनत्ति स्म । इह लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतरमतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वरविशेषे णायं वानरः, तत्रापि न स्वतन्त्रः, किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्योऽयम्, तद्राज्य कार्यमेतदस्तगतमिति निश्चितवती । वातात्मजं राम प्राणहेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणन हेतुत्वेन वायुपुत्रोऽयमित्यवगतवती । सूर्यमिवोदयस्थं रामदिवाकरस्योदयसूचकमुदयगिरिस्य मरुण मित्र स्थितम् । सूरः सूर्यः । " सूरसूर्यार्यमादित्य द्वादशात्मदिवाकराः" इत्यमरः । “सूरसूतोऽरुणोऽनूरुः" इत्यु केस्सूरस्य सम्बन्धी सूर्यः । दिगादिवाद्यत् । भवतापि सम्बन्धः विशेष एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते । " सूर्योऽरुणे च सूर्ये च " इति निघण्टुरस्तीत्याहुः | औचित्यादत्र सूर्यो ऽरुणः ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ यथेति । यथारूपां यादृग्रूपाम् । यथावर्णो यादृशवर्णाम् । यथालक्ष्मी यादृशलक्ष्मीकाम् । राघवस्य राघवात् । अश्रोषं विनिश्चिनं नूनम् सेयमासादितेत्यर्थः ।। १५-१९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाय गतस्त्वदीपिकाख्याय सुन्दरकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ For Private And Personal टी. सुं.की. स० ३१ ॥९०॥ Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ततः शाखान्तरे लीनमित्यादि श्लोकद्वयमेकान्वयम् । दृष्ट्वा पूर्व सामान्यतो दृष्ट्वा भयाचलितमानसा सती विशेषतो ददर्श। वेष्टितार्जुनवस्त्रं वेष्टित रा धवलवस्त्रम् । तं पूर्वोक्तम् ॥ १-४॥ रुरोदेत्यर्द्धम् । मन्दं राक्षस्यः श्रुत्वा किमिदमिति विचारयिष्यन्तीति भयेनेति भावः ॥५॥६॥ सेति । ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सवातपिङ्गलम् ॥ १॥ सा ददर्श कपि तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासंतप्तचामीकरेक्षणम् ॥२॥ [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।] मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीममिदं रूपं वानरस्य दुरासदम् । दुनिरीक्ष्यमिति ज्ञात्वा पुन रेख मुमोह सा॥३॥ विललाप भृशं सीता करुणं भयमोहिता। रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥४॥ सरोद बहुधा सीता मन्दं मन्दस्वरा सती॥५॥ सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥६॥ सा वीक्षमाणा पृथुभुनवकं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ७॥ सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता । चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ ८॥ वीक्षमाणा विचारयन्ती । ददर्श पुनरनुकूलोऽयं स्यादिति ददशेत्यर्थः । भुनाकं वक्रमुखम् । ययोक्तकारम् आज्ञाकरम् ॥ ७॥ सा तमिति । विसंज्ञा मूञ्छिता। गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । चिरेण संज्ञा प्रतिलभ्य कालेनैव प्रबोधन प्रबुद्धवतीत्यर्थः। विकृतवानरवेषदर्शनेन तत इति । चलितमानसा, अभूदिति शेषः । वेष्टितार्जुनवस्त्रं संवेष्टितधवलवस्त्रस्वरूपम् । यद्वा वेष्टितम् अर्जुनं धवलं वस्त्रं यस्य सः वेष्टितार्जुनवस्त्रः तम् ॥१॥ ददर्श विशेषतो ददशेत्यर्थः ॥२-६॥ वीक्षमाणा इदं वाक्यं राक्षस्यः श्रुतवत्यः किमिति शङ्कया परितो वीक्षमाणेत्यर्थः । शाखामृगेन्द्रस्य सुग्रीवस्य यथोक्तकारम् | [स-विनीतवत् स्वार्थे वतिः । विनीताः सन्त्यस्येति विनीतवान् । स चासाववस्थितश्च त वा । अथवा विनीतं विनीतिः तश्विासाववस्थितश्च तम् । यद्वा विनीतं विशिष्टनीत वदतीति स विनीतवद : विनीतवासमी। स चासौ वस्थित तम ॥1निक-यथोक्तकारं कामानाकरम् । यता पथोक्तवेष्टितार्जुनवखाद्याकारम् । मान्दसो हवः ॥ स०-पयोक्तकार वष्टितार्जुनवनाकारं वा । उपसर्माण | धातुलीनार्थबोधकावेनाहिकलोपिकारशन्द एवाकारवाची ॥७॥ For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir का.रा.भू. १९॥ मच्छिता पुनः काठेन दे ति । स्वप्ने स्वास्थाने । स्वने वानरदर्शनं बन्धुविनाशकरमिति भाः ॥९॥ एवं दर्शनस्थ .. खप्रत्वं संभाव्य पुनर्याथार्थ्यमाह-वनोऽपीति । समाभावे हेतुमाह नहि मेऽस्ति निद्रति । निद्रानावे हेतुः शोकनेत्यादिः । एवं प्रतिबन्धकेन निद्रा स. ३२ भावभुक्त्वा सुखरूपहेत्वभावाच न निद्रेत्याह-सुखं हीति । इन्दुपूर्णप्रतिनाननेन पूर्णेन्दुप्रतिभाननेन ॥ १०॥ रामेति । सदैव वुद्धया विचिन्त्य स्वप्ने मयाऽयं विकृतोऽद्य दृष्टःशाखामृगःशास्त्रगणैनिषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ ९॥ स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन व पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ १०॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव । तस्यानुरूपां च कथा तमर्थमेवं प्रपश्यामि तथा शृणोमि ॥ ॥ अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा । विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ १२॥ मनोरथः स्यादिति चिन्तयामि तथापि बुद्धया च वितर्कयामि । किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ १३॥ तमेव राममेव वाचा अवती। तस्यानुरूपां विचिन्तितस्याभिवदनस्यानुरूपां कथां तथा शृणोमि । तमर्थ कथार्थमेवं प्रपश्यामि । एवम् उक्तप्रका रेण जानामीत्यन्वयः। तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां रामकीर्तनस्यानरूपाम् । तदर्थी स रामोऽर्थोऽभिधेयो यस्याः ताम् ॥११॥ उक्तमथै विवृणोति-अहं होति ॥ १२॥ प्रथमम् इदं रामनामकथयितदर्शनं मनोरथः अभिलाषमात्रमिति चिन्तयामि । तथापि तथा चिन्तायां सत्यामपि । बुद्धया वितर्कयामि । मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः ॥१३॥ आज्ञाकरम् ॥ ७-९ ॥ इन्दुपूर्णप्रतिमाननेन पूर्णेन्दुप्रतिमाननेन ॥ १०॥ रामेति रामेति सदेव बुद्धया विचिन्य तमेव राममेव वाचा बुवती तस्यानुरूप चिन्तनस्य अभिवदनस्य च अनुरूप का तथा शृणोमि तमर्थ कथार्थम् एवं प्रपश्यामि एतदुक्तप्रकारेणैव जानामीति योजना ॥ ११ ॥ १२ ॥ उक्तमर्थ विवृणोतिमनोरथः स्यादिति । बुद्धचा चिन्तयामि तथा वितर्कयामि मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं रूप्यते प्राप्यतेऽनेनेति For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsuri Gyarmandir अनेनोक्तं सत्यमस्त्विति देवताः पार्थयते-नम इति । हुताशनाय च अनये च ॥ १४ ॥रामानु०-नमोऽस्त्विति । हुताशनाय चेति सम्पन् । अन्यथा वृत्तभङ्गः स्यात् ॥ १४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२॥ नमोऽस्तु वाचस्पतये सवजिणे स्वयम्भुवे चैव हुताशनाय च । अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा ॥१४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥३२॥ सोऽवतीर्य दुमात्तस्माद्विद्वमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपमृत्य च ॥ १ ॥ तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीता मधुरया गिरा॥२॥ कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीक पलाशाभ्यां विप्रकोणमिवोदकम् ॥ ४॥ सुराणामसुराणां वा नागगन्धर्वरक्षसाम् । यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ ५॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥६॥ सोऽवतीयेत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जाननपि वैदेव वाचयितुमब्रवीत् ॥ १-३॥ 1 किमर्थमिति । तव नेत्राभ्याम् आनन्दाश्रुयोगार्हाभ्याम् । किमर्थ कस्य कुलच्छेदाय । यद्वा किमर्थ किं चेतसि कृत्वा। पुण्डरीकेत्यादि । हन्तैतत्सौन्दर्य प्रणयिना रामेण दृष्टमासीदिति भावः ॥ ४॥ सुराणामित्यादिषु निर्धारणे षष्ठी । का त्वं कस्य सम्बन्धिनीत्यर्थः ॥ ५-७ ॥ रामानु-विप्रकीर्णमियो र रूपं प्रापकं नास्ति हि । कुतः १ अयं वानर सुव्यक्तरूपश्च मा बदनि च, तस्मान्मनोरथो न भवत्येवेत्यर्थः ॥ १५ ॥ १५ ॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो द्वात्रिंशः सर्गः ॥ ३२॥ स इति । कृपणः दीनः, सीतादेन्यात् स्वयं कृपण इत्यर्थः । अब राक्षसीनो निद्रा , जाड्यात्, बिजटास्वमश्रवणजन्यभयानन्तरमात्मत्राणाय सीतैकशरणवेनोवेक्षणाच्च सीतादनुमतोरयमप्रत्यूहरूसँल्लाप इत्यनुमन्धेयम् । अस्थार्थस्य अष्टपञ्चाश सगेऽङ्गादाने हनुमनव ' ततस्तास्महितास्सर्वाः ' इत्यादिना वक्ष्यमागत्वामिति ॥ १ ॥२॥ अथ लिङ्गेरेव सीनेति निश्चित्यापि तयैव वाचयितुमजाननिव पृच्छति-कान्विति । इयं त्वं काऽसि ॥ ३ ॥४॥ दुराणी यक्षाणां किनराणां का त्वं भवांस, कस्य सम्बन्धिनी नवसीत्यर्थः ॥ ५-७ ॥ ११ For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ ९२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दकमित्यन्तः परं सुरगणातलं की | मुरि प्रमाद लिखितः ॥ ५ ॥ का त्वमिति । हे कल्याणि । त्वं का। अनिन्दितलोचने । त्वं का भवतीति योजना ॥ ८ ॥ वसिष्ठं कोपथित्वेत्यत्रापि पतिता विधालयादित्यनुषज्यते । नासीत्यत्र काकुरनुसन्धेया ॥ ९ ॥ कोन्विति । अधुं लोकं गतम्, यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं भर्तारं वा अनुशोच से स क इत्यर्थः । गता त्वमित्यपि पाठः। अस्मात् स्वर्गादमुं मनुष्यलोकम् गता या त्वमनुशोचसि । तस्यास्ते कि चन्द्रमा हीना पतिता विबुत्रालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठ सर्वगुणान्विता ॥ ७ ॥ का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ॥ ८ ॥ कोपाद्रा यदि वा मोहाद्भर्तारमसितेक्ष गे । वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥ ९ ॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे । अस्माल्लोकादमुं लोकं गतं त्वमनु शोचसि ॥ १० ॥ रोदनादतिनिःश्वासाद्धृनिसंस्पर्शनादपि । न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ॥ ११ ॥ व्यञ्जनानि च ते यानि लक्षगाति च लक्षये । महिषी भूमिपालस्य राजकन्याऽसि मे मता ॥ १२ ॥ रावणेन जन स्थानाइ बलाद पहना यदि । सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १३ ॥ यथा हि तत्र वै दैन्यं रूपं चाप्यतिमानुषम् । तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ॥ १४ ॥ सा तस्य वचनं श्रुत्वा रामकीर्तन हर्षिता । उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ॥ १५ ॥ को वा पुत्रादिरिति योजना || १० || देवीं देवस्त्रियम् । संज्ञावधारणात् संज्ञायते अनयेति संज्ञा लक्षणम् । राजलक्षणनिश्वयादित्यर्थः ॥ ११ ॥ व्यञ्जनानि स्तन जघनादीनि । “व्य अनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च" इति विश्वः । लक्षणानि शुभावर्तरेखादिसामुद्रिकल लगानि ।। १२ ।। १३ ।। यथा यादृशम् ॥ १४ ॥ द्रुमाश्रितं द्रुममूलाश्रितम् । सोऽवतीर्येति द्रुमावतरणस्य पूर्वमुक्तत्वात् । यद्वा पूर्वमादवतरणमुक्तमिति ज्ञेयम् ॥ १५ ॥ का त्वं भवसि कल्य गित्वमनिन्दितलोचने । हे कल्याणि ! त्वं का ? अनिन्दितलोचने त्वं का भवसीति वाक्यभेदेन युष्मच्दप्रयोगः तजिज्ञामानि शयद्योननार्थः । वसिष्ठं कोपथित्वेत्यत्र पनिता विबुधालपादित्यनुषङ्गः ॥ ८ ॥ ९ ॥ को न्विति । अमुं लोकं पग्लोकं गतं त्वम् अनुशो नसि किम् ? यं कवन बन्धुमिति शेषः ॥ १० ॥ ११ ॥ व्यञ्जनानि संस्थानविशेषविशिष्टतया उत्तमस्त्रीत्यव्यञ्जकानि स्तनजघनादीनि लक्षणानि भाग्यावेदनशुभरेखादीनि ॥ १२ ॥ १३ ॥ यथेति । यथा यादृशम् ॥ १४ ॥ दुमाश्रितं द्रुममूलाश्रितन् 'सोऽवतीर्य हुमात् ' इति पूर्वोक्तत्वात् ॥ १५ ॥ १६ ॥ For Private And Personal टी. सुं.का. स० ३३ ॥९२॥ Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पृथिव्यामिति । शवन्यप्रतापितः शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानी वर्तेत कथमहमेतादृशीमास्यां प्राप्नुयामिति भावः ॥१६॥ दुहितेति । सीता च नानेत्यत्र नामशन्दः प्रतिदौ ॥ १७॥ समा इति । अहम् एतादृशावस्था अहम् । तत्र मम श्वशुरगृहे । द्वादश समाः द्वादश संवत्सरान् । अत्यन्तसंयोगे द्वितीया । तेनाविच्छिन्नैकरूपभोगभोक्तृत्वमुच्यते । मानुषानित्यनेन नात्मनो मानुषत्वं स्वाभाविक पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः । स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः॥१६॥ दुहिताजनकस्याहं वैदेहस्य महात्मनः। सीता च नाम नाम्नाऽहं भार्या रामस्य धीमतः॥१७॥समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान सर्वकामसमृद्धिनी ॥ १८॥ तत्र त्रयोदशे वर्षे राज्ये नेवाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ १९॥ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ २० ॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२३॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तच्चेन्न वितथं कार्य वनं गच्छतु राघवः॥ २२॥ मिति सूच्यते । भोगान् भुनाना अनुभवन्ती । काम्यन्त इति कामाः भोगोपकरणानि सकचन्दनादीनि । तेषां समृद्धं समृद्धिः । भावे निष्टा । पातदस्या अस्तीति सर्वकामसमृद्धिनी।"अत इनिठनो" इति इनिप्रत्ययः । अभवमिति शेषः॥१८॥१९॥ तस्मिन्निति । संघियमाणे संभारान् । संपादयति सति । राघवस्याभिषेचने रामाभिपेकनिमित्तम् । देवी महिषी ॥२०॥ न पिबेयमिति । भुज्यत इति भोजनं खायं पेयं च । रामो यद्यभि पषिच्यते तदा मम संबन्धि यत् भोजनं तत्र पिबेयं न खादेयम् । एषः अयमभिषेकः जीवितस्यान्तश्च ॥२१॥ यत्तदिति । तत्पूर्वोक्तं यदरदानरूपं सीता च नामेति नामशब्दः प्रसिद्धौ ॥ १७ ॥ समा द्वादशेत्यत्र न्यवसमिति शेषः ॥ १८-२० ॥ मम भोजनमित्यत्र प्रथमा षष्ठी ॥२१॥ वाक्यं त्वदुक्तं सर्व IM स०-अहं प्रत्यहं निन्तरम् मम भोजन भोज्य पदर्तते तन्न पिवयम् न खादेयम् । कुत एतदित्यत आह-एघ इति । एष इति बुद्धधा विवेकेनाभिषेकेऽन्येति । अथवा एष मे जीवितस्यान्तः एतच मम भोजन alपालनम् । तरिकमित्युक्त, यदि रामोऽभिषिच्यते तोषः अभिषेक: मे जीवितस्पान्तः । यदि नाभिषिष्यते तर्हि एतत् मम मोजनं पालनमिति । यदि नाभिषिच्यत इति पदानामावृायाऽन्वयः । “भुज पालनाभ्यव9. महारयोः " इति धातुल्याश्यानात् ॥ २१ ॥ For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ४९३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वाक्यं तन्न वितथं कार्य चेत्तदा रामो वनं गच्छतु ॥ २२ ॥ स इति । देव्यास्संबन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ॥ २३ ॥ ॥ २४ ॥ अभिषेकात्परं प्रियं पितुर्वचनं विवासयाचनारूपम्, पूर्व मनसा आसाद्य अङ्गीकृत्य अथ वाचा प्रतिगृहीतवान् मनःपूर्वकमङ्गीकृतवा स राजा सत्यवाग्देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ २३ ॥ ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ॥ २४ ॥ स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् । मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ २५ ॥ दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् । अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ॥ २६ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ २७ ॥ साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥ २८ ॥ प्रागेव तु महाभागः सौमित्रिमित्रनन्दनः । पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः ॥ २९ ॥ त वयं भर्तुरादेशं बहुमान्य दृढव्रताः । प्रविष्टाः स्म पुराऽदृष्टं वन गम्भीरदर्शनम् ॥ ३० ॥ वसतो दण्डकारण्ये तस्याहममितौजसः । रक्षसाऽपहृता भार्या रावणेन दुरात्मना ॥ ३१ ॥ नित्यर्थः ॥ २५ ॥ २६ ॥ उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत्, तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ॥२७॥ साऽहमिति । अग्रतः प्रस्थाने हेतुमाह-न हीति ॥ २८ ॥ प्रागेवेति । प्रागेव यद्यपि रामानन्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य त्वरातिशयव्यञ्जनाय तथोक्तिः । महाभागः " अहं सर्वे करिष्यामि " इति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकरणोचिताभिषेकविघ्नहेतुभाग्यसम्पन्नः । सौमित्रिः 'सृष्टस्त्वं वनवासाय ' इत्युक्तवत्याः गर्भे सञ्जातः । मित्रनन्दनः स लक्ष्मणः सर्वविधकैर्यकर्तेत्यनुकुन्द्रैराभिनन्दनीयः । पूर्वजस्येत्यादि । रामकैर्यानुरूपत्वेन दुमचीरादीना | मलङ्करणत्वमित्यर्थः ॥ २९ ॥ ते वयमिति । पुराऽदृष्टं पूर्वमदृष्टम् । अत्र गम्भीरशब्देन दुष्प्रवेशत्वम्, दर्शनशब्देन स्वरूपमप्युच्यते ॥ ३० ॥३१॥ करिष्यामीति शपथपूर्वकमुक्तमित्यर्थः ॥ २२-२६ ॥ स इति । उत्तरीयाणि वासांसीत्यर्थः ॥ २७-२९ ।। ते वयमिति । पुरा अदृष्टमिति छेदः ॥ ३० ॥ ३१ ॥ For Private And Personal टी. सुं. स० ३३ ॥९३॥ Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsuri Gyarmandie दो मासौ द्विमासरूपः कालः । मे जीवितानुग्रहः जीवितानुग्राइकः, जीवितधारणानुकूलः कृतः । त्यक्ष्यामि, स्वयमेवेति भावः ॥ ३२ ॥ इति । श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्व द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३२॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान हरियूथपः । दुःखाडुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥१॥ अहं रामस्य सन्देशादेवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥२॥ यो ब्राह्ममत्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथीरामो देवि कौशलमब्रवीत् ॥ ३॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसन्तप्तः शिरसा तेऽभिवादनम् ॥ ४॥ तस्या इत्यादि । दुःखात दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ॥ १॥ अहमिति । तव दूतः त्वां प्रति प्रेषितो दूतः॥२॥ य इति । वेद वेत्ति। जीवितानुग्रहः जीविताभ्यनुज्ञा । त्यक्ष्यामि जीवितं रावणेत्यादिके सतीति भावः ॥ ३२ ॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकाल्यायो सुन्दरकाण्डव्याख्यायो त्रयविंशः सर्गः ॥ ३३ ॥ तस्या इति । दुःखाडुःखाभिभूतायाः सन्ततदुःखाभिभूताया इत्यर्थः ॥ १॥ तवागतः, समीपमिति शेषः ॥२॥ ब्राह्ममा यो वेद, अनेन सर्वास्त्रपारगत्वमुक्तम् । तदनस्वामिनः ब्रह्मणस्सर्वजगत्समष्टित्ववत तदखस्यापि सर्वानसमष्ठित्वात । वेदात्यनेन सर्वकर्ममार्ग पारगत्वम. वेदविदा वर इत्यनेन ज्ञानमार्गपारगत्वमुक्तम् ॥ ३॥४॥ स०-दुःखादुःखाभिभूतायाः दुःखेनातन्तीति दुःखातस्तेषामिव यहुःख तेनाभिभूतायाः । यहा दुःखात् सान्त्वमुत्तरमन्नवीदित्यन्वयः । दुश्व सं च तयोस्समाहारः द्वनीकवद्भावो वा उत्तरपदलोपिसमा सान्तं वा । तस्मात् सीता एवं शिश्यतीति दुःखात्, स्वागमनप्रयोजनं जातमिति खात् सुखात । " दुदुःखमिति संप्रोक्त खं मुखं चोच्यते बुधैः " इति बननादुःसशब्द उभयवाची ॥१॥ यो बादामनं वेदांव वेदेत्यन्वयः । बहा वेदवेदेति दिरमिधानेन उभयोरपि मुख्यतामभिप्रेति । यद्वा वेदान् व्याख्येयानुगादीन् । वेदवेदान् भारतादीन् व्यासयानरूपान्विदन्ति ते तथा, तेषु वर इति । “इतिहासपुराणः पञ्चमो वेदानां वेदः " इत्युक्तेः ॥ ३ ॥ For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.batth.org Acharya Shri Kailashsagarsuri Gyarmandie टी.सु.का. वेदविदा वेदार्थज्ञानवताम् ॥ ३ ॥ ४ ॥ सति । प्रीतिसंदृष्टसर्वाङ्गी प्रीत्या पुलकितसर्वाङ्गी ॥ ५ ॥ दुःखबाहुल्येपि रामदर्शनप्रत्याशया KI कृच्छ्रेण जीवन्त्याः देव्याः जीवनफलस्य लन्धत्वात्तत्संवादिनी गाथां स्तौति-कल्याणीति । कल्याणी सत्यार्था । मा प्रतिभाति मा प्रतिभाति । वर्ष शतादपीत्यन्ते इतिकरणं बोद्धयम् ॥६॥ तया सीतया तस्मिन् हनुमति विषये अद्भुता प्रीतिरुत्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य ४ सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥५॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥६॥ तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्धता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७॥ तस्यास्तद्रचनं श्रुत्वा हनुमान हरियूथपः । सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥८॥ यथा यथा समीपं स हनुमानुपसर्पति। तथा तथा रावणं सा तं सीता परि शङ्कते॥९॥ अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः ॥१०॥ सर्गस्य संग्रहः ॥७॥ तस्या इति । उपचक्रमे, गन्तुमिति शेषः । प्रापेति वाऽर्थः ॥ ८॥ यथा यथेति । रावणं परिशङ्कते-समकुशलकथनेन सात रावणमायास्मरणा पुनः शङ्कितवतीत्यर्थः ॥९॥ मे मया अस्य पुरतः यत्कथितं तत् दुष्कृतम् अनुचितं कृतम् । इदम् अनालोच्य कथनं धिक। प्रीतिसंहृष्टसर्वाङ्गी पुलकिनसर्वगात्री ॥५॥ जीवितहारिदुःखबाहुल्येपि रामदर्शनप्रत्याशया कृच्छ्रेण जीवन्न्या देव्या जीवाफलस्य लब्धत्वात्तत्संवादिनी गाया आस्तीति-कल्याणीति । जीवन्तं नरं वर्षशतादपि वर्षशतमध्ये वा आनन्द एतीनि इयं लौकिकी गाथा जनवार्ता मा मां प्रति कल्याणी सत्यार्था प्रतिभाति । बतेनि हर्षे ॥६॥ समागते तस्मिन हनुमति तया कल्याणी बतेत्यादि बदन्त्या देव्या अद्भुता प्रीनिरुत्पादितेति सम्बन्धः ॥ ७ ॥ तस्या इति । समीपमुपचक्रमे, गन्तुमिति शेषः ॥ ८॥९॥ रामकुशलकथनेन सातविश्वासापि रावणमायाबाहुल्यं स्मृत्वा पुनरविश्वसन्न्याह-अहो इति । मे अस्य पुरतः यत्कथितं कथनं तदुष्कृतम अनुचितं कृतम् इदमनालोच्य कथनं धिक् । अहो इति खेदे । खेदे हेतुमाह रूपान्तरमिति । यः पूर्व मायया मामुपाहरत, स एवायं का सा-जीवन्तं नरम् भानन्दः वर्षशतादेतीति लौकिकी लोकसिद्धा गाथा या सेयं मा मा प्रति कल्याणी कल्याणसूचिका प्रतिभाति । बत हर्षः विस्मयो वा । "जीवनरो भद्रशतानि पश्यति" इत्युक्तेः । अस्व सविषये सीतयोदाढतत्वानीवन्ती स्त्रियमिति वक्तव्यम् । तथापि नरं जीवन्तमित्युक्तिः सर्वा अपि योषितः पुरुषे परतन्त्राः, तत्राप्यहं सदा तन्मात्रापत्तमङ्गलेति सूचवितुमिति मन्तव्यम् ॥ ॥ ॥९ ॥ For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir अहो इति खेदे । खेदहेतुमाइ-रूपान्तरमिति । वर्तत इति शेषः ॥१०॥ यद्यपि पूर्व शिंशुपाशाखावलम्बनयुक्तं तथापि शिशुपाशाखा अशोक संवलितति क्वचिच्छिशुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिदोषः ॥ ११ ॥ भयवित्रस्ता भयहेतुना वित्रस्ता ॥ १२ ॥ १३॥ मायावी तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११॥ हनुमानपि दुःखाती तां दृष्ट्वा भयमोहिताम् । अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भविस्ता भूयो नैवाभ्युदैक्षत ॥१२॥ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना। अब्रवीदीर्घमुच्छत्य वानरं मधुरस्वरा ॥ १३ ॥ मायां प्रविष्टो मायावी यदि त्वं रावणःस्वयम् । उत्पादयसि मे भूयः सन्तापंतन शोभनम् ॥१४॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् । जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५॥ उपवासकृशां दीनां कामरूप निशाचर । सन्तापयसि मां भूयः सन्ततां तत्र शोभनम् ॥ १६ ॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम् । मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ १७॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे । गुणान् रामस्य कथय प्रियस्य मम वानर ॥ १८॥ चितं हासि मे सौम्य नदीकूलं यथा रयः॥ १९॥ स्वत एव मायावान् । “अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः । इदानी मायां प्रविष्टः आश्रितः। स्वयं रावगस्मन् मम सन्तापमुत्पादय सीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं ते न शोभनम् । ताप्पीएपिरहसन्तापो भविष्यतीत्यर्थः ॥ १४-१६॥ हनुमन्तं रावणमाशय तजनितमनःप्रसादमालोच्य तां शङ्का निराचरे-अथवेति । मया यत् परिशाम् एतौ हि नैवमेव । कुत इत्यत आह मनस इति ॥१७-१९॥ रावणः रूपान्तरमुपागम्प, वर्तन इति शेषः॥१०॥ तामिति । अशोकस्य अशोकानस्थशिशुपावृक्षस्पेत्यर्थः ॥ ११॥ तो धरण्युपविष्टाम् । अवन्दत नमस्कृत वान् । पनं दृष्ट्वा भयसन्वस्ता भूयः पुनरेनं नापश्यद ॥ १२-१६॥ एवं रावणदारात्म्याइनुमन्तं रावणमाशाच तदर्शनजनितमनःप्रसादमालोच्य तो शङ्का For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्बहुधा शङ्कते - अहो इत्यादिना ॥ २० ॥ स्वप्रेऽपीति । स्वप्नेऽपि यद्यहं वीरम् । राक्षसमिध्यवास कृतं दुःखं स्वप्रदृष्टोऽपि निवर्तयितुं क्षम इति वीर्यातिशयोक्तिः । राघवं सहलक्ष्मणम् । विश्लेषदशायामुभयोर्दर्शनात् स्वप्रदर्शनेऽप्यु भयोर्दर्शनं भवेत् । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं परस्परं संयुक्तौ न वेति शङ्कते । पश्येयं नावसीदेयम् एवमुभयोस्स्वप्ने दर्शनेपि महत् दुःखं निवर्तेत कथंचिद ४९५।। अहो स्वप्नस्य सुखता याऽहमेव चिराहृता । प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ २० ॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥ २१ ॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ २२ ॥ किन्न स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् । उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥ २३ ॥ अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः । संबुद्धये चाहमात्मानमिमं चापि वनौकसम् ॥ २४ ॥ जीवितं धारयेयम् । स्वप्नोपि मम मत्सरी । मद्दशां विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ॥ २१ ॥ २२ ॥ एवं यथार्थस्वपक्षौ निरस्य पुन श्चतुरो विभ्रमपक्षानुत्प्रेक्षते - किन्नु स्यादिति । चित्तमोहः रामशेमवार्ता श्रवणकुतूहल कन्दलित निरन्तर चिन्तासन्ततिपरिणतिविशेषरूपः कोपि मनसो विभ्रम इत्यर्थः । असत्यश्चित्तसङ्कल्पो वा । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तदध्यारोपो वा यथा त्वरूपस्य वायोः पांसुपुत्र रूपविशेषोऽध्यारोपः । उन्मादजो विकारो वा । उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः, तजो विकारो भ्रमः । मृगतृष्णिका अन्यस्यान्यरूपेणाव भासः । चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातगतिमृगतृष्णि के तु प्रकृतिस्थस्य ||२३|| अनन्तरोक्तचतुष्टयं निराकरोति-अथवेत्यादिना । निराचष्टे अथवेति । मया यत्परिशङ्कितम् एतत्रैवं हि नैवमेव । कुतः ? मनस इति ॥१७- १२॥ इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्षहुधा शङ्कतेअहो इत्यादिना ॥ २०-२२ ॥ एवं यथार्थस्वमपक्षौ निरस्य पुनश्चतुरो विभ्रमपक्षानुत्प्रेक्षते किं न्वित्यादि । चित्तमोहः निरन्तररामध्यानजनिततत्प्रेषितदूतद्दर्शन सम्भाषणादिविषयो भ्रमः । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजातविकाररूपो भ्रम इत्यर्थः । उन्मादजो विकारः, उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः । मृगतृष्णिका सर्वशरीरिसाधारणो देशकालविशेषजन्यश्चाक्षुषो भ्रम इत्यर्थः ॥ २३ ॥ वाधाराहित्येन भ्रमचतुष्टयपक्षं निराचष्टे अथवेति । अयं वानरतद्भाषणादि For Private And Personal टी. सुं.. २० ३४ ॥९५॥ Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अथवा अयं वानरतद्भाषणादिप्रतिभासः उन्मादो न । मोहोप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य स तथोक्तः। अतः उन्मादनिरा करणेनैव सोपि निराकृत इत्यर्थः। अनयोनिराकरणमितरपक्षद्वयनिराकरणस्योपलक्षणं कुत इत्यत आह-संयुध्य इति । अहम् आत्मानमिमं वनौकसं इत्येवं बहुधा सीता संग्रवार्य बलाबलम् । रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥२५॥ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥२६॥ सीतायाश्चिन्तितं बुद्ध्वा हनुमान मारुतात्मजः । श्रोत्रानुकूलैर्वचनस्तदा तांसम्प्रहर्षयत् ॥ २७॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥२८॥ सत्यवादी मधुरवार देवो वाचस्पतिर्यथा । रूपवान् सुभगः श्रीमान कन्दर्प इव मूर्तिमान् ॥ २९॥ स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥ ३०॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१॥ चापि संवुध्ये सम्यक जानामि ॥ २४ ॥ इत्येवमिति । बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलबत्त्वं च ॥२५॥२६॥ सीताया इति । संप्रहर्षयत् संघाहर्पयत् ॥ २७॥ आदित्य इत्यादि । राजेति कुबेरस्य सर्वलोकराजत्वमुक्तम्-" राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे " इति । सत्यमधुरखाक्त्वं बृहस्पतेर्वाचस्पतित्वादेव । रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । श्रीमान् कान्तिमान् ॥२८॥२९॥ स्थाने क्रोधस्थाने क्रोधः यस्यासौ स्थानक्रोधः । प्रहर्ता क्रोधविषये प्रहर्ता । आदित्य इवेत्यादिना उतैविशेषणैर्विशिरो राम इति योज्यम् ॥३०॥ बाहुच्छाया प्रतिभास: उन्मादो न भवति । मोहोऽप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य मोहस्यस तथोक्तः, अत उन्मादनिराकरणेनैव मोहोऽपि निराकृतः । उन्माद मोहयोनिराकरणेन चित्तमोहमृगतृष्णिकयोनिराकरणं कृतमिति द्रष्टव्यम् । सपि पक्षाः उन्मादमाया एव, भ्रमत्वाविशेषादिति भावः । कुनः ! अत आह सम्बु च इति । यतः अहमात्मानम् इमं वनोकसं चापि सम्बुद्धचे सम्यक जानामि, निर्वाधं जानामीत्यर्थः॥२४॥ बलाबलम् बलं रक्षसां कामरूपधारणं बलम्, अवलं रामदूतस्यापि वानरस्यात्रागमनासामर्थ्यमवलं सम्भधायेत्यर्थः ।। २५--२९ ॥ स्थानक्रोधः स्थाने क्रोषनीये विषये क्रोधो यस्य सः ॥३०॥ यस्य बाहुच्छायामव - - For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bath.org Acharya Shri Kailashsagarsunt yarmande वा वा.रा.भू. मित्यादि । लोकः महात्मनो यस्य बाहुच्छायाम् अष्टन्धः आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना आश्रमपदादपक्ष्य शून्ये येनाप। १९६नीतासि तस्य रावणस्य यत्फलं मरणरूपं तत् दक्ष्यतीति योजना । यदा बाहुच्छायामवष्टन्धो यस्य लोको महात्मनः असावादित्य इव तेजस्वीत्येवं सस अपकृष्याश्रमपदान्मृगरूपेण राघवम् । शून्ये येनापनीताऽसि तस्य द्रक्ष्यसि यत्फलम् ॥ ३२ ॥ नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् । रोषप्रमुतैरिषुभिजलगिरिव पाकैः ॥ ३३ ॥ तेनाहं प्रेषितो दूतस्त्वत्स काशमिहागतः । त्वदियोगेन दुःखानः स त्वां कौशलमब्रवीत् ॥ ३४॥ लक्ष्मणश्च महातेजाः सुमित्रा नन्दवर्धनः। अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥३५॥ रामस्य च सखा देवि सुग्रीवो नाम वानरः। राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६॥ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः । दिष्टया जीवसि वैदेहि राक्षसीवशमागता ॥ ३७॥ नचिराक्ष्यसे राम लक्ष्मणं च महाबलम् । मध्ये वानरकोटीनां सुग्रीवं चामितौनप्तम् ॥ ३८ ॥ अहं सुग्रीवसविवो हनुमानाम वानरः। प्रविष्टो नगरी लङ्का लवयित्वा महो दधिम् ॥ ३९ ॥ कृत्वा मूर्ति पदन्यातं रामस्य दुरात्मनः। त्वां द्रष्टापया तोऽहं समाश्रित्य पराक्रमम् ॥ ४०॥ नाहमस्मि तथा देवि यथा मापवगच्छति । विशङ्का त्यज्यतामेशा श्रद्धत्स्व वदतो मम ॥४१॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीनसुन्दरकाण्डे चतुत्रिंशः सर्गः ॥ ३४ ॥ योजना ॥ ३१-४० ॥ नाहमिति । वञ्चनार्थ परिगृहीतोष इति मा यथाअगच्छति तथा नास्मीत्यर्थः ॥ ४१॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे शृङ्गाल कारूपाने सुन्दरकाण्डव्याख्याने चतुस्त्रिंशः ॥ ३४ ॥ ब्धः आश्रितो लोकतं स पृगकोण आश्रमादप प शून्ये येर रागेतापनीत से नस्य यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना ॥२१-१०॥ नाह। मस्मि तथेति नाई मायावी, वानरोऽस्मीत्यर्थः ॥४९॥ इति श्रीगदेवता विचिताय श्रीमाय गतत्वडीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुर्विंशः सर्गः॥३४॥ For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तान्तित्यादि ॥१॥२॥ तनिक-गुरुकुम्बासा गोम्पानां वानराणां पति उतिपाणां च इंदशासमागमः कथं जातः १ शाखवश्यानामेव गुरुकुलबासयोग्य त्वात् ॥ २॥ यानति । लिङ्गानि निहानि ॥३॥ कीदृशमिति । संस्थानम् अवयवसंनिवेशः रूपम् आकारः वर्णः कान्तिर्वा॥8॥५॥बतेत्या मन्त्रणे । जानन्ती वं दिया मां परिपृच्छतीति संवन्धः । लज्ञिानिसपा दृशानि। मे मतः॥६॥७॥ रामः सर्वाङ्गसुन्दरः । कमलपत्राशः कान्ति तां तु रामफा श्रुत्वा वैदेही वानर भात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा॥१॥कते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानरागां नराणां च कथमासीत् समागमः॥२॥ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचश्व न मां शाकः समाविशेत् ॥३॥ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंम मे ॥४॥ एवमुक्तस्तु वैदेह्या हनुमान मारुतात्मजः । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५॥ जानन्ती बत दिष्टया मा वैदेहि परिपृच्छति । भर्तुः कमलपत्राशिसंस्थान लक्ष्मणस्य च ॥ ६॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥७॥ रामः कमलपत्राक्षःसर्वसत्तमनोहरः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥८॥ माहे आवर्त इव अत्यन्तनाकर्षकनयनशोभः। तादृशनपनसौन्दर्यसीमाभूमिमाह-सर्वसत्त्वमनोहरः । तिर्यग्जातितया विटपादिटपं पुत्रतो ममापि । चित्तापहारकः, अविशेषज्ञस्वापि मनोहर इत्यर्थः। रुप दाक्षिण्यसम्पत्रारूपमित्येतद्विग्रहगुणानामुपलक्षणम् । दाक्षिण्यनित्यात्मगुणानामुपलक्षणम् । देह। गुणैरात्मगुणेश्वान्यू । इत्यर्थः । संपनःप्रतः, इदं सोनागन्तुकं किन्नु औत्पत्तिकमित्यर्थः । अत्युत्कटं वदासि किमेवियोऽपरोप्यस्ति न वेत्योझाया माह-जनकात्मज इति। भवती च तादृत्तिः ॥८॥तनि०-रामः सर्वाङ्गपुन्दर इत्यर्थः । कमात्राक्षः सौन्दर्यबाहमजनामावर्तवदाकर्षम्नपनशोनावान् । ना विति अदित्य इत्यादिकाम् ॥१॥०॥ यानि लिङ्गानि चिहानि ॥३॥ संस्थान र अवयन्निवेशः। रूपम् आकारः ॥४॥५॥ जानन्तीति । बने त्यामन्त्रणे । मा रामदूत इति जानन्ती समो दिया भद्रग्न परिपृच्छ मीनि योजना ॥ ६॥ लक्षितानि त्वया दृष्टानि । मे मनः ॥७॥ पदाक्षिण्यसम्पन्नः रूपमित्येतद्विग्रहगुणानामुपलक्षणन् । प्रसूत इत्यनेन गुगानामुत्पतिविशिष्ठत्वमवगम्यते ॥८॥ For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir 1 । बा.रा.भ. रा नयनशोभाया अनाधिः क इत्यक्षायामाह सर्वसत्त्वमोहर इति । तिग्जातीयत्वेन शाखाकमणपरस्य वातालवस्यान महासेन सर्वजनमनोहर टी..कर, रूपदाक्षिण्यसंपन्नः प्रसूतः स्वाभाविकानवाधिकदिव्यदेहगुणगणः। जनकात्मजे त्वमेव तत्महशीति वक्तुं शक्या नान्येत्यर्थः । यद्दा रमताति रमन्ते योगिन इति चा .... रामः । रामत्यमेवाह कमलपत्राक्ष इति । अथवा रामस्सौन्दर्यप्रवाहभूतः। कमलामाक्षः प्रवाहे आवर्तापमानश्रीनयनः । तेन हृदयाकपकत्वं व्यजितम् । तर सकलजन्तुसाधारणमित्याह सर्वमत्त्वमनोहर इति । तत्र वानरजातीयपच्चित्ताकर्षणमेव प्रमाणमिति ध्वन्यते । स्वरूपवित्रहगुणैः मकलजन्तुमनोहरत्वं जन्मासिद्धमित्याह - रूपदाक्षिण्यसम्पन्नः प्रसूत इति। तर्हि एवंविधः पुमान् विद्यते फिमिति चेत् ? नेत्याह जनकात्मजे इति। तुल्पशीलेत्यादिना भवत्येव प्रसिद्धान पुमान् कश्चिदिति भावः ॥८॥ तेजसाऽऽदित्यसङ्काशः क्षमया पृथिवीप्समः। बृहस्पतिसमो बुद्रया यशसा वासवोपमः ॥९॥ रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः॥ १०॥ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य । रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११॥ अचिष्मानचितोऽत्यर्थ ब्रह्मचर्यव्रते स्थितः । साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥ राजविद्याविनीतश्च ब्राहाणानामुपासिता । श्रुतवान् शील । सम्पन्नो विनीतश्च परन्तपः॥ १३॥ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ १४॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः । गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५॥ सङ्घद्देणोक्तान गुणान्विवृणोति-तेजसेत्यादिना ॥९-११॥ ब्रह्मचर्यव्रते स्थितः गृहस्थस्यास्य ब्रह्मचर्य नाम ऋतोरन्यत्र स्त्रीसङ्गमत्यागः । तदाह मनुः-“पोडशनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाद्याश्वतम्रश्च विवर्जयेत् ॥" प्रचारज्ञः प्रयोगज्ञः। ऐहिकामुष्मिकानां कर्मणां प्रचारं गति हेतुफलभावव्यवस्था तत्त्वतो जानातीत्यर्थ इत्यप्याहुः ॥ १२॥ राजविद्याविनीतश्च । चतस्रो राजविद्याः-"आन्वीक्षकी त्रयी वातो दण्ड नीतिश्च शाश्वती। एता विद्याश्चतस्तु लोकसंस्थितिहेतवः॥” इत्युक्ताः, तासु विनीतः शिक्षितः श्रुतवान् अवधृतवान् । शीलसम्पन्नः सदाचारसम्पन्नः10 पूर्व यज्ञादिकर्मानुष्ठातृत्वमुक्तमिति न पुनरुक्तिः ॥१३॥ वेदेषु यजुर्व्यतिरिक्तवेदेषु । अनेन स्वस्य यजुर्वेदत्वं सूचितम् ॥१४॥ एवमात्मगुणानभिधाय सङ्कद्देणोक्तान गुणान् विवृणोति-तेजसेत्यादिना ॥ ९-११ ॥ अचिष्मानिति । अर्चितः, सद्धिरिति शेषः । ब्रह्मचर्यव्रते स्थितः, तत्र प्रसिद्ध इत्यर्थः । प्रचार योगज्ञः ॥१२॥१३॥यजर्वेदविनीतः तस्मिन रत इत्यर्थः ॥ १४ ॥ पर्वमात्मगणानभिधाय इदानीं विग्रहगुणानाह-विपुलास इत्यादिना ॥ १५॥ For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विग्रहगुणानाशास्ते-विपुलांस इत्यादिना । गूढजत्रुः अस्पष्टभुजसन्ध्यस्थिः॥ १५॥ समः अन्यूनातिरिक्तदेहप्रमाणः॥१६॥ विस्थिर इति । विषु। स्थानेषु स्थिरः। तथोक्तं सामुद्रिके-"उरश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः" इति । विप्रलम्बः त्रिषु प्रलम्बः। “दीर्घभूबाहुमुष्कस्तु चिरजीवी धनी नरः" इति वचनात् । अन्यत्र तु“त्रयश्च यस्य विद्यन्ते प्रलम्बा मेढ़बाहवः" इति । त्रिसमः त्रिषु समः। "केशाग्रं वृषणं जानु समा यस्य स १ भूपतिः" इति वचनात् । त्रिषु चोन्नतः। तदाह वराहमिहिरः-"उन्नतकुक्षिः क्षितिपः परिमण्डलोन्नतनाभयः क्षितिपाः । हृदयं न वेपनं पृथु समोन्नत दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् । समः समविभक्ताङ्गो वर्ण श्यामं समाश्रितः ॥ १६ ॥ . विस्थिरप्रिलम्बश्च त्रिसमात्रिषु चोन्नतः । त्रिताम्रत्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ १७॥ त्रिवलीवांख्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् । चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः॥ १८॥ मांसलं च नृपतीनाम्॥” इति। त्रिताम्रः त्रिषु ताम्रः । "श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपाणी पादौ करावपि सुरक्तनखात्मरेखो" इति वचनात् । “नेत्रान्त नखपाण्यन्तिलेस्तास्त्रिभिस्सुखी " इति च । त्रिषु स्निग्धः। "स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः। तथा लिङ्गमाणिस्तेषां महाभाग्यं विनि । दिशेत् ॥” इति सामुद्रिकवचनात् । त्रिषु मम्भीरः। अब वररुचिः-"स्वरः सत्त्वंचनाभिश्च गम्भीरः शस्यते बुधैः" इति। ब्राझे तु-"स्वरे गतौ च नाभी च गम्भीरात्रिषु शस्यते" इति । नित्यश इति सर्वत्र विशेषणीयम् । तेन रोमाधुपाधिकृतरागादिनिवृत्तिः ॥१७॥ त्रिवलीवान उदरे पलित्रयवान्, कण्ठे वलिवयवान् वा । अत्र गर्गः-"स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता।न चातिदीर्घा चतुरडला च श्रीवा सुदीर्घा भवतीह धन्या". समः अन्यूनातिरिक्तदेहप्रमाणः ॥ १६ ॥ त्रिस्थिरः त्रिषु स्थानेषु स्थिरः । तदुक्तम्-" उरश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः" इति । त्रिमलम्बः। तदु । क्तम्-"प्रलम्बा यस्य स धनी बयो भ्रमुष्कबाहवः" इति । मुष्कः वृषणः । त्रिसमः त्रिषु समः। तदुक्तम्-"केशानं वृषणं जानु समं यस्य स भूपतिः" इति । त्रित चोन्नतः । तदुक्तम्-"नाभ्यन्ताकुक्षिवक्षोमिरुन्नतः क्षितिपो भवेत" इति । त्रिताम्रः तदुक्तम्-" नेत्रान्तनखपाण्यक्तिलेस्ताखिभिस्सुखी" इति । त्रिषु खिग्धः तदुक्तम्-" स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत" इति । त्रिषु गम्भीरः "स्वरे सत्त्वे च नामो र गम्भीर खिषु शस्यते " इति ॥ १७ ॥ त्रिवलीवान उदरे कण्ठे वलित्रयवान । "स्थिरा त्रिरेखा सुभगोपपन्नः स्निग्धा सुमासोपचिता सुवृत्ता। न चातिदीर्घा चतुहल्ला च ग्रीवा च दीर्घा भवतीह धन्या" इति । व्यवनतः त्रीणि अवनतानि निम्नानि यस्य सः । तदुक्तम्-" पीनोपचिने निम्नः क्षितिपतयबल के स्तनः मुखिनः । १६४ For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ..रा.भू. ॥९८॥ % इति । व्यवनतःत्रीण्यवनतानि निमानि यस्यासौ व्यवनतः । तानि स्तनचूचुकपादरेखाः । अत्र मिहिर:-" पीनोपचितेनिः क्षितिपतयश्चुके स्तन Xटी.सु.का. सुखिनः। स्निग्धा निम्ना रेखा धनिनांतद्यत्ययेन निस्स्वानाम् ॥” इति । चत्वारि व्यङ्गानि हस्वानि यस्यासौ चतुर्व्यङ्गः । अत्र वररुचिः-"ग्रीवा प्रजनन । पृष्ठं ह्रस्वं जया च पूज्यते” इति । यदा चत्वारो व्यङ्गाः विकलाः यस्य सः चतुर्व्यङ्गः । ते च शिराविकलः पादः, रोमान्तरविकलो रोमकूपः, देय विकलो मेदः, मांसविकलो बस्तिः। अब नारदः-"पादैः प्रस्वेदरहितैः शिराहीनेश्च पार्थिवः । एकरोमा भवेद्वाजा द्विरोमा पण्डितो भवेत् । त्रिरोमा । चतुरोमा च भवेद्भाग्यविवर्जितः। समपादोपविष्टस्य गुल्फ स्पृशति मेहनम् । यस्येश्वरं तं जानीयात्सुखिनं चैव मानवम् । निर्मासः संहतो बस्तियेषां ते सुखभागिनः॥” इति । विशीर्षवान विभिलक्षणैर्युक्तं शीर्षे तदस्यास्तीति त्रिशर्षिवान् । तानि लक्षणान्यावर्ताः। "आवर्तत्रयरुचिरं यस्य शिरः स शक्षितिभृतां नेता" इति कथनात् । यद्वा त्रिप्रकारं सनवृत्तं छत्राकारं विशालं च शीर्षमस्यास्तीति त्रिशीर्षवान् । अत्र नारदः-“समवृत्तशिराश्चैव छत्राकारशिरास्तथा। एकछत्रां महीं भुङ्के दीर्घमायुश्च विन्दति ॥” इति । चतस्रः कला वेदाः यस्य चतुष्कलः । अत्र शरीरलक्षणप्रकरणे कलाशब्दस्त सूचकरेखापरः । अत्र नन्दी-"मूलेङ्गुष्ठस्य वेदानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा ज्ञेया द्विजन्मनाम् ॥" इति । चतुलेखः ललाटे । पादयोः पाण्योश्चतस्रो लेखा रेखा यस्य स चतुर्लेखः । “ललाटे यस्य दृश्यन्ते चतुस्त्रियेकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विशतिस्तथा ॥" इति कात्यायनः। “यस्य पादतले वज्रध्वजशङ्खाङ्कुशोपमाः। रेखास्सम्यक् प्रकाशन्ते मनुजेन्द्रं तमादिशेत् ॥” इति नारदः।"पाणी चतस्रो रेखाश्च यस्य तिष्ठन्त्यभराः" इति ब्रह्मा। चत्वारः किष्कवः यस्य स चतुष्किष्कुः। चतुर्विंशत्यङलात्मको हस्त किष्कुः, षण्णवत्यडुलोत्सेध इत्यर्थः । “पण्णवत्यकुलोत्सेधो यः पुमान् स दिवौकसः" इति ब्राह्मपुराणवचनम् । चतुःसमः चत्वारः समा यस्य साचतु:समा, ते च बाहुनानूरु । स्निग्धा निम्रा रेखा धनिनो तव्यत्ययेन निस्स्वानाम् ॥” इति । चतुर्व्यङ्गः चत्वारि व्यङ्गानि स्वानि यस्य सः । “ग्रीषा प्रजननं पृष्ठं हवं जसाच पूज्यने" इति । विशीर्षवान व्यावर्तयुक्तशीर्षवानित्यर्थः । “ आवर्तत्रयरुचिरं यम्य शिरः क्षितिभृता भवेन्नाथः" इति । चतुष्कलः चतस्रः कलाश्चत्वागे वेदा यस्य सः । अत्र कलाशब्देन तत्प्रातिसूचका अगुष्ठमूलगताश्चतस्रो रेखा उच्यन्ते। तदुक्तम्-"मूलेहुष्ठस्य वेदानां चतम्रस्तिन एवं था। एका वे वा यथायोगं रेखा ज्ञेया द्विजन्मनाम् ॥" इति । चतुलेखः ललाटे पादयोः पाण्योश्चतम्रो रेखा यस्य सः । “ललाटे यरूप दृश्यन्ते चतुखियेकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुविशान स्तथा ॥" इति । " यस्य पादतले वजध्वजशङ्काडशोपमाः। रेखाः सम्यक् प्रजायन्ते मनुजेन्द्रं तमादिशेत ।" इति । "पाण्योश्चतनो रेखाश्च यस्य निष्ठन्त्य ॥९ ॥ भडगः" इति च । चतुष्किष्कु: चत्वारः किष्कवः प्रमाणं यस्य स तथोक्तः । किष्कुः चतुर्विशत्यङ्कलात्मको हस्तः " षण्णवत्यङ्कलोत्सेधो यः पुमान् स दिवो 1 कसः" इति । चतुस्समः। तदुक्तम्-"बाहुजानूरुजङ्घाश्च चत्वार्यथ समानि च ।" इति ॥१८॥ For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गण्डाः। तदुक्तं ब्रह्माण्डे-"बाहुजानूरुगण्डाश्च चत्वार्यथ समानि च " इति ॥ १८॥ चतुर्दशसमद्वन्दः चतुर्दशसङ्ग्यानि समानि द्वन्द्वानि यस्य सः । तथात्र सामुद्रिकम्-"भुवी नासापुटे ने कर्णावोष्ठौ च चूचुकौ । कूपरौ माणबन्धी च जानुनी वृषणो कटी । करी पादौ स्फिनी ) यस्य समो ज्ञेयः स भूपतिः॥” इति । चत्वारो दंष्ट्राकारा दन्ता यस्य स चतुर्दैष्ट्रः। तदाह मिहिरः-" निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च चतुर्दशसमदन्द्रश्चतुर्दष्टश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ १९॥ शुभाः" इति । चतुर्गतिः चतुर्णा सिंहशार्दूलगजापभाणां गतिरिव गतिर्यस्य सः । “गजसिंहगती वीरौ शार्दूलवृषभोपमो " इति बालकाण्डोक्तेः ।। महोष्ठहनुनासश्च । ओष्ठस्य महत्त्वं बन्धुनीवबिम्बफलारुणमांसलत्वम्, हनोस्तु परिपूर्णमांसलत्वम्, नासिकाया दीर्घतुङ्गत्वम् । तथाच संहिता“बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिम्बरूपधृत् । पूर्णमासलहनुस्तु भूमिपस्तुङ्गतुण्डचिराकृतिस्तथा ॥” इति । तुण्डशब्देन नासिकोच्यते । पञ्चस्निग्धः । पञ्च स्निग्धाः अवयवाः यस्य सः, ते च वाक्यवानखलोमत्वचः केशनेत्रदन्तत्तकपादतानि वा । अत्र वररुचिः-"चक्षुम्वेदन सौभाग्यं . ka दन्तस्नेहेन भोजनम् । त्वचः नेहेन शयनं पादनेडेन वाहनम् ॥” इति । " स्निग्धनीलमृदुकुश्चितास्तथा मूर्धजाः सुखकराः समं शिरः" इति मिहिरः। पूर्व त्रिषु स्निग्ध इत्युक्तेः अत्र पश्चस्निग्ध इतीदं मतभेदमाश्रित्योक्तम् । अष्टवंशवान् अष्टौ वंशाः आयताश्यवा यस्य सः, आयताटावयव इत्यर्थः । अत्र सामुद्रिकम्-"पृष्ठवंशः शरीरं च हस्तपादाङ्गुली करौ । नासिका चक्षुषी कौँ प्रजनो यस्य चायताः ॥” इति । प्रजनस्यायतत्वमाजवम् ॥१९॥ चतुर्दशममद्वन्द्वः समपरिमाणचतुर्दशाङ्गदन्द्रयुक्त इत्यर्थः । तदुक्तम्-"भूषौ नासापुटे नेत्रे कर्णाचोष्ठौ च चूचुके । कूर्परी मणिवन्धौ च जानुनी वृषणो कटी । करी पापादो स्फिजो यस्य समौ ज्ञेयः स भूपतिः॥" इति । "कर्णाक्षिभूगण्डनामावन्तोष्ठस्कन्धजत्रुणी । पादौ कगैम्ननातूरू स्फिजी द्वन्द्वी चतुर्दश ॥” इति । |" समाश्च यस्य विद्यन्ते क्रमेणोपचितास्तथा " इति । चतुर्दशः दन्तपतिद्वये प्रतिपाश्चै चताश्चतस्रो दंष्ट्रा वन्तविशेषा यस्य स तथोक्तः । यद्वा दन्तपतिदयेऽपि मध्यदन्तचतुष्कमभितो द्वौ द्वौ दन्तविशेषा देष्टा अभिधीयन्ते । चतुर्गतिः चतुर्णा सिंहशार्दूलगजवृषभाणां गतिर्यस्य सः । महोष्ठहनुनासश्च ओष्ठम्य महत्त्वं बन्ध Kजपाकुसुमबिम्बफलारुणमामलायम, हनोन्तु परिपूर्णमासलोननावम, नामिकायाः दीर्घोन्नतरुचिरपटत्वम । तदुक्तम-" बन्धुजीवकसुमोपमाधरो मांसलो रुचिर बिम्बरूपधृत् । पूर्णमासलहनुस्तु भूमिपस्तुणतुण्डरुचिराकृतिस्तथा" इति । तुण्डमिति नामिकोच्यते । पचम्निग्धः " वाग्बकनखलोमानि त्वचश्च" इति । अष्टवंशवान् अष्टो वंशा आयता अस्य सन्तीत्यष्टर्षशवान । " बाहू च नलको चोरू जड़े चेत्यवंशकाः" इति । नलका आलिः ॥ १९॥ For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir पर.रा.भ. २९॥ स०३५ दशपद्मः दश पद्माकारावयवाः यस्य सः दशपद्मः । "मुखनेत्रास्यजिह्वोष्ठतालुस्तननखाः करौ। पादौ च दश पद्मानि पद्माकाराणि यस्य च ॥” इति। दशबृहत् दश बृहदवयवा यस्य सः। ते च-"उरः शिरो ललाटं च ग्रीवा बाईसनाभयः। पार्श्वपृष्ठस्वराश्चोत विशालास्ते शुभप्रदाः॥" इति सामुद्रिा कम् । ब्राझे तु-"शिरोललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादौ च पृष्ठं दश वृहन्ति च ॥” इति । त्रिभियाप्तः । “त्रिभिव्याप्तिश्च यस्य दशपद्मो दशबृहत् त्रिभिाप्तो दिशुक्लवान् । षडुन्नतो नवतनुत्रिभिानोति राघवः ॥२०॥ सत्यधर्मपरः श्रीमान संग्रहानुग्रहे रतः । देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥२१॥ स्यात्तेजसा यशसा श्रिया" इति ब्राझोक्तरीत्या त्रिभिाप्तः। द्विशुकवान द्वे दन्तनेत्रे शुके यस्य सः द्विशुकवान। पडुन्नतः पद उन्नता अवयवा यस्य सः । ते च-"कक्षः कुक्षिश्च वक्षश्च घाणं स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नताङ्गाः शुभप्रदाः ॥” इति वररुचिः । अत्र मतभेदेनोक्तेर्न पुन रुक्तिः। मतभेदश्रवणं च रामस्य सकलशास्त्रोक्तमहापुरुषलक्षणपरिपूर्णत्वद्योतनाय । नवतनुः नव तनवः सूक्ष्मा यस्य । तानि च केशश्मश्रुनखलाम त्वगङ्गलिपर्वशेफोबुद्धिदर्शनानि । “ सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः । शेफश्च येषां सूक्ष्माणि ते नरा दीर्घजीविनः ॥” इति वररुचिः । विभिन्यानोति त्रिभिः पूर्वाहमध्याह्वापराहे कालेः धर्मार्थकामान् व्यामोति अनुतिष्ठतीति । तदुक्तं ब्राझे-"धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनि |ष्ठिताः" इति ॥२०॥ संग्रहानुग्रह इति । संग्रह अर्जनम् । अनुग्रहः फलदानम् ॥२१॥ दशपद्मः दश पद्माकारा अवयवा यस्य सः। तथोक्तम्-" मुखनेत्रास्यजिबोष्ठतालुस्तननखाः करो। पादौ च दश पद्मानि पनाकाराणि यस्य च ॥"इति। दशवृहत् “शिरोललाटे श्रवणे ग्रीवा बक्षश्च हत्तथा । उदरं पाणिपादौ च पृष्ठ दश पहन्ति च" इति । त्रिमितिः “विभिातश्च पश्च स्यातेजसा वशमा श्रिया" इति । द्विशुक्रवान दो शुक्री शुद्धो मातृपितृवंशी यस्य सः। “ो शुक्लो तु शुभी शुद्धो वंशो मातुः पितुस्तथा " इति । पडुब्रतः " कक्षः कुक्षिश्च वक्षश्च प्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतानाः शुभप्रदाः" इति । नवतनुः नवतु स्थानेषु सक्ष्मः । “ सूक्ष्माण्यङ्कलिपर्वाणि केशरोमनखत्वचः । शेफश्च येषां सक्ष्माणि ते नरा दीर्घजीविनः ॥ अस्फुटितामं सक्ष्म श्मश्रु शुभं मृदु च सन्तनं स्निग्धम् । सक्ष्म सूक्ष्मबुद्धिश्च यो नरः स सुखी भवेत् ।" इति। त्रिभिामोतीति । विभिः पूर्वाहमध्याहापराहकालैः धर्मार्थकामानवामोति अनुतिष्ठनीति विभिाप्नोति । बा -"धर्मार्थकामाः कालेषु विषु यम्य म्वनिष्ठिना" इति । ननु त्रिसमखि चोन्नतः त्रिषु स्निग्धः विभिाप्त इत्युक्तं पाक् । इह तु चतुस्समः पन्नतः पवस्निग्धः त्रिमिाप्नोतीत्युच्यते,सत्यम, मतभेदमाश्रित्याक्त त्वाददोषः । अन्येषामप्येवंविधानां सकलशास्त्रोक्तमहापुरुषलक्षणानाम् एकः सकलगुणारामो राम एव लक्ष्यमिति सूचनाय ॥ २०॥ साहानुग्रह इति । संग्रहः ॥१९॥ For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भ्राता च तस्येति । द्वैमात्रः सपत्नीपुत्रः ॥ २२ ॥ रामानु० - भ्राता च तस्येति । द्वैमात्रः द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः । " मातुरुत्सङ्ख्यासंभद्रपूर्वायाः” इति अणू प्रत्ययः । उकाराभाव आर्षः । सुमित्रापत्यस्य लक्ष्मणस्य द्वैमातुरवं जन्मप्रभृति रामवत् कौसल्यया संवर्धितत्वात् ॥ २२ ॥ २३ ॥ मृगपतिं सुग्रीवम् । पूर्वजेन वालिना भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः । अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ २२ ॥ तावुभौ नरशार्दूलो त्वद्दर्शनसमुत्सुक । विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ २३ ॥ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धरा । ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४ ॥ ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले । भ्रातुर्भयार्त मासीनं सुग्रीवं प्रियदर्शनम् ॥ २५ ॥ वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् । परिचर्यास्महे राज्यात् पूर्वजेनाव रोपितम् ॥ २६ ॥ ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ । ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ ॥ स तौ वा नरव्यात्रौ धन्विनौ वानरर्षभः । अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८ ॥ ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः । तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९॥ तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू । रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ ३० ॥ तौ परिज्ञाततत्त्वार्थो मया प्रीतिसमन्वितौ । पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१ ॥ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥३२॥ अवरोपितम्, राज्यादिति शेषः ॥ २४- २६ ॥ रामानु० - वयन्त्विति । परिचर्य परिचर्यां कृत्वा । आस्महे तिष्ठाम इत्यर्थः ॥ २६ ॥ तत इति । पाणिनाविति आर्जनम्, अनुग्रहः फलदानम् ॥ २१ ॥ द्वैमात्रः द्वयोर्मात्रीरपत्यं पुमान् द्वैमात्रः ॥ २२ ॥ अस्माभिः सुग्रीवमन्त्रिभिरित्यर्थः ॥ २३ ॥ मृगपतिं सुग्रीवम् । अवरोपितम् राजासनादिति शेषः ॥ २४ ॥ २५ ॥ वयमिति । परिचर्यास्महे परिचर्या कृत्वा आस्महे, तिष्ठाम इत्यर्थः ॥ २६ ॥ पाणिनावित्यत्र इन्नन्तत्वमार्षम् ॥ २७-४० ॥ स०-प्रतुः प्रवरपाणिनी पणो व्यवहार एव पाणः । धनुः प्रवराभ्यां पाणोऽनयोरस्तीति तथा । धनुःप्रवरपाणिनां नौ नायकावित्यर्थं इति वा । " नेता नव समाख्यातः " इति नानार्थपदमञ्जर्याम् नान्तो वाऽयं शब्दः । २७ ।। For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandie बा.रा.भू. की स०३५ नान्तत्वमार्षम् ॥ २७-३५ ॥ स श्रुती । आर्य निष्पभ इति । वात्मादानस्यापि दुःखहेतुधागादिति भावः । यद्रा रामापेक्षया अत्यन्त निष्प्रभः। रामः सीताविरहेण निष्पभोऽभूत्, सुधीव तपोस्ताहित्या दर्शनादामकेशदर्शनाचात्य निष्प्रभोऽभूत् ॥ ३६ ॥ ३७ ॥ तानीत्यादि। ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ । परस्परतावातों कथया पूर्ववृत्तया ॥३३॥ ततः स सान्त्वयामाम सुग्रीवं लक्ष्मणाग्रजः । स्त्रीहेतोलिना भ्रात्रा निरस्तमुकोजसा ॥ ३४ ॥ ततस्त्वन्नाशनं शोकं रामस्याक्लिष्टकर्मणः । लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्॥३५॥ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदाऽऽसीनिष्प्रभोऽत्यर्थ ग्रहग्रस्त इवांशुमान् ॥ ३६ ॥ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया। यान्याभरणजालानि पातितानि महीतले ॥ ३७॥ तानि सर्वाणि रामाय आनीय हरियूथपाः। संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८ ॥ तानि रामाय दत्तानि मयैवोपहृतानि च । सनवन्त्यवकी गानि तस्मिन् विगतचेतति ॥ ३९ ॥ तान्यड़े दर्शनीयानि कृत्वा बहु विधं तव । तेन देवप्रकाशेन देवेन परिदेवितम् ॥४०॥ पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः । प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥४१॥ शयितं च चिरं तेन दुःखार्तेन महात्मना । मयापि विविधैक्यैिः कृच्छ्रा दुत्थापितः पुनः॥४२॥ तानि दृष्ट्वा महाबाहुर्दशयित्वा मुहुर्मुहुः । राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ॥४३॥ आनीय हरियूथपा इति । पूर्व सुग्रीवेणानयनमुक्तं तदरियूथपद्वारेत्यत्रोच्यते । गतिं रावणस्थानम् ॥ ३८॥ तानीति । दत्तानि, सुग्रीवेणेति शेषः । मयैवोपहृतानि, पूर्व पतनकाल इति शेषः, इदानी हरियूथपैरानीतत्वोतः। स्वनान्ति आकाशात्पतनकाले ॥ ३९-४१॥ शयितं मूञ्छितम ॥४२॥ सुग्रीवे संन्यवेदयत् सुग्रीवहस्ते न्यस्तवानित्यर्थः ।। ४३ ॥ पश्यत इति । तान्याभरणानि शोकहुताशनं प्रादीपयनिनि सम्बन्धः ॥ ४१-४३ ।। स-वन्नाशजं त्वदनुपलम्भजम् । “ नाशो निधनानुपलम्भयोः " इति विश्वः ॥ ११ ॥ ॥१०॥ For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir अग्निपर्वतो नाप मेरुशिखरवर्ती काश्चगिरिः। उक्तं च भारते-"अब माल्यवतः शृङ्गे दृश्यते हव्यवाद सदा । नाम्रा संवर्तको नाम कालाग्नि भरतर्षभ।" इति ॥ १४-५१ ॥ ननु “वानराणां नराणां च कथमासीत्समागमः" इति वामदक्षिणहस्तवैषम्पमप्यविजानानां शाखायाश्शाखामाप्लुत्य स तवादर्शनादायें राघवः परितप्यते । महता ज्वलता नित्यमग्रिनेवाग्निपर्वतः ॥४४ ॥ त्वत्कृते तम निद्रा च शोकश्चिन्ता च राघवम् । तापयन्ति महात्मानमम्यगारमिवाग्नयः ॥ ४५ ॥ तवादर्शनशोकेन राघवः प्रविचाल्यते । महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६॥ काननानि सुरम्याणि नदीः प्रस्रवणानि च । चरन रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ ४७ ॥ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः । समित्रवान्धवं हत्वा रावणं जनकात्मजे ॥४८॥ सहितौ रामसुग्रीवावुभावकुरुतां तदा । समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥४९॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः । किष्किन्धा समुपागम्य वाली युद्धे निपातितः॥५०॥ ततो निहत्य तरसा रामा वालिनमाहवे । सर्वहिरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥५१॥ रामसुग्रीवयोरक्यं देव्येवं समजायत । हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥५२॥ स्वराज्यं प्राप्य सुग्रीवः समानीय हरी श्वरान् । त्वदर्थ प्रेषयामास दिशो दश महाबलान् ॥ ५३ ॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा । अद्रिराज प्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥५४॥ जीवतां तिरश्चा वसिष्ठशिष्यतया निरतिशयाचारसम्पन्नयोश्चक्रवर्तिपुत्रयोश्च कथं समागमो जात इति पृष्टम्, तस्य किमुत्तरमुक्तमित्यत्राह-रामसुग्रीवयो रिति । रामसुग्रीवयोरैक्यमेवं समजायत । एवमिति प्रत्यक्षनिर्देशः, स्वानुने विद्यमानेऽपि यथाऽई सुग्रीवदूतोऽन्तःपुरकार्यसमाधानायागतः तथा सतवेति । अग्निपर्वतः अग्न्यावामपर्वतः ॥ ४४-५४ ॥ | स-ताभ्यां रामलक्ष्मणाभ्याम् । उपन्यायेनेयमुक्तिः । हरीश्वरः वाली ॥ १०॥ For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. -४१०१॥ www.kobatirth.org. Acharya Shri Kailashsagarsuri Gyanmandir तयोरैक्यं मैत्री जातेत्यर्थः । यद्वा एवं समजायत अहमप्येवं दृष्टवान्, न योग्यतामवगच्छामीत्यर्थः ॥ ५२ - ५४ ॥ सुग्रीववचनातुराः सुग्रीवाज्ञाभीताः । सुग्रीववचनानुगा इति च पाठः ॥ ५५ ॥ अङ्गन्द इति । त्रिभागवलसंवृतः तृतीयांशेन बलेन सैन्येन संवृत इत्यर्थः । वृत्तिविषये पूरणार्थत्वं संख्या ततस्ते मार्गमाणा वै सुग्रीववचनातुराः । चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५ ॥ अङ्गदो नाम लक्ष्मीवान् वालिनुर्महाबलः । प्रस्थितः कपिशार्दूलस्त्रिभाग बल संवृतः ॥ ५६ ॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७ ॥ ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च । भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५८ ॥ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च । अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ ५९ ॥ दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् । भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ ६० ॥ तव नाशं च वैदेहि वालिनश्च वधं तथा । प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ६१ ॥ तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् । कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ॥ ६२ ॥ गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् । श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ६३॥ यवीयान् केन म भ्राता हतः क्व च निपातितः । एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ६४ ॥ अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् । रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ६५ ॥ जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः । त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ६६ ॥ शब्दस्येष्यते ॥ ५६ ॥ तेषामिति । विप्रनष्टानां बिले अदर्शनं गतानाम् ॥ ५७ ॥ ते वयमिति । कालस्य सुग्रीवकल्पितमासस्य । कपिराजस्य सुग्री वात् ॥ ५८ ॥ ५९ ॥ दृट्वेत्यादिश्लोकद्वयमेकं वाक्यम् । परिदेवन कर्माह तवेति ॥ ६० ॥ ६१ ॥ तेषामिति । स्वामिसन्देशात् मासादूर्ध्वमनागतानां तत इति । सुग्रीववचनातुराः सुग्रीवाज्ञाभीता इत्यर्थः ॥ ५५ ॥ ५६ ॥ विप्रनष्टानां बिलनिर्गमनमार्गाद्विभ्रष्टानामित्यर्थः ॥ ५७ ॥ कालस्य सुत्रविकल्पितमासरूप कालस्य । कपिराजस्य कपिराजात् ॥ ५८ ॥ ५९ ॥ दृष्ट्वेत्यादिसार्धमेकं वाक्यम् । अत्र द्वितीयान्तान् दृष्ट्वा पर्यदेवयदिति सम्बन्धः ॥ ६० ॥ ६१ ॥ स्वामिसन्देशात् स०-महद्वधं महतो जटायुषो वधः महृद्वधः तम् । परोपकारे प्राणत्यागान्महवन् ॥ ६५॥ खामाह सवरारोहे इति । वरारोहाभ्यां सहिता सबरारोहा तस्यास्सम्बुद्धिः । अतो न स इत्यस्याधिक्यम् ॥ १६ ॥ For Private And Personal टी. सुं.कां. ॥२०१६ Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsun Gyarmandir भयमित्येवरूपात् । तेषां कार्यहेतोः॥ ६२-६७ ॥ हृष्टाः उत्साहवन्तः । तुष्टा आनन्दवन्तः ॥ ६८ ॥ वेलोपान्तं वेला सिन्धुपूरः तस्योपान्तम् । “वेला तस्य तद्वचनं श्रुत्वा सम्पातेःप्रीतिवर्धनम् । अङ्गन्दप्रमुखास्तूर्णं ततः संप्रस्थिता वयम्॥६७॥विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् । त्वदर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ६८॥ अङ्गदप्रमुखाः सर्वे वेलोपान्तमुप स्थिताः। चिन्ता जग्मुः पुनीतास्त्वदर्शनसमुत्सुकाः॥ ६९ ॥ तथाऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः। व्यव धूय भयं तीवं योजनानां शतं प्लुतः ॥ ७० ॥ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला । रावणश्च भया दृष्टस्त्वं च शोकपरिप्लुता ॥७१ ॥ एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते । अभिभाषस्व मां देवि दूतो दाशरथे रहम् ॥ ७२ ॥ तं मां रामकृतोद्योगं त्वनिमित्तमिहागतम् । सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ॥ ७३ ॥ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः । गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ७४ ॥ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः । अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ७५॥ मयेयमसहायेन चरता कामरूपिणा । दक्षिणा दिगनुक्रान्ता वन्मार्गविचयैषिणा ॥ ७६ ॥ दिष्टयाऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् । अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥७७॥ दिष्टया हि ममन व्यर्थ देवि सागरलङ्घनम् । प्राप्स्याम्यहमिदं दिष्टया त्वद्द र्शनकृतं यशः ॥७८॥ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते । समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥७९॥ Sम्बुधेस्तीवृद्धयोः कालमर्यादयोरपि" इति दर्पणः॥६९-७२॥ रामकृतोद्योगं रामकृतोत्साहम् ॥७३॥ गुरोः ज्येष्ठस्य आराधने शुश्रूषणे रतः लक्ष्मण श्च कुशली ॥ ७४ ॥ ७५॥ मयेयमिति । विचयैषिणा अन्वेषणेच्छुना ।। ७६ ॥ दिष्टयेति । तवाभिगमशंसनात् त्वत्समीपप्राप्तिकथनात् ॥ ७७-७९॥ मासादूर्ध्वमनागताना वध एवेति मुग्रीववचनात् । मुमूर्षता सताम् ॥ ६२-७६ ॥ दिष्ट्याऽहमिति । तवाभिगमशंसनात् तव समीपप्राप्तिशंसनात् । तवाधिगम शंसनादिति पाठे तव दर्शनशंसनात् ॥ ७७-७९ ॥ ६११ For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir I TVबुद्धयस्व पवनात्मजम्' इति पवनात्मजत्वमुक्तम्, तत्कथं वानरस्येत्यपेक्षायामाह-माल्यवानिति । गच्छति अगच्छत् ॥ ८॥ सः गोकर्ण गतःटी ..का. ॥१०॥ देवर्षिभिः तत्रत्यैः दिष्टः नियुक्तः। शम्बसादनं तीर्थोपद्रवकारिणमसुरं शम्बसादनाख्यम् । उद्धरत् उदहरत् । देवर्षिप्रार्थनया अवधीदित्यर्थः ॥ ८ ॥ स. माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः। ततो गच्छति गोकर्ण पर्वतं केसरी हरिः ॥ ८० ॥ स च देवर्षिभि र्दिष्टः पिता मम महाकपिः । तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ८१॥ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनुमानिति विख्यातो लोके स्वेनैव कर्मणा।।८२॥ विश्वासाथै तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिराद राघवो देवि त्वामितो नयिताऽनघे ॥ ८३ ॥ एवं विश्वासिता सीता हेतुभिः शोककर्शिता । उपपन्त्रैरभिज्ञानैर्दूतं तमवगच्छति ॥ ८४ ॥ अतुलं च गता हर्षे प्रहर्षेण च जानकी । नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥८५॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥८६॥ हनुमन्तं कपि व्यक्तं मन्यते नान्यथेति सा । अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ८७ ॥ एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि । किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८८॥ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षि चोदनात् । ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः॥ ८९ ॥ इत्यार्षे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५॥ हरिणः हरेः केसरिणः क्षेत्रे पन्याम् अञ्जनाया जातः पितुर्देशान्तरगमनकाले जातः । अनेनान्यक्षेत्रे कथमन्येनोत्पादनमिति शङ्का पराकृता ॥ ८२॥ नयिता नेता॥ ८३॥ अवगच्छति अवागच्छत् ॥८४-८८॥ रामानु०-हनुमन्तामिति । मन्यते अमन्यत ॥ ७॥ देवीनियक्तार्थकरणे सस्य शक्तिरस्तीति । 'बुद्धचस्व पवनात्मजम्' इति पवनात्मजत्वं तब प्रतिपादितम्, वानरस्य तव पानात्मजत्वं कथमित्याकासायामाह-माल्यवानित्यादिना । गच्छति अग ॥१०॥ च्छत् ॥ ८० ।। दिष्टः आदिष्टः नियुक्तः। शम्बसाइन इति कश्चनासुरः । उद्धरत उदह तु, अवधीदित्यर्थः ॥ ८१ ॥ हरिणः हरेः। नकारान्तन्वमार्यम्, केसरिण। इत्यर्थः ॥ ८२ ॥ नपिता नेता ॥ ८३ ॥ अवगच्छति अवागच्छत् ॥८४-८६ ॥ मन्यते अमन्यत ॥ ७ ॥८॥ देवीनियुक्तार्थकरणे स्वस्थ शक्तिरस्तीति MI स-रातः मरिपतस्तद्धननार्थ गमनानन्तरम् । वायुप्रभवोऽस्मि तदवकाशे वायुना जानोऽस्मि ॥ ९॥ For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्योतयितुं स्वमाहात्म्यमाह-हृत इति । ततः असुरवधोपकारात् ॥ ८९ ॥ इति श्रीगो० श्रीरामा० शृङ्गार • सुन्दरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः॥ ३५ ॥ भूय इत्यादि ॥ १ ॥ इत्थं सन्देशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गुलीयकदानेन दृढं विश्वासयति-वानरोऽहमित्यादिना ॥ २ ॥ ३ ॥ गृहीत्वेति । गृहीत्वा देशान्तरादागतं बन्धुं दृट्देव स्वयं गृहीतवती । प्रेक्षमाणा । वर्तमानार्थेन शानचा दत्तदृर्टि न विचालितवतीत्युच्यते। सा पूर्व रावणत्वेन शङ्कित वती । भर्तुः करविभूषणं पाणिग्रहणकाले हस्तस्पृष्टमाभरणम् । करविभूषणमित्यनेन भोगातिशयात् प्रणयकोपे प्रहृते परस्परमालोकन भाषणादि भूय एव महातेजा हनुमान मारुतात्मजः । अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ २ ॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ३ ॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ॥ ४ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्कायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५ ॥ विरहदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते रामोऽङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन च्युतमङ्गुलीयकमिति सीतयाऽभिहिते प्रणयको पशैथिल्यात् पर रसंश्लेषो भूयोऽप्यभूत् । एवं घटकभूतं करविभूषणं भर्तारमिव संप्राप्ता अङ्गुलीयकदर्शनात्तस्य कान्तस्य करं स्मृतवती, तत्स्मृत्या बाहुं तत्स्मरणेन तद्विग्रहम् । एवं भावनाप्रकर्षेण तं पुरःस्थितमिव मत्वा तमालिङ्गितवती । जननीबुद्धया मुनिस्सम्प्राप्तेवेत्याह, जननी कृतभोगस्यावर्ण्यत्वात् । जानकी शोकहर्पाभ्यां केष्टुमन कुले जाता । मुदिताऽभवत् इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान ज्ञापयितुं स्वमाहात्म्यमाह हनेऽसुर इति ॥८९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥ अथ दृढतर विश्वासाय रामाङ्गुलीयकं दातुमाह-भूय इति । प्रत्ययः विश्वासः ॥ १ ॥ सन्देशकथनादिना देवीं विश्वास्य अभिज्ञानाङ्गुलीयकप्रदानेनापि दृढं विश्वासयति-वानरोऽहमित्यादिना ॥ २५ ॥ स०-क्षीणदुःखफला दुःखं तम आदिस्थं फलं येषां ते दुःखफलाः राक्षसाः । क्षीणाः दुःखफला यया निमित्तेन सा तथा दुःखरूपं यत् फलं रक्षीणं यस्यां सा वा । एष्यन्निश्चयेनेदं वचनम् ॥ १ ॥ For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Mail टी.सु.का ३६ इत्याहर्षिः॥४॥५॥ प्रियं कुत्ता संनानं कृत्वा॥६॥ विकान्त इत्यादिपत्रयेण तद्युत्क्रमेण ज्ञानशक्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता १३॥ वयकेनेति सामर्थ्यम् । प्रधर्पितमिति विक्रमः ॥ ७ ॥८॥ प्राकृतं क्षुद्रम् । संभ्रमः व्यग्रता ॥९॥ अहंस इति । यद्यपीति निपातसमुदायो यस्मा ततः सा हीमती बाला भर्तृसन्देशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥६॥ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ७॥ शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥ ८॥ नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ॥९॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ १०॥ प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥११॥ दिष्टया च कुशली रामो धर्मात्मा सत्यसरः । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ १२ ॥ कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥ १३॥ Mदित्यर्थे । अव्ययानामनेकार्थत्वात् ॥ १०-१२ ॥ अथ प्रणयरोषेण दूतसन्निधौ रामं गर्हते-कुशलीति । काकुत्स्थः परपरिभवासहकुले जातः । अनेन परपरिभव एव परिहरणीयः न स्वीय इति नियमोऽस्ति किम्। किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थः दहति किंनु न दहतीत्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्य चैकेन वाणेन भवितव्यं किम् । सागरं सलिलमेव तैलं कृत्वा महीं दग्धुं समर्थों न पाकिमित्यर्थः । यदा स्वपत्नी वा सुरक्षितपरिधानां करोतीति भावः । अनादिकृतमर्यादा मही कथं दग्धुं शक्येत्यत्राह युगान्तेति । महीमर्यादा तत इति । प्रियं कृत्वा आदरं कृत्वेत्यर्थः ॥ ६॥ विक्रान्तः शूरः । समर्थः देशकालोचितकृत्यचतुरः । प्राज्ञः सर्वशास्त्रतत्वज्ञः । पदं स्थानम् ॥ ॥८॥ सन्त्रासः, समुद्रादिति शेषः ॥ ९ ॥ यद्यपीत्यवधारणे । मया समभिभाषितुम् अर्हसे यद्यपि, अर्हस्येवेत्यर्थः । कुतः ? विदितात्मना रामेण मेषित इति । सम्बन्धः। यद्वा अप्यवधारणे । यदि यस्मात् विदितात्मना रामेण प्रेषितः तस्मात् मया समभिभाषितुमर्हस्येवेति सम्बन्धः ॥ १-१४॥ स-बीमती पत्यौ यद्रत्यौनत्यं कपिरपि ममापश्यदिति लज्जावती । प्रियं कृत्वा रावणादिविकल्पं विध्य प्रेमास्पदमेव कृत्वा मत्वा वा ॥१॥ ॥१०॥ For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तन्नयनरागपर्यन्तैवेति भावः। किं न सागरमेखलामित्यपि पाठः । काकुत्स्थः कुशली यदि तदा महीं किं न दहति । शक्तश्चेदहत्येव, न दहति । अतो न शक्त इत्यर्थः ॥ १३ ॥ पक्षान्तरमाह-अथवेति ॥ १४ ॥ कञ्चिदिति । न व्यथितः न कृशः । उत्तराणि कार्याणि मत्प्राप्तिसाधकानि अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥ १४॥ कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते । उत्तराणि च कायोणि कुरुते पुरुषोत्तमः॥ १५॥ कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः॥१६॥ द्विविधं त्रिविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत् कच्चिन्मिनेषु च परन्तपः॥ १७॥ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित् कल्याणमित्रश्च । मित्रश्चापि पुरस्कृतः ॥१८॥ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ॥ १९॥ कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः । कच्चिन्मा व्यसनादस्मान्मोक्षयिष्यति वानर ॥२०॥ कञ्चित्कुरुते ॥ १५॥ न दीनः कच्चित् सम्भ्रान्तः सन् कार्येषु न मुह्यति कच्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ॥ १६ ॥ तान्येवाह-13 द्विविधमिति । परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि सेवते कच्चित् । चकारेणामिबास्समुच्चीयन्ते । अमित्रेषु विषये राविजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान सेवते प्रयुक्ते कञ्चित् ।। सुहृत्सु कदाचिदपि भेददण्डोन कार्यों, शवषु न सामेति भावः । योजनान्तरे| विजिगीषुसुहृत्पदयोः प्रयोजनं मृग्यम् ॥ १७॥ अभिगम्यते लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकार मित्रादपेक्षते कच्चिदित्यर्थः ।। कल्याणमित्रः पुरस्कृतमित्र इत्यर्थः ॥ १८॥ आशास्ति आशास्ते । पुरुषकारं स्वबलम् । एकैकस्यानर्थहेतुत्वादिति भावः ॥१९॥२०॥ कञ्चिदिति । उत्तराणि च कार्याणि पुरुषकारान् ॥ १५ ॥ दीनो न सम्भ्रान्त इत्यनुषङ्गः॥ १६ ॥ द्विविधमिति । सुहत् परंतपो रामः विजिगीषुः सन विविधोपायं सामदानभेदरूपमुपायम् । उपायमपि दण्डोपायमपि । मित्रेषु चकारादमित्रेषु च द्विविधं यथा भवति तथा सेवते कञ्चित् । मित्रेषु सामदाने, अमिवेषु भेददण्डो विभज्य प्रयले कचित॥१७॥ मित्राणि लभते स्वयत्नेन मिश्च स्वयत्नतोऽभिगम्यते । कल्याणमियः सििमत्रः मित्र पुरस्कृतः बहुमता कथित ॥१८॥ आशास्ति आशास्ते, प्रार्थयत इत्यर्थः ॥ १२ ॥२०॥ For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir को ॥१०४॥ स०३६ सुखानामिति । अनुचित इति दीर्घ आर्षः। उत्तरम् उत्कृष्टम् ॥२१॥ रामानु०-सुखानामिति । अनुचित एवानौचितः । "प्रज्ञादिभ्पश्च" इति स्वार्थे अण्प्रत्ययः। उत्तर दुःखम उत्कृष्ट दुःखम् ॥२१॥२२॥ मन्निमित्तेन मया हेतुना । अन्यमनाः कार्यान्तरासक्तः॥२३॥ कच्चिदक्षौहिणीमिति । ध्वजिनी सेनाम् ॥२४-२७॥ सुखानामुचितो नित्यमसुखानामनूचितः । दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २१ ॥ कौसल्याया स्तथा कच्चित् सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥२२॥ मन्निमित्तेन मानाहः कच्चिच्छोकेन राघवः । कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २३॥ कच्चिदक्षौहिणी भीमा भरतो भ्रातृ वत्सलः। ध्वजिनी मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥२४॥ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति । मत्कृते हरिभिवीरैर्वृतो दन्तनखायुधैः॥२५॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । अस्त्रविच्छरजालेन राक्षसान विधमिष्यति॥२६॥रौद्रेण कच्चिदत्रेण ज्वलता निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहजनम्॥२७॥ कच्चिन्न तद्धेमसमानवर्ण तस्याननं पद्मसमानगन्धि । मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २८ ॥ धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् । नासीद्यथा यस्य न भीन शोकः कच्चिच्च धैर्य हृदये करोति ॥ २९॥ हेमशब्देन तद्वर्ण उच्यते। अभेदेन हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानम् । शोकदीनमित्यातपस्थानम् ॥ २८ ॥ धर्मापदेशाद्धों देशार्थम्, धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धेतोः । राज्यत्यागाद्यथा नासीत् । अरण्यसञ्चारादीनासीत् । मत्पादसञ्चाराच्छोको नासीत् । सः सुखानामिति । अनुचित एव अनौचितः । उत्तरं दुःखम् उत्कृष्ट दुःखम् ॥ २१ ॥ २२ ॥ शोकेन राघव इति । परितप्यत इति शेषः ॥ २३-२७ ॥ हेमसमानवी हेमवर्णवत स्पृहणीयवर्णमित्यर्थः ॥ २८ ॥ धर्मापदेशात धर्मोद्देशेन, धर्ममुद्दिश्येति यावत् । राज्यत्यागात् व्यथा मनश्चलनम्, अरण्यसबाराद्रीतिः, सीतापाद सञ्चाराच्छोकः यस्य नास्ति सः हृदये धैर्य करोति कचिदिति सम्बन्धः ।। २९ ॥ ॥१०॥ For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir तादृशधैर्ययुक्तो रामो मद्विश्वेषेऽपि हृदये धैर्य करोति कच्चित् ? ॥२९॥ धैर्याकरणे हेतुमाह-न चास्येति । प्रवृत्तिं मदानयनवार्ताम् । प्रणयरोषपक्षे किमेष पितृवचनपरिपालनाय वनं प्राप्तः ? न, किन्तु ममैव हिंसाय इति भावः। रामस्यैव दोषः न ममेति सीतयोक्ते वयमेव किं सम्यक स्थितवन्तः रामविश्लेषानन्तरक्षणे न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वाऽऽह-न चास्येति । रामस्य मात्रादयः अन्यो बन्धुश्च नेहाद्विशिष्टा न भवन्ति । लोके । न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्ति शृणुयां प्रियस्य ॥३०॥ इतीव देवी वचनं महाथै तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थ युक्तं विररामरामा ॥३१॥ सीताया वचनं श्रुत्वा मारुतिीमविक्रमः।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥३२ कस्यचिन्माता पिता भ्रातेत्येवं स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु संभावितः । सर्वोऽपि मय्येकमार्गः कृतः। यावत्प्रियस्य प्रवृत्ति । शृणुयां शृणोमि तावजिजीविषेयं जीवेयम् । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं जीवनमिहाभिधीयते । रामः 'न मांसं राघवो भुते' इत्युक्तरीत्या भोजनम् 'अनिद्रः सततं रामः' इति निद्रां च हित्वा समुद्रं बद्ध्वा समागच्छन् तापातें प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवितव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं वानरेति संबोध्य संप्रति दूतत्याह, रामविषयप्रणयरोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु भवानपीति भावः । प्रणयरोपाभावपक्षेपि-न चास्येति । अस्य माता चास्मिन् स्नेहात् मत्तः न विशिष्टा मया न समा च । यथाऽहमस्मिन् स्निग्धा तथा नान्य इत्यर्थः । एतदेवोत्तरार्धेन समर्थ ।। यति तावदिति ॥ ३० ॥ इतीव पूर्व कतिपयानर्थान् विविच्योक्तवान्, संप्रति प्रणयधारासूक्ष्ममृषीणामपदं हि, तत इतीवेत्याह । देवी वल्लभाया । व्यवहारो बहिष्ठानांन प्रतिभाति हि । वचनं महाथै न केवलं बहिष्टानाम् देशिकानामस्माकमपीत्यर्थः, महार्थमित्युक्तेः।तं वानरेन्द्रम् सुग्रीवस्य शेषत्वे ऽभिषिक्तत्वेऽपि पारतन्त्र्ये हनुमानभिषिक्त इत्यर्थः । मधुरार्थ माधुर्येण मध्ये हनुमान वक्तुमारभतेति भावः । उक्त्वा स तदीयाश्च यथाऽभिवर्धन्ते । इदानीं धैर्याकरणे किं कारणमित्याशङ्कच मद्वियोग एव कारणमित्याशयेनाह-न चास्येति । अस्य रामस्य अस्मिन् समये माता च स्नेहान्मत्तो विशिष्टा मया न समा च यथा अहमस्मि तथा पिता च न भवतीत्यर्थः । अत एव प्रवृत्ति मदानयनोद्योगवार्ताम् ॥ ३० ॥ रामार्थयुक्तं राम एवाभिधेयः सद्युक्तम् ॥ ३१ ॥ ३२॥ For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir INI बा.रा.भ. ११.५॥ तथोक्त्वा । श्रोतुं पुनस्तस्य वचोऽभिरामं स्ववचनानुरूपोत्तरं श्रोतुम् । रामार्थयुक्तं रामप्रयोजनयुक्तम्, रामरूपाभिधेययुक्तं वा । विरराम स्वयं चिटी .मुं.कार भाषणात् स्वामिन्यां भाषमाणायां मध्ये भृत्येनोक्त्ययोगाच्च तूष्णीभूतस्यावकाशप्रदानमकरोत् । रामा पारम्पय्ये विना साक्षाद्वच सौन्दर्यदर्शनं रामेण स०३१ न लब्धं हीति मुनिः खिद्यति॥३१॥३२॥ न त्वामिति । रामः "नजीवेयं क्षणमपि विना तामसितेक्षणाम्" इत्यध्यवसायी कथं नागच्छेत् । कमललोचने न त्वामिहस्थ जानीते रामः कमललोचने। तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥ ३३ ॥ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महती हर्येक्षगणसङ्कलाम् ॥ ३४॥ विष्टम्भयित्वा बाणोधैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीलङ्का काकुत्स्थः शान्तराक्षसाम् ॥३५॥ तत्र यद्यन्तरा मृत्युयदि देवाः सहासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३६॥ तवादर्शनजेनायें शोकेन स परिप्लुतः। न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३७॥ मलयेन च विन्ध्येन मेरुणा मन्दरेण च । द१रेण च ते देवि शपे मूलफलेन च ॥ ३८॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रनिवोदितम् ॥३९॥ त्वन्नयनसौन्दर्य दर्पणतलेऽपि किन्न दृष्टवती भवती । एतत्सौन्दर्यवती कथं त्वां विनास तिष्ठेत् । तेन अनेन हेतुना । आशु त्वां नानयति । शची पुरन्दर इव । अनुबादहस्तगतां शचीमिन्द्रः कश्चित्कालमविज्ञाय ज्ञानानन्तरं यथा आनीतवान् तथेति भावः ॥ ३३ ॥ मह्यं मम । व्यत्ययेन षष्ठयथें चतुर्थी V॥३४॥ समुद्रं कथमतिक्रमिष्यतीत्यत्राह-विष्टम्भयित्वेति । विष्टम्भयित्वा स्तब्धं कृत्वेत्यर्थः ॥ ३५॥ तत्रेति। स्थास्यन्ति, प्रतिबन्धकतयति। शेषः ॥३६॥३७॥ गिरीणां स्वजीवनस्थानत्वात्तैःशपति-मलयेनेति । दुर्दुरो नाम मलयपरिसरवर्ती चन्दनप्रभवः कश्चित्पर्वतः॥३८॥ यथेति । तथा न त्वामिति । शची पुरन्दर इवेति । अनुसादनीता शची पुरन्दरः कश्चित्कालमविज्ञाय ततो ज्ञात्वा यथा आनीतवान तददित्यर्थः ॥ ३३ ॥ मह्यं मम ॥ ३४॥ विष्टम्भयित्वा अपविध्येत्यर्थः ॥ ३५॥ तत्र त्वदानपनरूपकायें । मृत्युर्यदि अन्तरा पथि रामस्य म्वास्थति, देवा यदि स्थास्यन्ति, विनकारित्वेनेति शेषः । तानपि वषिष्यतीति योजना ॥ २६ ॥३७॥ स्वोक्ता देवीविश्वासार्थ स्वोपजीवनिवासफलमूलादिना शपथं करोति-दईरणेति । दरेण पर्वतेन यथा रामस्य । मुखं द्रक्ष्यसि अस्मिन्नर्थे दर्दुरादिना शपे विश्वासयामीति श्लोकत्रयस्य सम्बन्धः ॥ ३८॥३९॥ धा॥१०५॥ For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir शप इति पूर्वेणान्वयः ॥ ३९॥ क्षिप्रमिति । नाकपृष्ठो नाम इन्द्रस्यासाधारणस्वर्गस्थानविशेषः॥१०॥ न मांसमिति । “दृङ्मनःसङ्गसङ्कल्पजागराः कृशताऽरतिः। हृीत्यागोन्मादमूच्छन्तिा इत्यनङ्गदशा दश॥” इति दशावस्थास्वरतिरनेनोच्यते। मांसाद्यभोजनम् अरत्या ततः पूर्व तद्भोजनोक्तेः । वन्यं दने भवं कन्दमूलादिकम् । सुविहितं वानप्रस्थयोग्यत्वेन विहितम् । भक्तम् अन्नम् । पञ्चमं प्रातःसङ्गवमध्याह्नापरासायंरूपेषु कालेषु पञ्चमकालिक क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकप्टष्ठस्य मूर्धनि॥४०॥न मांसं राघवो भुङ्क्ते न चापि मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥४१॥ नैव दंशान्न मशकान न कीटान्न सरी मृपान् । राघवोऽपनयेगात्रात् त्वद्गतेनान्तरात्मना॥४२॥ त्यं ध्यानपरो रामो नित्यं शोकपरायणः । नान्य चिन्तयते किञ्चित् स तु कामवशं गतः॥४३॥ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः । सीतेति मधुरां वाणी व्याहरन् प्रतिबुद्धयते ॥४४॥ दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत् सुमनोहरम् । बहुशो हा प्रियेत्येवं । श्वसंस्त्वामभिभाषते ॥४५॥ शरीरधारणमात्रोपयुक्तं भुङ्क्त इत्यर्थः ॥११॥ अथ मनःसङ्गावस्थामाह-नैवेति । दंशास्तु वनमाक्षिकाः तान् । मशकांश्चेत्यनेन देशमशकापरिज्ञान । KIमुक्तम् । कीटसरीसृपोक्त्या उपरिशरीरं चरतामनिवृत्तिरुच्यते । तत्र हेतुः त्वद्गतेनान्तरात्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानम् ? तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः॥४२॥४३॥ तथाऽस्य जागरावस्थामाह-अनिद्र इति । अनिद्रः सततं रामःनिद्रया सर्वदा कालक्षेपाहोऽपि सन्ततमनिद्रोऽभूत् । सुप्तोऽपि चेत्यनेन परगतार्थानुसन्धानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे तथाऽवस्थानमेव हि पुरुषोत्तमस्य लक्षणमिति । नागराजस्य ऐरावतस्य । नाकपृष्ठस्येति पाठे सर्वोपरीत्यर्थः ॥४०॥ वन्यं मूलफलादिकम् । सुविहितं परिग्राह्यत्वेन आरण्यकशास्त्रचोदितम । भक्तम् अन्नम् । पक्षम पञ्चानामन्नानां पूरणम् । वानप्रस्था हि मूलफलादिकं पञ्चधा कृत्वा देवपित्रतिथिभूतेभ्यस्तद्भागान दत्त्वा पञ्चमं स्वयं भुञ्जते । पञ्चमकालसिद्धं पक्षममिति वा । प्रातस्मङ्गवमध्याहापरावसापाढेषु पंचसु कालेषु चतुरो भोजनकालानतीत्य पश्चमे काले भुत इत्यर्थः । यद्वा "पोडशारण्यवासिनः" इत्युक्तवानप्रस्थभोक्यस्य पञ्चमाशं भुते । अनेन रामस्यात्यल्पाहारतोक्ता ॥ ४१-४३ ॥ अनिद्र एव कथञ्चित्सप्तोऽपीति सम्बन्धः॥ ४४-४६ ॥ For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir बा.रा.भू. भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वासनावशादिलपति । मधुरा वाणीम् वासनावशाद्विलपत्यपि शब्दस्वभावासना जलस्यन्दिनी भवती टी.तु.का. १६॥ त्यर्थः। प्रतिबुद्धयते केशहीनदशाविगमात्पुनरपि बाधकोद्दीपनसन्दर्शनेन बाधाईः स्थित इत्यर्थः ॥४४-४६ ॥ सा रामेति । रामसद्भावातिशया कश्चिच्छोकः सीतायाः रामविहरेण कश्चिच्छोकः। तत्राद्यो हनुमदुक्त्या निवृत्तः, द्वितीयस्तु वर्तत इत्याह रामस्य शोकेन समानशोका । तद्विरकृत ।। स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः। दृढवतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥४६॥सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥४७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६॥ सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः॥१॥ अमृतं विषसंसृष्टं त्वया वानर भाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ॥२॥ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥३॥ वेन तत्तुल्यशोका। अधिक शोकस्तु निवृत्त इति भावः। यद्वारामसङ्कीर्तनेन वीतशोकापि नैव दंशान मशकान्' इत्यादिश्रवणेन रामतुल्यशोका प्रकाशा प्रकाशशरन्मुखनिशेवाभूदित्यर्थः॥४७॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पदत्रिंशः सर्गः॥३६॥ सीतेत्यादि ॥ १॥ अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ॥२॥ रामवियोगो न स्वबुद्धिकृत सा रामेति । रामसङ्कीर्तनवीतशोका 'अनिद्रः सततं रामः' इति रामसङ्कीर्तनेन वीतशोका । 'न मांसं राघको भुते' इत्युक्तशोकेन हेतुना समानशोका सा साम्बुदशेषः चन्द्रो यस्यास्सा साम्बुदशेषचन्द्रा प्रकाशाप्रकाशयुक्ता निशव बभूवेत्यर्थः ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो MI॥१०॥ Kसुन्दरकाण्डव्याख्यायो पशिः सर्गः ॥२६॥॥१॥ यच्च अनन्यमना इति वाक्यमाख्यायते तदमृतं, यच शोकपरायण इति वाक्यमाख्यायते तद्विषम् ॥२॥ कृतान्तः देवम् ॥ ३ ॥ For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsun Gyanmandir दाइत्याह-ऐश्वर्य इति । कृतान्तः देवम् ॥ ३॥ विधिः देवम् । असंहार्यः अनिवार्यः ॥४-७॥ दशमो मासः दशममासान्तः॥ ८॥ निर्यातनं प्रत्य विधिनमसंहार्यःप्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४॥ शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥५॥ राक्षसानां वधं कृत्वा मूद यित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥६॥ स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥७॥ वर्तते दशमो मासो दौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ॥८॥ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ ९॥ मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते सङ्खये मृत्युः कालवशं गतम् ॥१०॥ ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे । तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ ११॥ [अविन्ध्यो नाम मेधावी विद्वान राक्षसपुङ्गवः । द्युतिमाञ्छीलवान् वृद्धो रावणस्य सुसंमतः ॥ रामक्षयमनुप्राप्त रक्षसां प्रत्य चोदयत् । न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥] असंशयं हरि श्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः । अन्तरात्मा हि में शुद्धस्तास्मश्च बहवो गुणाः॥ १२॥ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता । विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ १३॥ चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १४॥ पणम् ॥९-१२ ॥ उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रूरत्वम् । कृतज्ञता उपकारज्ञत्वम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥१३॥१४॥ असंहार्यः अनिवार्यः॥ ४-८॥ निर्यातनं प्रत्यर्पणम् । तत निर्यातनं प्रति ॥ ९-११ ॥ पतिः प्राप्स्यते । कुतः ! अन्तरात्मेति ॥ १२ ॥ गुणानेवाह-उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान प्रयत्नः उत्साहः । पौरुषं ताकार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रौर्यम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥ १३॥ तस्य For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स०३७ शा.रा.भ. न स इति । तुलायतुं चालायतुम् ॥ १५-२२ ॥ त्वदर्शनेति । नाकराजस्य मूर्धनि नाकपृष्ठसंज्ञस्य मूर्धनि । नगराजस्यति पाठे मेरोरित्यर्थः॥२३॥ ११०७॥ नस शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्य प्रभावज्ञाशकस्येव पुलोमजा ॥ १५॥शरजालांशुमाञ्छरः कपेरामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १६॥ इति संजल्पमानां तां रामार्थे शोककर्शिताम् । अश्रुसम्पूर्णनयनामुवाच वचनं कपिः॥१७॥ कृत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हयृक्ष मणसङ्कुलाम् ॥१८॥ अथवा मोचयिष्यामि त्वामयैव वरानने । अस्मादुःखादुपारोह मम पृष्ठमनिन्दिते ॥ १९॥ त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् । शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २०॥ अहं प्रस्रवण स्थायराघवायाध मैथिलि । प्रापयिष्यामि शकाय हव्यं हुतमिवानलः ॥२१॥ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहर लक्ष्मणम् । व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥२२॥ त्वदर्शनकृतोत्साहमाश्रमस्थं महाबलम् । पुरन्दर मिवासीनं नाकराजस्य मूर्धनि ॥ २३ ॥ पृष्ठमारोह मे देवि मा विकांक्षस्व शोभने । योगमन्विच्छ रामेण शशा इनेव रोहिणी ॥२४॥ कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा । मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ ॥२५॥ न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ताः सर्व लङ्कानिवासिनः ॥ २६॥ शमा विकायस्व मोपेक्षिष्ठाः ॥ २४ ॥ कथयन्तीवेति । चन्द्रेण कथयन्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ॥ २५-२७॥ IN तस्मात् ॥ १४ ॥ तुलयितुं चलायतम् ॥ १५--१९ ॥ समुद्रलङ्गनपूर्वकं देवीप्रापणे स्वस्थ महती शक्तिरस्तीति देवी विश्वासयति-स्वा हीति ॥ २०.२३ ॥ मा । विकाङ्गस्व मोपेक्षिष्ठा इत्यर्थः॥ २४ ॥ मत्पुष्पमधिरुह्य महार्चिषा चन्द्रेण सूर्येण च कथयन्तीव सम्भाषमाणेव आकाशमहार्णवो तरेति सम्बन्धः । तथा अत्युव्रत स०-खपृष्ठारोहणे किं फलामेत्यत आह-कथयन्तीति । व मत्पृष्ठारोहिगीति रोहिणी अतिसुखात्मक वाल्छशी रामः । यहा शशी रामः " नक्षत्रागामई शशी" इति श्रीभगवदुक्तेः । कथयन्तीव सह । मिष्यसि रामेण सातम्पमित्यालापनसमय एवं सङ्गमिष्यसि । अनेनातित्वरा योग्यते ॥ २५ ॥ Tal॥१०॥ For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ब्रवीत् इव माचन्तयाम मैथिली विति। हपविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ॥ २८-३१॥ न मे जानाति सत्वं का प्रभाव वाऽसितेक्षणा । तस्मात्पश्यतु वैदेही || यथैवाहमिह प्राप्तस्तथैवाहमसंशयः। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥२७॥ मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् । हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥२८॥ हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि । तदेव खलु ते मन्ये कपित्वं हरियूथप ॥२९॥ कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि । सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥३०॥ सीताया वचनं श्रुत्वा हनुमान मारुतात्मजः। चिन्तयामास लक्ष्मीवान नवं परिभवं कृतम् ॥३॥न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा। तस्मात् पश्यतु वैदेही यदूपं मम कामतः ॥ ३२॥ इति सञ्चिन्त्य हनुमास्तदा प्लवगसत्तमः । दर्शयामास वैदेयाः स्वरूपमरिमर्दनः ॥ ३३ ॥ स तस्मात् पादपाद्धीमा नाप्लुत्य प्लवगर्षभः । ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३४ ॥ मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः । अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ ३५॥ हरिः पर्वतसङ्काशस्ताम्रवक्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३६॥ सपर्वतवनोद्देशां सादृप्राकारतोरणाम् । लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ३७॥ तदवस्थाप्यता बुद्धिरलं देवि विकाक्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ३८॥ यद्रूपं नम कामतः॥ इति पाठः । अन्यथापाठे वक्ष्यमाणेन विरोधस्स्यात् ॥३२॥ स्वरूपं स्वस्य शरीरम् ॥ ३३ ॥ एतदेवाह-स तस्मादिति । अयं श्लोको वर्धनार्थ वृक्षावरोहणं दर्शयति स्म । अनेन सोऽवतीयं दुमादिति पूर्व हुमाग्रात्सीतासमीपस्थशाखायामवतरणमुक्तम्, अत्र भूमाविति बोध्यम् ॥३४॥ मेरुमन्दरेति । अग्रतो व्यवतस्थे, सम्भाषणाय वृक्षमूलगतो बभूवेत्यर्थः ॥ ३५-३७ ॥ अवस्थाप्यतां निश्चलीक्रियताम् । विकाक्षया पथा त्वां गृहीत्वा गच्छामीति भावः ॥ २५-२७ ॥ मैथिलीति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकित सर्वाङ्गीत्यर्थः ॥ २८-३३ ॥ पापात् पादपमूलात आप्कृत्य शरीरवर्धनवेगकृतशाखाभङ्गध्वनिना राक्षस्यो शास्वन्तीति मत्वा अन्यत्रापमृतवानित्यर्थः ॥ ३४ ॥ अग्रतो योग्यप्रदेशे व्यवतस्थे ॥ ३५-३७ ॥ षिकाया| For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू. उपेक्षया ।। ३८-४१ ।। संप्रधार्या विचारणीया ॥४२॥ स्वप्रापणे प्रधानं दोपं हृदि कृत्वा आपाततो दोषमाह-अयुक्तमिति ॥४३॥ उपर्युपार टी.मुं.का. तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी.मारुतस्यौरसं सुतम् ॥ ३९ ॥ तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिं चापि तेजश्चानेरिवाछुतम् ॥४०॥प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्यपारंवानरपुङ्गव ॥४१॥ जानामि गमने शक्तिं नयने चापि ते मम । अवश्यं संप्रधाशु कार्य सिद्धिर्महात्मनः॥ ४२ ॥ अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ । वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥४३॥ अहमाकाशमापन्ना [पयुपार सागरम् । प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः॥४४॥ पतिता सागरे चाहं तिमिनकझपाकुले। भवेयमाशु विवशा यादसामनमुत्तमम् ॥ ४५॥ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन । कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः॥४६॥ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४७ ॥ तैस्त्वं परिवृतः शूरैःशूलमुद्गरपाणिभिः । भवेस्त्व संशयं प्राप्तो मया वीर कलत्रवान् ।। १८॥ सायुधा बहवो व्याम्नि राक्षसास्त्वं निरायुधः । कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ४९ ॥ सागरांमति। 'उपर्यध्यघसस्सामीप्ये" इति द्विवचनम् । “धिगपर्यादिषु त्रिषु" इति द्वितीया ॥ १४॥ यादसा जलजन्तूनाम् ॥ ४५ ॥ कलत्रवति । रक्ष्यात वाय मन्दहः स्यात, भयि रक्ष्यायां वाय विपत्मन्देहः स्यादित्यर्थः ॥ ४६॥ एतदेव प्रपञ्चयति-हियमाणामित्यादिना ॥४७॥ त्वं तैः परिवृता भवः फलवान् रक्ष्यवान् व संशयं पातश्च भवेरिति योजना ॥१८ सायुधा इति । संयातुं सम्यग्योद्धम् ॥ ४९ ॥ उपेक्षया. अबद्धयत्यर्थः ।। ३८-४३ ॥ अहमिति । सागरं सागरोल्लकनमुद्दिश्यत्पर्धः । उपयुवरि वेगेन गच्छतम्ने पृष्ठात आकाशमापत्राऽहं भयात् प्रपतेयमिति सन् ॥ फलप्रति रमपद्रवति स्वरयाप सन्दहः प्राणसन्देहः ॥ ४॥४७॥ः परिवृतो भोः संशयं प्रातो भवेरिति वाक्यभेदेना॥ पुष्य मित हवधान रामारवानि ॥१८॥ W॥१८॥ For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shn Kailashsagarsun Gyarmandir www.kobatith.org माभिस्तव तैः करकामात साम्पराये त्वां जयेश६२॥ मां वा हरेरामतजिता । प्रत्यया शस्तैस्तु पूर्वश्लोकोक समर्थयति-युद्धनमानस्यन्यादिना ॥२०॥ अथेति । साम्पराये युद्धे ॥५१॥ अथवेति । विमुखस्य युद्धपरवशस्येत्यर्थः ॥ ५२-५५॥ युदयमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः । प्रपतेयं हि ते पृष्ठाद भयार्ता कपिसत्तम ॥५०॥ अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ॥५१॥ अथवा युद्धयमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥५२॥मा वा हरेयुस्त्वद्धस्ताद विशसेयुरथापि वा। अव्यवस्थौ हि दृश्यते युद्धे जयपराजयौ ॥५३॥ अहं वापि विपद्येयं रक्षोभिरभितर्जिता । त्वत्प्रयत्नो हरिश्रेष्ठ भवेनिपाल एव तु ॥ ५३॥ कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् । राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः॥५५॥ अथवाऽऽदायरक्षांसि न्यसेयुः संवृते हिमाम् । यत्र ते नाभिजानीयुर्हरयो नापि राघवौ। आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ॥१६॥ त्वया हि सह रामस्य महानागमने गुणः ॥५७॥ मयिजीवितमायत्तं राघवस्य महात्मनः । भ्रातृणां च महाबाहो तव राजकुलस्य च ॥५८॥ तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ। सह सर्वक्षहरिभिरत्यक्ष्यतः प्राणसंग्रहम् ॥ ५९॥ भर्तृभक्तिं पुरस्कृत्य रामादन्यस्य वानर । न स्टशामि शरीरं तु पुंसो वानरपुङ्गव ॥६॥ संवृते गूढप्रदेशे ॥५६॥५७ गमानु मतो गावस्थानं रामाय विज्ञाप्य तेन सहागमने मच्छेयस्स्थादित्याह- त्वया हीति ॥५४॥ मयीति। तव राजकुलस्य सुग्रीवराज तथापि माहसकरणं न कर्तव्यमिपाशयेनार-युष्यमातम्येन्यादिश्लोकदोन ॥ ५० ॥ ५१॥ तत्र पतनपक्षे अनर्थमाह-अथवेति । ते पृष्ठादिति शेषः ॥ ५९॥ परा। जयपक्षे अत्पनर्भमाह-मा वेति। पराजयं सम्भावपति अव्यवस्थी दीति ॥ ५३॥ अथ मा भूतो पतनपराजयो, रक्षस्तर्जनैरेव मे मरणं स्पादित्याह-आई वेति। ५४ ॥ इदानीं हनुमतः सर्वशक्तिमङ्गीकृत्य पुक्त्यन्तरमाह-काममिति । शस्तैः निहतैः॥५५॥ पराजयपक्षे दोषान्तरमाह-अथवेति । संवृते पढप्रदेशे। आरम्मान समुद्रलकनादिप्रयत्नः ॥५६॥ किमत्र हितमत आह-स्वयेति ॥५॥ ममनाशादर्शनयोन केवलं त्वदारम्भवेकल्पम्, दुरन्तो महाननः स्पादित्याशयेनाइ-मयीत्या दिना। राघवस्य जीवितं मयि आयत्तं यज्जीविताधीनं जीवितमित्यर्थः । राजकुलस्य तुग्रीवकुलस्य ॥५८॥ प्राणसंग्रह प्राणसर्वस्वम् ॥ ५९॥ ननुरावणाङ्गसंस्पर्श For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arachara Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyarmandir बा-रा.भू. १०९ कुलस्य॥५८-६०॥अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा गितसामिका । विवशा विचेसा ॥६॥६२॥ श्रुता इति। प्रमहशब्दा गुणप्रासदोबाटो..कम द्वितीयो निस्समत्वप्रसिद्धौ ॥६३-६५॥ हर्षिता हर्पमासादिताम्, उत्तरोत्तरहर्षयतीमित्यर्थः । अनया भक्तिकया उपायान्तरं सम्पविरुद्धं भगवत्प्राप्तीस. यदहं गात्रसंस्पर्श रावणस्य बलादता। अनीशा किं करिष्यामि विनाथा विवशा सती ॥६॥ यदि रामो दशग्रीव मिह हत्वा सबान्धवम् । मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६२ ॥ श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः।न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे॥५३॥ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् । सलक्ष्मण को विषहेत राव हुताशनं दीप्तमिवानिलेरितम् ॥ ६४॥ सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिम शरार्चिषम् ॥६५॥ स मे हरिश्रेष्ठ सलक्ष्मणं पति सयूथपं क्षिप्रमिहोपपादय । चिराय रामं प्रति शोककर्शिता कुरुष्व मां वानरमुख्य हर्षिताम् ॥६६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः॥३७॥ स एवोपाय इति दर्शितः॥६६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकास्याने सुन्दरकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ कथं स्पादित्यत आह-भर्तुभक्तिमिति।यस्मात्कारणात् ।भर्तभक्ति पुरस्कृत्यभर्तुर्भया लक्ष्मण प्रस्थापितः तस्मात रावणस्य गात्रसंस्पर्शबलाद्नेति सम्बन्ध राहा सीते. लक्ष्मणेति मारीचवाक्यं श्रुत्वा रामानर्थशया भर्तमन्या लक्ष्मणप्रस्थापनात प्राप्तोऽयमन! न कामकृत इति भावः । अनीशास्वकिचिन् कर्तुमशनुवती । विवंशा विचेष्टा। बिनाया विगतस्वामिका, असन्निहितनाथत्यर्थः ॥६०॥६१ ॥ अथ सिद्धान्तमाविष्करोति यदीति | राक्षसवधरावणवधपूर्वकं मत्मापणं रामस्य सदृशम् अन्यमुखेन मत्प्रापणमनुचितमिति भावः ।। ६२ ॥ नचाशक्तिचिन्ता रामे कार्येत्याह-श्रुताहीति ॥६३-६५॥ हरिश्रेष्ठ ! स त्वं मे पतिमिहोपपादय, इहानयेत्यर्थः १०॥ चिराय चिरकालं शोककर्शिता मा हर्षिता कुरु ॥ १६॥ इति श्रीमहेश्वरती० श्रीरामाय गतत्वदीपिकाख्यायो सुन्दरकाण्डप्याख्यायां सतत्रिंशः सर्गः ॥ ३७॥ सा-रणावमर्दिनः रण वैवमदी । रण भवन्ति क्षयन्ति भागन्ति बानिति वा रणावाः, तान्मदेयतीति वा ॥१३ वासवतल्यविक्रम पार तुम विक्रमः योग्यतानुसारिपराकमो पिन स तथा । इतरोऽर्थः स्फुटः ॥ १७॥ सयूथपं समुग्रीवम् । कविश्रेष्ठ वानरवीरति प्रलापकालत्वाद्विरुक्तिः । पढ़। राम प्रति शोकक शैता नर हाको कुरा ३५ ॥ ६ ॥ For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bath.org Acharya Shri Kailashsagarsuri Gyarmands ततः स इत्यादि । तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्यमुवाच ॥ १॥ युक्तरूपं युक्ततरमित्यर्थः । “प्रशंसायां रूपप्"। प्राशस्त्यं चात्र प्रकृत्यर्थवोश। टयम् । स्त्रीस्वभावस्य भीरुत्वादेः। साध्वीनां पतिव्रतानाम् । विनयस्य वृत्तस्य ॥२॥ विस्तीर्ण मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं । ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ ॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥२॥ स्त्रीत्वं न तु समर्थ हि सागरं व्यति वर्तितुम् । मामधिष्ठाय विस्तीर्ण शतयोजनमायतम् ॥३॥ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामा दन्यस्य नार्हामि संस्पर्शमिति जानकि ॥४॥ एतत्ते देवि सदृशं पन्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥५॥ श्रोष्यते चैव काकुत्स्थः सर्व निरवशेषतः । चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥६॥कारणैर्बहुभिर्देविरामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥७॥लङ्काया दुष्प्रवेशत्वाद दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥८॥ तत् स्त्रीत्वं न समर्थ हि । स्त्री न समर्थेत्यर्थः । यद्वा सागरस्य शनयोजनम् आयतं विस्तीर्ण च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुम् अपगन्तुं न । समर्थ हि । सागरस्य शतयोजनं यावत्तावदायतं तथा विस्तीर्ण च मामधितिष्ठन्त्या अपि तव स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥३-५॥ श्रोष्यत । इति । त्वया चेष्टितम् उद्वन्धनादिकम् । भाषितं रावणं तृणीकृत्य फणितम्, मम प्रत्युत्तरत्वेन कथितं च ॥ ६ ॥ बहुभिः कारणैः बहुभिरुपायैः। रहप्रस्कन्नमनसा नेहशिथिलमनसा ॥७॥ लङ्काया इति । दुष्प्रवेशलङ्काप्रवेशे दुस्तरसागरतरणे च मम शक्तिरस्तीति ज्ञापयितुमेवमुक्तमित्यर्थः ॥८॥ ॥१॥ युक्तरूपं युक्ततमम् । प्रशंसायां रूपष्प्रत्ययः । श्रीस्वभावस्य भीरुत्वादेः साध्वीनां त्वादृशीनां पतिव्रताना विनयस्य वृत्तस्प सदृशम् ॥२॥ संक्षेपेणोक्त मर्थ श्लोकद्वयेन विवृणोति-स्त्रीत्वमित्यादिना । विस्तीर्णमपि मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं तर्तु स्त्रीत्वं न समर्थ हि स्त्री न समर्थेत्यर्थः । यद्वा स्त्रीत्वमित्यत्र स्त्री इति छेदः । समर्थमिति लिङ्गव्यत्यय आर्षः। स्त्रीभूता त्वं सागरं व्यतिवर्तितुं न समर्था हीत्यर्थः । स्त्रीणां भीरुस्वभावत्वात्तनु भूषणमेवेति भावः । सागरस्य निवर्तितुमिति पाठे सागरस्य याहकछतयोजनं तावदायतं विस्तीर्णमपि मामधिष्ठाय निवर्तितुमुपगन्तुं स्त्री स्वं न समति योजना ॥ ३-५॥ पोप्यते चेति । चेष्टितम् उद्वन्धनादिकं ममाग्रतः भाषितं रावणं तृणीकृत्य कथितं च ॥ ६॥ कारणैः त्वदुःखहेतून् दृष्ट्वेत्यर्थः ॥ ७॥८॥ For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir .रा.भ.जरघुबन्धुना रघुवंश्येन । “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः " इत्यमरः । रघुवंश्यानां बन्धुना तत्कीर्तिसम्पादकेनेत्यर्थः । समानेतुं| टी.सु.का. ११०॥ सङ्गमयितुम् । इच्छामि ऐच्छम् ॥९॥१०॥ एवमिति । बाष्पप्रमथिताक्षरं बाष्पेण विनिताक्षरम् । एकान्तवृत्तान्तस्मरणात् बाष्पः॥११॥ इद मित्यादिश्लोकद्वयमेकान्वयम् । चित्रकूटस्य पादे चित्रकूटपर्यन्तपर्वते । मन्दाकिन्या अदूरे सिद्धराश्रिते प्राज्यमूलफलोदके तस्मिन्देशे तापसाश्रम इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना। गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥९॥ यदि नोत्सहसे यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ १०॥ एवमुक्ता हनुमता सीता सुरसुतो पमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११॥ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । शैलस्य चित्रकूटस्य पादे पूर्वोत्तर पुरा ॥ १२॥ तापसाश्रमवासिन्याःप्राज्यमूलफलोदके । तस्मिन् सिद्धाश्रमे देशे मन्दा किन्या ह्यदूरतः ॥ १३॥ तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । विहृत्य सलिलक्किन्ना तवाङ्के समुपाविशम् ॥ १४ ॥ ततो मांसुसमायुक्तो वायसः पर्यतुण्डयत् । तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ १५॥ दारयन् सच मां काकस्तत्रैव परिलीयते । न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६॥ वासिन्याः तापसाश्रमे वसन्त्याः मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ १२॥ १३ ॥ रामाय सीतया वक्तव्यं वचनं । हनुमन्तं प्रत्युच्यते-तस्येत्यादि ॥१४॥ तत इति । मांससमायुक्तः मांसप्रतिलुब्धः। "आयुक्तकुशलाभ्यां च" इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया| व्याख्यानात् । लोष्टं मृत्पिण्डम् । पर्यतुण्डयत्पर्यखण्डयत्, स्तनान्तर इति शेषः । “तुडि तोडने" इत्ययं धातुश्चौरादिकः ॥ १५॥ दारयन्निति ।। रघुबन्धुना रघुसगोत्रेण रामेण वा समानेतुं सङ्गमयितुमिच्छामीत्युदाहृतम् । एतत् गुरुस्नेहेन अन्यथा नेति सम्बन्धः ॥ ९-११॥ इदमित्यादि श्लोकद्वयमेकं या वाक्यम् । चित्रकूटस्य पादे चित्रकूटस्य समीपपर्वते पूर्वोत्तरे ईशान्यकोणे मन्दाकिन्या ह्यदूरतः सिद्धाश्रमे प्राज्यं बहु बहुमूलफलोदके तस्मिन देशे वृत्तं तापसाचे श्रमवासिन्या मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ १२ ॥ १३ ॥ तवाड़े समुपाविशमिति । ननु हनुमन्तमुद्दिश्याभिज्ञानं व मुपक्रान्ता देवी रामं सम्बोध्य किमर्थ कथयतीति चेत् ? सत्यम्, मह्यमभिज्ञानं वकुमुपक्रान्ता त्वामेवाभिमुखीकृत्य एवमुत्तरं प्रादादिति हनुमता रामाय वाच| [यितुमिति न दोषः ॥ १४ ॥ तत इति । पर्यतुण्डयत् पर्यखण्डयत, स्तनान्तर इति शेषः ॥ १५ ॥१६॥ 17 ॥११०॥ For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परिलीयते अन्तर्हितो भवति स्म । बलिभोजनः काकः ॥ १६ ॥ उत्कर्षन्त्यां च रशनां काकोत्सारणार्थमिति शेषः ॥१७॥ भक्षगृधेन भक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादुत्थानमनुवावनं च कृतं देव्येत्यवगम्यते । रामाङ्के उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि । स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥ त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा । भक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ १८ ॥ आसीनस्य च ते श्रान्ता पुनरुत्सङ्ग माविशम् । क्रुद्धयन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ १९ ॥ वाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । लक्षिता Sहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥ परिश्रमात् प्रसुप्ता च राघवाङ्केऽप्यहं चिरम् । पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः । स तत्र पुनरेवाथ वायसः समुपागमत् ॥ २१ ॥ ततः सुप्तप्रबुद्ध मां रामस्याङ्कात् समुत्थिताम् । वायसः सहसाऽऽगम्य विददार स्तनान्तरे ॥ २२ ॥ पुनः पुनरथोत्पत्य विददार स मां भृशम् । ततः समुक्षितो रामो मुक्तैः शोणितविन्दुभिः ॥२३॥ वायसेन ततस्तेन बलवत्क्लिश्यमानया । स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ २४ ॥ केवलं स्थिताऽस्मि । तदा काको मां किंचिददारयत् । तं दृष्ट्वा तत्पलायनार्थं स्वयमायासं कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं सान्त्वितवानित्यर्थः । अनेन स्वरक्षणे स्वयं प्रवृत्तश्वेदीश्वर उपेक्षते, स्वयमप्रवृत्तौ स रक्षतीति द्योतितम् ॥ १८-२३ ।। वायसेनेति । सः निखिल लोकविदितनिरतिशयसौन्दर्यप्रसिद्धः । मया बोधितः मयैवाहं हता, स्वापकालिक श्रीविशेषाननुभवात् । लोके कश्चित्सञ्चारदशायां सुन्दर इव भाति शयने दुर्लक्षणादिभिर्दोषा दृश्यन्ते न तथाऽयम् । श्रीमान् स्वापकालिक श्रीरुच्यते । सुखसुप्तः तत्त्वानुगुणैव हि सुतिरपि । परन्तपः शयनमेव सकलशत्रुनिवर्तनक्षममित्यर्थः । सुप्तः श्रीमान् । लोके स्थानगमनशयनादिदशायां रूपवानिव लक्ष्यते कश्चित् । संशयने प्रकाशितप्रच्छन्नदोषतया उत्कर्ष त्यामिति । पक्षिणा वसने स्त्रस्यमाने सति रशनामुत्कर्षन्त्याम् आकृष्यमाणायां मयि क्रुद्धायां सत्यां ततः तदा त्वया अहं दृष्टाऽस्मीति सम्बन्धः ॥ १७ ॥ मक्षगृधेन मक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थम् अङ्कादुत्थानमनुधावनं च देव्या कृतमित्यवगम्यते ॥ १८-२१ ॥ त्वथि स्वपिति मयि जाग्रत्यामित्यर्थः । सुप्तमबुद्धी राघवा मुत्वा ततः प्रबुद्धामत एव राघवाङ्कादुत्थितां वायसः पुनरागम्य स्तनान्तरे For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ...IVाजगुप्सितो भवति । अयं तु शयनावस्थायामेव नीराजना कर्तव्या दृष्टिदोषपरिहारायेत्येवं स्थितः ॥२४॥ वितुन दारिताम् ॥२५॥ पञ्चवक्रेणी IMIटी.सु.कार व्यातमुखेन । “ पनि विस्तारे" इत्यस्मात्पचायच् । कार्यातिशयद्योतनार्थं वा पञ्चसङ्ख्याकवक्रत्वोक्तिः । जागनासोरु नागहस्तोरु । कुपितञ्च 19स०३८ समादृष्ट्वा महाबाहुवितुन्नां स्तनयोस्तदा। आशीविष इस क्रुद्धः श्वसन वाक्यमभाषत ॥ २५॥ केन ते नागनासोरु विक्षतं वै स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्रेणभोगिना ॥ २६॥ वीक्षमाणस्ततस्तं वै वायसं समुदक्षत। नखैः समधेिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २७ ॥ पुत्रः किल स शक्रस्य वायसः पततां वरः । धरान्तरगतः शीघ्र पवनस्य गतौ समः ॥२८॥ ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान करां मति मतिमतां वरः ॥ २९॥ स दर्भ संस्तराद् गृह्य ब्राह्मणास्त्रेण योजयत्। स दीप्त इव कालाग्निज्वालाभिमुखो द्विजम् ॥३०॥ सतं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति। ततस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम है ॥३१॥ अनुसृप्तस्तदा काको जगाम विविर्धा गतिम् । लोककाम इमं लोकं सर्व वै विचचार ह ॥ ३२॥ स पित्रा च परित्यक्तः मुरैश्च समहर्षिभिः । त्रील्लोकान संपरिक्रम्य तमेव शरणं गतः॥३३॥ वनक्रीडासमं तव स्तनविदारणमिति भावः ॥२६॥२७॥ ननु वायसमाने किमर्थमस्त्रं मुक्तमित्याशङ्कयाह-पुनः किलेति इदं रक्षणानन्तरं तेनैवोक्त मिति ज्ञेयम् । किलेति प्रसिद्धौ । इन्द्रपुत्रत्वेन प्रसिद्धो जयन्त एव वायसरूपेणागत इत्याहुः । वायसरूपोऽन्यः पुत्र इत्यप्याहुः ॥ २८ ॥२९॥ सदर्भमिति । संस्तरात् आस्तरणात् । गृह्य गृहीत्वा । अत्रेण अस्त्रमन्त्रेण । योजयत् अयोजयत्, अभिमन्त्रितवानित्यर्थः । द्विगं काकम् ॥३०॥३॥ अनुमृप्तः अनुमृतः। विविध गति विविध स्थानम् । लोककामः लोकयितृकामः रक्षकापेक्षीत्यर्थः ॥ ३२ ।। भगवद्यतिरिक्ता बन्यवाभासा न रक्षका इत्याह-म पित्रेति । सः पुरुषकारभुतायामपि कृतापराधः सः आपराधः। पित्रा च परित्यक्तः अनशतिर्भाततथा प्रथम पितरं रक्षक विददार व्यलिखत ॥ २२-२६ । वीक्षमाण इतस्ततः, प्रान्तदेशमित्यर्थः ।। २७ ॥ धरान्तरगतः भूमि प्राप्तः १२८॥ कोपेन संवर्तिते विवर्तिते ईक्षणे येन सः ॥२२॥ दर्भ संस्तरात गृह पदीस्वा योजयत् अयोजगत । द्विजं काकम् ।। ३० ॥ ३१॥ अनुमृप्तः अनुसृतः । लोककामः रक्षकानाशाली ॥३२॥ पिया परित्यकः । ॥१११॥ For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गतः तेन त्रैलोक्याधिपतिना च त्यक्तः। “इन्द्रो महेन्द्रस्सुरनायको वा" इति तस्यासमर्थत्वोक्तेः। परित्यक्तः त्यागोऽपि नापाततः बुद्धिपूर्व त्यक्तः। “त्यजेदेकं कुलस्याथै ग्रामस्याथै कुलं त्यजेत्" इति न्यायात् । यद्वा परित्यक्तः भार्यापुत्रादिभिस्सह त्यक्तः। नकारेण माता समुचीयते। न केवलं हितपरेण पित्रा, प्रियपरया मात्रा च परित्यक्तः, “सीता नारीजनस्यास्य योगक्षेमं विधास्यति" इति स्वरक्षकभूतायामपि सापराधत्वादिति । भावः । पित्रपेक्षया मातुर्वात्सल्यातिशयात्तामेव प्रथमं गच्छति स्म ततः पितरम् । पित्रा त्यागवचनान्मात्रा स्थान सिद्ध एवात चकारण सूचितम् ।। सतं निपतितं भूमौ शरण्यः शरणागतम् । वधाहमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३४ ॥ पितृभ्यां त्यागेऽपि बान्धवा न त्यजन्ति । किं पितरौ सर्वथा त्यक्ष्यत इति तैरपि त्यक्त इत्याह सुरैश्च । “कस्य बिभ्यति दे इरश्च जातरोपस्य संयुगे" इति रामनयने रक्ते तेऽपि बिभ्यति हि । एवं पूर्वसजातीयस्त्यक्तत्वेऽपि परिगृहीतपक्षिरूपसजातीयैः किं त्यक्त इत्यपेक्षायां नयेत्याह नकारेण। “पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्" इति पक्षिणामपि शरण्यत्वात्, स्वनायकगरुडस्वामित्वाच्च पक्षिभिरपि परित्यक्तः । समहर्षिभिः पित्रादिवन्यूनामरक्ष कत्वेऽपि आनृशंस्यप्रधाना महर्षयो रक्षिष्यन्तीति गतः, तैरपि प्रकामं दूरदर्शिभिः परित्यक्तः । आनृशंस्यविषयव्यवस्थाऽस्तीति तैस्त्यक्त इत्यर्थः ।। एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम । अस्माभिस्त्यागेऽनन्यगतिकत्वादाम एनं स्वीकरिष्यतीति तैस्त्यक्तः । महाभिः यो विष्णुं सततं वष्टि । तं विद्यादन्त्यरतसम्" इति विष्णुद्वेषेण चण्डालत्वात् "चण्डालः पक्षिणां काकः" इत्युक्तेश्च चण्डालो नास्मदाटमागच्छेदिति त्यक्ता एवं रक्षका न्तरादर्शनानष्टगजो घटमप्यन्वेषत इति न्यायेन स्वैरविवृतद्वारान्सर्वान गृहान गत इत्याह त्रीन् लोकान् संपरिक्रम्य । परिक्रम्य एतदेव नवकृत्वो मतः। संपरिकम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । अपि कदाचित् कृपैषामुत्पद्यतेति मत्वा पुनः पुनर्गत इत्यर्थः । अमुनिकास्य कवाटबन्धनं । सर्वैः कृतमित्यर्थः। ततः किं कृतमित्यत्राह तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्त। मेव शरणं गतः। “यदि वा रावणस्स्वयम्" इत्येवं स्थितोहि रामः । तमेव सर्वलोकशरण्यमेव । तमेव 'दोषो यद्यपि न त्यजेयम्' इति स्थितम् । शरणं गतः। निवासं गतः। न तूपायतया गतः। "निवासवृक्षः साधूनाम्" इत्युक्तेः ॥३३॥ स तमिति । सः रक्षणकस्वभावः। तं प्रातिकूल्येकानिरतम् । भूमौ निपतितं स्वर्गेऽपीति शेषः । पित्रेत्युपलक्षणं ब्रह्मान्तानाम् ॥ ३३ ॥ पर्यपालयत, प्राणरक्षणेनेति शेषः ॥ ३४ ॥ ३५ ॥ - For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsun Gyanmandir वा.रा.भ. देवजातिल्या अभिनस्पृशन्तपि भूमौ पतितम् । भूमौ दुष्पुत्रं पितरि शिक्षमाणे स यथा मातुः पादयोः पतति तथाऽपतत् । शरण्यः सर्वावस्थास्वपिशरण टी.मुं.को. वरणाईः । शरणागतम् अनन्यगतिकतया स्वमुपागतम् । वधाईमपि रामसिद्धान्तेनापि वधाईम् । काकुत्स्थः कृपया पर्यपालयत् कुलोचितस्वभावेन रक्षिा तवान् । कृपया अस्मदाद्यारब्धं कार्य प्रबलकर्मणा न समाप्यते तथा तेनारब्धमपि कृपया न पूर्यत इति भावः ॥ ३४ ॥ न शमैत्यादि । परियूनं न शर्म लल्ला लोकेषु तमेव शरणं गतः ॥ ३५॥ परिधूनं विषण्णं च स तमायान्तमब्रवीत् । मोघं कर्तुं न शक्यं तु ब्रामसं तदुच्यताम् ॥३६॥ हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत्। ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥३७॥ स रामाय नमस्कृत्वा राज्ञे दशरथाय च । विमुष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥३८॥ मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् । कस्माद्यो मां हरत्त्वत्तः क्षमतं महीपते ॥ ३९॥ स कुरुष्व महोत्साहः कृपां मयि नरर्षभ । त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥20॥ आनुशंस्य परोधर्मस्वत्त एव मया श्रुतः ॥४१॥ परिततम् । तदुच्यतामित्यनन्तरम् हिनस्दु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीदित्यर्थमनुसन्धेयम् ॥३५-३७॥ रामानु०-तदुच्यतामिति प्रश्रानन्तरं हिनस्ति या दक्षिणमिति नननादसानन दक्षिणाक्षिप्रदानपरं प्रतिवचनं काकेन कृतमित्यवगम्यते ॥ ३० ॥ दशरथाय स्वलोकस्थतया पूर्वमेव मित्रभूताय ॥३८॥ ममुदीरितं एमुक्तम् । इरन अस्त् ॥ ३९ ॥ सः परदुःखं दृष्ट्वा न सहामहे इत्युक्तवान् । त्वं महोत्साहः एतदनुष्ठानपर्यन्तं कुर्वन् मयि अत्यन्त दुःखितायां कृपा पादुःचामहिष्णुत्वं प्रकाशयितुमर्हसि । नरोत्तम! एवं न करोषि चेत्तव नरोत्तमत्वस्य हानिरेव स्यात् । तस्मादेतद्वचनमनुष्ठान पर्यन्तं ना माजीवयित्वा तन नरोलमत्वं परिपालयति भावः। अनाथा इव अनाथेव । आर्षों गुणाभावः। आनृशंस्य परो धर्मः। नावारोपणानन्तरं परिशन परिसर । मोमिलि । उच्यतामिति प्रश्नानन्तरं हिनस्ति म स दक्षिणमिति वचनादखलक्ष्यत्वेन दक्षिणाक्षि काकेन दत्तमित्यवगम्यते ॥३-100 एवं हनुमते नवेगाममिहानमभिधाय दुःखावेशाद्रायमेव बुद्धिस्थं सम्बोध्य सोपालम्भं प्रार्थयते-मत्कृतेत्यादिसार्धचतुष्टयेन । या त्वत्तो मामहरत तं रावणं Lalकस्मात लमसे, पक्षम इत्यर्थः ॥ ३९ ॥ स त्वम् । आनृशंस्यम् अक्रौर्यम् ॥४०॥४१॥ For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir - - वेतनाभ्यर्थनवसंशेषदशायां तवात्यन्ताभिमतो धर्मः क इति मया पृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म इति ममाभिमतं तर मरस्वभाव इति दया रदन्याद्भेदनं कृतम् । त्वत्त एव न तु दूतमुखेन । मया श्रुतः इदं श्रवणमापर्यवसायि जातम्, न त्वनुष्ठानपर्यवसायीति रामं पृच्छेति भावः। एवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं दिशतो रामस्य च कोऽभिप्राय इति चेदुच्यते । एतस्य संश्लेषस्य विच्छेदो भवति चेत् किं करिष्यामीति जानामि त्वां महावार्य महोत्साहं महावलम् । अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् । भारं ससमुदाया वरण्यापासवोपमम् ॥४२॥ एवमस्त्रविदां श्रेष्ठः सत्यवान बलवानपि । किमर्थमखं रक्षस्सुन योजयति राधः ॥४३॥ न नागानापि गन्धर्वा नासुरा न मरुद्गणाः। रामस्य समरे वेगंशकाः प्रतिसमाधितुम् ॥ १५ ॥ तस्य वीर्यवतः कश्चिद यद्यस्ति मयि संभ्रमः। किमर्थ न शरैस्तीक्ष्णः क्षयं नयति राक्षसान ॥१५॥ भ्रातुरादेश मादाय लक्ष्मणो वा परन्तपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः॥४६॥ यदि तौ पुरुषव्यात्रौ वाम्वग्नि समतेजसी । सुराणामपि दुर्धर्षों किमर्थ मामुपेक्षतः॥४७॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः । समावपि तो यन्मां नावक्षेते परन्तपौ ॥४८॥ कातरलया पृष्टतती सोऽपि मदिरहक्लेशेन ताम्यन्ती त्वां न कदाचिदपि पश्येयमित्युक्तवान् । अयमर्थोऽध्यरण्यकाण्डे "अप्यई जीवितं नमाम् । इति श्लोकप्रभट्टिकादो दर्शितः ॥ ४० ॥४१॥ जानामीति । अपारपारं दुरधिगमपारम, असीममित्यर्थः । दुराधिगमगुणसीममित्ययों वा ॥ १२ रामा० नानामीति । अपारपारम् "पार कर्मसमाप्ती" इति धातोनिष्पन्नत्वादत्र पारशब्देन कर्मसमाप्तिरुच्यते । अपाराः पाराः कर्मसमामयो यस्य स तथोक्तः । निखाधिकापदान इत्यर्थः ॥४२॥ ॥४३॥ प्रातसमाधितुं प्रतिबद्धम् ॥ १४ ॥ संभ्रमः भाववृत्तिः॥४५॥४६॥ उपेक्षतः उपेक्षते । यदि तौ, सङ्गताविति शेषः॥४७॥ समथों विधि वर्गमुन्मूल्य मदक्षणानुगुणशक्तिमन्तो। परन्तपो इतः पूर्व प्रतिपक्षनिर्दहनं कुर्वन्तौ । एवम्भूतावपि तो मी प्राणपर्यन्तं रक्षणप्रवृत्त्यहंदशां प्राप्तां मां पानावक्षेते इति यत्न कटाक्षयत इति यत् अस्य निमित्तं तयोर्वा मयि वा किंचिद्भवितुमर्हति । तत्र तद्विपये तादृशानिमित्तमसक्तिनास्ति सामया अपारपार दूरपारम्, अप्राप्यगुणसीमान्तम् ॥ ४२-४४ ॥ सम्भ्रमः त्वरा ॥ ४५ ॥ ४६॥ यदि ताविति । सङ्गताविति शेषः । उपेक्षतः उपेक्षते ॥४७॥ किंचित For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सा.रा.भ. | परन्तपत्वादिदर्शनात् । परिशेषान्ममेव पापबद्भावितुमर्हति । महत् प्रारब्धफलतयाऽनुभयत वैदेहः” इत्यादिनोक्तो टी.. ३११३॥ खो रामो दैवि मारुणं साश्रुभाषितमा तमस्तीत्यनेन "किं त्वाऽभव विना दुष्परिहर इत्युक्तरीत्या अन्यतो नागत परन्तपत्वादिदर्शनात् । परिशेषान्ममैव पापम् अस्य निमित्तं भवितुमर्हति । यद्वा ममैव "द्विषन्तः पापकृत्याम्" इत्युक्तरीत्या अन्यतो नागतमित्यर्थः। किंचित् न हि वयं सर्वज्ञाः अस्माभिरज्ञातं किंचिद्भवितुमर्हति । महत् प्रारब्धफलतयाऽनुभवं विना दुष्परिहरम् । अस्ति न संशयः । कार्ये सति धा कारणे किमस्ति सन्देहः । यद्वा किंचिदनिर्वचनीयम् महदुष्कृतमस्तीत्यनेन “किं त्वाऽमन्यत वैदेहः " इत्यादिनोक्तो भगवदपचारः । उक्तं हि । वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ ४९ ॥ त्वच्छोक विमुखो रामो देवि सत्येन मे शपे । रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥५०॥ कथंचिद्भवती दृष्टान कालः परिशोचितुम् ॥५१॥ इमं मुहूर्त दुःखानां द्रक्ष्यस्यन्तमनिन्दिते । तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥५२॥ त्वद्दर्शनकृतोत्साही लङ्क भस्मीकरिष्यतः ॥५३॥ हत्वा च समरे क्रूरं रावणं सहबान्धवम् । राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरी प्रति । ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥५४॥ सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः । इत्युक्तवति तस्मिश्च सीता सुरसुतोपमा । उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥५५॥ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ५६॥ [" कीदृशं तु मया पापं पुरा देहान्तरे कृतम्" इति। देहान्तरे बालशरीरे ॥ १८॥ वैदेह्या इति । साश्रु यथा तथा भाषितमुक्तम् ॥ १९ ॥ त्वच्छोकेति । स्वच्छोकविमुखः त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । प्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥५०॥५१॥ इमं मुहूर्तम् अस्मिन् मुहूर्ते । सप्तम्यर्थे द्वितीया ॥५२-५५॥ मनस्विनी लोकभर्तारं सुषुवे । लोके स्त्रियः इहलोकपरलोकयोः स्वरक्षणार्थ पुत्रान् सुवते नैवं मे श्वथः । मनस्विनी विपुलमनस्का। सर्वलोकरक्षकः पुत्रो मे भवेदिति व्रतमनुष्ठाय लोकोपकाराय पुत्र मूतवती । एवंभूतः कौसल्यासङ्कल्पः कथं मोघस्स्यात् । GI ॥११॥ अहमत्र लोके न किमन्तर्भूता। तं ममार्थे सुखं पृच्छ अस्मद्रक्षणं न मया प्रार्थं तच्चिन्ता तस्यैव, अस्मत्त्वरा तु विलम्बासहिष्णुतया, तस्मात् किमपि ॥ ४८ ॥ ४९ ॥ त्वच्छोकविमुखः त्वद्विश्लेषशोकेन स्वशरीररक्षणे पराङ्मुखः त्वदेशगमनायेत्यर्थः ॥ ५० ॥ इमं मुहूर्तम् अस्मिन् मुहूर्ते ॥५१-५६॥ For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तत्सत्ता चेन्मद्रक्षणस्य न कापि हानिः । अतस्तत्सत्तैवास्माभिराशास्यते । तेन तस्य सुखमस्ति किमिति मया पृष्टमिति वद । एवंच लोकवदस्माभिश्च पतस्मात्किचिदपेक्षितं चेत् लोकेर्यत्कार्य तत् कार्य मयापि कार्यमित्याह शिरसा चाभिवादय । अहं तं शिरसा प्रणतवत्यस्मीति तमभिवादय । प्रणिपातं कुर्वित्यर्थः । कथं नायिका नायकं शिरसा प्रणमेदिति चेत् आचारप्रधानजनककुलनन्दिन्यैवमनुष्ठितमिति किमत्र प्रमाणं प्रष्टव्यम् । प्रणयरोषेणैवमाहेति चेन्न । हनुमद्वचनेन तस्य शान्तत्वात् । ननु ममार्थे मत्कार्यसिद्धयर्थं तं प्रणमेत्यर्थः किं न स्यादिति चेत्, ममार्थ इत्यस्योभयत्रान्वयात् । पूर्व स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। ऐश्वर्य च विशालायां पृथिव्यामपि दुर्लभम् ॥५७॥ पितरं मातरं चैव संमान्याभिप्रसाद्य च। अनुप्रवजितो रामं सुमित्रा येन सुप्रजाः ॥५८॥ आनुकूल्येन धर्मात्मा त्यक्त्वा सुख मनुत्तमम् । अनुगच्छति काकुत्स्थं भ्रातरं पालयन वने ॥ ५९ ॥ सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः । पितृवदर्तते रामे मातृवन्मां समाचरन् ॥६०॥ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥६॥ पमित्र मया पृष्टमिति पृच्छेत्यर्थस्यावश्यकत्वादत्रापि मया प्रणतमिति प्रणमेत्यस्य स्वरसत्वात् ॥ ५६ ॥ तनि०-लोके स्त्रियः स्वजीवनदशायां पोषकं पर बोनारकं च पुत्रमभिलपन्नि । कौसल्या तु विपुलमनस्कतया सर्वलोकरक्षकं पुत्रं प्रार्थ्य व्रताचरणेन लब्धवती । तत्प्रार्थना विफला किम् । अहं लोकशब्दान्तर्भूता : भवामि किम् । जलसमीपस्थितस्य सस्पस्य शुष्कतावत् सर्वावस्थास्वप्यनुसृताया मम रक्षणे तत्प्रार्थना संकुचिता किम् । तं ममार्थे सुखं पृच्छ मम रक्षणं न पार्थनीयम्, तस्य मनसि तिष्ठत्येव, किन्तु त्वया तस्य सुखजननेन भाव्यम् । तस्यावस्थाने अस्मद्रक्षणं भविष्यतीति तदेवाशास्यते । शिरसा चाभिवादय अग्निसाक्षिकं गृहीतपाणिना च रक्षणं कार्य तन्न क्रियते, इतरसाधारण्येन वा रक्षणं क्रियताम् । तैर्यक्रियते तन्मयाप्यभिवादनं क्रियते इत्यस्मदर्थमभिवादनं कुरु ॥ १६ ॥ सजश्चेति, सन्तीति शेषः । सगादयः सन्ति पृथिव्यां दुर्लभमैश्वर्यमप्यस्ति । तथा पितरं मातरं चैव संमान्य सुमित्रा येन सुप्रजाः सः राममनु प्रत्र जितः ॥२७॥५८॥ आनुकूल्येन भत्त्येत्यर्थः॥९॥ समाचरन् परिचरन् ॥ ६॥ ६१ ॥ INथिव्यामपि दुर्लभमित्यत्र त्यक्त्वेत्याकृष्य योज्यम्। अनुमब्रजितो राममित्यत्र स इति शेषः॥५७-५९॥ समाचरन परिचरन् ॥ ६०-६२॥ For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भा.रा.भू. वृद्धोपसेवीत्यादि । यस्यां धुरि यस्मिन्कार्यनिर्वाद इत्यर्थः ॥ ६२ ॥ ६३ ॥ यमिति । आर्य श्वशुरं दशरथं नानुस्मरेत्, पितृवत्सम्यग्रक्षकलाटी ..को दिति भावः ॥ १४ ॥ रामः यथा दुःखक्षयकरो भवेत्तथा वक्तव्यमित्यर्थः । कार्यनियोंगे कार्यसपटने। प्रमाणं व्यवस्थापकः ॥ ६५ .८ वृद्धोपसेवी लक्ष्मीवान शक्तो न बहुभाषिता । राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥६२ ॥ मम प्रियतरो नित्यं भ्राता रामस्थ लक्ष्मणः । नियुक्तो धुरि यस्यां तु तामुद्रहति वीर्यवान् ॥६३ ॥ यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् । स ममार्थाय कुशलं वक्तव्यो वचनान्मम । मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥६५॥ यथा हि वानर श्रेष्ठ दुःखक्षयकरो भवेत् । त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥६५ ॥राघव स्त्वत्समारम्भान्माये यत्नपरो भवेत् ॥ ६६ ॥ इदं ब्रूयाश्च मे नाथं शुरं रामं पुनः पुनः । जीवितं धारयि ष्यामि मासं दशरथात्मज ॥६७॥ ऊर्व मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । रावणेनोपरुद्ध मां निकृत्या पापकर्मणा ॥ ६८॥ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् । ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि शुभम् । प्रदेयों राघवायेति सीता हनुमते ददौ ॥६९॥ त्वत्समार भात्वदुःसाहात ॥६६॥ इदमित्यादि । ऊर्ध्व मासात्, रावणकृतमामयावधि न सहिष्य इति भावः। निकृत्या वञ्चनेन॥६७।६८॥ पाताला दिव कौशिकोम् । अवेतिकरण द्रष्टव्यम् । इदं च या ति पूर्वेणान्धयः । कौशिकः इन्द्रः तत्सम्बन्धिनी श्रीः कौशिकीतामिव । एवं ब्रह्मपुराणे श्रूयतेपुरा वृक्षाचे ब्रह्मइत्याभिभुतं निश्श्रीकामिन्द्रं भगरान्नारायणो देवेस्सह वैष्णवेनाश्वमेधेन निष्कल्मषं कृत्वा त्रैलोक्यराज्येऽभिषिच्य पुरातनी पौरन्दरी श्रियमुपाह्वयत् । ततोऽशरीरखाक्याद्वाक्षतीर्थवर्तिनी तामुपश्रुत्य स देवदेवो देवाश्च तत्र जग्मुः। ततस्तान दृष्ट्वा सा श्रीः पातालं प्रविवेश । तब प्रवेष्ट यस्यो रियलमण नियुज्यैव स्वयं ता धुरं राम रहति ॥५३॥ राघवः यं दृष्ट्वा धनमतीतम् आर्य दशरथं नानुस्मरेत् पितृवत्सम्यप्रक्षकत्वात् पितरं न स्मर, तीति मायः॥ ५४॥ ययेति । दुस्खक्षयकरो भवेलक्ष्मणः तथा कर्तव्यमिति शेषः । त्वमेव कार्यनियोंगे कार्यसङ्घटने प्रमाण व्यवस्थापका पतः अतो राषवः मयि | जीयनपो भवेदिति सम्बन्ध प्रपत्र-६७॥ अव मासान्न जीवेयमिति रावणदत्तमासद्यावधिमपिन सहिप्य इति भाषःनिकृत्या तिरस्कारेण॥६॥ पातालादिव ११५॥ For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मशम्वन्तो देवाः पुनरप्यारि वाक्यं युष्मासु सर्वलक्षणसम्पन्नस्तां प्रतिनेतुमर्हतीत्युपश्रुत्य तमेत पुरुषोत्तमं प्रार्थयामासुः। स तत्र प्रविश्य पातालात नां समुद्धत्य नैरमह शकाय पादादिति। महाभारते तु-उतथ्यस्य भायी यमुनायां स्नान्तीं वरुणो हत्वा पातालमनयत् । तामुतथ्यो नारदेन याचित्वा तामलम्वा कुपितः पातालहदशोषेण तामवापति श्रूयते । सा कौशिकीति केचित्कथयन्ति ॥ ६९ ॥ प्रतिगृह्येति । मणिरत्नं मणिश्रेष्ठम् । प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । अडल्या योजयामास न ह्यस्य प्रामवद्धजः ॥७॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । सीतां प्रदक्षिणं कृत्वा प्रणतः पार्थतः स्थितः ॥ ७१ ॥ हर्षेण महता युक्तः सीतादर्शनजेन सः हदयेन गतो रामं शरीरेण तु विष्ठितः॥७२॥ मणिवरमुपगृह्य तं महाहै जनकनृपात्मजया धृतं प्रभावात् । गिगिरिव पवनायधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥७३॥ इत्याचे श्रीमत्सुन्दरकाण्डे अष्टात्रिंशः सर्गः॥३८॥ अङ्गल्या योजयामास, चूडामणरशिष्ठानस्य पृष्ठे या केशसरणिः तबाङ्गुलिं प्रावेशयदित्यर्थः । एवं तनीयसी किमङ्गुलिरित्यत्राह-न हीति । अस्य। हनुमतः मुजः नाभा स्थलोमवदन तदानींन महाकायः मुनश्च न स्थूलः तेनाङ्गालिस्तनीयसीत्यर्थः । एतेन देव्यै प्रदर्शितं महदूपं विहाय पुरप्रवेशकारिक सूक्ष्मरूपापलीकृत्तवानित्यवगम्यते ॥ ७० ॥ मणिरत्नमिति । प्रणतः नम्रगात्रः ॥ ७१ ॥७२॥ मणिवरमिति । पवनावधूतमुक्तः महा सातकम्पित न राहिलोपथी। पतिसंवमं प्रतिपयाणं पोदे प्राप्तुपुद्युक्तः। अस्मिन्समें सात्रिसप्ततिश्लोकाः ॥ ७३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायभूषणे ङ्गारतिरकास्याने सुन्दरकाण्डव्याख्याने अशात्रिंशः सर्गः ॥ ३८॥ कोशिकामिनि । कोPि देवेन्द्रस्य विषय । पुसकिल बत्रवधाब्रह्महत्याभिभूनस्पेन्द्रस्य लक्ष्मी पातालपविष्टा देवमाथितो भगवानादिनारायणः पातालादुत्य पुनरिन्द्राय श्रियं मार दिति पौराणिकी कपाऽवानुसन्धेया ॥ ३९ ॥ मणिरत्नं मणिश्रेष्ठम् । अङ्कल्या योजयामास अङ्कल्या दधार । चूढामणेरधिष्ठानस्य हेम। पुष्पा केशपरेशार्ग यो रुप सत्र अजूली प्राशयदित्यर्थः । ननु तदानी हनूमतोऽसूक्ष्मरूपत्वात्तन्मणिविवरे सूक्ष्मरूपभूतासानमेव समञ्जसमत आहनहीति । अस्य नक्षमतो भगः सस्मोऽपि न प्राभनव माति स्म, तब न पाविशदित्यर्थः । न पाभवद्धज इति प्रतिषेधस्य प्रसक्तिपूर्वकलात प्रसक्तेः सूक्ष्मरूप एव सम्भवात मजप्रतिधेन देन्ये प्रदर्शितमात्रं रूपं विहाय सूक्ष्मरूपेण स्थितवानित्यवगम्यते ॥७०-७२ ॥ मणिवरमिति । पवनावधूतमुक्ता महावातकम्प पिक्षिप्तः । लिसंभ प्रतिप्रयाण ! प्रपेदे प्रारभत ॥७३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यार्या सुन्दरकाण्डव्याख्यायामष्टात्रिंशः सर्गः॥ ३८॥ For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भ. ११२५॥ - मणिमित्यादि । अभिज्ञातं सम्यक् ज्ञातम् ॥ १॥त्रयाणामिति “अधीगर्थदयेशां कर्मणि" इति षष्ठी । विवाहकाले शिरोमणिदातृत्वात्पित्रोटी . ग्रहीतृत्वाच्च मम स्मरणमिति भावः। पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं शिरोभूषणतया एष दत्तः। अतः श्रीनसान युगपत समरिष्यतीत्यर्थ . इत्याह कश्चित् । तदनुचितम् । “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते " इत्युपरि वक्ष्यमाणत्वाद्विवाह मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः॥१॥ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरोजनन्या मम च राज्ञो दशरथस्य च ॥२॥ स भूयस्त्वं समुत्साहे चोदितो हरि सत्तम । अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३॥ त्वमस्मिन् कार्यनियोग प्रमाणं हरिसत्तम। हनुमन यत्नमास्थाय दुःखक्षयकरो भव । तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥४॥ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः। शिरसाऽऽवन्ध वैदेहीं गमनायोपचक्रमे ॥५॥ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् । बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ६॥ कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७॥ सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान् । ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८॥ यथा स च महाबाहुर्मा तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥९॥ काले रामजनन्या अनागमनाच्च ॥२॥३॥ त्वमिति । कार्यनियोंगे कार्यसलटने । प्रमाणं व्यवस्थापकः । चिन्तयतस्तस्य, तवेति शेषः ॥ ४ ॥ स तथेति । आवन्यति पदच्छेदः॥५॥६॥ कुशलमिति । ब्रूया इति । धर्मसंहितं धर्मसहितम् । धर्मपुरस्सरम् कुशलं या इत्यर्थः ।। ७ ।। ८॥ दु:खाम्बुसंरोधात् । अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः। समाधातुं राममनुकूलयितुम् ॥ ९॥ मणि दत्त्वा रामस्यैतदभिज्ञातमभिज्ञानमित्यवीदिति सम्बन्धः ॥ १॥ त्रयाणां संस्मरियति । त्रयाणामिति कर्मगि पठी: पाणिप्रहनकाले मम जननी इमं मणि दशरथसन्निधौ जनकहस्तादादाय शिरोभूषणतया मह्यं दत्तवती अतो मम जननी दशरथं जनकं मां च स्मरिष्यतीत्यर्थः॥२३॥ कार्यनियोंमे कार्यसकटने । प्रमाणं व्यवस्थापकः ॥४-८॥ दुःखाम्बुसंरोधात् अम्बुसंरोधो जलधिः। दुःखसागरादित्यर्थः। समाधातुं वमित्यर्थः ॥ ९-११।। For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir जीवन्ती सम्भावयति जीवन्ती करोतीत्यर्थः । तत्तथा अव्ययमेतत् । वचनस्य प्रयोजनमाह-वाचेनि । वाचा धर्म वाचिकधर्मम् ॥ १० ॥ तमेव । धर्ममुपपादयति द्वाभ्याम्-नित्यमित्यादि ॥११-१५॥ पर्जन्यम् इन्द्रम् । “ पर्जन्यौ रसदब्देन्द्रौ" इत्यमरः ॥१६॥स हीनि । त्वनिमित्त इति । जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत्तथा हनुमन वाच्यं वाचा धर्ममवाप्नुहि ।। १०॥नित्यमुत्साह युक्ताश्च वाचः श्रुत्वा त्वयरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥११॥ मत्सन्देशयुतावाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमविधिं वीरो विधिवत् संविधास्यति ॥ १२॥ सीताया वचनं श्रुत्वा हनुमान मारुतात्मजः । शिरस्यअलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १३॥ क्षिप्रमेष्यति काकुत्स्थो हप॒क्षप्रवरैर्वृतः । यस्ते युधि विजित्या रीन शोक व्यपनयिष्यति ॥ १४॥ नहि पश्यामि मर्येषु नासुरेषु सुरेषु वा । यस्तस्य क्षिपतो बाणान् स्थातु मुत्सहतेऽग्रतः ॥१५॥ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६॥ स हि सागरपर्यन्तां महीं शासितुमीहते। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ १७॥ तस्य तद्वचनं श्रुत्वा सम्यक सत्यं सुभाषितम् । जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् ॥१८॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥१९॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥२०॥ जयः, भविष्यतीति शेषः ॥ १७ ॥ सम्यक् सोपपत्तिकम् । सत्यं परमार्थम् । सुभाषितं श्रुतिमधुरम् ॥१८॥ वचनं चेदमत्रत्रीदित्युक विवृणोतिततस्तमिति । भर्तृस्नेहान्वितम् आत्मनि यो भर्तुः स्नेहस्तेनान्वितम् । स्वविषषभर्तृहप्रकाशकमिति यावत् । अनुमानयदन्यमानयत् । वक्ष्य माणोक्तिरूपं संमानवचनमब्रवीदित्यर्थः ॥ १९-२२॥ उक्तार्थमेवादरेण पुनराह-मत्सन्देशयुता इति ॥१२-१८॥ तत इति । भर्तुः स्नेहान्वितम् आत्मनि यो भर्तुः स्नेहः तेनान्वितम, रामस्य स्वविषये स्नेहप्रकाशक मिति यावत् । वाक्यं पूर्वोक्तं हनुमतो वचनम् । अतुमानयत सम्मानयन्ती इति पूर्वेण सम्बन्धः ॥ १९॥ यदीति ! एकाहं बस, तेन किम् । करिमाधिदिति ॥२०॥ For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mar in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir पा.रा.भू. ॥११॥ टी.मुं.का. तवेति । दुःखाहुःखपरामृष्टां पूर्वदुःखादधिकेन दुःखेन स्पृष्टाम् । दीपयन्निव वर्धयन्निवेत्यर्थः ॥२३॥ अयमिति । अयं वक्ष्यमाणः, तिष्ठतीव मूर्ती । भूत इत्यर्थः ॥२४-२६॥ समाधानं परिहारम् ॥ २७॥ अहमेव साधयिष्यामीत्याशङ्कयाह-काममिति । हे परवीरन ! त्वम् अस्य कार्यस्य सर्वेषा मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर । अस्य शोकस्य महतो मुहूर्त मोक्षणं भवेत् ॥२१॥ गते हि हरि शार्दूल पुनरागमनाय तु । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ २२ ॥ तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाहुःखपरामृष्टां दीपयन्निव वानर ॥२३॥ अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहाँ स्त्वत्सहायेषु हर्युक्षेषु हरीश्वर ॥२४॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यक्षसैन्यानि तौ वा नरवरात्मजौ ॥२५॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥२६॥ तदस्मिन् कार्यनियोंगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदा वरः ॥२७॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते फलोदयः ॥२८॥ बलैः समग्रैयदि मां रावणं जित्य संयुगे । विजयी स्वपुरी यायात् तत्तु मे स्याद्यशस्करम् ॥२९॥ शरैस्तु सङ्कुलां कृत्वा लङ्का परबलादेनः । मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३०॥ राक्षसवधपूर्वकमत्प्रापणरूपस्य परिसाधने कामं पर्याप्तः शक्तः। एवं चेत्फलोदयः शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । न तु ममति भावः । M॥२८॥ तर्हि तव किं यशस्यमित्याकाङ्क्षायामाह-बलैरिति । जित्य जित्वा । मां, गृहीत्वति शेषः । यायात्, राम इति च शेषः॥२९॥ एतन्न केवलं मम, मम चेदिति श्वो गमिष्यसि चेदित्यर्थः ।। २१-२२ ॥ तवेति । दुःखाहुःखपरामृष्टाम् अतिदुःखं प्राप्तामित्यर्थः । दुःखं दुःखपरामृष्टामिति पाठे-दुःखं मां दीपयत्। ज्वलयदिव परितापयेदिति सम्बन्धः ॥ २३ ॥ सन्देहः वक्ष्यमाणः । तिष्ठतीव ममाग्रता, मूर्तीभूत इति शेषः हर्यक्षेषु विषये ॥ २४ ॥ सन्देहमेवाह-कथं न्वित्यादि N॥ २५ ॥ २६ ॥ कार्यनियोंगे कार्यसकटने । समाधानम् उपाय इत्यर्थः ॥ २७ ॥ माऽस्तु रामादीनामबागमनम् अहमेव सर्व साधयिष्याभीत्यत आहकाममिति । अस्य कार्यस्य रावणादिवधपूर्वकमन्मोक्षणस्य कामं पर्याप्तः शक्तः, एवं चेत्फलोदयः शक्तिसमृद्धिः ते तवैव यशस्करःन तु ममेति भावः।। २८॥ तर्हि तव किं यशस्करमत आह-बलेरिति । माम, गृहीत्वेति शेषः । यायात, राम इति शेषः ॥ २९ ॥ एतद्रामस्यापि यशस्करमित्याह-शरैरिति ॥ ३०॥ पा॥११६॥ For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामस्यापीत्याह - शरैरिति ॥ ३० ॥ तदिति । तस्य अनुरूपं विक्रान्तं यथा भवेत्तथा उपपादय कुरु ॥ ३१ ॥ अथपहितम् अर्थयुक्तम् । सहितम् पर स्परसङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं पूर्वमनुक्तम् उत्तरं वाक्यमब्रवीत् ॥ ३२-३४ ॥ तस्येति । मनःसङ्कल्पसंपाताः मनोव्यापार तुल्य गमनाः तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ॥३१॥ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् । निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ देवि हर्यक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ३३ ॥ स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः || ३४ ॥ तस्य विक्रम सम्पन्नास्सत्त्ववन्तो महाबलाः । मनस्सङ्कल्प संपाता निदेशे हरयः स्थिताः ॥ ३५ ॥ येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ३६ ॥ असकृत् तैर्महो त्साहैः ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३७ ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ३८ ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९ ॥ तदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४० ॥ मम ष्टष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ ४१ ॥ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४२ ॥ न सज्जते न विलम्बते ॥ ३५-३७॥ प्रत्यवरः हीनः । पूर्व चतुर्णामेवात्र गतिरिति विचारप्रकारमात्रमुक्तम् । अत्र तु परमार्थः । यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्निहिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः ॥ ३८ ॥ ३९ ॥ तदलमिति । एकोत्पातेन एकयत्नेन ॥४०॥ ४१ ॥ तौ हीति । विक्रान्तं विक्रमः ॥ ३१ ॥ अर्थोपहितम् अर्थयुक्तम् । सहितं परस्परं सङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं प्रागनुक्तम् ॥३२-३४॥ तस्येति । मनःसङ्कल्पसंपाताः मनोवेगसदृशवेगवन्त इत्यर्थः ॥ ३५-३९ || एकोत्पातेन एकप्लुतेन ।। ४०-४३ ॥ For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भ. टी.सं.का. स० ३९ विधमिष्यतः दहिष्यतः॥४२॥४३॥ तदिति । कालकांक्षिणी भव दिवसगणनायां तत्परा भवेत्यर्थः । नाचिरात् अचिरात् ॥४४-४६ ॥ एवमिति पुनरवीदिति दाढर्याय पुनरुक्तिः ॥४७-१९॥ शैलाम्बुदेति । द्रक्ष्यसीति शेषः ॥५०॥५०॥ मा रुदः रोदनं मा कुरु ॥५२॥५३॥ नास्मिान्नति सगणं रावणं हत्वाराघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३॥ तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी । नचिराद्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥१४॥ निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यवान्धवे । त्वं समेष्यास रामेण शशाङ्कनेव रोहिणी ॥४५॥ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६॥ एवमाश्वास्यवैदेही हनुमान मारुतात्मजः । गमनाय मतिं कृत्वा वैदेही पुनरब्रवीत ॥४७॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् *॥४८॥ नखदंष्ट्रा युधान वीरान सिंहशार्दूलविक्रमान। वानरान् वारणेन्द्राभान क्षिप्र द्रक्ष्यसि सङ्गतान् ॥४९॥ शैलाम्बुदनिकाशाना लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः॥५०॥ सतु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्मलभते रामः सिंहार्दित इव द्विपः॥५१॥ मा रुदो देवि शोकेन मा भूत् ते मनसोऽप्रियम् । शचीव पत्या शक्रेण भर्चा नाथवती ह्यसि॥५२॥ रामाद विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः। अनिमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३॥ नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौं।न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥५४॥ इत्यार्षे श्रीरामायणे वाल्मी. श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥३९॥ मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रम् ॥५४॥ इति श्रीगोविन्द श्रीरामा० शृङ्गारतिल सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः॥३९॥ कालकाहिणी भव दिवसगणनायो तत्परा भव ॥ ४४-१९ ॥ यथान्यनेकश इत्यत्र द्रक्ष्यसीत्यनुषङ्गः ॥५१-५॥ मत्सङ्गमकालमा मम रामेण सङ्गमकाल मात्रमित्यर्थः ॥ ५४॥ इति श्रीमहेन्धरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डण्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ सुपीवसहितं शूरं वानरैः परिवरितम् । क्याधिक कुत्रचित् एश्यते । For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Se Kailashsagarsuti Gyarmande NI श्रुत्वेत्यादि ॥ १॥ त्वामिति । अर्धसञ्जातसस्या अर्थोत्पन्नसस्या ॥२॥३॥ अभिज्ञानं चेति । काकस्यैकाशिशातनी क्षिप्ताम् इषीकाम् इषीकतृण । रूपमभिज्ञानं पूर्वोक्तं दद्याः । अन्यच्च वक्ष्यामीति भावः । तदेवाह-मन इति । तिलके पूर्वतिलके प्रनष्टे सति। गण्डपाचे गण्डस्थले गण्डशैलपार्थे वा। श्रुत्वा तु वचनं तस्य वायुमूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥१॥ त्या दृष्वा प्रियवक्तारं संप्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥२॥ यथा तं पुरुषव्याघ्र गात्रैः शोकाभिकर्शितैः। संस्टशेयं सकामाऽहं तथा कुरु दयां मयि ॥३॥ अभिज्ञानंच रामस्य दद्या हरिगणोत्तम । क्षिप्तामिषीका काकस्य कोपादेकाक्षिशातनीम् ॥ ४॥ मनःशिलायास्तिलको गण्डपावे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तु मर्हसि ॥५॥ स वीर्यवान कथं सीतां हृतां समनुमन्यसे । वसन्ती रक्षसां मध्ये महेन्द्रवरुणोपमः॥६॥ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥७॥ एष निर्यातितः श्रीमान् मया ते वारिसम्भवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥८॥ असह्यानि च दुःखानि वाचश्च हृदय च्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥९॥ धारयिष्यामि मासं तु जीवितं शत्रुमूदन । मासादूर्व न जीविष्ये त्वया हीना नृपात्मज ॥१०॥ मनःशिलायास्तिलकः मनःशिलाकृततिलकः । तत् मनःशिलातिलकनिर्माणं स्मर्तुमर्हसि । इदमप्यभिज्ञान दद्या इति याजना ॥ ४-६ ॥ एष इति । प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो लालितत्वेन त्वत्स्मारकत्वादिति भावः ॥७॥ वारिसम्भवः, रत्नं हि रत्नाकरे उत्पद्यते । अतः परं । आत्महितम् आत्मदुःखोद्धारप्रयोजनम् ॥ १॥ अर्धसातानि अर्धवयःप्राप्तानि । ततः परं जलाभावादनशेराणि प्तस्वानि यस्पारसा । या देवारसम्पन्नवृष्टचा सम्पन्नसस्या भवति तथा अहमपि प्राप्तजीवितनाशा अमृतोपमात्त्वदर्शनाद् धृतजीवितेति भावः ॥२॥३॥ अभिज्ञानान्तरं दास्यामीत्याह-अभिज्ञानमित्यादि। एकाक्षिशातनी क्षिप्तामिषीकाम् इषीकामनु ॥४॥ तिलके प्रनष्टे मनश्शिलाचास्तिलकः त्वया गण्डपाचे निवेशितः किल, तं स्मतुमईसीत्यभिज्ञानं च रामस्य । रामाय दत्तं भवतीति योजना ॥५-८ ॥ असह्यानीति । त्वत्कृते त्वत्प्राप्त्याशया॥९॥१०॥ INI स-मासा मियुतिस्तु कालेऽधिक सत्यपि तंत्रागमनाभिप्रायेण वा दिनेषु सत्स्वपि आत्मघाताभिप्रायेण वेति ज्ञातव्यम् ॥ १०॥ NE For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shei Kailashsagarsun yarmandir पा.रा.भ. टी.सं.का ॥१८॥ मासात्परम ॥ --- 10 वियजन्तं विलम्बमानम् ॥ ११-१३॥ कथंचिदिति । इमं मुहूर्तम् अस्मिन्मुहूर्ते ॥ १४-२३॥ इमं चेति । शिवश्च घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि । त्वां च श्रुत्वा विषजन्तं न जीवेयमहं क्षणम् ॥११॥ वैदेह्या वचनं श्रुत्ला करणं साशुभाषितमा तथा बबीन्महातेजा हनुमान मारुतात्मजः ॥ १२॥ त्वच्छोकविमुखो रामो देवि सत्येन ने शये। ये दुःखामिभूते तु लक्ष्मणः परितप्यते ॥ १३॥ कथंचिद् भवती दृष्टान कालः परिशोचितुम् । इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ ११॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ । त्वदर्शनकृतोत्साही लङ्का भस्मीकरिष्यतः॥ ५॥ हत्वा तु समरे क्रूरं रावणं सहबान्धवम् । राघवौ त्वां विशालाक्षि स्वां पुरीं प्राप यिन्यतः॥१६यासु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥ साऽबयाहत्तमेवेति मयाऽभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् । श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ॥१८॥ स तं मणिवरं गृह्य श्रीमान प्लवगसत्तमः। प्रणम्य शिरसा देवीं गमनायोपचक्रमे ॥ १९॥ तमुत्पातकृतोत्साहमयेश्य हरिपुङ्गवम् । वर्धमान महावेगमुवाच जनकात्मजा ॥२०॥ अश्रुपूर्णमुखी दीना बाष्प गद्गदया गिरा ॥२॥ हनुमन सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । सुग्रीवं च सहामाला सर्वान् ब्रूया ह्यनामयम् ॥ २२॥ यथा च स महाबाहुमा तारयति राघवः । अस्मादुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥२३॥ इमं च तीनं मस शोकरेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥२४॥M तनाऽस्तु हरिपदीरोति । झिन मध्याहन इत्यर्थः ।।२४। अविषान्तांपनि य म १२-१३ ॥ इन मुहूर्तम् अस्मिन्मुहूते ॥१४--१९ ॥ उत्पातकृतोत्साहम उत्पाते उत्एतने कृतोत्साहम् ।। २...२४ ॥ AGIR१८॥ For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स इति । अल्पावशेषम् अल्पावशिष्टम् । प्रसमीक्ष्य विचार्य ॥२५॥ इति श्रीगो श्रीरामा० शृङ्गार" सुन्दरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥ सचेत्यादि ।।१॥ अल्पेति। "अभिगम्य तु वैदेहीं निलयं रावणस्य च" इत्युक्त कार्यद्रये सीतादर्शनरूपं कार्य जातम् । इदं कार्य रावणनिलयपरिज्ञान रूपम् । अल्पशेषम् अल्पावशिष्टम् । सान्तःपुरलङ्कायाः सम्यक् परिज्ञातवेऽपि राक्षसवलावलरावणहृदयायपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः । इह स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः । अल्पावशेष प्रसमीक्ष्य कार्य दिशं युदिची मनसा जगाम ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः ॥४०॥ सच वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया। तस्माद्देशादपक्रम्य चिन्तयामास वानरः॥१॥ अल्पशेषमिदं कार्य दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥२॥न साम रक्षस्सु गुणाय कल्पते न दान मर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥३॥ न चास्य कार्यस्य परा क्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥४॥ राक्षसबलाबलरावणदृदयपरिज्ञानरूपकायें । त्रीनुपायानतिकम्य सामदानभेदानतिकम्प । चतुर्थो लक्ष्यते साधनतया दण्ड एव दृश्यत इत्यर्थः ॥२॥ उपपत्तिपूर्वकमेतदेव तिवृणोति-न सामेति । “अनित्यो विजयो यस्मादृश्यते युद्धयमानयोः। पराजयश्च संग्रामे तस्मायुद्धं विसर्जयेत् ॥” इति युद्धस्य अव्यवस्थितफलकन्वेऽपि 'सर्व बलवतः पथ्यम्' इति न्यायेन सातिशायिव उपराकमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम अल्पावशेषम्लल्याशिम् । समीक्ष्य विचाय ॥ २५ ॥ इति श्रीमहे धरती श्रीरामायणतत्वदीपिकारुपायो सुन्दरकाण्डव्यारूपाय चत्वारिंशः सर्गः ॥४०॥ १॥चिन्तामाह अल्पशेषमित्यादिना कपीश्वरालपमित्यन्लेन । द्वयमिह कार्यम् देवीदर्शनं परबलादिपरिज्ञानं चेति । तत्र देवीदर्शनस्थ महतः प्रधान कृत्यत्य नि पनरवादितात्य त्यानपतिकवादलपशेषमित्यभिप्रायः । तत्र निष्पन्न सन्दर्शयति दृष्टेयमिति । इतरनिष्पती उपाय निर्धारयति चीनिति । इह राक्षस बलरावणहृदयपरिज्ञानरूपे कार्य त्रीनुपायान सामदानभेदानतिक्रम्य चतुर्थो दृश्यते साधनतया दण्डो दृश्यते ॥ २॥ उपपत्तिपूर्वकम् पनदेव विवृणोति-न सामेति ।। मजु सामप्रयोगः फलाय करपतन शठेवित्याशयेनाह रक्षस्स्विति । जयापजयावष्यवास्थितावित्याशय 'सर्व बलवतः पथ्यम् ' इतिवत्सर्वातिशायि लपराक्रमय भम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति ॥ ३ ॥ उक्त सामाशुपायमुपसंहराति-न चेति । विनिश्चयः उपायः । तथापि पराक्रमे कि, For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. ११९॥ स.४१ इति। मम तु इह रक्षोविषये पराकम एवं रोचत इति संबन्धः ॥ ३॥४॥“अभिगम्य तु वैदेही निलयं रावणस्य च " इत्यनुज्ञातस्यातिरिक्तकार्य टी..को करणे दोषमाशङ्कय परिहरति-कार्य इति । कार्ये विहिते कर्तव्ये, बहूनि कार्याणि ॥५॥न हीति । अल्पस्यापि कर्मणः एको हेतुस्साधको न किमुत ।। महतः कर्मण इति भावः। बहुधा बहुभिर्हेतुभिः॥६॥ पूर्वोक्तसमर्थनायाह-इहैवेति । अहमिहेव । परात्मसंमर्दविशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्व । कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन स कार्य कर्तुमर्हति ॥५॥न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थ बहुधा वेद स समर्थोऽर्थसाधने ॥६॥ इहैव तावत् कृतनिश्चयो ह्यहं यदि बजेयं प्लवगेश्वरालयम् । परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७॥ कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं ममराक्षसैः सह । तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ॥८॥ वित् कृतनिश्चयः कृतबलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं ब्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्पारज्ञानविषयं शासनम् । शतावत् साकल्येन कृतं स्यात् । अन्यथा राक्षसबलाबलं कीदृशमिति भर्ना पृटे निरुत्तरः स्यामिति भावः ॥७॥ कथं न्विति । युद्धं कथं मुखागतं सुखेन । प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह-तथैवेत्यादिना साईलोकेन । तथैव खलु युद्धकरणे खलु । सः दशाननः । रणे आत्मबलं स्वपक्षबलं कारणमत आह हतेति । हताः प्रवीराः मुख्याः येषां ते हतप्रवीराः । यतः कतिपयवधे शेषा मार्दवमीयुः अतः पराक्रम एवं रोचत इत्यर्थः ॥४॥"अधिगम्य तु वैदेहीं निलयं रावणस्य च" इत्यनुज्ञातव्यतिरिक्तकार्यकरणे दोषमाशङ्कच परिहरति-कार्य इति । कार्ये कर्तव्ये कर्मणि, बहूनि कार्याणि ॥५॥ स्वल्पस्यापि कर्मणः पको हेतुः न साधको भवति, किमुत महतः कर्मण इति भावः । अर्थ कार्य बहुधा बहूपायसाध्यं यो वेद ॥ ६ ॥ ननु स्वामिना निर्दिष्टसीतादर्शनं कृत १शन ॥१९॥ मेव, अन्यत्तु सुग्रीवसनिधो भविष्यतीत्यत आह-इहेवेति । परात्मसम्मर्दविशेषतत्त्वविदहं परस्य आत्मनश्च सम्म युद्धतारतम्यं तस्य तत्त्ववित् कृतनिश्चयः कृत बलाबलनिश्चयस्सन् यदि पूवगेश्वरालयं व्रजेयं ततो मम भर्तृशासनं सीतादर्शनरावणनिलयसम्पपरिज्ञानविषयं शासनं तावत् साकल्येन कृतं स्यात, अन्यथा राक्षसबलाबलं कीदृशमिति भर्चा पृष्टो निरुत्तरस्स्यामिति भावः ॥७॥ युद्धं सुखागतं सुखेन प्राप्तं भवेत् तथा, कर्तव्यमिति शेषः । युद्धस्य फलमाह-तथैवेत्यादिना For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मां च । सारवत् मानयेत्परिच्छिन्द्यात् ॥८॥ बलप्रयायिना सेनान्या सह वर्तत इति सबलप्रयायी तम् । तस्य हृदि स्थितं मतं सीताविषयाध्यव सायं बलं च मत्वा सुखेन इतः अस्मात् स्थानात् पुनः बजे ब्रजिष्यामि ॥ ९॥ इदामिति । नेत्रमन कान्तम्, वर्तत इति शेषः ॥ १० ॥११॥ तत नतः समासाद्य रणे दशाननं समन्त्रिवर्ग सबलप्रयायिनम् । हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्बजे ॥ ९॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमन कान्तं नानाद्रुमलतायुतम् ॥ १० ॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भने ततः कोपं करिष्यति दशाननः ॥ ११॥ ततो महत् साश्व महारथद्विपं बलं समादेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ १२ ॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३॥ ततो मारुतवत् क्रुद्धो मारुतिीमविक्रमः। ऊरुवेगेन महता द्रुमान क्षेप्तुमथारभत् ॥१४॥ ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ तदनं मथितेवृक्ष भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १६ ॥ नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयः। ताप्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा ॥ १७॥ इति । समादेक्ष्यति नियोजयिष्यति । इदम् अव्यवहितोत्तरकालिकम् । कपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । इति चिन्तयामासेत्यन्वयः॥१२॥ १३॥ ततः तेन चिन्तितेन हेतुना॥१४॥प्रमदावनम् अन्तःपुरवनम् । “प्रमदावनमन्तःपुरोचितम्" इत्यमरः ॥१५॥ पर्वताः क्रीडापर्वताः॥१६॥१७ रामानु-नानाशकुन्तविरुतैः प्रभित्रैस्सलिलाशयरित्यतः परम् ताम्रः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा इति पाठक्रमः ॥ १७ ॥ साधेन । तपेव खलु युद्धकरणे बल्ल, दशाननः आत्मबलं स्वपक्षवलं मां च सारवत् सम्मानयेत सम्पक परिच्छिन्द्यात् ॥ ८॥ सबलप्रयापिनं ससैन्यम्, इदि स्थितं | मतं तनिश्चयम् ॥ ९-१२ ॥ कपीश्वरालपमित्यत्र इतिशब्दो द्रष्टव्यः । तस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥ १३-१९॥ For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyarmandir www.kobatith.org स.४१ पा.रा.भू. व्याकुलावरणा आवरणादुपनायाकुलाः। विह्वलाः खिय इव॥१८॥ व्यालमृगैःश्वापदादिखिमृगैःनिर्धतः पीडितेः । गृह केवलः ॥१९॥सेतिटी . शोच्यत इति शोकः । प्रतानं विततिः । अशोकम् अशोच्यम् लताप्रतानं यस्पास्ता अशोकलताप्रताना । दशास्पप्रमदावनस्य भोगवर्धनेन रावण वनितारक्षकस्य । प्रमदावनस्य अन्तःपुरोयानस्य। सा वनस्थली तृणगुल्मलतादिविशिष्टप्रदेशः। कर्बलाद्धि विह्वला लुलिता शोकलताप्रताना च व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥ १८॥ लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैालमृगैश्च निर्धतैः। शिला गृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभृन्महदनम् ॥ १९॥ सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलता प्रताना । जाता दशास्यप्रमदावनस्य कर्बलाद्धि प्रमदावनस्य ॥२०॥ स तस्य कृत्वाऽर्थपतेर्महाकपिमहद्यलीकं मनसो महात्मनः । युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥२१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥४१॥ जाता। यद्धा शोकलताश्शोकरताः। रलयोरभेदः । अप्रतानाः अप्सु प्रतानाः कमलकल्हारादयोऽस्यां सा शोकलतापताना । म्लानजलजेति यावत् ।। दशास्यप्रमदावनस्य रावणप्रमदावनस्य । “ड्यापोस्संज्ञाच्छन्दसोर्बहुलम्" इति बहुलवचनाद्धस्वाभावः । दशास्यप्रमदावनस्य वनस्थलीत्यत्र शिला पुत्रकस्य शरीरमितिवदुपचारात् षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य । वनस्थली कपर्वलाद्विवला शोकलताप्रताना च जाता । अशोकलते त्युपलक्षणम् ॥२०॥ स इति । अर्थपतेः राज्ञो रावणस्य । मनसः व्यलीकम् अप्रियम् पीडनं वा । “अलीकं त्वप्रियाकार्यवैलक्ष्यानृतपीडने" इति निघण्टुः । युयुत्सुः योद्भुमिच्छुः । तोरणम् उद्यानबहिारम् । “तोरणोऽस्त्री बहिरम्" इत्यमरः ॥२१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥११॥ सा विद्धलेति । प्रमदावनस्य अन्तःपुरविहारवनस्येत्यर्थः । " स्यादेतदेव प्रमदावनमन्तःपुरोचितम् " इत्यमरः । " ब्यापोः संज्ञाच्छन्दसोर्बहुलम्" इति बहुल IN॥१२०० ग्रहणादनियतो स्वः । अत एव दशास्वप्रमदावनस्य दशास्यप्रमदानां स्त्रीणां भोगसंवर्द्धनद्वारा अवनस्य रक्षकस्य । अशोकलतामताना अशोकलतासमूहा वनस्थली तृणगुल्मलताजलाशयादिभिः पूर्णभूमिः कपेबलात् शोकलतापताना, शोच्यत इति शोकः शोच्यलतामताना जातेति योजना ॥ २०॥ स इति । अर्थ तापतेः राज्ञो रावणस्य । ग्यलीकम् अमियम् ॥ २१॥ इति श्रीमहेश्वरती० श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥४१॥5I For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsagarsur Gyarmandir ततः पक्षीत्यादि ॥१-४॥ ततस्तमित्यादि । उतशब्दो वार्थे । "उताप्यर्थविकल्पयोः" इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण | सम्बन्धः। कः किनामकः । कस्य कस्य सम्बन्धी पुरुषः । कुतः कस्माद्देशादागतः । किनिमित्तं किं प्रयोजनमुद्दिश्य । संवादं किं कृतवान् किमुद्दिश्य ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुवाससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥१॥ विद्वताश्च भयत्रस्ता विनेदुर्मुगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥२॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तदनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः । चकार सुमहदूपं राक्ष सीनां भयावहम ॥ ४ ॥ ततस्तं गिरिसङ्काशमतिकार्य महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥५॥ कोऽयं कस्य कुतो वाऽयं किंनिमित्तमिहागतः । कथं त्वया सहानेन संवादः कृत इत्युत ॥६॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाने त्वया किं कृतवानयम् ॥ ७ ॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी। रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ ८॥ यूयमेवाभिजानीत योऽयं यदा करिष्यति । अहिरेव ह्यहेः पादान विजानाति न संशयः ॥९॥ कृतवान् । सर्वस्यापि पप्रच्छुरिति पूर्वेणान्वयः ॥५-७॥ अथाब्रवीदित्यादि । अयं यः यादृशः। यदा कार्य करिष्यति तद्यूयमेवाभिजानीतेति १॥ प्रतिपेदिरे प्राप्तानि ॥२॥ गतायां निद्रायाम्, वनभङ्गध्वनिनेत्यर्थः ॥ ३-५॥ कोयमिति । उतशब्दो वार्थे । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः ॥ ६॥ आचक्वेति । त्वया संवाद किं कृतवान् किमुदिश्य संवादं कृतवान । पप्रच्छरिति पूर्वेण सम्बन्धः ॥७॥ का गतिः क उपायः॥८॥ योऽयं यद्वा RAM ति-स्वयाऽनेन कथं संवादः कृत इति च पप्रच्छुः । यद्यपि ता निद्विताः बनभङ्गायनिना जागरिता इति संवादबानस्यैवाभावात् कथं प्रश्नो निवसरः । तथापि निद्रामध्ये किचिनागरेणेवत्संवादभवणेपित देवमायया पुननिद्रेति तत्प्रश्नोपपत्तिरिल्याहुः । सीतायास्तदर्शनेऽपि निर्भयप्रसनमुमतयाऽवस्थानदर्शनादयं कबिदेतापरिचित एतद्वृत्तान्तज्ञानार्थमेव प्रायेणागत इति सम्भाव्यानया संवादकरणं च सम्भाव्य तान निर्वाह इति कतकः ॥६॥ For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा-रा.भ. संबन्धः । नैनं जानामीति। “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे। ( विप्रस्य) मित्रस्य चाप्यनृतं वदेयुः पञ्चावृतान्याहुरपातकानि ॥" ARTH अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम्। वेनि राक्षसमेवैनं कामरूपिणमागतम् ॥ १०॥ वैदेह्या वचनं. श्रुत्वा राक्षस्यो विद्वता दिशः। स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरंभीममाख्यातुमुपचक्रमुः ॥ १२॥ अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादास्तष्ठत्यमितविक्रमः॥१३॥न च तं जानकी सीता हरि हरिणलोचना। अस्माभिबहुधा पृष्टा निवेदयितुमिच्छति॥१४॥ वासवस्य भवेद्दतो दूतो वैश्रवणस्य वा। प्रेषितो वाऽपि रामेण सीतान्वेषण कांक्षया ॥ १५॥ तेन त्वद्धतरूपेण यत्तत्तव मनोहरम । नानामृगगणाकीर्ण प्रमृष्टं प्रमदावनम् ॥ १६॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७॥ जानकीरक्षणार्थ वा अमाद्रा नोपलाम्यते । अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८॥ चारुपल्लवपुष्पाढ्यं यं सीता स्वय मास्थिता। वृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९॥ तस्योग्ररूपम्योग त्वं दण्डमाज्ञातुमर्हसि । सीता संभाषिता येन तद्नं च विनाशितम् ॥२०॥ इति स्मरणासन्योक्तिः ।।८-१०॥ देह्या इति । दिशः दिशु, वनस्य पार्वेष्पित्यर्थः । विद्रुताः विलीनाः। निवेदितुं निवेदयितुम् ॥ ११-१५॥ प्रमृष्टं भनामे यर्थः॥१६-१९॥ स्पेति ! हे उग्र ! त्वम् आज्ञानुम् आज्ञापयितुम् ॥२०॥२१॥ प्रकारे न्यति तमंद जानीतेति सम्बन्धः ॥९॥ अस्य अस्मात् भीताऽस्मि ॥१०॥ वेदेह्या वचनम् अज्ञानप्रतिपादकम्, अनेनात्मत्राणादो मृषावादी न दोषायेति ध्वनितम् । काश्चिद्विद्वताः काश्चिदृढं स्थिता पर काश्चिद्रावणाय निवेदितुं गताः॥११-१३॥न निवेदयितुमिच्छति प्रायेणेयं तं जानातीति तासामाशयः॥१४-१६॥ उदेशः पदशः।। १७-१२ ॥ आज्ञातुम् आज्ञापयितुम् ॥ २०॥ TAL॥२१॥ For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir संवर्तितेक्षणः परिवर्तितेक्षणः ॥२२॥२३ ॥ नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ २४ ॥ किंकराणां सङ्ख्या निर्दिशति-तेषामिति ॥२५॥ निर्ययुरिति । सर्व इति विशेष्यम् । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्रः द्रुषणः ॥ २६॥ अवस्थित युद्धाय सन्नद्धमित्यर्थः ॥ २७ ॥ मन परिगृहीतां तां तव रक्षीगणेश्वर । कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥२१॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः । हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः ॥२२॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्र बिन्दवः । दीप्ताभ्याभिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥२३॥ आत्मनःसदृशाञ्छूरान किङ्करानाम राक्षसान् । व्यादिदेश महातेजा निग्रहार्थ हनूमतः॥२४॥ तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ॥ २५ ॥ निर्ययुर्भवनात तस्मात् कूटमुद्गरपाणयः। महोदरा महादंष्ट्रा घोररूपा महाबलाः । युद्धाभिमनसः सर्वे हनुमद्हणोन्मुखाः ॥२६॥ ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् । अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २७॥ ते गदाभि विचित्राभिः परिधैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ २८॥ मुद्गरैः पट्टिशैः शूलैःप्रास तोमरशक्तिभिः । परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ २९ ॥ हनुमानपि तेजस्वी श्रीमान पर्वतसन्निभः । क्षितावाविध्य लांगृलं ननाद च महास्वनम् ॥ ३०॥ स भूत्वा सुमहाकायो हनुमान मारुतात्मजः । धृष्टमास्फोट यामास लङ्का शब्देन पूरयन् ॥३१॥ परिघैः परिषपातनैः काञ्चनाङ्गदैः काञ्चनपटैः ॥२८॥ मुद्रौति। पट्टिशो नाम लोहदण्डः तीक्ष्णधारः क्षुरोपम आयुधविशेषः । अत्रेत्थंभूतलक्षणे तृतीया । प्रासः कुन्तः। तोमरः आयुषविशेषः ॥ २९॥ श्रीमानिति तात्कालिकहर्षकृतकान्तिरुच्यते ॥३०॥ धृष्टमिति क्रियाविशेषणम् ॥ ३१ ॥ सीतया सह सम्भाषणस्य अपराधत्वं साधयन्ति-मनःपरिगृहीतामिति । राजपरिग्रहसम्भाषणं पुंसोऽपराध इति भावः ॥ २१-३५॥ व्यादिष्टाः किराः कियन्त इत्यत आह-तेषामिति । निर्ययुरित्याशुत्तर शेषः ॥ २५॥२५॥ अवस्थितं युद्धाय सनद्वम् ॥ २७ ॥ काश्चनाङ्गदे काशनभूषणैः ॥ २८-३१॥ For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू. UPERM स्य सन्नादशब्देन ते भवन चित्रः प्रहरणभीमरभिमत परिघमादाय जा तस्येत्यादि । सानुनादिना सप्रतिध्वनिना । यद्वा अनुनादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनि कुर्वता । उच्चैश्चेदमघोषयदिति । टी.मुं.का स हनुमान् इदं वक्ष्यमाणं वचनमुच्चैरघोषयत्॥३२॥घोषणवचनमाह-जयतीत्यादि । अभिपालितः वालिवघेन ॥३३॥अक्किष्टकर्मण इत्यनेन स्वदास्यं न ला तस्यास्फोटितशब्देन महता सानुनादिना । पेतुर्विहङ्गा गगनादुच्चै श्चेदमघोषयत् ॥ ३२ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः । हनुमान शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥३४॥ नगवणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५ ॥ अदयित्वा पुरी लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥३६॥ तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः । ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ ३७॥ स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् । चित्रैःप्रहरणीमैरभिपेतुस्ततस्ततः ॥ ३८ ॥ स तैः परिवृतः शूरैःसर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम् । स तं परिघमादाय जघान रजनीचरान् ॥ ३९॥ स पनगमिवादाय स्फुरन्तं विनतासुतः। विचचाराम्बरे वीरः परिगृह्य च मारुतिः॥४०॥ कर्मकृतम्, किन्तु स्वरूपप्रयुक्तमित्युच्यते॥३४॥प्रतिबलं समानबलम् । प्रहरतः, राक्षसानिति शेषः। प्रहारमात्रेण वा हनुमद्विशेषणम्॥३५॥अर्दयित्वेति। Mमिषतां पश्यताम् । अनादरे षष्टी ॥३६ ।। सन्ध्यामेघमिवेति रक्तवर्णत्वात् ॥३७॥ ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता इत्यवगम्यते । ॥३८॥ ३९ ॥ स पनगमिति सपरिवत्वमात्रे दृष्टान्तः । परिगृह्य, परिषमिति शेषः। स्फुरन्तं पन्नगमादाय विनतासुत इव स वीरो मारुतिः परिषं तस्पेति । आम्फोटितशब्देन श्वेलाशम्देन । सानुनादिना सप्रतिध्वनिना । इन्नन्तो बहुव्रीहिः ॥ ३२ ॥ स्वयं जयाथै स्वामिनं स्तोति-जयतीति ॥ ३३-३५ ॥१२॥ अर्दगिन्वेति । भिषता पश्यताम् । अनादरे षष्ठी ॥ ३६॥ तस्येति । सन्नादशब्देन सन्नादजनितशब्देन, आस्फोटितस्वनजनितप्रतिध्वनिनेत्यर्यः ॥ ३७ ॥ प्रहरणेः । अभिपेतः आयुधैः प्राहरन्नित्यर्थः ॥ ३८॥ ३९ ॥ परिगृोत्यत्र परिधः कर्म ॥१०॥ For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir परिगृह्याम्बरे विचचारेति सम्बन्धः ॥४०॥ ११ ॥ तस्मात् भयान्मुक्ताः दूरस्थाः इत्यर्थः ॥ १२॥४३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ १२॥ ततः स किङ्करानित्यादि ॥१॥ वनमित्यादि । ध्वंसन [सूदयामास वजेण दैत्यानिव सहस्रदृक् । ] स हत्वा राक्षसान वीरान किङ्करान मारुतात्मजः। युद्धकांक्षी पुनवीर स्तोरणं समुपाश्रितः॥४३॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥४२॥ स राक्षसानां निहतं महरलं निशम्य राजा परिवृत्तलोचनः । समादिदेशाप्रतिम पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥ ४३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशःसर्गः ॥४२॥ ततः स किङ्करान हत्वा हनुमान स्थानमास्थितः ॥ १॥ वनं भग्नं मया चैत्यप्रासादो न विनाशितः । तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् । इति सञ्चिन्त्य मनसा हनुमान दर्शयन् बलम् ॥२॥ चैत्यप्रासादमाप्लुत्य मेरुगृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान मारुतात्मजः ॥ ३॥ आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥४॥ संप्रधृष्य च दुर्धर्ष चैत्यप्रासादमुत्तमम् । हनुमान प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत् ॥५॥ स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः। धृष्टमास्फोटयामास लङ्का शब्देन पूर यन् ॥६॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥७॥ फलमाहदर्शयन् बलमिति । बलदर्शनामित्यर्थः ॥२॥ ध्वंसनप्रकारमाह-चैत्येति। चैत्यं देवायतनम्, तद्रूपःप्रासादः चैत्यप्रासादः तम् । आप्लुत्य । तोरणालयित्वा । हरिश्रेष्ठो हनुमान् मारुतात्मज इत्यस्योत्तरश्लोकेनान्वयः । हरियूथपत्वेप्यहरिभविष्यतीति तब्यावृत्त्यर्थ हरिश्रेष्ठ इत्युक्तम् प्रतिसूर्यः द्वितीयसूर्य इत्यर्थः । अनेन सूर्योदयस्सूचितः ॥३॥४॥ संप्रधृष्येति । संप्रधृष्य आकम्य । पारियात्रो नाम कुलपर्वतः ॥५-११॥ ॥४१-४३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ४२ ॥ अथ रावणसन्दिष्टसेनान्तरा गमनात्पर्य तूष्णी स्थित्वा न किचित प्रयोजनमिति विचार्य प्रासादमादि चिकीर्षति-तत इति । पानमास्थित इति पाठः । ध्यानं विचारः॥१॥ चैत्यमासादा For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सु.का. १२३॥ पाराचैत्यस्थान् चत्यपालान् ।।१२-१५॥ प्रासादस्थात । पवनात्मजःभ्रामयामासत्यन्वयः। शतधार धारा कोटिः। वज्रवत् स्थितमित्यर्थः, यद्वा शतधा अरमिति च्छेदः । अरंशीघ्रम् ॥ १७ ॥ रामानु०-प्रासादस्येति । महान्तस्य महाग्रस्य, अत्युन्नतशिखरस्येत्यर्थः । महाईस्येति वा पाठः ॥ १७ ॥ तत्रेति । अनिः सम अस्त्रविजयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥८॥ दासोऽहं कोसले न्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान शत्रुसैन्यानां निहन्ता मारुतात्मजः॥९॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥१०॥ अर्दयित्वा पुरी लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥१३॥ एवमुक्त्वा विमानस्थश्चैत्यस्थान हरियूथपः। ननाद भीमनिादो रक्षसां जनयन् भयम् ॥१२॥ तेन शब्देन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानखान प्रासान खङ्गान परश्वधान। विसृजन्तो महाकाया मारुतिं पर्यवारयन् ॥१३॥ ते गदाभिर्विचित्राभिः परिधैः काञ्चनाङ्गदैः । आजघ्नुर्वानर श्रेष्ठं बाणैश्चादित्यसन्निभैः॥ १४॥ आवर्त इव गङ्गायास्तोयस्य विपुलो महान् । परिक्षिप्य हरिश्रेष्ठं सबभौ रक्षसांगणः॥ १५॥ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥१६॥ प्रासादस्य महान्तस्य स्तम्भ हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनुमान पवनात्मजः। ततस्तं भ्रामयामास शतधारं महाबलः ॥ १७॥ तत्र चामिः समभवत् प्रासादश्चाप्यदह्यत ॥ १८॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वजेणेन्द्र इवासुरान् । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १९ ॥ भवत्, भ्रामितस्तम्भैः स्तम्भान्तरसट्टनादिति भावः ॥ १८॥ १९ ॥ रक्षाकुलदेवताप्रासादः ॥२-१५ ॥ वातात्मजः पवनात्मजः । भीमरूपं समास्थितः आस्थितवान् ॥ १६॥ महान्तस्य महाप्रस्थ, अत्युनतशिखरस्येत्यर्थः महार्हस्य इति च पाठः ॥ १७ ॥ तत्र भ्रामितस्तम्भैः स्तम्भान्तरसट्टनेन अग्मिरभूदित्यर्थः ॥ १८ ॥१९॥ ॥१२३॥ For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyarmandie राक्षसानामुत्साहभङ्ग कारयितुमाह-मादृशानामित्यादि ॥२०-२२॥ ओघवलाः ओघाख्यसङ्ख्याकबलाः॥२३-२५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायगभुषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥४३॥ संदिष्ट इत्यादि ॥१॥ विवृत्तनयनः मण्डलीकृतनयनः ॥२॥ मादृशाना सहस्राणि विसृष्टानि महात्मनाम् । बलिना वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ २० ॥ अटन्ति वसुधां कुत्स्ना वयमन्ये च वानराः ॥ २१ ॥ दशनागबलाः केचित् केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्य विक्रमाः ॥ २२ ॥ सन्ति चौघबलाः केचित केचिद्रायुबुलोपमाः। अप्रमेयबूलाश्चान्ये तत्रासून हरियूथपाः ॥२३॥ इंदग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥२४॥ नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्मादिक्ष्वाकुनायेन बद्धं वैरं महात्मना ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥४३ ॥ सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥१॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः। महान विवृत्तनयनश्चण्डः समरदुर्जयः॥२॥ धनुः शुक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वजाशनिसमस्वनम् ॥ ३॥ तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥४॥ रुचिरसायकं रुचिरसायकाईम् । विस्फारयानः विस्फारयमाणः, ज्याकर्षणं कुर्वत्रित्यर्थः । वज्राशनिसमस्वनमिति विस्फारणक्रियाविशेषणम् ॥३॥ तस्यति । नभस्समपूर्यत, दिशः प्रदिशश्च समपूर्यन्तेति विपरिणामेनानुषङ्गः ॥४॥५॥ राक्षसहृदयानि विदारयितुमाह-माहशानामित्यादि ॥ २०-२२ ॥ सन्ति चेति । ओघवलाः ओघसङ्ख्यासयातगजबलाः ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थ - विरचिताय श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्याख्यायां त्रिचत्वारिंशः सर्गः ॥४३॥१॥२॥ धनुरिति । विस्फारयानः विष्फारयमाणः ॥३॥ समपूर्यत | स-मनी सुवर्णमालः । “ प्रहस्तपुत्रस्स्विह जम्बुमाली प्रामचनि प्राप्य सुवर्णमाली ॥ इति संग्रहरामायणोक्तेः ॥ २ ॥ नमः आकाशम् । दिशः प्रदिशश्च यदात्मिकास्तत्समर्पत । " साक्षिसिद्धमेव गगनं तद्भागा एव दिशो न इल्यान्तरम्" इति सुधोक्तेः ॥ ४ ॥ For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ १२४॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तोरणविटङ्कं तोरणस्य कपोतपालिका । “ कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ” इत्यमरः । स्तम्भोपरि तिर्यङ निहितदार्वित्यर्थः ॥ ६ ॥ एकेनेत्येतदर्धचन्द्रस्यापि विशेषणम् । अर्धचन्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥ ७ ॥ अम्बुजं रक्तपद्मम् । भास्कररश्मिना विद्धम् अत रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसम्पन्नो जहर्ष च ननाद च ॥ ५ ॥ तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम्। जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥ अर्धचन्द्रेण वदने शिरस्यैकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥८॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाऽऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ १० ॥ ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् । तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥ विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महा बलम् । चिक्षेप सुबहून बाणान् जम्बुमाली महाबलः ॥ १३ ॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥ स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमा लेर्महोरसि ॥ १६ ॥ एव फुलमित्यर्थः ॥ ८ ॥ रक्तं स्वत एव रक्तम् । रक्तेन शोणितेन । महापद्मं रक्तोत्पलम् । चन्दनबिन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ९ ॥ चुकोपेत्य धम् । राक्षसस्य राक्षसविषये ॥ १०-१३ ॥ सालमिति । पञ्चभिर्भुजे इत्यादौ विव्याधेत्यध्याहारः ॥ १४-१६ ॥ दिगादिसमुदायगोचरमेकवचनम् ॥ ४ ॥ जहर्ष स्वबलानुरूपशत्रुमात्या ॥ ५ ॥ तोरणविटङ्कस्थं तोरणकपोतपालिकास्थम् । विटङ्को नाम तोरणस्तम्भयोरुपरि तिर्यङ्गिहितदारुः ॥ ६ ॥ कर्णिना अङ्कुशाकाराप्रशरविशेषेण ॥ ७ ॥ अम्बुजं रक्ताम्बुजम् ॥ ८ ॥ चन्दनविन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ९-१६ ।। For Private And Personal टी. लूँ. कां. स० ४४ ॥ १२४॥ Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तस्य चैवेति । नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । " रथेन खरयुक्तेन " इति पूर्वमुक्तत्वात् ॥१७- २० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७॥ स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १८ ॥ जम्बुमालिं च निहतं किङ्करांच महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १९ ॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ २० ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्ययुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ॥ १ ॥ महावलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २ ॥ सप्तार्चिवर्चस इत्यत्र सप्ताचिति इकारान्तत्वमार्षम् ॥ १ ॥ कृतास्त्राः शिक्षितास्त्राः | आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञान शिक्षे उभे अप्येषां स्त इति भावः । परस्परजयैषिणः प्रत्येकं हनुमज्जयैषिण इत्यर्थः ॥ २ ॥ नाश्वाः ' रथेन खरयुक्तेन' इत्युक्तत्वादश्वशब्देन खरा उच्यन्ते ॥ १७-२० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ तत इति । सप्तार्चिवर्चसः अर्चीति इकारान्तत्वमार्षम् ॥ १ ॥ कृतास्त्रास्त्रविदां श्रेष्ठाः कृतास्त्राणाम् अस्त्रविदां च श्रेष्ठाः । परस्पर स० - चूर्णिताङ्ग इव द्रुमः इति पाठः । चूर्णिताङ्गः चूर्णीकृतशाखः, चूर्णीकृतावयवो राक्षसोऽपि ॥ १८ ॥ क्रोधसंरक्तलोचनः पूर्व किक्करनाशात् पुनर्जम्बुमालिनं निहतं श्रुत्वा पूर्वापेक्षया बद्धकोपं कृतवानित्यर्थः ॥ १९ ॥ अतिवीर्यविक्रमान् वीर्य वैरिपराक्रमः । तदतिक्रम्य पराक्रमो येषां तान् ॥ २० ॥ सप्तार्चिवर्चसः सप्तार्थाः प्रतिमारूपाः काली कराठी इत्यायाः अस्य सन्तीति सप्ताच वह्निः, तद्वद्वचों येषां ते तथा । यद्वा इकारान्तोऽचिशब्दोऽचिः शब्दपर्यायः । सप्त अर्चयोऽचषि शिखा यस्य सोऽग्निः " अर्चिर्मयुरशिलयोः " इति विश्वः । इकारान्तोऽप्यस्ति । " मग्नेत्रीजन्ते अर्चयः " |इतीति भानुदीक्षितलेखात् ॥ १ ॥ परस्परजयैषिणः परस्परमुत्कर्षापेक्षाः ॥ २ ॥ For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir రా . टी.सं.का. हेमजालपरिक्षिप्तः सुवर्णजालविनिर्मितैः। स्वासाधारणचिह्नयुक्तं ध्वजम् । केवलचित्रवस्त्रालंकृता पताका । तोयदस्वननिषैः तोयदस्वनतुल्यनिर्घोष वद्भिः ॥३-८॥ स शरान मोघयामास, यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः : यथा रथवेगास्व हेमजालपरिक्षिप्त जवद्भिः पताकिभिः।तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥३॥ तप्तकाञ्चनचित्राणि चापान्य मितविक्रमाः। विस्फारयन्तःसंहृष्टास्तडित्वन्त इवाम्बुदाः॥४॥ जनन्यस्तु ततस्तेषां विदित्वा किङ्करान हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥५॥ ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थ मवस्थितम् ॥६॥सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुनॆत्रताम्बुदाः ॥७॥ अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥ ८॥ स शरान मोघयामास तेषामाशुचरः कपिः। रथवेगं च वीराणां विचरन विमलेऽम्बरे ॥९॥ स तैःक्रीडन् धनुष्मद्भिव्योंम्नि वीरःप्रकाशते। धनुष्मद्भिर्यथा मेधैारुतः प्रभुरम्बरे ॥ १०॥स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान वेगं तेषु रक्षस्मु वीर्यवान् ॥११॥तलेनाभ्यहनत कश्चित् पादैः कश्चित् परन्तपः । मुष्टिनाऽभ्यहनत् काश्चिन्नखैः कांश्चिद् व्यदारयत्॥ १२॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ १३॥ ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्व दिशो दश भयादितम् ॥ १४॥ महाराय न भवन्ति तथा समचरदित्यर्थः ॥ ९॥३० ॥ वेगं संहारोद्योगम् ॥ ११॥ पादैः काश्चिदिति बहुवचनं वानराणां द्विपात्सु चतुष्पात्सु च। ॥१२५॥ जयैषिण अहमहमिकया परस्परोत्कर्षापेक्षिण इत्यर्थः ॥ २--१४ ॥ स-सानां शरवर्षेण कायेन च मेघसमता । पूर्वमखण्डतः शरसारगमनादेकवचनं वृष्टिमिति प्रत्येक पृथक्पृथगञ्चनादृष्टिभिरिति बहुवचनं व सम्भवतः ॥ ७ ॥ ८ ॥ स्यवेगाधिभिः आर्जितनिःस्परसवपत्तिमनन्यस्त ततस्ते तप्तकाश्चना ? For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ग्रहणात् ।। १२-१४॥नीडं ध्वजावयवाविशेषः ॥ १५॥ सवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्यानवती बभूव ॥१६॥ १७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥१५॥ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । भननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ १५॥ स्रवता रुधिरेणाथ स्त्रयन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ १६ ॥ स तान प्रवृद्धान विनिहत्य राक्षसानु महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोऽभिजगाम तोरणम् ॥ १७॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पश्चचत्वारिंशः सर्गः॥४५॥ हतान् मन्त्रिसुतान बुध्वा वानरेण महात्मना। रावणःसंवृताकारश्चकार मतिमुत्तमाम् ॥ १॥ स विरूपाक्षयूपाक्षी दुर्घरं नैव राक्षसम्। प्रघसं भासकर्ण च पञ्च सेनाग्रनायकान् ॥२॥ सन्दिदेश दशग्रीवो वीरानयविशारदान । हनुमदग्रहणव्यग्रान् वायुवेगसमान युधि ॥३॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४॥ यत्तैश्च खलु भाव्यं स्यात्तमासाधु वनालयम् । कर्म चापि समाधेयं देशकाल विरोधिनम् ॥५॥ न ह्यहं तं कपि मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् । भवेदिन्द्रेग वा सृष्टमस्मदर्थ तपोबलात् ॥६॥ लहतानित्यादि । संवृताकारः अन्तर्मनाः । मति चिन्ताम् ॥१॥स इति ॥ २॥३॥ इति वक्ष्यमाणप्रकारेण ॥ ४॥ तमेवाह-यत्तरित्यादिना । यत्तेः यत चामानैः । अप्रमत्तरिति यावत् । यतेः कतरिक्तः। समाधेयं परिहर्तव्यम् । देशकालविरोधिनं देशकालविरोधीत्यर्थः ॥५॥ महद्भूतम्, मन्य इत्यनुपज्यते। विनेदुरिति । नीडो रथावयवविशेषः ॥ १५-१७ ॥ इति श्रीमहेश्वरतीर्थ. श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायो पञ्चचत्वारिंशः सर्गः ॥४५॥ तानिति । संघृताकारः गूढाकारः, अतः सञ्जातश इत्यर्थः । उत्तमा मति धेर्यम् ॥ १-३॥ इतीत्थं वक्ष्यमाणप्रकारेण कपिः शास्यताम् । यत्तैः यतमानः, अप मत्तीरेति यावत् । किश्चात्र देशकालाविरुद्ध कर्म कार्यमित्याह-कर्म चेति । देशकालविरोधिनं देशकालविरोधीत्यर्थः । आषों लिङ्गविभक्तिभ्यत्ययः । कर्म समाधेयं परिहर्तव्यम् । देशकालाविरोधिनमिति पाठे समाधेयं कर्तव्यम् ॥४॥५॥ अत्र हेतुमाह-हीति । सर्वयेति । इन्द्रेण वेति वाशब्दादन्येन वेत्यर्थः । अस्मदर्थम् For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मा.रा.भू. टी..का. इन्द्रेण वा, अन्यैवेति शेषः । वाशब्दस्य विकल्पार्थस्य प्रयोगात् ॥६॥७॥ व्यलीकम् आप्रयम् ॥ ८॥ नावमान्य इति । अत्र त्रयोदशसहस्रश्लोकाः सनागयक्षगन्धर्वा देवासुरमहर्षयः। युष्माभिः सहितैः सर्वेर्मया सह विनिर्जिताः ॥७॥ तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः । तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ॥८॥नावमान्यो भवद्भिश्च हरिीरपराक्रमः। दृष्टा हि हरयः पूर्व मया विपुलविक्रमाः॥९॥ वाली च सहसुग्रीवो जाम्बवांश्च महाबलः । नीलः सेनापतिश्चैव ये चान्ये दिविदादयः ॥१०॥ नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः।न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥११॥ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् । प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ १२॥ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः । भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १३॥ तथापि तु नयज्ञेन जयमाकांक्षता रणे आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १४ ॥ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः । समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १५ ॥ स्थैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः। शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वेश्वोपचिता बलैः ॥ १६॥ ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् । रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १७ ॥ गताः । अयं चतुर्दशसहस्रस्यादिः। धीति गायत्र्याश्चतुर्दशाक्षरम् ॥९॥१०॥ गतिः वेगः । रूपपरिकल्पनं यथेष्टरूपग्रहणम् ॥ ११ ॥ महदिति ।। इत्यं महत्सत्त्वं किमपि कपिरूपं सत् व्यवस्थितमिति शेयमित्यर्थः ॥ १२-१६॥ स्वतेजोरश्मिमालिनं स्वतेजसा सूर्यम् ।रश्मिमन्तमिवेत्यत्र उपमा, अस्मनिग्रहार्थम् ॥६॥ अत्र हेतु:-सनागेत्यादिश्लोकद्वयमेकं वाक्यम् । परिगृह्यताम्, कपिरिति शेषः ॥७॥८॥नावमान्य इत्यस्य श्लोकस्य एकादशाक्षरेण धी इति गायत्र्याश्चतुर्दशाक्षरं सहाति ॥ ९ ॥ १० ॥ नैव सेवामित्यादौ सर्वत्र ईक्छब्दोऽध्याहर्तव्यः । तथा चेत्थं योजना । तेषां वाल्यादीना| हनुमतो भीमा गतिः तेजआदिकं च यथा तथा ईहकू नास्तीति सम्बन्धः । रूपपरिकल्पनं ययेप्सितरूपपरिग्रहणम् ॥ ११ ॥ प्रयत्नमित्यार्ष कीवत्वम् ॥ १२॥ कामं यद्यपीत्यर्थः ॥ १३ ॥ नयज्ञेन नीतिज्ञेन । आत्मा स्वदेहः । युद्धसिद्धिः युद्धे जयः॥१४-१७ ॥ ॥२५॥ MP For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भत्र रूपकमिति भिदा ॥१७॥ तोरणस्थमिति । उत्साहः लोकोत्तरकार्येषु स्थेयान् प्रयत्नः। महासत्वं महाध्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्व मस्त्री तु जन्तुषु" इत्यमरः। द्वितीयबलशब्दश्शक्तिवचनः । “बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च" इति वैजयन्ती ॥१८॥१९॥तीक्ष्णाः तोरणस्थं महोत्साहं महासत्त्वं महाबलम् । महामति महावेगं महाकायं महाबलम् ॥ १८॥ तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः। तेस्तैःप्रहरणेभीमैरभिपेतुस्ततस्ततः॥१९॥ तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः। शिरस्युत्पलपत्रामा दुर्धरेण निपातिताः ॥२०॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः । उत्पपात नदन व्योम्नि दिशो दश विनादयन् ॥२१॥ ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः । किरन शरशतैस्तीक्ष्ण रभिपेदे महाबलः ॥ २२॥ स कपिारयामास तं व्योम्नि शरवर्षिणम् । वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २३॥ अर्घमानस्ततस्तेन दुर्धरेणानिलात्मजः । चकार कदनं भूयो व्यवर्धत च वेगवान् ॥२४॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युदाशिगिराविव ॥२५॥ ततः स मथिताष्टावं रथं भनाक्षकूबरम् । विहाय न्यपतभूमौ दुर्धरस्त्यक्तजीवितः ॥ २६ ॥ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि । सातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ २७॥ राः। शिताः निशिताः। पीतमुखाः समीचीनायसनिर्मितत्वेन पीतरेखाग्राः । उत्पलपत्राभाः, उत्पलपत्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः॥२०-२२॥ वारयामास स्ववेगेन प्रापयामासेत्यर्थः ॥२३॥ कदनं युद्धम् ॥२४॥ विद्युद्राशिः अशनिः ॥२५॥ कूबरः युगन्धरः ॥२६-२८॥ सत्त्वं चित्तम् ॥ १८ ॥ दिक्षु सर्वास्ववस्थिताः द्राक् तत्समीपमागन्तुं चकिता इति भावः ।। १९॥ तीक्ष्णाः मर्मच्छिदः । पीतमुखाः पीतानि रुधिराणि मुखानि शल्यानि येषां ते तथा, शत्रुशोणितरञ्जिता इत्यर्थः । उत्पलपत्राभाः तद्वर्णाः । यद्वा पीतमुखाः फलभागे स्वर्णरूषिताः। उत्पलपत्रामा पव न तु तत्पीडा इत्यर्थः An २०-२२ ॥ कपियाम्नि स्थित्वा तं स्वनादेन हुकारादिरूपेण वारयामास । पयोदान्ते जलदातृवर्षाकालान्ते ॥ २३ ॥ २५ ॥ स दूरमिति । विद्युद्राशि For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. १२७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वेगं निहत्य परिहृत्य ।। २९-३८ ।। ध्वजिनीपतीन् सेनापतीन् । कृतक्षणः दत्तावसरः, अभूदिति शेषः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे । मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २८ ॥ तयोर्वगवतोर्वेगं विनिहत्य महाबलः । निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ २९ ॥ स सालवृक्षमासाद्य तमुत्पाट्य च वानरः । agat राक्षस वीरौ जघान पवनात्मजः ॥ ३० ॥ ततस्तांस्त्रीन हतान् ज्ञात्वा वानरेण तरस्विना । अभिपेदे महावेगः प्रसा प्रसो हरिम् ॥ ३१ ॥ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् । एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ ३२ ॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् । भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३३ ॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः । अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३४ ॥ समुत्पाट्य गिरेः शृङ्गं समृगव्याल पापम् । जघान हनुमान वीरो राक्षसौ कपिकुञ्जरः ॥ ३५ ॥ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु । बलं तदवशेषं च नाशयामास वानरः ॥ ३६ ॥ अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् । स कपिर्नाशयामास सहस्राक्ष वासुरान ॥ ३७ ॥ हतैर्नागैश्च तुरगैर्भग्राक्षैश्च महारथैः । हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३८ ॥ ततः पिस्तान ध्वजिनीपतीन रणे निहत्य वीरान् सबलान् सवाहनान् । समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥ श्रीर: मायगभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥ अशांनेाः ॥ २५-२७ ॥ ताभ्यां कर्तृभ्याम्, मुद्गराभ्यां करणाभ्यामभिहतः ॥ २८-३१ ॥ एकतः अवस्थितावित्यन्वयः । एकत्र स्थितावित्यर्थः ॥ ३२-३८ ॥ ध्वजिनांपतीन सेनापतीन परिगृह्य आश्रित्य स्थित इति शेषः । कृतक्षणः लब्धावसरः ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां | सुन्दरकाण्डाख्यायां षट्चत्वारिंशः सर्गः ॥ ४६ ॥ For Private And Personal टी. सुं.कां. स० [४६ ॥ १२७॥ Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सेनापतीनित्यादि । समीक्ष्य विज्ञाय ॥१॥ रामानु०-सेनापतीनिति । समीक्ष्य विज्ञाय । प्रसमैक्षताग्रत इति पाठः ॥१॥ द्विजातिमुख्यैः हविषा उदीरितः अभि वर्धितः पावक इवेत्यन्वयः ॥ २॥३॥ ततो महदित्यनेनोक्तं विस्तरेणाह-ततस्तपस्संग्रहेत्यादिना। तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पा दितम् ॥ ४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टासिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् । “बन्धुरं सुन्दरे नने" इति विश्वः। सेनापतीन् पञ्च स तु प्रमापितान हनूमता सानुचरान सवाहनान । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः॥ १॥ स तस्य दृष्टयर्पणसंप्रचोदितःप्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदी रितो द्विजातिमुख्यैहविषेव पावकः ॥२॥ ततो महद्वालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रथं समा स्थाय ययौ स वीर्यवान महाहार तं प्रति नैर्ऋतर्षभः ॥३॥ ततस्तपःसंग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजाल शोभितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥५॥ विराजमानं प्रतिपूर्ण वस्तुना सहेमदाना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निजंगामामरतुल्यविक्रमः॥६॥ यदा अष्टातिभिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासङ्घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः। तदानीम् अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः। यथाक्रमावेशितशक्तितोमरं पङ्कितया स्थापितशक्तितोमरम् ॥५॥ प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनुःकवचादीन्युपकरणानि । प्रमापितान मारितान् । सभरोद्धतोन्मुखं समरोद्धतश्चासौ समरायोन्मुखश्च तम् । आक्षं समक्षमवस्थितम् अक्षाख्यं कुमारम् । निशम्य दृष्ट्वा प्रसमैक्षत युद्धार्थ माज्ञापयामासेत्यर्थः ॥ १॥ द्विजातिमुख्यर्हविषा उदीरितः पावक इति सम्बन्धः ॥२॥ जाम्बूनदजालेन तत्समूहेन सन्ततं व्याप्तम् ॥ ३॥ ततो महदित्यादि श्लोकोक्तमेवार्य प्रपञ्चयति-ततस्तप इत्यादिश्लोकत्रयेण । तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पादितम् ॥४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धु रम् अष्टाभिरसिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् ॥ ५॥ परिपूर्णवस्तुना समग्रसमरोपकरणेन । सः अक्षः शशिसूर्यवर्चसा हेमदाम्ना विराजमानं रथमास्थितो| स-समरोद्धतोन्मुख समरोद्धता: वैरिणः तदुन्मुखः तदभिमुखः तम् । आक्षम् अक्षाणां नेत्राणामिन्द्रियाणामयं विषयः आक्षः तम् । नेत्रविषयमिति यावत् । प्रसपेक्षताक्षम् इति पाठः ॥१॥ 9 १६९ For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥१२८॥ बा.रा.भू. प्रतिपूर्णमस्तिनेति पाठे अस्तिना घनेनेत्यर्थः । हेमदामा हेममयाश्वादिवन्धनरज्जुना । शशिसूर्यवर्चसा दामसु किञ्चित्सितपणं किञ्चित्सूर्यवत्पीतवर्ण मित्यर्थः । प्रतिपूर्ण वस्तुना शशिसूर्यवर्चसा हेमद (ना च विराजमानमित्यन्वयः । यद्वा कचिच्छशिवर्चता कचित्सूर्यवर्चसा च विराजमानमित्यन्वयः । स पूरयन् खं च महीं च साचल तुरङ्गमातङ्गमहारथस्वनैः । बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपाग मत् कपिम् ॥ ७ ॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मित जात संभ्रमः समक्षताक्षी बहुमानचक्षुषा ॥ ८ ॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः । विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्नि वारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रु पराजयोर्जितम् । अवेक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ॥ ११ ॥ स हेम निष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् । तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥ १२ ॥ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः । कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च रुदवि चुक्षुभे ॥ १३ ॥ वितानादिषु शशिवर्चसा हेममयरथाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्तिः । तच्छन्दद्वयं च पूर्वानुस्मरणार्थम् ॥६॥ सः अक्षः । हिः प्रसिद्धौ || ७|| हरीक्षणः सिंहप्रेक्षणः । प्रजाक्षये अवस्थितं प्राणिनाशे प्रवृत्तम् । विस्मितश्वासौ जातसम्भ्रमश्व | विस्मितजातसम्भ्रमः ॥ ८ ॥ स तस्येति । विधारयन् निर्धारयन् । विचारयन्निति च पाठः ॥ ९-१२ ॥ ररासेति । न तताप भानुमान् । सूर्योदयः पूर्वे निर्जगामेति सम्बन्धः । दिवाकराभमित्यादि पुनर्वचनं रविप्रभमित्यस्यानुस्मरणार्थम् ॥ ६ ॥ तोरणस्थितं तोरणाश्रयम् । आसीनम् उपविष्टम् ॥ ७ ॥ हरक्षणः सिंहदृष्टिः ॥ ८ ॥ अभिवर्द्धते तेजसा अभ्यवर्धतेत्यर्थः ॥ १ ॥ स्थिरं स्थितः सः प्रसमीक्ष्पविक्रमं दर्शनीयपराक्रमम् । संयति रणे । दुःखं निवारणं यस्य तम् । त्रिभिः शरैः प्रचोदयामास युद्धाय प्रेरयामास ॥ १० ॥ ११ ॥ आनुपराक्रमः तीक्ष्णपौरुषः । समागमः संप्रहारः ॥ १२ ॥ ररासेति । अक्षयुद्धसमये सूर्योदयाभावाद For Private And Personal टी. सुं.का. स० ४७ ॥१२८॥ Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सूचितः सः न ततापेत्युच्यते ॥ १३॥ समाधिसंयोगविमोक्षतत्त्ववित् समाधिः लक्ष्यवेदनं संयोगः शरसन्धानं विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थ वित॥ ११॥ रक्तसिक्तत्वे दृष्टान्तः नदोदितेति । शराचितत्वे दृष्टान्तः आदित्य इवांशुमालिक इति ॥ १५॥ आपूर्यत व्यवर्धत ॥ १६॥ मन्दराग्रस्थः ततः स वीरः सुमुखान् पतत्रिणः सुवर्णपुवान् सविषानिवोरगान् । समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन कपिमूर्त्यपातयत् ॥ १४॥ स तैः शरैमूर्ध्नि समं निपातितैः क्षरन्नमृदिग्धविवृत्तलोचनः । नवोदितादित्यनिमः शरांशुमान व्यराजतादित्य इवांशुमालिकः ॥१५॥ ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥१६॥ स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः। कुमारमक्ष सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७॥ ततः स बाणासनचित्रकार्मुकः शरप्रवर्षों युधिराक्षसाम्बुदः शरान मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥ १८॥ ततः कपिस्तं रणचण्ड विक्रम विवृद्धतेजोबलवीर्यसंयुतम् । कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः॥१९॥ मन्दरो नाम भूमध्यपर्वतः । तदये मध्याह्ने वर्तत इत्यौय्योक्तिः ॥ १७॥ रामानु० मन्दराग्रस्थः मन्दरो नाम सालग्रामपर्वतोत्तरभागे भारतखण्डमध्ये वर्तमानः कश्चन | पर्दतः तदग्रस्थः । अनेन उत्तरायणे मध्याहागतत्वमुक्तं भवति ॥ १७ ॥ ततस्स बाणासनेति । बाणासनचित्रकार्मुकः बाणाः अस्यन्ते क्षिप्यन्तेऽनेनेति बाणासनः बाण विमोक्षकचित्रकामुक इत्यर्थः ॥ १८॥ रामानु०-तत इति । बाणासनचित्रकार्मुकः बाणानामासनं बाणान् क्षिपत् चित्रं च कार्मुकं यस्य स तथोक्तः । वाणासनचक्रकामुक देशान्तरस्थोऽपि सूर्यः एतज्ज्ञात्वा न ततापेति भावः ॥१३॥ समाधिसंयोगविमोक्षतत्त्ववित समाधिः लक्ष्ये दृष्टिः, संयोगः शरसन्धानम्, विमोक्षः तद्विसर्गः तेषां । मातत्ववित् तेषु विशारद इत्यर्थः ॥ १४ ॥ असृन्दिग्धश्चासौ विवृत्तनेत्रश्च । विवृत्तलोचन इति पाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यनिभा रक्तवर्ण, इत्यर्थः । शरांशुमान स्वभस्तकस्धशररूपांशुमान् । अंशुमालावान् सूर्य इव व्यराजत ॥ १५ ॥ आपूर्यत व्यवर्द्धत ॥ १६ ॥ मन्दराप्रस्थः मन्दराले मध्याह । कालीनः सूर्यः इत्यर्थः ॥ १७ ॥ याणासनचित्रकार्मुकः बाणानामासनं बाणान् क्षिपञ्चित्रं कार्मुकं यस्य स तथोक्तः । वाणासनचक्रकार्मुक इत्यपि पाठः॥१८॥१९॥ For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyarmandir टी.वं.का, ३१२९॥ स०४७ शव पाठे बाणान् क्षिपञ्चकाकार कार्मुकं यस्य सः ॥ १८ ॥ १९-२२ ॥ स तानिति । विमोक्षयन् शरीरे असंयोजयन् । लाघवातिशयेनेति भावः ॥२३॥ आस्तृणन्तम् आच्छादयन्तम् । विशिखैः विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं वधिष्यामीत्येवम् ॥ २४ ॥ इदमेवोपपादयति-ततश्शरैरित्या स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः । समाससादाप्रतिमं कपि रणे गजो महाकूपमिवावृतं तृणैः ॥२०॥ स तेन बाणैः प्रसभं निपातितैश्चकारनादं घननादनिस्वनः। समुत्पपाताशु नभः स मारुतिर्भुजोरु विक्षेपणधोरदर्शनः ॥२१॥ समुत्पतन्तं समभिद्रवदलीस राक्षसानां प्रवरः प्रतापवान् । रथी रथिश्रेष्ठतमः किरन शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥२२॥ स तान शरांस्तस्य हरिविमोक्षयंश्चचार वीरः पथि वायु सेविते । शरान्तरे मारुतवदिनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥२३॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः । अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः॥२४॥ ततः शरैभिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन । महाभुजः कर्मविशेषतत्त्वविदिचिन्तयामास रणे परा क्रमम् ॥२५॥ अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः । न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे । असंशयं कर्मगुणो दयादयं सनागयक्षमुनिभिश्च पूजितः ॥ २७॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मा प्रमुखागतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ॥२८॥ दिना ॥ २५ ॥२६ ॥ अतिसहः अतिसोढा । कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धः ॥ २७-२९ ॥ तृणरावृतं महाकूपं गजपातनार्थ कृतगर्तम् ॥ २० ॥ घननादनिस्वनः मेघशब्दसदृशशब्दः । भुजयोरूबोंर्विक्षेपणेन घोरं दर्शनं यस्य सः ॥ २१ ॥ समभिद्रवद अभ्यद्रवत् ॥ २२ ॥ शरान विमोक्षयन् व्यर्थीकुर्वन् । तदुपायः शरान्तरे इति ॥ २३ ॥ आस्तृणन्तम् आच्छादयन्तम् ॥२४॥२५॥ प्रमापणे हनने ॥२६॥ समाहितः ॥१२९॥ For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir परस्य शत्रोः । प्रवेगम् तर्कयन् आलोचयन् । स्वकर्मयोग विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् हत्वा ततो रथं भङ्ख्यामीति निश्चित्येत्यर्थः॥३०॥ राभानु-स्वकर्मयोग विधाय स्वकर्तव्यचिन्तां कृत्वा । मतिं च चक्रेऽस्य वधे महाकपिरिति पाठः ॥ ३०॥ विवर्तने सव्यापसव्यभ्रमणेऽपि । भारसहान रथभारसहान् ॥३१॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते । प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽनिरुपेक्षित क्षमः ॥२९॥ इति प्रवेगं तु परस्यतर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् । चकार वेगं तु महाबलस्तदा मतिं च । चक्रेस्य वधे महाकपिः॥३०॥स तस्य तानष्ट हयान् महाजवान समाहितान् भारसहान् विवर्तने । जघान वीरः । पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥३१॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। प्रभननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥३२॥ स तं परित्यज्य महारथो रथं सकार्मुकःखगधरः खमुत्पतन् । तपोभियोगाषिरुग्रवीर्यवान विहाय देहं मरुतामिवालयम् ॥३३॥ ततःकपिस्तं विचरन्तमम्बरे पतन्त्रि राजानिलसिद्धसेविते । समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोईढम् ॥ ३४ ॥ स तं समाविष्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः । मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५॥ सभग्नवाहरुकटीशिरोधरः क्षरन्नमृनिर्मथितास्थिलोचनः । समग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः। महाकपिभूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ ३६॥ तनाभिहतः अत एव पिङ्गाधिपमन्त्रिनिर्जितः, हनुमता निर्जित इत्यर्थः। प्रभग्ननीडः प्रभग्नरथाङ्गः । कूवरः युगन्धरः। वाजिरिति इकारान्तत्व मार्ग ॥ ३२ . मस्तामात्यमुत्पतन् ऋगिरिव, अभवदिति शेषः ॥३३ ॥३४॥ गृह्य इवेत्यत्र गुणाभाव आर्षः ॥३५॥ प्रविकीर्णबन्धनः अवहितः। अलिरादः अतिसहिष्णुः॥२७-२९. ॥ इतीति । स्त्रकर्मयोग विधाय स्वकर्तव्यचिन्तां कृत्वा पूर्वमश्वान् हत्या पश्चाद्रथं भङ्गयामीति निश्चित्येत्यर्थः वि०॥ विवर्तने रथगतिषु सहरणसमये हयान् जघान ॥ ३१॥ प्रभमनीडः प्रभग्नरथगतः। कूबरः युगन्धरः ॥ ३२ ॥ मरुतामालयमुत्पतन् ऋपिरिव, वभूषेति । शेषः ॥ ३३ ॥ ३४॥ समाविध्य भ्रामयित्वा गृह्य इव । असन्धिल्यवावाषौं । गृहीत्ववेत्यर्थः ॥ ३५ ॥ ३६॥ For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir बा.रा.भ. विकीर्णकक्ष्यादिबन्धनः । प्रभिन्नसन्धिरिति सन्धिबन्धभङ्गस्योक्तत्वात् । ३६ ॥ चकचरैः ज्योतिश्चकचरैः, नभश्चक्रचरैर्वा ॥ ३७ ॥३८॥dटी.मुं.का. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ १७॥ महर्षिभिश्चक्रचरैर्महावतैःसमेत्य भूतैश्च सयक्षपन्नगैः । सुरैश्च सेन्द्र शजातविस्मयैर्हते कुमारे स कपिनिरीक्षितः ॥३७॥ निहत्य तं वचिसुतोपमप्रभ कुमारमक्ष क्षतजोपमेक्षणम् । तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः॥४७॥ ततःसरक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे। मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम्॥१॥ त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः॥२॥ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥३॥न कश्चित् त्रिषु लोकेषु संयुगे नगत श्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । देशकालविभागज्ञस्त्वमेव मतिसत्तमः॥४॥न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्य मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ॥५॥ ततस्त्वित्यादि । मनः समाधाय धैर्य कृत्वेत्यर्थः ॥ १ ॥ त्वमिति । अत्रवित् ब्रह्मास्त्रवित् । सञ्चितास्त्रः सञ्चितास्त्रविशेषः ॥२॥ तव अत्रबल मासाद्य असुराः न, नश्यन्तीत्यर्थः ॥३॥ त्रिषु लोकेषु तव संयुगे नगतश्रमः अप्राप्तश्रमः कश्चिन्न । “सुप्सुपा" इति समासः। सर्वे प्राप्तश्रमा इत्यर्थः। हार हयादयोऽपि श्रमं प्राप्नुवन्तीत्यर्थः । मतिसत्तमः मतिश्रेष्ठ इत्यर्थः ॥ ४ ॥ समरेषु कर्मणा पुरुषकारेण ते अशक्यं नास्तीत्यर्थः । तथा मतिपूर्वमन्त्रणे चक्रचरैः ज्योतिश्चक्रवर्तिभिः ॥३७॥ वधिसुतः इन्द्रसुतः॥ ३८॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० सुन्दरकाण्डष्याख्यायो सप्तचत्वारिंशः सर्गः ॥४७॥ ॥१३०॥ तत इति । मनस्समाधाय पुत्रनाशखिन्नमपि चेतो धीरतया अप्रकाशितभयं प्रतिष्ठाप्य ॥ १॥ पितामहाराधनेन सवितास्त्रः प्रातब्रह्मास्त्रोऽसीत्यर्थः ॥२॥ तव अत्रबलमासाद्य आभिमुख्यन स्थित्वा सुरेश्वरसमाश्रिताश्च न शेकुः ॥३॥ कश्चिदपि न गतश्रमो न, सर्वे प्राप्तश्रमा इत्यर्थः॥४॥ समरेषु कर्मणा पराक्रमेण ते For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विवेकपूर्वविचारे। अकार्यम् अज्ञातकार्यम्, ज्ञातुमशक्य कार्य नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते भोग्यतया स्वीक्रियन्ते भोभिरिति संग्रहाः लोकाः तेषु विष्वपि यस्तवात्रबलं शारीरं बलं च न वेद स नास्ति, सर्वलोकप्रख्यातशस्त्रास्त्रबलप्तम्पन्नस्त्वमित्यर्थः॥५॥ रणावम रणसङ्कटे । निश्चितार्थ । ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगेन त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥६॥ निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥७॥ बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥८॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ९॥ इदं हि दृष्ट्वा मतिमन्महद्वलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ १०॥ बलावमर्दस्त्वयि सन्निकृष्ट यथा गते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदा वरिष्ठ ॥११॥ निश्चितजयरूपार्थम् । त्वाम् आसाद्य विचिन्त्य मे मनः श्रमं न गच्छति विषादं न गच्छतीत्यर्थः ॥६-८॥ त्वयि मे यस्तारः उत्कर्षप्रत्ययः सः तेषु । नास्त्येव हीति योजना ॥९॥ इदं किङ्करायक्षकुमारान्तमारकम् । मतिमत् प्रशस्तमतियुक्तम् । बलं शारीरम् । प्रभावम् अन्तःशक्तिम् । पराक्रम पौरुषम् ॥१०॥बलेति । शान्तशत्रौ शमितशत्रौ शत्रुशमनस्वभावे इति यावत्।"वादान्तशान्त०-" इत्यादिना निपातनाणिलोप इडभावश्चात्वयि सनिकृष्टे कपेरासन्ने सति । यथा बलावमर्दः सेनाक्षयः शाम्यति तथा आत्मबलं परं परबलं च समीक्ष्य समारभस्व । बलनाशात्पूर्वमेव शवशान्ति अशक्यं नास्ति । मतिपूर्वमन्त्रणे बुद्धिपूर्वक विचारिते । अकार्यम् अकार्यविषयज्ञानं नास्ति । भोकृभिः कर्मणा संगृह्यन्त इति साहा लोकाः तेषु त्रिषु । ते अत्रबलं स्वाभाविकं बलं च यो न वेद स कश्चिन्नास्ति, सर्वे जानन्तीत्यर्थः ॥५॥ रणावमदें रणसटविषये मनश्च त्वां समासाद्य चिन्तयित्वा निश्चिताथै, निश्चितविजयरूपप्रयोजनं सत् श्रमं विषादं न गच्छतीत्यर्थः ॥६॥ प्रकृतमाह-निहता इति ॥७॥८॥ अरिनिषूदन ! त्वयि मे या सारः उत्कर्षप्रत्ययः स तेषु नास्त्येव हीति योजना ॥ ९॥ इदं किराद्यक्षकुमारान्तमारकम् । मतिमत् प्रशतमतियुक्तम् । बलं शारीरम् । प्रभाव माहात्म्पम् । पराक्रम पौरुषम् ॥१०॥ अनविदा वरिष्ठ ! शान्तशत्रौ त्वयि गते इतो निर्गते, सन्निकृष्टे हनुमत्समीपं प्राप्ते सति बलावमर्द सेनानाशः यथा शाम्पति सेनाक्षयो यथा न स्यात् तथा आत्मवलं परं च समीक्ष्य समारभस्व, स्वसेनानाशात्पूर्वमेव शत्रुसंहारं कुर्वित्यर्थः ॥ ११ ॥ For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.batth.org Acharya Shri Kailashsagarsun Gyarmande भा.रा.भू कुर्वित्यर्थः ॥१३॥ न वीरेति । हे वीर! गणशोचि गणानां शोचयितरि। शोचतेय॑न्तात् कि । एकदाऽनेकप्रहर्तरीत्यर्थः । एवंभूते हनुमति निमित्ते । सेनाः टी.सु.को. ॥१३॥ नावन्ति न रक्षन्ति । युगपदनेकविनाशके सेना अप्रयोजिकेत्यर्थः । अतः सेनाभिः सह मा गच्छेत्यर्थः । उपायान्तरं प्रतिषेधति न वज्रमिति । अलसारं स०४८ नवीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् । न मारुतस्यास्य गतेःप्रमाणं न चाग्निकल्पःकरणेन हन्तुम् ॥ १२॥ हनुमादिषये जीर्णसारं नखं बजायमायुधविशेषम् आदाय न विश, तत्समीपमिति शेषः। तत्र हेतुमाह न मारुतस्यति । अस्य गतिप्रमाणं मारुतस्य । न चायं सेनाभिजेतुं शक्य इत्याह-न वीरेति । हे वीर ! गणशोचि गणान् शोचयतीति गणशोक हनुमान तस्मिन्निमित्ते सेनाः नावन्ति न रक्षन्ति । गणशोप्य | सा-हनुमलाकर्णनदीप्तहृदयः सेनादिसन्चभ्रमतो न साहस कुविति सुतं प्रति शंसति-नेति । हे वीर आरधान्तगामिन् ! गणशः सहाभूताः सेनाः न नोपयुक्ताः । तत्र हेतुभ्यवन्तीति । स्वामिनं गम वित्वा पकायते । नमाम् । विशासारं समादायापि न प्रयोजनम्, मारतस्प हनूमतः गतेः प्रमाणम् इयत्ता न नास्ति । करणेन सेनादिरूयेगा अनिलोड न मशक्प तिवाषः । यद्वा नवीर न विद्यते वीरो यमादन्य इति नवीः तत्सम्युदिः । सेनाः गणशः सन्ति न स्यन्ति स्वस्थलादणाणगं प्रति नोपसन्ति । "मानोनाः प्रतिये " इलनुशिष्य का षण्यम् । ततब पन्ति इति पदव्यम् । अब नसेना इत्यनेनाक्षेपोशायते, अतः समासोपपत्तिः । विशालसार वजं तन्नामकायुधमादायापि न नगछतस्तव कृत्यम्, अतद्गोचर इति भावः । पहा हेनीगणशयसापुखद ! सेनाः उत्स्यवन्ति परिसर्पन्ति न कर अति उत्तीय एकचकारद्विच कारंपदयोस्चारणलक्षण्यावश्यम्भावात्कथमेवे पदमिति वाच्यम् । “अनितदत्रामात्" इति सूत्रमहामाये "न पसनपरकस वाऽनेकस्य वोच्चारणे अवगं प्रति विशेषो ति" युके प्रकारस्तु भारप्रदीपिकायुक्तिनात्यापामस्मत्कृतायां विस्तरत उदश्चितस्ततोऽनुसन्धयः । कुतस्तेनाप्रपोजने नास्तीत्यत आह नेति । विशाललारं वजमादाय न गायाति । एकत्रचनेन एक वन माराय नायाति किन्तु बहुवत्रानादायायातो वासवापेक्षयाऽयमतिशयितबल इत्यवलेपोन का इति भावः । नाटायावतो यातिशितयळ इत्यवलेपोन कार्य इति भावः । यथो संग्रहे-"नन्वेकवजो रिपुमेलिबजी दशासपोरा नबनामवन्नाः ।" इति । यो मारतः अप्रिकल्पः मिताः । बाम्पेन " अग्नि देवानामयमः " इति श्रुतेः । अतः करणेन कस्य आत्यनः रणेन युद्धेन अस्मजातियुद्धेन, मायामयेनेति यावत् । या कराम्दः कुत्सितवाची । कपटेत्यत्र का पटये कुत्सितपट जन २ विक्षाशी जकविसंप्रदायात् । केन कुत्सितेन रणेन हन्तु न न हन्तुं योग्य इत्यर्थः । केनापि करणेन हन्तुं न शक्य इति । अलसारं पातबलम् । वाभिन जे उड़े हनुमन्तम् । आदाय विश लामिति शेष. । हे भलस न्यायमार्गेण युद्ध कर्तुमसमर्थ ! भरम् अलम् अत्यन्तम् । रलयोरमेदात । वर्जनात् वैरिवर्जनाइजो हारः तान् । भर्शायन् । ते हनुमन्तमा दायेति पूर्ववत् । यत्तु नागोजिमोन तत्रा विरोधापतिसमानार्थनेन पायाप्ती सप्तमी वापी | मलतेोतोः पर्याप्त्यर्थत्वेन पर्याप्तसारमिति व्याझ्यातुं योग्यम् । कुण्ठेत्यर्थस्य ततोऽलाभादिति तीर्थोपरि साहस कसम, ततु प्रथमपक्षे तदुक्त्वैव द्वितीयपक्षेत॥१३॥ धारमित्युक्त्येव न युक्तम् । तथादिशब्देन्दुशेखरे-"ततब सम्पन्धसामान्ये षष्ठव समासः । “भीत्रार्थानाम्" इति हेतुबप्रकारकरोगे तृतीयाराथनार्थ विमक्तिप्रकरणे न कुतम् । कारकत्वप्रयुक्तकार्यानापत्तरिति । भाषः । किथ हेतुत्वाविवक्षायां सम्बन्धित्वेन विवक्षया पडीधारम्मेपि बोया । अभ्युश्चयेनाहेत्यादि"।"डिति च" इत्यादाविव गगशोपीति निमितसत पुसतेः । मास्तस्पेति । कित्रितमित्युक्तिस्तु तहला सदेष्यत्वेट शेप ॥१२॥ For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सानास्ति, मारुतादप्यतिशयितगतिप्रमाण इत्यर्थः । अतस्तरसा यया कयापि दिशा समागम्य प्रहरि न वज्रं किञ्चित्करमिति भावः। यदि समीपमाग सामिष्यति तदा मुष्टचादिभिरेव निहन्यत इत्याशङ्याहन चेति । अग्निकल्पो हनुमान करणेन मुष्टचादिना हन्तुं न शक्यः। अग्नितुल्य मुष्टयादिप्रहारा पप्रवृत्तेरिति भावः ॥१२॥ तहि कथं कर्तव्यम् ? तबाह-तमिति । तं पूर्वोक्तमर्थम् एवं सम्यक् प्रसमीक्ष्य विचार्य । स्वकर्मसाम्यात्स्वकार्यसिद्धयर्थम् । फल तमेवमर्थ प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा । स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्य व्रजाक्षतं कर्म समार भस्व ॥ १३॥ न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् । इयं च राजधर्माणां क्षत्रस्य च मतिमंता ॥ १४ ॥ स्यापि हेतुत्वात्पञ्चमी। साम्यं समत्वम् अन्यूनातिरिक्तत्वम् । समाहितात्मा एकाग्रचित्तः। दिव्यं धनुस्सम्बन्धि अस्त्रवीर्यमस्त्रबलं स्मरन व्रज । अखबलं विलास निग्रहीतुमशक्यः । तेन तन्मन्त्रं स्मरनेव गच्छति भावः॥ १३॥न खल्विति । अहं त्वां संप्रेषयामीति यत् इयं मतिःन श्रेष्ठा खलु नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणविषया मतिः। राजधर्माणां राजनीतिस्वरूपधर्माणाम् । क्षत्रस्य तदनुष्ठातुः क्षत्रियस्य च मता उचिता वन्तीति पाठे सङ्घशोपि नावन्ति । तत्र हेतुः नेति । मारुतस्य मारुतेः। गतः परसेनाक्रमणार्यगमनस्य । प्रमाणम् इयत्ता नास्ति । मारुतेः सर्वदिग्गमनशीलतया कया दिशासमागत्य सेनाः प्रहरिप्यतीति न ज्ञायत इति भावः। यद्वा अस्य हनुमतो गते प्रमाणं मारुतस्य वायोरपि नास्ति, ततोऽप्यधिक इत्यर्थः । किश्च अग्नि कल्पः अग्निसदृशः अत एव करणेनमुष्टचादिना हन्तुं न, शक्य इति शेषः। अतः वजं वज्रप्रायमप्यायुधम् अलसारं कुण्ठितधारम, तदादाय न विश रणं न प्रविश १२ ॥ तर्हि किं कर्तव्यमित्यत आह-तमिति । तमर्थ पूर्वोक्तमर्थम् एवं प्रसमीक्ष्य उक्तप्रकारेण निरूप्य स्वकर्मसाम्यात् स्वकार्याजिताद्धेतोः समाहितात्मा समा Ka हितमनाः सन दिव्यमनवीर्य धनुषश्च वीर्य स्मरन् अक्षतं यथा भवति तथा कर्म समारभस्व बजेति योजना ॥ १३ ॥ अहं त्वां प्रेषयामीति यत् इयं मतिर्न श्रेष्ठा खलु नोचितत्यर्थः । इयं मतिः त्वत्प्रेषणविषया मतिः। राजधर्माणां राजनीतिरूपधर्माणी क्षत्रियस्य तदनुष्ठातुः क्षत्रियस्य च । मता उचितेत्यर्थः॥१४॥ MI स०-एवम् एवंविधं तं हनुमन्तम् अर्थ त्वत्प्रयोजन च प्रसमीक्ष्य स्वकर्मसाम्यात् स्वब्यापारानुगुण्यात् । समाहितात्मा अस्य हनुमतः अस्प धनुषो वीर्य चस्मरन् बज । ते कर्म म्यापारः अक्षतं फलपर्यवसायि यथा स्यात्तथा समारभस्व ॥१३॥ मतिश्रेष्ठ बुद्धया वरिष्ठ! यदित्यव्ययं तृतीयार्थे । यया मन्या त्वां प्रेषयिष्यामि इयं मतिनेत्यर्थः । अथवा संप्रेषयिष्यामीति यत् इयं प्रेरणान, नोचितेत्यर्थः । इयं प्रेरणविषया मतिः राज्ञां धर्माः राजधर्माः एषां सन्तीति राजधर्माः तेषामस्माकम् । क्षत्रियस्य च मता उनिता, नान्येषामिति मावः। अतो नानिप्रसक्तिः । एतेन स्वस्थ क्षत्रियत्वामावेपि क्षत्रधर्मानुष्ठानात् पुत्रप्रेषण युक्तमिति सूचयति॥१४॥ For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१३२॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्रमिति त्वां प्रेषयामीति भावः ॥ १४ ॥ नानाशस्त्रैः वैशारथं प्रहरण सामर्थ्यम् । अवश्यं बोद्धव्यम् स्मर्तव्यमित्यर्थः । रणे विजयश्च काम्यः प्रार्थनीयः । जयार्थे सर्वाण्यस्त्राणि स्मर्तव्यानीत्यर्थः ॥ १६५ ॥ तत इति । दशसुत नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम । अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १५ ॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १६ ॥ ततस्तैः स्वगणे रिष्टैरिन्द्रजित प्रतिपूजितः । युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यपद्यत ॥ १७ ॥ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १८ ॥ स पक्षिराजोपमतुल्यवेगैर्व्यालेश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १९ ॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥ २० ॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरोऽसौ संप्रहृष्टतरो ऽभवत् ॥ २१ ॥ सुमहच्चापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ २२ ॥ प्रभावः दक्षसुता देवाः । तथोक्तं श्रीविष्णुपुराणे - "मनसा त्वेव भूतानि पूर्व दक्षोऽसृजत्तथा । देवानृषीन्स गन्धर्वानुरगान् पक्षिणस्तथा ॥” इति ॥ १६॥ ततस्ते रिति । युद्धोद्धतः कृतोत्साह इति पाठः ॥ १७ ॥ १८ ॥ स इति । पक्षिराजोपमतुल्यवेगैः पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालैः हिंस्रपशुभिः, सिंदैरिति यावत् । सिंहाश्च रक्षसां वाहनानि भवन्ति । “सर्पसिपशु व्यालो " इत्यमरः ॥ १९ ॥ २० ॥ ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठीविभक्तिकं हे अरिन्दम ! सङ्ग्रामे नानाशस्त्रैः वैशारद्यं सामर्थ्यम्, तवास्तीति शेषः । अतः अवश्यमेव योद्धव्यम् । रणे विजयः काम्यः प्रार्थनीय एव ॥ १५ ॥ दक्षसुतप्रभावः दक्षसुता देवाः तत्सदृशप्रभावः ॥ १६ ॥ स्वगणैः इष्टेः समास्यैः राक्षसैः । युद्धे उद्धतश्वासी कृतोत्साहश्च । संप्रपद्यत सम्प्रापद्यत ॥ १७ ॥ १८ ॥ पक्षिराजोपम तुल्यवेगैः स० [अथ राज्ञः क्षत्रियस्य च कृत्यमाह - नानेति । नानाशास्त्रेषु धर्मार्थनीत्यादिशास्त्रेषु संग्रामे न वैशारयर, संपायमिति शेषः । यस्य रणे विजयः काम्यो भवति तेनोकं नानाशास्त्रम् अवश्यं बोद्धव्यमेवेत्यर्थः । यद्वा परस्य नानाशास्त्रेषु यद्वैशारद्यमस्ति तद्योद्भाऽवश्यमेव बोद्धव्यम् । बुद्ध्वापि रणे स्वस्य विजयः प्रार्थ्य एव । अहं जेष्याम्येवेति बुद्धया युद्धमारम्यमेव न तु तादृशशनोरपि निवर्तितव्यमित्यर्थः । केचितु नानाशखैरिति योद्धव्यमिति च पठित्वा नानाशस्त्रकरणकसंग्रामे वैशारचं सामर्थ्य तवास्ति, अतस्त्रयाऽवश्यं योद्धव्यपेत्र रणे जयश्च प्रार्थनीय एवेति व्याचक्षते ॥ १५ ॥ For Private And Personal टी. सुं.प. स० ४८ ॥१३२॥ Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पृथक्पदम् । कार्मुकस्येत्यत्र स्वनमिति वा अध्याहारः ॥२१॥२२॥ तस्मिस्तत इति । संपति युद्धे । जातहो जातोत्साहे ॥२२॥ चकचराः सङ्ग चारिणः॥२४॥२५॥ तडिदूर्जितनिःस्वनम् । अत्र तडिच्छब्देन तत्सङ्घातोऽशनिरुच्यते । विद्युत्सवातनिखनामिति पूर्वमुक्तत्वात् । अशनिवद तस्मिस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ । दिशश्च सर्वाः कलुषा बभूवुर्मुगाश्च रौदा बहुधा विनेदुः ॥२३॥ समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परम प्रहृष्टाः॥२४॥ आयान्तं सरयं दृष्ट्वा तूर्णमिन्द्रजितं कपिः । विननाद महानादं व्यवर्धत च वेगवान् ॥२५॥ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥२६॥ ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्को । कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २७॥ स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य । शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ॥२८॥ ततःशरा नायततीक्ष्णशल्यान सुपत्रिणः काञ्चनचित्रपुडान् । मुमोच वीरः परवीरहन्ता सुसन्नतान वचनिपातवेगान् ॥२९॥ ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च । विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥३०॥ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोघJल्लक्ष्यसंग्रहम् ॥ ३३ ॥ दृढनिस्वनमित्यर्थः॥२६॥ तत इति । सुरासुरेन्द्राविव समेतावित्यन्वयः ॥२७॥ स तस्येति । झरप्रवेगं व्यइनत् चचार चेत्यन्वयः ॥ २८-३०॥ रामानु-सुपत्रिण इति । पत्रिणः प्रशस्तपत्राः । शोभनाश्च ते पत्रिणश्चेति विग्रहः ॥ २९ ॥ शराणामिति । अभिलक्ष्यस्य लक्ष्योधने प्रसिद्धस्य । लक्ष्यसंग्रह लक्ष्यसंग्रहणम्, लक्ष्यविषयदृष्टिमिति यावत् । मोषयन वितथयन् ॥३१॥ रामानु-शराणामन्तरेवाशु व्यवर्तत महाकपिरिति पाठः । आभिलक्ष्पस्प लक्ष्यवेधप्रसिदस्य। ५ पक्षिराजोपमः तुल्यवेगैः अन्योन्यसमवेगैश्च । व्याले हिनपशुभिः ॥१९-२३॥ चकचराः ज्योनिश्चक्रप्तवारिणः ॥२४॥२५ ॥ तडिजितनिस्वनं नदिच्छम्देनाशनि रुच्यते ॥२६-२८॥ मुपविणः प्रशस्तपत्राः॥२९॥३०॥ अभिलक्ष्यस्य लक्ष्यवेधनप्रसिद्धस्य । तस्य इन्द्रजितः । लक्ष्यसंग्रह लक्ष्यसाडणम । लक्ष्यविषय For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू.IN १३३॥ मोषयन वितथीकुर्वन् । मोहयान्नति पाठे विपर्यासयान्नत्यर्थः । लक्ष्यमग्रह लक्ष्यसंग्रहणम , लक्ष्यविषयष्णिमिति यावत् ॥ ३१ ॥ समाभिवर्तत समभ्यवर्तत उत्पपाताटी.म.कां. चित्यन्वयः ॥ ३२ ॥ मनोग्राहि मनआकर्षकम् ॥ ३३ ॥ अन्तरं छिद्रम् ॥ ३४ ॥ अमोघेषु शरेषु संपतत्स्वपि लक्ष्ये लक्ष्यभते इनमति विहन्यमाने । स०४८ शराणामग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३२ ॥ तावुभौ वेगसम्पनी रणकर्मविशारदो। सर्वभृतमनोग्राहि चक्रतुयुद्धमुत्तमम् ॥ ३३ ॥ हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् । परस्परं निर्विषही बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३४॥ ततस्तु लक्ष्ये सविहन्यमाने शरेष्वमोघेषु च संपतत्सु। जागम चिन्तां महती महात्मा समाधिसंयोगसमाहितात्मा ॥३५॥ ततो मतिं राक्षस राजसूनुश्चकार तस्मिन हरिवीरसुख्ये। अवध्यतां तस्य कणेः समीक्ष्य कथं निगमलेदिति लिग्रहार्थम ॥ ३६ ॥ ततः पैतामहं वीरः सोऽसमस्त्रदिदां वरः। सन्दधे सुग्रहातेजास्तं हरिप्रवरं प्रति॥ ३७॥ स्वयं तेभ्यो विमुच्यमाने सति । हन्तेर्गत्यर्थात्कर्मकर्तरि लटइशानजादेशः। समाधिसंयोगसमाहिताना सम्यगाधीयत इति समाधिः लक्ष्यं तस्मिन् । संयोगे शरसन्धाने समाहितात्मा अग्रमत्तनित्तः। स महात्मा इन्द्रजित । महतीं चिन्तां जगाम ॥ ३० ॥ रामान-अमोघेष शरेण संपतस्मपि लक्ष्ये लक्ष्यभूते ॥॥ हनुमात विहन्यमाने स्वयमेव तेभ्यो विमुच्यमाने सति । इन्तर्गत्यर्थात कर्मकर्तरि लटइशानजादेशः। समाधिसंयोगसमाहितात्मा समाधीयत इति समाधिः लक्ष्य तस्मिन संयोगे शरसन्धाने | च समाहितारमा अप्रमत्तचित्तः महात्मा म इन्द्रजित् महत्ती चिन्तां जगामेति योजना । शरेषु मोरेष्ठिति राहे-संपतत्स शरेष मोघेष सत्स लक्ष्ये लक्ष्यभते हुनमात बिहन्याने च सति | सः चिन्तां जगामेति संवन्धः ॥ ३५ ॥ अवध्यता तस्य कपेस्समीक्ष्य निग्रहाणे कथं निगच्छेत नीचतां गच्छेदिति मर्ति चकार ॥३६॥३७॥ घा॥१३३॥ दृष्टिमिति यावत । मोघयन वितथीकर्वन । मोहयत्रिति पाठे-विपर्यासयन व्यवर्ततेति सम्बन्धः ॥ ३१॥ अभिवर्तत अभ्यवर्तत । ततः सारमोक्षसमये पुनरुत्पपान ॥३२॥३॥ अन्तरं रन्धम् ॥३४॥ अमोघेषु शरेष मम्पनत्म्वपि लभ्ये लक्ष्यभते हनमति विहन्यमाने स्वयमेव गरेभ्यो नियमाने सति, गौरभिदा माने सती त्य: । हन्तेर्गत्यर्थात्कर्मकर्तरि लटः शानजानेकाः । समाजियोगसमाहितात्मा समाधीपत इति समाधिला शकिपन संयोगे कारसमक्षाने समाहितारमा अप्रमत्त || | चित्तः लक्षासन्धानकारसम्धानलचित्त इत्यर्थः । कारण मोरेखित्यति पातः ॥ ३५॥ राक्षमणाजसता लम्ण को अवगत समीक्षा निग्रहार्य बन्धनार्थम कथ।। For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir निजग्राह बबन्ध ।। ३८-४० ॥ ब्रह्मास्त्रमभिमन्त्रितम्, विज्ञायति शपः ।।४३॥ लोकगुरोः प्रभावात् अस्य बन्धस्य मोक्षणे में शक्तिनास्तीत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः आत्मयानरबबन्धः भया अनुवर्तितव्य इत्यन्वयः ।।४२॥ पितामहानुग्रहं विमोक्षहेतुभूतमनुग्रहम् अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् । निजग्राह महाबाहुमारुतात्मजमिन्द्रजित् ॥ ३८॥ तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात चमहीतल ॥३९॥ ततोऽथ बुद्ध्वा स तदस्रबन्धं प्रभोःप्रभावाद विगतात्मवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥४०॥ ततः स्वायम्भुवैमन्त्रैर्ब्रह्मास्त्रमभि मन्त्रितम् । हनूमाश्चिन्तयामास वरदानं पितामहात् ॥४॥न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् । इत्येव मत्वा विहितोऽस्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः॥४२॥स वीर्यमस्त्रस्य कपिर्विचार्य पिता महानुग्रहमात्मनश्च । विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥४३॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते । पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥४४॥ ग्रहणे चापि रक्षोभिर्महान मे गुणदर्शनः । राक्षसेन्द्रण संवादस्तस्मादगृह्णन्तु मा परे ॥४५॥ ॥४३॥ स्वस्यादित्ययासानन्तरं पितामहमहेन्द्राभ्यामनिलेन च रक्षितत्वान्न मे भयमित्यर्थः ॥४४॥ ग्रहण इति । गुणदर्शनः गुणपर्यवसायी । निगच्छेत् निश्चेष्टां गच्छेत् इति तस्मिन् हरिवीरमुरुये मर्ति चकारेति सम्बन्धः । ३६ ॥ ३७॥ निजमाह बबन्ध ॥ ३८॥ ३९ ॥ सा हनुमान स्वस्य तदरबन्ध ब्रह्मास्त्रवन्धम् । कृतं बुद्ध्वापि प्रभोः ब्रह्मणः प्रभावात वरदानात् विगताल्पवेगः विगतः अप्राप्तः अल्पोऽपि वेगः पीडा येन तादृशः, अभीतचित्त इति यावत् । आत्मनः पितामहानुग्रह मुहूर्तमात्रेण मदननिरोधमुक्तिरित्येवंरूपम् । विगताल्पवेग इति पाठः ॥४०॥ ब्रह्मास्त्रमभिमन्त्रितम, विदित्वेति शेषः ॥४१॥ अथेन्द्रजिदभिप्रायानुवादपूर्वक स्वकर्तब्यमाह-न म इति । लोकगुरोः प्रभावादस्य बन्धस्य विमोक्षणे मम शक्तिर्नास्ति इत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः, तत आत्मयोनेरखबन्धः मया अनुवर्तितव्य इत्यन्वयः ॥४२॥ विमोक्षशक्तिं मुहूर्तानन्तरभाविनी ता परिचिन्तयित्वा मुहूर्तमात्र पितामहाजामनुवर्तते स्म ॥४३॥ पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन चेत्युक्तिः आदित्यनासप्रवृत्त्यनन्तरमिति ज्ञेयम् ॥४४ ॥ ४५ ॥ For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. संवादः ॥४५॥४६॥ ततस्तमिति । शणवल्कैः झणत्वग्भिः। संहतैः सजीकृतः। दुमचीरैः वल्कलैः ॥१७॥स इति । राक्षसेन्द्रः कौतूहलाती टी.सु.क ॥१३॥ मां द्रष्टुं व्यवस्येदिति निश्चितार्थस्सन बन्धनादिकं रोचयामासेति सम्बन्धः ॥ ८॥१९॥ अन्येन शणवल्कलादिना । बद्धः अस्त्रं नानुवर्तते. स०४८ स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः । परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभय॑मानः ॥४६॥ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् । बबन्धुःशणवल्कैश्च दुमचीरैश्च संहतैः॥४७॥ स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च । कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥४८॥ स बद्धस्तेन वल्केन विमुक्तोऽस्रेण वीर्यवान् । अस्त्रबन्धःस चान्यं हि न बन्धमनुवर्तते ॥४९॥ अथेन्द्रजितु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् । विमुक्तमत्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥५०॥ अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताःस्मसर्वे॥५॥ अस्त्रेण हनुमान मुक्तो नात्मानमवबुध्यत । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः॥५२॥ नास्त्रेण बद्ध इव वर्तत इत्यर्थः॥५०॥ अहो इति । मन्त्रगतिः ब्रह्मास्त्रमन्त्रपद्धतिः। न विमृष्टा न पर्यालोचितेत्यर्थः । बन्धान्तरेण सहानवस्थानरूपं ब्रह्मास्त्रस्वभावमनालोच्य शणबन्धादिकं राक्षसैः कृतमिति भावः । अस्त्रे विहते ब्रह्मास्ने प्रतिहते । अन्यदत्रं न प्रवर्तते, न प्रभवतीत्यर्थः ।। तदेव ब्रह्मास्त्रं प्रयुज्यतामित्याशङ्कयाह-पुनश्चेति । पुनर्न प्रवर्तते, प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । सर्व इत्यनन्तरमितिकरणं बोध्यम् । इति । चिन्तां जगामेति पूर्वेण सम्बन्धः॥५१॥ अनेणेति । नावबुद्धयत नावधृतवान् ॥५२-५७ ॥ स इति । समीक्ष्य विचार्य करोतीति समीक्ष्यकारी ॥४६॥ शणवल्कः शणत्वग्भिः। संहतः त्रिगुणितेः॥४७॥ सा हनुमान राक्षसंन्द्रः कौतूहलान्मा द्रष्टुं व्यवस्थे । दिति निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति सम्बन्धः ॥ ४८ ॥ अस्त्रवन्धमोक्षोऽपि तथैवाजायतेत्याह-स इति । वल्केन तजन्यरज्ज्वैव बद्धः अत्रेण १३ तु विमुक्तः । कुतस्तत्राह अखबन्धो मन्त्रबन्धोऽन्य बन्धं नानुवर्तते इतरबन्धेन सह न तिष्ठति, तस्मिन सति मन्त्रबन्धो नइयतीत्यर्थः ॥ ४९ ॥ दुमचीर बद्धम्। अत एव अत्रेण विमुक्तं विचार्य अन्येन शणवल्कलादिना बद्धो हनुमान् अस्त्रमनुवर्तते अस्त्रेण बद्ध इव वर्तते इत्यपि विचार्य चिन्ता जगामेनि पसम्बन्धः ॥ ५० ॥ अथात्मानमुपालभते-अहो इति । महत्कर्म ब्रह्मास्त्रेण हनुमद्वन्धनकर्म राक्षसैः निरर्थकं कृतम् । कुतः मन्त्रभृतिः न शक्या, For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir अतीत्येति । परिचारवृद्धान् अमात्यवृद्धान् ॥ ५८-६१ ॥ कार्यार्थ कर्तव्यार्थम् । अर्थस्य कर्तव्यार्थस्य । मूलं निमित्तम्, प्रेषयितारमित्यर्थः। अनयोः हन्यमानस्ततःक्रूरै राक्षसैः काष्ठमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥५३॥ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५४॥ तं मत्तमिव मातङ्ग बद्धं कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५५॥ कोऽयं कस्य कुतो वाऽत्र किं कार्य को व्यपाश्रयः । इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥५६॥ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५७॥ अतीत्य मार्ग सहसा महात्मा स तत्र रक्षोधिपपादमूले। ददर्श राज्ञः परिचार वृद्धान् गृहं महारत्नविभूषितं च ॥५८॥ स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कृष्य माणमितस्ततः ॥ ५९॥राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥६॥ स रोषसंवर्तितताम्रदृष्टिदशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान समादिशतं प्रति मन्त्रिमुख्यान ॥६॥ यथाक्रमं तैः स कपिर्विष्टष्टः कार्यार्थमर्थस्य च मूलमादौ । निवेदयामास हरीश्वरस्य दूतः सकाशादह मागतोऽस्मि ॥६२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ विपृष्ट इत्यनेन संबन्धः । श्लोकान्त इतिकरणं बोध्यम् । वक्ष्यमाणसङ्ग्रहोऽयम् ॥ ६२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गार तिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥ ब्रह्मास्त्रमन्त्रधारणमशक्यमित्यर्थः । नच पुनः करणं शक्यमित्याह पुनश्चेति । न प्रवर्तते प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । अतः संशयिताः स्म सर्व इति चिन्ता जगामेति पूर्वेण सम्बन्धः ॥५१-५५ ॥ कोऽयमिति। अत्र रावणपुरे । को व्यपाश्रयः को वा आश्रयः ॥५६॥ ५७ ॥ अतीत्येति । परिचारवृद्धान् अमात्य वृद्धान् ॥५८-६१ ॥ कार्यार्थ कर्तव्यार्थम् । अर्थस्य च मूलम् अर्थकारणम् । कार्य प्रति प्रेषयितारमिति यावत् । पृष्टस्सन दूतस्सन अहमागतोस्भीति निवेदया मासेति सम्बन्धः ॥५२॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir ग.रा.भ. टी.मुं.का स० ततःस इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थ रावणेनागन्तव्यामति भया यत्नः कृतः। स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवा नित्यानयनकर्मणा जातविस्मय इत्यर्थः ॥ १॥ भ्राजमानमित्यादि । वज्रसंयोगसंयुक्तैः वज्रकीलनेन संबद्धैः। अत्र भ्राजमानमित्यनुपज्यते ॥२॥३॥ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ॥१॥ भ्राजमानं महा हेण काञ्चनेन विराजता। मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥२॥ वजसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमै राभरणश्चित्रमनसेव प्रकल्पितैः॥३॥ महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥४॥ विवृतैर्दर्शनीयैश्च रक्ताःीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रः प्रलम्बदशनच्छदैः ॥५॥ शिरोमि दशभिवीरं भ्राजमानं महौजसम् । नानाव्यालसभाकीणेः शिखरैरिव मन्दरम् ॥६॥ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्रामपक्रेण सबलाकामिवाम्बुदम् ॥७॥ बाहुभिर्बद्धकेयूरेश्चन्दनोत्तमरूषितैः। भ्राज मानाङ्गदैः पीनैः पञ्चशीरिवोरगैः ॥८॥महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्ण सूपविष्टं वरासने ॥९॥ अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात् समुपसेवितम् ॥१०॥ दुर्धरण प्रहस्तेन महापार्श्वन रक्षसा । मन्त्रिभिमन्त्रतत्त्वज्ञैनिकुम्भेन च मन्त्रिणा ॥ ११॥ भक्तिभिः पतिभिः । इत्थंभूतलक्षण तृतीया । यथा पझ्या भवन्ति तथाऽनुलित इत्यर्थः ॥४-६॥ पूर्णचन्द्राभवक्रेण पूर्णचन्द्रतुल्यनायकरत्नेन । वर्क नायकरत्नम् अभितोलममुक्तामाणमण्डलम् ।। ७॥ केयूरं भुजोपरि धार्यमाणमाभरणम् । अङ्गद बाहुमध्यस्थाभरणम् ॥ ८-१०॥ मन्त्रिभिः तत इति । कर्मणा तस्य विस्मितः स्वयं सिंहासनावचलित एव ब्रह्मास्त्रेण स्वबन्धनकमविस्मित इत्यर्थः ॥ १ ॥२॥ वजसंयोगसंयुक्तैः वञ्चकीलन सम्ब आभरणैाजमानमित्यनुषङ्गः ॥ ३॥ मक्तिभिः कस्तूयादिरचनाविशेषः॥४-१०॥ मन्त्री बुद्धिसहायः ॥ ११ ॥ १२ ॥ सा-तस्प रावणस्य। क मण( स्वव महाराज इति साक्षादसम्भाष्य मन्त्रिमुखन वाचयाभासेल्यवरूपकमणेत्यर्थः।। कतक०-तस्य रन्द्रजितः । यत्तु रावणस्येति सन्न । तेन हनूमवि कस्यापि कर्मणोऽस्तत्वात् ॥१॥ र २॥ For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir प्रास्तमन्त्रः। अतस्सचिवैरित्यपनरुक्तिः ॥११-१७॥ अयं रावणकतः अधर्मः बलवान स्याहादि । तदाऽयं राक्षसे भारः समाकस्य सरलोकस्यापि रक्षिता स्यात् ॥ १८॥ अस्येति । तेल कर्मभिः कतेन प्रवक्तेनाधर्मेण हेतुना ॥ १९॥२०॥ इति श्रीगोविन्दराजटिरचित श्रीरामायणभूषणे शृङ्गार । सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः । कृत्स्न परिवृतं लोकं चतुभिरिव सागरैः ॥ १२ ॥ सचिवैर्यत्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः।अन्वास्यमानं रक्षोभिः सुरिव सुरेश्वरम् ॥ १३॥ अपश्यदाक्षसपतिं हनुमानतितेजसम् । विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४ ॥ स तैः संपीड्यमानोऽपि रक्षोभिीमविक्रमैः। विस्मयं परमं गत्वा रक्षो धिपमवैक्षत ॥१५॥ भ्राजमानं ततो दृष्ट्वा हनुमान राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ॥१६॥ अहो रूपमहो धैर्यमहो सत्त्वमहोद्यतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७॥ यद्यधर्मो न बलवान स्यादयं राक्षसेश्वरः। स्यादय सुरलोकस्य सशकस्यापि रक्षिता ॥१८॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिलोककत्सितैः । तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥ १९॥ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् । इति चिन्तां बहुविधामकरोन्मतिमान हरिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥२०॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः॥४९॥ तिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ १९ ॥ सचिवः कार्यसहायः ॥ १३ ॥ १५॥ रक्षोधिपमवेक्षत न तु रक्षाकतपीढामित्यर्थः ॥१५-१७॥ अयमधर्मः रावणकृतोऽधर्मः न स्याद्यदि अयं राक्षसेश्वरः बलबार स्यात सशक्रस्य सुरलोकस्य रनितापि स्यादिति सम्बन्धः ॥ १८ ॥ क्रूरी भीषणैः । नुशंसः परदोहाचरणशीलेः । तेन पूर्वोक्तिनाधर्मेण च ॥ १९ ॥२०॥ इति श्रीमहेश्वरतीविरचिताय श्रीरामायणतत्वदीपिकारुणयां सुन्दरकाण्डब्याख्यायाम् एकोनपनामः सर्गः ॥४१॥ For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kalashsagarsun Gyarmandir वा.रा.भू. ॥१३६॥ तमुद्रीक्ष्येत्यादि ॥ १ ॥२॥ बाणः महाबलिसुतः । अनेन तेनापि किञ्चित् शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यम् ॥ ३ ॥४॥ दुरात्मा पृच्छयता टी.नु.का. मिति । अस्य विवरणम् कुत इत्यादि । कुतः कस्मादेशादागतः । किं वाऽस्य कारणम् अस्य कः प्रेरकः । मत्पुरीम्, प्रतीति शेषः। आयोधने युद्धे। स. ५० तमुद्रीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । कोपेन महताऽऽविष्टोरावणो लोकरावणः॥१॥शङ्काहतात्मा दध्यौस कपीन्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत् साक्षादिहागतः॥२॥ येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा। सोऽयं वानरमूर्तिः स्यात् किंस्विद्वाणोपि वाऽसुरः॥३॥ स राजा रोषताम्राक्षः प्रहस्तंमन्त्रिसत्तमम् ।कालयुक्तमुवा चेदं वचो विपुलमर्थवत् ॥४॥ दुरात्मा पृच्छयतामेष कुतः किं वाऽस्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥५॥ मत्पुरीमप्रधृष्यां वाऽऽगमने किं प्रयोजनम् । आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः ॥६॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥७॥ यदि तावत्त्व मिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे॥८॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् । विष्णुना प्रेषितो वापि दूतो विजयकांक्षिणा ॥९॥ न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥१०॥ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवि तम् । अथवा यनिमित्तं ते प्रवेशो रावणालये ॥ ११॥ एवमुक्तो हरि श्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ १२॥ कि कार्य किं प्रयोजनम् ॥५-७॥ यदि तावत्त्वमिन्द्रेणेत्यादि । यदि वैश्रवणस्येत्यादेः दूतो विजयकाशिणेत्यन्तस्य तत्त्वमाख्याहीति पूर्वेका संबन्धः। ॥८॥९॥ न हीत्यादि । अथवेति । यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वोते पूर्वेण संबन्धः ॥१०॥११॥ एवमुक्त इत्यादि । रक्षोगणेश्वर IN॥१३॥ आविष्टः, आसीदिति शेषः ॥१॥ तेजसावृतं, दृष्ट्रेति शेषः । शङ्काहतात्मेत्युक्तो शङ्कामेवाह-नन्दी वानरमुख्य एषः प्रमथगणाधिपः॥२॥ शप्तः मन्मुखसहशमुखैस्तव 7 नाशो भविष्यतीति शप्तः । सोऽयमिति । वाणो बलिसुतः महासुरः। इति दध्याविति पूर्वेण सम्बन्धः ॥ ३ ॥ कालयुक्त कालोचितम् ॥४॥ कुतः कस्मादेशादागतः । किंवाऽस्य कारणम् अस्य को वा प्रेषकः ॥५॥ मत्पुरीमिति, उदिइयेति शेषः॥६-१०॥ यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण सम्बन्धः। अबवाश For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मित्यनेन प्रशारं प्रहस्तं पृष्ठतः कृतवानिति गम्यते ॥१२॥१३॥ एषा वानरता । राक्षसेन्द्रस्य, तवेति शेषः ॥१४॥१५॥प्रतियुद्धाः प्रतिप्रहृताः॥१६ ममापीति तवेवेत्यर्थः । तर्हि कथं बद्धोऽसीत्याशङ्कयाह राजानमिति ॥ १७॥ पीडितः बद्धस्सन् । अस्त्रेण विमुक्तः । हिशब्दोऽवधारणे । ब्रह्मास्त्रस्य अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥१३॥ जातिरेव मम त्वेषावानरोऽहमिहागतः।दर्शने राक्षसेन्द्रस्य दुर्लभ तदिदं मया ॥१४॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम् । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः ॥ १५ ॥ रक्षणार्थ तु देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बद्धं देवासुरैरपि ॥ १६॥ पितामहादेव वरो ममाप्येषोऽभ्युपागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्ति तम् ॥ १७ ॥ विमुक्तो ह्यहमत्रेण राक्षसैस्त्वभिपीडितः । केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम् ॥१८॥ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १९॥ इत्यार्षे श्रीरामा यणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ॥५०॥ साधनान्तरासहत्वादिति भावः । अस्तु सर्वमेतन्मदर्शनार्थम्, मद्दर्शनं वा किमर्थम् ? तबाह-केनचिदिति ॥ १८॥ १९॥ इति श्रीगोविन्दराजविरचिते । श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥५०॥ यनिमित्तस्ते इति पाठे बहुव्रीहिः ॥ ११-१३ ॥ दर्शन इति । राक्षसेन्द्रस्य, तवेति शेषः । दर्शने दुर्लभे सति । राक्षसेन्द्रस्य तव दर्शनार्थ तदिदं वनं नाशित मिति सम्बन्धः ॥ १४ ॥ १५ ॥ रक्षणार्थमिति । प्रतियुद्धाः प्रहताः ॥ १६॥ ननु तवास्त्रबन्धाभावे किमिति ब्रह्मास्त्रेण बद्धो राक्षसैः पीडयस इत्यत आहराजानमिति । अस्त्रविमुक्तोऽपि कार्यवशाद् बुद्धिपूर्वकमेवाहमेभिः पीढचे एतन्ममाकिवित्करमिति भावः ॥ १७-१९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो पचाशः सर्गः॥ ५० ॥ ८.४१ For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ११३७॥ समीक्ष्येत्यादि । समीक्षणोक्तिकियाभेदात्तच्छन्दद्वयम् ॥ १ ॥ अहं रामदूत एव, सन्देशस्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाटी ..को. देतोः, सन्देशपापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात् " इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् । यद्यपिस०५१ तं समीक्ष्य महासत्त्वं सत्त्ववान हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १॥ अहं सुग्रीवसन्देशा दिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २॥ भ्रातुःशृणु समादेशं सुग्रीवस्य महा त्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुलोकस्य सुरेश्वरसमद्युतिः ॥ ४॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः। पितुर्निदेशानिष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५॥ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धय पन्थानमाश्रितः ॥६॥ तस्य भार्या वने नष्टा सीता पतिमनुव्रता।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥७॥ सुग्रीवण न सन्दिष्ट तथापि दूतोक्तं सबै स्वाम्युक्तमेवेत्याशयेनोक्तम् ॥२॥ भ्रातुरिति । समादेशं सन्देशरूपमिति वाक्यविशेषणम् । इह अस्मिल्लोके ।। अमुत्र परलोके । क्षमम् अभ्युदयसाधनम् ॥३-५॥ रामानु०-रावणहृदयपरिज्ञानार्थं तत्कालोदितप्रतिभया सुग्रीवसन्देशं कल्पयित्वा बदति भ्रातुरिति । समादेश सन्देशम् । सुग्रीवसन्देशस्य रामप्रयोजनपरत्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्पादिकं राजा दशरथ इत्यारभ्य-भ्रमता च मया दृष्टा गृहे ते जनकात्मजेत्यन्तेन प्रतिपादयन् तद्भवानित्यादिना कृत्वा सुखमवाप्नुयादित्यन्तेन सुग्रीवसन्देश बदति ।। ३-५ ॥ धम्य धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते" इति यत्प्रत्ययः ॥६॥७॥ रामानु-धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते " इति यत्पत्ययः ॥ ६॥ अथ सुग्रीवसन्देशकथनव्याजेन सामदण्डान्यतरविषयत्वनिश्चयाय न्यायानुसारी न वेति जिज्ञासति-तमित्यादि ॥१॥ अहमिति । वालिरावणयोस्सखित्वसम्बन्धी । त्वाद्धातृत्वम् । कुशलमब्रवीत अप्राक्षीदित्यर्थः ॥ २ ॥ समादेशं सन्देशरूपं वाक्यमिति सामानाधिकरण्यम् ॥ ३ ॥ ननु किं तत्सुग्रीवसन्दिष्टमित्याकाङ्कायां ॥१३॥ स-राक्षसेम हरीश: इति. पाठः । हे राक्षसभ राक्षसश्रेष्ठ ! बालिरावणयोनांतूसोहादात्तत्प्रकाशिका मृतितिति । हरीशः कुशलमजवीत् त्वरकुशलमुदिश्व पृच्छति मामबीत । राक्षसभहरीशा, ने शृणोषि तेनोक चेत्तव हननमनायासन कृत्वा सीता नेपतात्यान्तरङ्गिकोऽर्थः राक्षसमस्य हरीश: महासिंह इत्येकपदत्तायां शेयः । तथा प्रातेत्यनेन त्वद्राव्यग्रहणेऽपि योग्यता तस्यास्तीति सूचयति ॥२॥ For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स मार्गमाण इति । सुग्रीवेण मयेति शेषः । यद्वा लोक वक्तारः स्वात्मानमन्यमिव निर्दिशन्त्योद्धत्यातिशयात् । यद्वा अत्रानुवादात् पूर्व सुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान् पठतीति समादेशप्राधान्यादन्यवाक्यमपि तथोच्यत इति केचित् प्राहुः । यद्वा सुग्रीवसन्देशस्य रामप्रयोजनपर स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ ८ ॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हयृक्षाणां गणेश्वरः ॥ १० ॥ त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः । रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः । हरीन संप्रेषयामास दिशः सर्वा हररीश्वरः ॥ १२ ॥ तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ १३ ॥ वैन तेयसमाः केचित् केचित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥ अहं तु हनुमान्नाम मारुतस्योरसः सुतः । सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ १५ ॥ समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः । भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥ 37 त्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्यादिकं दर्शयति-राजा दशरथ इत्यादिना ॥ ८-११ ॥ स इति । सत्यसङ्गरः सत्यप्रतिज्ञः । " कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः इत्यमरः ॥ १२ ॥ रामानु० - सत्यसङ्गरः सत्यप्रतिज्ञः । " कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः" इत्यमरः ॥ १२ ॥ तामिति । अधश्वोपरि चाम्बरे, पाताले भूमौ आकाशे चेत्यर्थः ॥ १३ ॥ वैनतेयेति । असङ्गगतय इति शीघ्रत्वे हेतुः ॥ १४ ॥ अहन्त्विति । औरतस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदम् । सीतायास्तु कृते सीतालाभाय तां दिदृक्षुरिति योज्यम् ॥ १५ ॥ १६ ॥ यन्मयोच्यते तदेव तदीयाशयेन हनुमान् स्वयमेव सर्वं सन्दिशति - राजा दशरथ इत्यादिना जानकी प्रतिदीयतामित्यन्तेन ॥ ४-१० ॥ त्वयेति । त्वया विज्ञात पूर्वश्व वालीति ममक्तिः। स तेन निहत इति पाठः । रामोत्कर्षश्च प्रतिपादित इति ज्ञेयम् ॥ ११-१५ ॥ त्वां दिक्षुरिहागत इति पाठः । त्वां सुमीवभ्रातरं रावणम्, तस्मिन् दृष्टे सर्वलोकवृत्तान्तज्ञः स सीतागतिं वक्ष्यतीति सुग्रीवेणोक्तत्वात्वां दिक्षुरिहागतः, दैवात्पङ्गपरि गङ्गानिपतनवत् तव गृहे भ्रमता मया For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श.रा.भू. ११३- एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीवसन्देशं वदति-तद्भवानित्यादिना । दृष्टधर्मार्थः शास्त्रेण विदितधर्मार्थस्वरूप इत्यर्थः । तपःकृतपरिग्रहः तपसिटी .सं.का. विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृतपरिग्रहः । स्वारसिकतपस्क इति यावत् । हेतुगर्भे विशेषणे ॥ १७ ॥ धर्मविरुद्धेषु धर्मशास्त्रास.५१ तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान महाप्राज्ञ नोपरोढुं त्वमर्हसि ॥१७॥ न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । भूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ १८॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणा मग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९॥ न चापि त्रिषु लोकेषु राजन विद्येत कश्चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥ तत्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१॥ दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥२२॥ विरुद्धषु । धर्मविरुद्धत्वेऽपि यत्सौख्यावह तत्कार्यमित्यवाह बपायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथंचित्परिह्रियन्त इत्या शङ्कयाह मूलघातिष्विति । स्वविनाशकरेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सजन्ते नोयुक्ता भवन्ति ॥१८॥ रामकोपानुवर्तिनां राम कोपानुसारेण निर्गतानामित्यर्थः॥ १९॥ व्यलीकम् अप्रियम् । “व्यलीकं त्वप्रियेऽनृते" इत्यमरः ॥२०॥ तदिति । तत्तस्मात् अधर्मावहत्वात रामापराधस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्तमानकालहितम् । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशकत्वेन तत्परिहारस्य भूतकाल हितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यम् ॥२१॥ जानकीहरणे किं मानं तत्राह-दृष्टा हीति । यत् सीतादर्शनम् दुर्लभम् । इतरवानरालभ्यं जानकी दृष्टा ॥१६॥ दृष्टधर्मार्थः धर्मार्थशाखपारहवा । तपाकृतपरिग्रहः कृततपःपरिग्रहः, महातपस्सम्पन्न इत्यर्थः । यस्मादेताहशस्त्वं तस्मात्परदारानुपरोढुं नाई। सीति योजना ॥ १७ ॥ अनेन मम का हानिरित्यत आह-नहीति । धर्मविरुद्धेषु अधर्मेष्वित्यर्थः । अधर्मफलमाह बहपायेषु बहुनर्थेषु । ननु सर्वापायप्रतीकार समर्थस्य किमियं वाचोयुक्तिः ? तबाह मूलघातिषु । मूलतो विनष्टः किं प्रतिकरिष्यतीति भावः ॥ १८ ॥ ननु सर्वमूलफलच्छेदिनो मे को मूलच्छेदीत्यत आइकश्चेत्यादि ॥ १९ ॥ व्यलीकम् अपराधम् ॥ २०॥ तद्वाक्यं सुग्रीवोक्तम् । त्रिकालहितं सीतानुपरोधेन पूर्वापराधनाशात् वर्तमानैश्वर्याविरोधात भाविशुभ हेतुत्वाच त्रिकालहितम् । धर्म्य धर्मादनपेतम् अर्थानुबन्धि च मन्यस्व जानीहि अतो नरदेवाय जानकी प्रतिदीयतामिति सम्बन्धः ॥२१॥ न च सीतात्र नास्तीत्यपहोतुं शक्यमित्याह-दृष्टा हीति । यत् सीतादर्शनरूपं वस्तु दुर्लभं सीतान्वेष गप्रेषितःसर्वैरपि वानरैः प्रातुमशक्यं नदिह मया लब्धम् । यावदाज्ञप्तं तावत् For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashagas Gyarmandir तल्लब्धम् । तर्हि सा नीयतामित्यवाह-उत्तरमिति । सीतादर्शनोत्तरं यच्छेषं कर्म सीतानयनं तत्र राघवो निमित्तम् । आज्ञप्तस्यैत गणा कर्तव्यत्वादिति भावः ॥ २२॥ दृष्टयाऽपि मदशंवदया सीतया रामः किं करिष्यतीत्याशङ्कयाह-लक्षितेयमिति । तथेति वाचामगोचरत्वोक्तिः। नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीति भावः ॥२३॥ नेयमिति । ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥२४॥ तपःकृच्छलन्धमिष्टं मह लक्षितेयं मया सीता तथा शोकपरायणा। गृह्य यां नाभिजानासि पश्चास्यामिव पन्नगीम् ॥ २३ ॥ नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थ भुक्तमन्नमिवौजसा ॥२४॥ तपस्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥ अवध्यता तपोभिर्या भवान समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान ॥२६॥ जीवनं वृथा मा नाशयेत्याह-तप इति । तपस्सन्तापः तपश्चर्या । ओदनपाकं पचतीतिवन्निर्देशः। तेन लब्धः। परिगृह्यत इति परिग्रहः फलं धर्मपरि ग्रहः धर्मफलम् । तादृशो योऽयमात्मप्राणपरिग्रहः आत्मनः प्राणानां च परिग्रहः स्वीकारः, जीवनमिति यावत् । स नाशयितुं न न्याय्यं न युक्तम् । अव्ययमेतत् । तपःक्लेशलब्धं तब्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न विनाशयेत्यर्थः। चकाराभावादित्थमेव योजना ॥२५॥ सर्वावध्यस्येह मे कोऽयमायुर्विनाशक इत्याशङ्कय परिहरति--अवध्यतामिति । तपोभिरार्जितां सासुरैर्देवैर्याम् आत्मनोऽवध्यतां भवान् समनुपश्यति । तत्रापि कृतम् । उत्तरकर्तव्यं तु रामायत्तमित्याह उत्तरमिति ॥ २२ ॥ पञ्चास्या पन्नगीमिव यां गृह्य गृहीत्वा नाभिजानासि तथा शोकपरायणा वाचामगोचाशोकतत्परा इयं सीता मया लक्षितेति सम्बन्धः । परमपतिव्रता सीता शोकपरायणा सती लङ्कायां रुद्रेति कृत्वा लङ्का विनयतीति भावः ॥ २३ ॥ ओजमा आहारशक्ति बलेन ॥ २४ ॥ तपस्सन्तापलब्धः तपश्चर्यालब्धो योऽयं धर्मपरिग्रहः आत्मप्राणपरिग्रहः आत्मप्राणानां परिग्रहः, तवायुर्वर्द्धक इति यावत् । नाशयितुं न न्याय्य इति योजना ॥ २५ ॥ पितामहवरावध्यस्य मे केयं विभीषिकेत्याशयाह-अवध्यतामिति । तपोभिहेंतुभिः सासुरैर्देवैरात्मनो यामवध्यतां भवान् सपनु पश्यति तत्रापि यथा अवध्यत्वे तथैव वध्यत्वेपि अयं हेतुरिति योजना ॥ २६ ॥ सा-पञ्चास्यामियनेन श्रास्यस्थानीयानि रामो लक्ष्मणो राजाऽहं चेति चत्वारि स्वयं सीतेत्येक चेति पच आस्पानि यस्यास्सा ताम, विस्तृतमुखीं वा ॥ २३ ॥ For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.batth.org Acharya Shei Kailashsagarsun Gyarmandir वा.रा.भ. १२३९॥ अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः। हेतुः भवहधहेतरस्ति । महान् अपरिहार्यः ॥२६॥ तमेव हेतुमाह-सुग्रीव इति । न च राक्षस इतिटी .सु.का: पाठस्सम्यक । न च मानुप इति पाठे प्रतिषेधप्रसक्तिरपि नास्तीत्युच्यते । " तृणभूता हि मे सर्वे पाणिनो मानुपादयः" इत्युत्तरश्रीरामायणे मनुष्यासा दिभिरवध्यत्वस्याप्रार्थितत्वात् । न च तिर्यञ्च इति न प्रसज्य च प्रतिपिठ्यत इति भावः। तस्मात्सुग्रीवात् ॥२७॥ ननु किमनेनोपदेशन, कृतानि । सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः। न दानवो न गन्धर्वो न यक्षो न च पन्नगः । तस्मात प्राणपरित्राणं कथं राजन् करिष्यसि ॥ २७॥ न तु धर्मोपसंहास्यधर्मफलसंहितस् । तदेव फलपन्देति धर्मश्वाधीनावानः ॥२८॥ मया पापानि तैश्वावश्यं फलप्रदर्भवितव्यमित्याशङ्याह-न विति । तुझब्द उक्तशहाव्यावर्तकः। धर्मः उपसंह्रियतेऽनेनेति धर्मोपसंहारं धर्मफलम् । फलेन धर्मस्योपसंह्रियमाणत्वात् । क्लीबत्वमार्षम् । तत् अधर्मफलसहितं न भवति । कुत इत्यत्राह-तदेव फलमन्वेतीति । धर्मफलमेवानुवर्तते । नन्वधर्मं च विद्यमाने कथं तत्फलाननुवृत्तिस्तत्राह धर्मश्चाधर्मनाहान इति । च उक्ताङ्कानिवृत्त्यर्थः। विरोधिनि धर्म जाग्रति कथ्मधर्मवार्ताऽपीत्यर्थः। "धर्मेण पापमपनुदति" इति श्रुतेः। यदा व्यत्ययो वा किं न स्यात्तत्राह धर्म शेति । चोऽवधारणे । धर्म एवाधर्मनाशनः तथा श्रुतेः। न त्वधर्मः॥ कोऽसौ हेतुस्तगह-मुग्रीव इत्यादि । यद्यपि मानुषादवध्यत्वं न प्रार्थितम तथाप्पड़ीकरणेत्तरमाह-नच मानव इति । नासरो नच राक्षसः इति पाठः सम्यक । फलितमाह-तम्मादिति ॥ २७ ॥ नन महता पर्वसक्षितेनेव धर्मेण मम वाणं भविष्यतीत्याशय रोगराज्यादिबद्धर्माधर्मफलयोः सम्भानुभवसिद्धेरात्मत्राण सिद्धिः, उताधर्मवाधेन धर्मफलानुभवञ्चेति द्वेधा विकल्प्यादास्थासम्भवमाह-न त्विति । धर्मोपसंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसहियतेऽनेनेति धर्मोप all संहारं धर्मफलं सुखं तत अधर्मफलसंहितं न भवति. अधर्मेण सह भोग्यं न भवतीत्यर्थः । तीनतपःपरदारापरणभवदीयधर्माधर्मफलयोरवध्यत्ववध्यत्वयोः जीवनतावणेः सहावस्थानविरोधात रोगराज्यादिवत्तम्भयानभवो न सम्भवतीति भावः। द्वितीयं दृपयति तदेवेति । तत धर्मफलमेवान्वेति-धर्मफलं धर्मफलेन । सह तिष्ठतीति यावत् । धर्मो नाधर्मनाशनः अधर्मगान धर्मणलातभगे न घरत इति भावः । यहा नत, येभ्योऽवध्यत्वं न प्रार्थितं तेभ्योपि पूर्वोपार्जितो ॥१३९॥ महासकृतसवय एवं रक्षिष्यतीत्श य पवक्षेनुल्यन्यायतण त्वकतोऽधर्मनिलयोणि त्वां नाशयिष्यतीत्याह न विलि। धर्मोएवंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसंहियतेऽनेनेति धर्मोपसंहारं धर्मफलं मल, तत अधर्मफलसहितं तिकडलारणकत्साहनसहितं न भवतीत्यर्थः । किन्त तदेव फलमन्वेति महमेव फलत्वे नानुवर्तते । तः चार्थे। तेन अधर्मफलमपि धर्मफलसहितं न भवति. अधर्मफलमेव फलत्वेनानवर्तत इति लगते । नन्वधमै धर्मो नाकामिष्यतीत्याकालचाही धर्मश्चेति । अत्र न अनुवर्तते । धर्मोऽधर्मनाशनो न भवति । पर्वकतो धर्मः इदानी कताधर्मनाकानो न भवतीत्यर्थः । चकारादेवमधोपि धर्मनानो ना For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir प्रमाणाभावादिति भावः । ननु यदि धर्मः अधर्मनाशनः तहि प्राथमिक एष धर्मः आधुनिकानपमान्निवतयदित्याशङ्कयाह-प्राप्तमिति । तावच्छन्दः कात्स्यवाची । कृत्यं धर्मफलम् । फलमस्यति । तथा च क्षिप्रं धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति भावः । अत्र कर्तव्यत्वेन विधीय प्राप्तं धर्मफलं तावद्भवता नात्र संशयः । फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २९ ॥ जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा । रामसुग्रीवसख्यं च बुद्धचस्व हितमात्मनः ॥३०॥ कामं खल्वहमप्येकः सवाजिरथकुञ्ज राम् । लङ्का नाशयितुं शक्तस्तस्यैष तुन निश्चयः ॥ ३ ॥ रामेण हि प्रतिज्ञातं हयृक्षगणसन्निधौ । उत्सादन ममित्रार्णा सीता यैस्तु प्रधर्षिता ॥ ३२॥ अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३३॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे। कालरात्रीति तां विद्धि सर्वलङ्काविना शिनीम् ॥३४॥ तदलं कालपाशेन सीताविग्रहरूपिणा । स्वयंस्कन्धावसक्तैन क्षममात्मनि चिन्त्यताम् ॥ ३५॥ मानो धर्मस्सीताप्रदानपूर्वकरामविषयशरणागतिरख । शूरस्याशीयप्रवृत्त्या धर्मफल सर्व क्षीणमिति हनुमताऽवगतमिति मन्तव्यम् ॥२८॥२९॥मा भूद्धर्मापेक्षा कार्योपस्थितिरवेक्ष्यतामित्याह-जनस्थानेति । रामसुग्रीवसख्यं चेति परोक्षनिर्देशस्त्य गतिः पूर्वमुक्ता ॥ ३० ॥कामम् अत्यन्तम् । अहं सुग्रीवः । एषः तन्नाशनम् । तस्य रामस्य । निश्चयः निश्चयाविषयः ॥ ३१॥ कथमित्यवाह-रामेति। यक्षगणसन्निधौ वृद्धसभायां प्रतिज्ञातमनतिकम । Vणीयमिति भावः ॥ ३२॥३३॥ कालरात्रीति काचिच्छक्तिरिते वदन्ति । "समी च कालरात्रिश्च भैरवी गणनायिका" इत्यमरशेषः॥ ३४॥ तदिति। भवतीति लभ्यते । धर्माधर्मावनुभवेकर्षिनाश्याविति भावः ॥ २८॥ ननु महतः पुण्यफलानुभवस्य समापनन्तरम् अधर्मफलानुभयो भविष्यतीत्यत्राहप्राप्तमिति । धर्मफलं तावत् साकल्येन प्राप्त भुक्तम् । अस्याधर्मस्य सीताहरणरूपस्य ॥ २९ ॥ मानुषो रामः किं मा करिष्यतीति मा वाहेरित्याशयेनाद-ला जनस्थानेति॥१०॥ कामामिति । एष तु मत्कर्तृकलकाविनाधास्तु । सस्थ रामस्य । न निश्चयान सम्मत इत्यर्थः॥३१॥कृत इत्यत आह-रामेणेति ॥ ३२॥ अतिबलशालिनो मे सीतापहारेण रामादिमिः किमित्यत आइ-अपकुर्वन हीति कालरात्री महाप्रलयकी भगवतः शक्तिः ॥३४॥ विग्रहः शरीरम् । स्कन्धावसक्तेन स्कन्धसम्बन्धकरणेन । आत्मनि आत्मत्राणे ॥३५॥ For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू. ॥१४॥ स.५२ कालपाशेन यमपाशेन । अतस्सीतां रामाय देहीति हृदयम् ॥ ३५॥ अट्टः जहालः । प्रतोलिका वीथिका ॥३६॥ स्वानीति । मन्त्रीन् मन्त्रिणःटी .मुं.का. इकारान्तत्वमार्यम् ॥ ३७॥ सत्यमिति । रामदासस्येत्यनेन रामसामर्थ्यपरिज्ञानभुक्तम् । दूतस्येत्यनेन हितोपदेशाधिकारः। वानरस्येति माध्यस्थ्यम् । ॥३८॥ सर्वानिति । लोकान् सूरादीन् । सभूतान पृथिव्यतेजोवाय्वाकाशरूपपञ्चमहाभूतयुक्तान् । सचराचरान चतुर्मुखद्वारा मुटजङ्गमाजङ्गमा सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् । दह्यमानामिमां पश्य पुरी सादृप्रतोलिकाम् ॥ ३६ ॥ स्वानि मित्राणि मन्त्रींश्च ज्ञातीन भ्रातन् सुतान् हितान । भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ३० ॥ सत्य राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्प वातरस्य विशेषतः ॥ ३८ ॥ सर्वान् लोकान् सुमंहत्य सभूतान सचराचरान । पुनरेव तथा स्रष्टुं शक्तो रामो मायशाः॥ ३९॥ देवासुरनरेन्देषु यक्षरक्षीगणेषु च । विद्याधरेषु सर्वेषु गन्धर्वेपूरगेषु च ॥४०॥ सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥४१॥ सर्वभूतेषु सर्वत्र सर्व कालेषु नास्ति सः। यो रामं प्रतियुद्धयेत विष्णुतुल्यपराक्रमम् ॥४२॥ सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् । रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३ ॥ देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः । रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरषु सर्वे ॥४४॥ ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्र त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ४५॥ युक्तान् । संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य पुनः कल्पादौ तथैव "धाता यथापूर्वमकल्पयत्" इति श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह महायशा इति । “न तस्येशे कश्चन तस्य नाम महद्यशः " इति हि श्रुतिः । श्रुतिस्मृतिषु तथा प्रसिद्ध इत्यर्थः ॥ ३९-४४ ॥ रामानु० सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः । इति पाठस्नाधुः ॥ ४२ ॥ मा भूवन् शक्तास्सामान्यदेवाः, ईश्वराश्शताः स्युरित्याशङ्कयाह-ब्रमति । अब १४॥ प्रतालिका रथ्या ॥ ३६ ॥ मन्त्रीन मंत्रिणः ॥३७ ।। सत्यमिति । रामदासस्येत्यादिविशेषणत्रयेण स्वस्य रामसामर्थ्य परिक्षानं हितोपदेशाधिकार भायस्थ्यं च सूचि तम् ॥३८-४४॥ ब्रह्मति । ब्रह्मा स्वयम्भूरित्यादिविशेषणानि तेषां सामथ्यविशेषद्योतनार्थम् । इन्द्रः परमेश्वर्यवानिन्द्रः। "इदि परमेश्य "दति धातु स०-अमेस्वादिरादपि त्रिवारमुक्तिदर्याय, महिकाव्ये-"जहिहि जहीहि जहाहि रामभार्याम्" इतिवन । यदा ब्रह्मा बृहस्पतिः " ब्रह्मापि तन्न जानाति " पति गीतामध्यनमयदी पिकाची ' For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विशेषणान्तरोपादानं तेपां सामर्थ्य विशेषयातनार्थम् । पतत्कर्षवपरिहाराय व्युत्क्रमेण योजनीयम् । इन्द्रः परमेश्वर्यवान् । “ इदि परमैश्वर्ये " इत्य स्माद्धातोः “ऋजेन्द्राग्र-" इत्यादिना निपातनात्साधुत्वम् । त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य त्रैलोक्याधिपतित्वेऽपि परनिरसना सामर्थ्याभावादशक्ततेत्यवाह-महेन्द्र इति । वृत्रहननप्रसिद्धसामोऽपि न शक्तः। “यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् " इति श्रौतनिर्मच। नम् । स्वयं चतुरोऽपि सहायसम्पत्त्यभावान्न शक्त इत्यत्राह सुरनायक इति । स्वतुल्यत्रयस्त्रिंशत्कोटिसुरगणसहायोऽपि न शक्त इत्यर्थः । मा भूक्षुद्र इन्द्रश्शक्त, सर्वसंहारको रुद्रस्तु शक्तस्स्यात्तत्राह रुद्र इति । संहारकाले प्रजाः रोदयतीति रुद्रः। "रोदेर्णिलुक च" इति रप्रत्ययः। कालविशेष संहारकोऽपीदानीमप्राप्तकालत्वादशक्त इत्यवाह त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमदनोऽपीत्यर्थः । काकतालीयत्वशङ्काव्युदासायाह त्रिपुरान्तक इति । प्रबलतरमहासुरसंहारकोऽपीत्यर्थः । मा भूत्तस्य शक्तिः “ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय" इत्युक्तरीत्या रुद्रस्थापि पिता ब्रह्मा Kaशक्तस्स्यात्, तबाह ब्रह्मेति । बृहतीति ब्रह्मा । “बृहेरम् नलोपश्च" इति मनिन् अमागमो नकारलोपश्च । रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात् तबाह स्वयंभूरिति । कर्मवश्यत्वेऽपीतरसाधारण्येनानुत्पन्नः स्वयंभूः । स्वयंभूत्वेपि सहायसंपत्त्यभावात्कथं चायेतेत्यत्राह चतुरानन इति । युगपदेव सर्ववेदोचारणसम्पादितातिशयोऽपि न शक्तः । प्रत्येकमशक्तत्वेऽपिकि संभूयागताशक्नुवन्ति ? तबाह न शक्ता इति। बहुवचनेनायपों लभ्यते-वधमई पतीति वध्यः । दण्डादित्वाद्यः। रामस्य वध्यो रामवध्यः । तंत्रातुं न शक्ताः । स्थानविनिमहस्थच' इत्युचितवधाहस्य त्राता कः। युधि युद्धे न शक्ताः किन्तु शरणं गत्वा त्रातुं शक्ता इत्यर्थः । अन" हिरण्यगर्भस्समवर्तताग्रे । न सन्न चासीच्छिा एव केवलः। इन्द्रो मायाभिः पुरुरूप ईयते” इति । परदेवतात्वेन प्रसक्तात्रिकादधिकत्वमुक्तम् । राम इत्यनेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशनानां हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्ति विशेषपरन्वं व्यनितम् । त्रातृत्वेन प्रसतप्रधानदेवतानिराकरणप्रकरणे विष्णोरनुपादानात् पारिशेष्याद्राम एव विष्णुरिति प्रतिपादितम् ॥ १५ ॥ यो वृत्रहा स महेन्द्रः " महान्या अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम्" इति श्रुतेः । त्रैलोक्ययन्तृत्वधुत्रहन्तृत्वसर्वसुरसंवृतत्वादिधविशिष्टो वज। पाणिर्वा । रुद्रः संहारकाले प्रजाः संहरन रोदयतीति रुद्रः । रुतं शब्द वेदात्मानं ब्रह्मणे कल्पादौ रातीति वा रुद्रः। यद्वा रुता नादेन सकलं जगदिदं दावयतीति बृहस्पतिः' इति व्याख्यानात् । अस्वयंभूः स्वयम्भूभिन्नः स्वयम्भूसदृशो वायुः । चतुराननो विरिवः । वाशब्दस्सर्वत्रान्वेति । रुनः करो यमः । त्रिनेत्रो रुद्रः । त्रिपुरान्तेन रुद्रेण के शिरो यस्य दक्षस्य विनाश कस्य वा । इन्द्रः शचीपतिः । अमहेन्द्रः वृत्रहेतरः तत्सदृशः कामः । सुरनायकः सुरसेनानायकः पन्मुखः ॥ ४५ ॥ For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पा.रा.भ. १४१॥ स०५३ अस्माच्छ्लोकात्परं स सोवेति श्लोकः। तस्य तद्वचनमितिकस्तु उत्तरसगादिः। अत्र सप्रमादाक्लिखितः॥४६॥ इति श्रीगोविन्दराजविरचिते टी.सु.का श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ तस्य तद्वचनं श्रुत्तेति लोकस्सर्गरस्य प्रथमः ॥ १॥ दोत्यं । स सौष्ठवोपेतमदीनवादिनः कपेनिशम्याप्रतिमोऽप्रियं वचः । दशाननः कोपवित्तलोचनः समादिशत् तस्य वधं महाकः ॥ ४६॥ इत्या श्रीरामायण वाल्मांकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५॥ तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयध तस्य रावणः क्रोधमूञ्छितः॥१॥ वधेतस्य समाशते रावणेन दुरात्मना। निवेदितवता दोत्यनानुमेने विभीषणः ॥२॥ तं रक्षोधिपति क्रुद्धं तच्च कायमुपस्थितम् । विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥३॥ दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यत् । तत्रिवेदितवतः उक्तवतः । नानुमने, वमित्यनुवतनाथम् । निवेदितमतौ दूत्यमिति पाटान्तरम् । मन्यत । इति मतिः कार्यम् । निवेदितमतो निवेदितकार्याशे यथार्थवादित्वेनावध्य इनुमति दूत्यं दूतसंबन्धितया रावणादिष्टं वधम् । “दूतवणिग्भ्यां चेतिर वक्तव्यम्" इति भावकर्मणोविहितो यप्रत्ययः अर्थानुगुण्यात्सम्बन्धमाने गमयितव्यः ॥२॥ तच्च कार्य दूतवधरूपकार्यम् । कार्यम् अनन्तरानु। ठयम् । कार्यविधी कार्यकरणे । स्थितः निश्चितार्थः, साध्वसाधुविवेकनिश्चितकार्य इत्यर्थः ॥३॥ रञ्जयतीति नादात्मकत्वाद्रः । यद्वा रुता नादेन प्रणवरूपण वेदरूपेण वा दापयतीति इष्टमर्थ गमयतीति वा रुद्रः । यद्वा रुतं संसारदुःखं दुःखहेतुं वा द्रावय तीति रुद्रः। तदुक्तम्-"भदुःखं दुःखहेतुं वा तट्टावयति यः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ॥” इति । एवं व्युत्पत्तियुक्तरुद्रत्वशत्रुभस्मीकरणसमर्थ फाललोचनयुक्तत्वत्रिपुरान्तकत्वादिधर्मविशिष्टो महेश्वरो वा । बृंहति व्हयतीति वा ब्रह्मा । स्वयम्भूः स्वयमेव स्वतन्त्रो भवति न परतन्त्र इति स्वयम्भूः। बृहत्त्व नित्यस्वतन्त्रत्वबहुमुखत्वकार्यनिर्वाहकत्वादिधर्मविशिष्टो विरिविर्षा युधि रामवध्यं त्रातुं न शक्ता इत्यर्थः ॥ ४५ ॥४६॥ इति श्रीमहेश्वरतीर्थविरचितायां ॥१४॥ श्रीरामायणतन्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् एकपचाशः सर्गः ॥५१॥१॥ वध इति । निवेदितमती इति पाठः । मन्भत इति मनि कार्यम् । निवेदित 71 स्वागमन कार्ये हनुमति। अनेनास्य यथादिष्टार्थवादित्वनानपराधित्वादयध्यत्वमुक्तम् । अतोऽस्मिन्विषये दूत्यं दूतसम्बन्धिनं रावणनिर्दिष्टं वर्ष नानुमेने ॥२॥तच Rogeroine For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir निश्चितार्थ इति । आपूज्येति च्छेदः ॥ ४ ॥ परावरज्ञाः त्याज्योपादेयविवेकयुक्ताः ॥५ ॥ प्रमापणं मारणम् ॥ ६ ॥ भूतानामिति निर्धारणे षष्ठी । भूतानां मध्ये ॥ ७ ॥ शास्त्रविपश्चित्त्वं विविधं पश्यतीति विपश्चित तस्य भावः विपश्चित्त्वम्. शास्त्रविषये विविधज्ञानोपेतत्वमिति यावत् ॥ ८॥ दूतदण्डः दूतयोग्य निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥ क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व । वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥५॥ राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ६ ॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परा वरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ७॥ गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः । ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥ ८ ॥ तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥९॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ १० ॥ न पापानां बधे पापं विद्यते शत्रुसूदन । तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥ ११ ॥ अधर्मसूलं बहरोषयुक्तमनार्यजुष्टं वचनं निशम्य । उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥ १२ ॥ प्रसीद लडेश्वर राक्षसेन्द्र धर्मार्थ युक्तं वचनं शृणुष्व । दूता न वध्याः समयेषु राजन सर्वेषु सर्वत्र वदन्ति सन्तः ॥ १३ ॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ १४ ॥ www.kobatirth.org दण्डः ॥ ९-१२ ॥ प्रसीदेति । सर्वेषु सर्वत्र सर्वदेशेषु सर्वजातिष्वित्यर्थः ॥ १३ ॥ न केवलं दूतोऽयम अक्षादिवधेन शत्रुश्च तथाच हन्तव्य कार्य दूलवधरूपं कार्यम् । कार्यविधौ कर्तव्यविधाने स्थितः, कार्यकरणे कृतनिश्रय इत्यर्थः ॥ ३ ॥ शत्रुजितं च तमजं च ॥ ४ ॥ रोषं त्यज परावरजाः त्याज्योपादेयविवेकयुक्ताः ॥ ५ ॥ प्रमापणं मारणम् ॥ ६ ॥ ७ ॥ शास्त्रविपश्चित्त्वं शास्त्रपाण्डित्यसम्पादनम् । श्रमः केवलं श्रम पव, व्यर्थप्रयास एवेत्यर्थः ॥ ८ ॥ दूतदण्डः ते विहितो दण्डः ॥ ९ ॥ १० ॥ पापचारिणं राजद्रोहिणम् ॥ ११ ॥ अधर्मस्य मूलम् अधमूलम् । दोषः अपकीर्निरूपः ॥ १२ ॥ समयेषु स्वस्वामि For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir इत्याशङ्कयाह-असंशयमिति। दूतवध्यां दूतवधम् । त्रियां भावे क्यार । इन्तर्वधादेश आपः॥१४॥ लक्षणसन्निपातः दूतयोग्याङ्कनसंवन्धः । नः अस्माभिः टी.सं.कां. ॥१४॥ ॥ १५ ॥ धर्मार्थविनीतबुद्धिः धर्मार्थयोशिशक्षितबुद्धिः । परावरप्रत्ययनिश्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मिन् विषये इदं कार्य परम् . वैरूप्यमङ्गेषु कशाभिघातो मौण्डय(ढय) तथा लक्षणसन्निपातः। एतान हि दूते प्रवदन्ति दण्डान वधस्तु दूतस्य न नः श्रुतोऽपि ॥ १५॥ कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्रिधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः॥ १६ ॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि । विद्युत कश्चित्तव वीर तुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ १७ ॥ न चाप्यस्य कपे_ते कश्चित् पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ १८॥ साधुर्वा यदिवाऽसाधुः परैरेष समर्पितः । ब्रुवन् परार्थ परवान् न दृतो वधमर्हति ॥१९॥ अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् । इह यः पुरागच्छेत् परं पारं महोदधेः ॥२०॥ इदमवरमिति विवेकनिश्चितकार्य इत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यवसायवन्तः ॥ १६॥ धर्मवादे धर्मशास्त्रे । लोकवृत्ते लौकिकाचार । शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रार्थ उच्यते । शास्त्रार्थज्ञानतद्धारणेष्वित्यर्थः ॥ १७॥ न केवलं दूतस्य वधे शास्त्रविरोधःगुणमपिन कंचित्पश्यामि । अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः पात्यतामित्याह-न चेत्यादि ॥ १८॥ साधुवैति । समर्पितः प्रेषितः ॥ १९॥ अस्मिन् हते सति वृत्तान्तनिवे दकाभावादामलक्ष्मणयोरिहागमनाभागेन तब शत्रुक्षयो न स्यात्, विमुक्तेऽस्मिन् एतन्निवेदितवृत्तान्तयोस्तयोरिहागमनादयत्नेन तव शत्रुनाशो भवे दित्यभिप्रेत्याह-अपि चेत्यादिना । इह परं पारम् इह विद्यमानं महोदधेः परं पारम्, इदं दक्षिणकूलमित्यर्थः॥२०॥२१॥ नियोगानुष्ठानकालेषु ॥ १३ ॥ १४ ॥ लक्षणसत्रिपातः दूनयोग्याङ्कनसम्बन्धः । न नः श्रुत.पि नोऽस्माभिः न अनः ॥ १५ ॥ पग़बरप्रत्ययनिश्चितार्थः उत्कृष्ठापकृष्ट ज्ञानेन निश्चितकार्यः । अस्मिन विषये इदं कार्य परम् इदमवरमिति विवेकेन निश्चितप्रयोजन इत्यर्थः । भवद्विधः त्वादृशः । सत्ववन्तः बलवन्तः ॥ १६ ॥ न तु नवान्येनोपदेष्टव्यांशोऽस्तीत्याह-न धर्मवाद इति ॥ १७ ॥ १८ ॥ परुषवक्ताऽयमवश्यं हन्तव्य इत्यत आह-लाधुरिति । समर्पितः प्रेषितः ॥ १९ ॥ अस्मिन् हते चालति वृत्तान्तनिवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव शत्रुक्षयो न स्यात् । विमुक्ते त्वस्मिन्नेतनिवेदितवृत्तान्तयोस्तयोरिहागननादयत्नेन तव शत्र १. ॥१४॥ For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyarmandir अस्मिन् विनष्ट इति । दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धगमनावित्यर्थः । एतच्छोकानन्तरं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततो हिताश्चेति शोकः । अथ तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गान्तश्लोकः । अयमेव पाठकमः समीचीनः । अन्येप्यत्र सर्गे श्लोकाः कल्पिता तस्मानास्य वधे यत्नः कार्यः परपुरञ्जय । भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ २१ ॥ अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तो नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥२२॥ पराक्रमी त्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धायति शयितुं न युक्ता ॥२३॥ ॥ हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥२४॥ तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भाव यितुं प्रभावम् ॥ २५॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्धया सुरलोक शत्रुर्महाबलो राक्षसराजमुख्यः॥ २६ ॥ इत्यार्षे श्रीरामायणे. श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ दृश्यन्ते ॥२२-२४ ॥ रामानु०-अस्मिन्निति । उद्योजयेद्दीर्घपथावरुदावित्यतः परं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततः परं हिताश्चेति श्लोकः । तदनन्तरं तदेकदेशेनेति । ततो निशाचराणामिति सर्गान्तश्लोकः । अयमेव समीचीनः पाठक्रमः ॥ २२-२४ ॥ तदिति । तत्तस्मात्कारणात् । एकदेशेनेति सहयोगे तृतीया । बलस्य सैन्यस्य ॥ २५ ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ नाशो भवेदित्याशयेनाह-अपिचेत्यादि । इह पारम् इदं पारमित्यर्थः । नान्यं पश्यामि योऽत्रागच्छेदित्यर्थः ॥२०॥ तस्मात् पुनरागन्तुकाभावात् ॥ २१ ॥नन्वस्मिन् | हते अन्यस्यानागमने च का मम क्षतिः ? इष्टमेवेदम्, तबाह-अस्मिन् विनष्ट इति । तौ राजपुत्रौ दो य उद्योजयेत् तं न पश्यामि । ननु तदुद्योगाभावोऽपि ममेष्ट एव, नेत्याह युद्धप्रियेति सम्बोधनेन । युद्धप्रियस्य तव तयोरनागमनमेव क्षतिरिति भावः ॥ २२ ॥ महावीरस्य तब न कुत्रापि भयशङ्केत्याशयेनाह-पराक्रमे त्यादिना ॥ २३॥ हिताचेति । समाहिताः दानमानाभ्यां वशीकृता इत्यर्थः। सुभृताः सद्भृत्याः योधाश्च वर्तन्ते खल्विति शेषः ॥२४॥ तत् तस्मात्कारणात Mबलस्य सैन्यस्य एकदेशेन एकांशेन सह आदेशकृतः आज्ञाकारिणः केचित्कतिचित् भावयितुं प्रकाशयितुम् ॥ २५ २६ ॥ इति श्रीमहेश्वर तीर्थविरचितायो । पाश्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो द्विपक्षाशः सर्गः ॥५२॥ For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Fel श.रा.भू. ॥१४३॥ तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ॥ १॥ दूतबध्या दूतवधः ॥२॥३॥ तत इति । समिति । मित्राणि टी.सु.का आप्ताः, समसुखदुःखा वा सहाया वा । ज्ञातयः भ्रात्रादयः । बान्धवाः सम्बन्धिनः । सुहृजनाः स्निग्धजनाः॥४॥ आज्ञापयदिति । प्रदीप्तेन लाइयूलेना तस्य तद्चनं श्रुत्वा दशग्रीवो महाबलः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥३॥सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥२॥कपीनां किल लागूलमिष्टं भवति भूष णम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥३॥ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकार्शितम् । समित्र ज्ञातयः सर्वे बान्धवाः ससुहृजनाः ॥ ४ ॥ आज्ञापयद्राक्षसेन्द्रः पुरं सर्व सचत्वरम् । लागूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः । वेष्टयन्ति स्म लाङ्ग्रलं जीर्णः कासकैः पटैः ॥६॥ संवेष्टयमाने लागृले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः । तैलेन परि षिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ ७॥ लाशूलेन प्रदीप्तेन राक्षसांस्तानपातयत् । रोषामर्षपरीतात्मा बालसूर्य समाननः ॥८॥ लाशूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः । सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ॥९॥ स भूयः सङ्गतैः क्रूरै राक्षसैहरिसत्तमः । निबद्धः कृतवान् वीरस्तत्कालसदृशी मतिम् ॥ १० ॥ युक्तो हनुमान् सचत्वरं सर्वं पुरं परिणीयतां परितो नीयताम् इत्याज्ञापयदित्यन्वयः ॥५-७ ॥ लाशूलेनेति । अपातयत् लाशूलधामणेन । तस्य विभीषणस्थ ॥ १॥ दूतबध्या इतक्षधः २॥ दग्धेन लागलेनोपलक्षितो गच्छतु, स्वस्वामिसमीपमिति शेषः ॥ ३ ॥ मित्राण्याप्ताः ये समसुखदुःखाः, ज्ञातयः भ्रात्रादयः, बान्धवाः सम्बन्धिनः, सुहृजनाः स्निग्धजनाः ॥ ४॥ परिणीयतामित्याज्ञापयदिति योजना ॥ ५ ॥ ६ ॥ शुष्कमिति । आरण्यका यथा शुष्क मिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितं लाइगृलं तेलेन परिषिच्य तत्र तेऽग्निमुपपादयन् । हुताशन इति पाठे-वृद्धो दृष्टान्तोऽयम् । उपपादयन्नि त्यस्य समयोजयन्नित्यन्ये । तान् बद्ध्वा नेतून ॥ ७-९॥ सङ्गतः मिलितः राक्षसैः स भूयः निबद्ध इति सम्बन्धः । बन्धसंहारशक्तावपि स नोचित इत्यचिन्तय Open ॥yan For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अद्रावयदित्यर्थः ॥ ८-१० ॥ न मे शक्ताः न मे पर्याप्ता इत्यर्थः । मम निग्रहे न समर्था इति यावत् ॥ ११ ॥ यदीति । भर्तृहितार्थाय रामहिता र्थाय । चरन्तं प्रवर्तमानम्, मामिति शेषः । भर्तृशासनात् रावणशासनात् यदि बनन्ति तावता मे निष्कृतिः प्रतिक्रिया न कृता । इदं बन्धनमकिञ्चित्करमिति भावः ॥ १२ ॥ रामस्य प्रीत्यर्थमिदं विपहिये । रावणादिवधस्य स्वनैव कर्तव्यत्वेन रामाभिमतत्वाद्राक्षसानामहमीदृशं कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः । छित्त्वा पाशान समुत्पत्य हन्यामहमिमान पुनः ॥ ११ ॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् । बधन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ १२ ॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १३ ॥ लङ्का चारयितव्या वै पुनरेव भवेदिति । रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ १४ ॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५ ॥ कामं वदस्य मे भूयः पुच्छ स्याद्दीपनेन च । पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥ १६ ॥ ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् । परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १७ ॥ बन्धनाकर्षणादिरूपं परिभवं सहिष्य इति भावः । रामस्य प्रीत्यर्थमित्यत्र च्छन्दोभन आर्षः ।। १३ ।। लङ्केति । लङ्का रात्रौ दुर्गकर्मविधानतः दुर्ग | कर्मविधानाद्धेतोः । न हि सुदृष्टा नैव सुदृष्टा । यद्वा दुर्ग कर्मविधानतः नगरगुतिविशेपज्ञानपूर्वकमित्यर्थः । न दृति हेतोर्मया लङ्का पुनश्वारयितव्या भवेत् । विचरित्वा द्रष्टव्या भवेदित्यर्थः । अयं च प्रातःकालः न तूपः कालः । प्रातःकालेऽपि तथा व्यवहारोपपत्तेः ॥ १४ ॥ १५ ॥ काममिति । मनसः श्रम इत्यनन्तरमितिकरणं बोध्यम् ||१६|| संवृताकारं गूढस्वभावम् । महाकपिमिति बुद्धया महत्त्वम् । कपिकुञ्जरमिति सजातीयश्रेष्टयम् ॥१७ | दित्याह कृतवानिति ॥ १०॥ निबद्धस्थापि मे न शक्ताः भम निग्रहे न समर्था इत्यर्थः ॥ ११ ॥ भर्तुः स्वामिनो रामस्य । भर्तृशासनात् रावणशासनात् । निष्कृतिः प्रतिक्रिया न कृता मया कृतस्य कार्यस्य बन्धनमात्रं प्रतिक्रिया न भवतीति भावः ॥ १२॥ सर्वेषां हनन इति शेषः । अहं पर्याप्तः, रामस्य प्रीत्यर्थम् ईदृशमत्रमानं विषहिप्ये, सर्वराक्षस संहारस्य रामेण प्रतिज्ञातत्वादिति भावः ॥ १३ ॥ दुर्गकर्मविधानतः विधानाद्धेतोः रात्रौ लङ्का न हि तुष्टा, अतो मे मया लङ्का पुनधाराये तव्या भवेत शोधयितव्या भवेदिनि योजना । यद्वा दुर्गकर्मविधानतः नगर गुनिविशेष ज्ञान पूर्वकमित्यर्थः । अनेन उषःकालः सम्प्राप्त इत्यवगम्यते ॥ १४ ॥ १५॥ मनसः For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मा.रा.भू. स्वकर्मभिः आस्फोटनसिंहनादेरित्यर्थः। तां पुरी घोषयन्तः। अत्यन्तसंयोये द्वितीया । चारयन्ति स्म, समिति शेपः ॥ १८॥ चारयामासस शोधयामास ॥ १९ ॥ चत्वरान् गृहबहिरङ्गणानि ॥२०॥ शृङ्गाटकानि चतुष्पयानि । रथ्याः महावीथीः। उपरथ्याः अवान्तरवायी। गृहकान्तरान् । स-५३ शङ्कमेनिनादैस्तं घोषयन्तः स्वकर्मभिः। राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ १८॥ अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः। हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ १९॥ अथापश्यदिमानानि विचित्राणि महाकपिः । संवृतान भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ २०॥वीथीश्च गृहसंबाधाः कपिःशृङ्गाटकानि च । तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् । गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ॥ २१ ॥ चत्वरेषु चतुष्केषु राजमार्गे तथैव च । घोषयन्ति कपि सर्वे चारीक इति राक्षसाः॥२२॥ स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्। तं प्रदीपितलाङ्गलं हनुमन्तं दिदृक्षवः ॥२३॥ दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः। राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २४ ॥ यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः । लाशूलेन प्रदीप्तेन स एष परिणी यते ॥२५॥ श्रुत्वा तद्वचनं ऋरमात्मापहरणोपमम् । वैदेही शोकसन्तप्ता हुताशनमुपागमत् ॥२६॥ गृहकाणि क्षुद्रगृहाणि, अन्तराणि प्रच्छन्नद्वाराणि अन्ताराणीत्यर्थः । " तोरणोऽस्त्री बहिरं प्रच्छन्नदारमन्तरम्" इति वैजयन्ती । अक्लीवत्वमार्षम् ॥२१॥ चत्वरेष्विति । चत्वरेषु चतसृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्तम्भमण्डपेषु । चार एव चारीकः । स्वार्थे कप्रत्ययः । आषों दीर्षः ॥२२॥२३॥शंसुः शशंसुः । आर्यों द्विवचनाभावः ॥२४॥ परिणीयते परितो नीयते ॥ २५॥ उपागमत् उपासितवती ॥२६॥ श्रममित्यत्र चिन्तासमाप्तिद्योतकमितिकरणं इष्टव्यम् ॥ १६ ॥ १७ ॥ शवेति । स्वकर्मभिः धास्फोटसिंहनादैः ता पुरी घोषयन्तः तं चारयन्ति स्मेति सम्बन्धः ॥ १८ ॥ चारयामास चोदयामासेत्यर्थः ॥ १९ ॥ चत्वरान् गृहबहिरङ्गणानि ॥ २०॥ सम्बाधाः गृहै। सम्बाधाः निविड़ाः रथ्याः। शृङ्गाटकानि चतुष्प | थानि । उपरथ्याः क्षुद्रवीधीः । चत्वरेषु चतसृणां रथ्यानां सम्बन्धेषु । चतुष्केषु चतुस्तम्भमण्ट।। चार एवं चारीकः ॥२१-२३॥ शंसुः शशंसुः ॥२४॥ परिणीयते परितो नीयते ॥ २५ ॥ आत्मापहरणोपमं ताहग्दुःखजनकमित्यर्थः । हुताशनमुपागमत पासितवती ॥२६॥ For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ली तस्य सा तदाऽऽसान्महालीत्वं शीतो भव हनूमतसम्पन्नां तत्समा तस्य हनुमतः । मङ्गलाभिमुखी अदाहपरा । प्रयता शुद्धिमती । “पवित्रः प्रयतः पूतः" इत्यमरः ॥२७॥ यद्यस्तीति । पतिशुश्रूषादिपदं तत्फलपरम् ।। शीतो भव, तेनेति शेषः। एकपत्नीत्वं पातिव्रत्यम् ॥२८॥ किंचिदनुकोश इति समस्तं पदम् । तस्य रामस्य । भाग्यशेषः इदानी निरन्तरदुःखानुभवात् || मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः। उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥२७॥ यद्यस्ति पति शुश्रूषा यद्यस्ति चरितं तपः। यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥२८॥ यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतोभव हनूमतः ॥२९॥ यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ३०॥ यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः। अस्माहुःखाम्बु संरोधाच्छीतोभव हनूमतः॥३१॥ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपः ॥ ३२॥ हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः । ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ ३३ ॥ दह्यमाने च लादणूले चिन्तयामास वानरः॥३४॥ भाग्यप्रसक्तिरेव नास्तीति मन्यमानाया इदं वचनम् ॥२९॥ मम पातिव्रत्यं यदि हनुमान जानाति तदा शीतो भवेत्याइ-यदि मामिति ॥३०॥ यदि मां तारयदिति । मत्तारणे इदमेव ज्ञापकमिति भावः ॥३१॥ तत इति । ततःसीतोपगमात् । कपेरनलः कपिवालानिः मृगशावाक्ष्याः सीतायाःशुभशंसानिव प्रदक्षिणशिखो जज्वालेत्यन्वयः ॥३२॥ हनुमदिति । अनिलश्च पुच्छानलयुतोऽपि । प्रालेयानिलशीतलः हिममारुतवच्छीतलस्सन् । देव्याः सीतायाः। स्वास्थ्यकरः सुखकरः ववौ । अस्मात्परं दह्यमाने च लागूल इति श्लोकः। अनयोःश्लोकयोर्मध्ये केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेषु प्रयता शुद्धिमती॥२७॥ यदि पकपत्नीत्वम् पका पतिर्यस्याः सा एकपत्नी तस्या भावस्तत्त्वम् , पातिव्रत्यमित्यर्थः ॥ २८॥ तस्यरामस्प ॥२९-३१॥ मृगशावाक्ष्याः सीतायाः, महिम्नेति शेषः । अनलः पुच्छानला प्रदक्षिणशिखः प्रदक्षिणाकारज्यालस्सन् कः शिवं शंसन्निव जज्वालेति सम्बन्धः॥३२॥ किश्च हनुमज्जनका अनिलः पुच्छानलयुतः हनुमत्पुच्छानलसंयुतोऽपि देव्याः, प्रभावादिति शेषः । करित्यनुकर्षः । पालेयानिलशीतलः हिममारुतवच्छीतलस्सन स्वास्ज्यकरः सुखकरः ववाविति सम्बन्धः॥३५॥३५॥ For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir का.रा.भ. स.५२ दर्शनादधिक्याभावाच्च ते अनादरणीयाः॥ ३३ ॥३॥रामानु-हनुमजनक इति । अनिलः पुच्छानलयुत्तोपि । पालेयानिलशीत हिममारुतवच्छीतलस्सन् । गदेव्याः स्वास्थ्यकरो क्वाविति सम्बन्धः । अस्मात्परतः दह्यमाने च लागूल इति शोकः । अनयोः श्लोकयोईयोर्मध्ये मरमावाक्यभूताः केचन श्लोकाः कतिपयकोशेष दृश्यते । बहुकोशेषु मदर्शनादीचित्याभावाच ते अनादरणीयाः ॥ ३३ ॥ ३४॥ प्रदीप्त इति । रुजं पीडाम् । शिशिरस्येव सम्पातः शिशिरस्य चन्दनोशीरादेः संपातः सह इव स्थितः । अत्यन्तशीतल इत्यर्थः । एतेन हेतुविशेषं न पश्यामीन्युक्तम् ॥ ३९ ॥ हेतुविशेषानिश्चिनोति-अथवेत्यादिना । पूवता मया सरितां पतो।। प्रदीप्तोऽनिरयं कस्मान्न मां दहति सर्वतः। दृश्यते च महाज्वालः करोति न च मे रुजम् । शिशिरस्येव सम्पातो लायूलाग्रे प्रतिष्ठितः॥३५॥ अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया।रामप्रभावादाश्चर्य पर्वतः सरितां पतो ॥ ३६ ॥ यदि तावत् समुद्रस्य मैनाकस्य च धीमतः । रामार्थ सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥ ३७॥ सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः॥३८॥ भूयः स चिन्तयामास मुहूतै कपिकुञ्जरः ॥ ३९॥ आप घिसंज्ञाकार्यम् । समुद्रमध्ये पर्वतः पर्वतरूपं यदाश्चर्यम् अद्धतरूपं वस्तु दृष्टं तददिदमग्नेः शैत्यं रामप्रभावात् सनातं व्यक्तं निश्चितम् ॥ ३६॥ एतदेवोपपादयति-यदीति । संभ्रमः त्वरा । किमग्निर्न करिष्यति, संभ्रममिति शेषः । रामार्थ मैनाकस्य संभ्रमो यदि स्यादनेस्तादृशस्संभ्रमः कुतो न भविष्यतीत्यर्थः ॥ ३७॥ आनृशंस्येन दयया ॥ ३८॥ स चिन्तयामास, अनन्तरकर्तव्यमिति शेपः ॥ ३९ ॥ श्यत इति । मेरुजं न करोति प्रत्युत शिशिरस्य सम्पात व हिमसवात इच वर्तते। अत्र हेतुं न पश्यामीनि शेषः ॥ ३५ ॥ हेतुविशेषान निधिनोति-अथवे त्यादि । प्रथता मया सरिता पतो रामप्रभावात पर्वतः पर्वतरूपमाश्चर्य यत् यस्मात्कारणात् दृष्टं तस्मात्कारणात इदम्' अनेः शैत्यमपि रामप्रभावात्सातम् व्यक्तं निश्चितमिति योजना ॥ ३६॥ कुत इत्यत आह-यदीति । सम्धमः त्वरा यदि तदा अग्निः किं किमिति न करिष्यति, शैत्यमिति शेषः ॥ ३७ ॥ सीताया माइति । आनृशंस्येन कृपया ॥ ३८॥ भूयः स चिन्तयामास । अनन्तरकर्तव्यमिति शेषः ॥ ३९॥ ति-ननु समुद्रप्रेरणेन मैनाकोत्थानं युज्यते, अग्नेस्तु स्वभाववपरीत्यं कुतस्तत्राह-यदीति । तावदिति वाक्यालङ्कारे । रामार्थ रामोपकारार्थम् । नाक मम्मो यदि आदरपूर्वक रवरा यदि । तदा रामेण नित्यमुपासितोऽभिः रामोपकारार्थ कथमपि शेत्ये किन करिष्यतीत्यर्थः ॥ ३७॥ |॥१४॥ For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चिन्तितमेवाह-उत्पपातेति । पुरद्वारमिति । विभक्तरक्षस्सम्बाध निवृत्तरशस्सञ्चारम् ॥ ४० ॥स इति । अवशातयत् अवाशातयत्, अच्यावय दित्यर्थः ॥ ११-४३ ॥ निहत्वा निहत्य । ल्यबभाव आर । लालकृतार्चिमाली लाशूले कृतज्वालामालः | अर्चिमाली तेजःपुजवानादित्य इव उत्पपाताथवेगेन ननाद च महाकपिः।पुरदनतः श्रीमान शैलशृङ्गमिवोन्नतम् । विभक्तरक्षस्सम्बाधमाससादा निलात्मजः॥४०॥ स भूत्वा शैलसङ्काशःक्षणेन पुनरात्मवान् । ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥४१॥ विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसनिमः। वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥४२॥ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान पुनः सर्वान सूदयामास मारुतिः ॥४३॥ स तात्रिहत्वा रणचण्ड विक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाद्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥४४॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५३॥ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमाचिन्तयत् ॥ १॥ किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥२॥ वनं तावत प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेष दुर्गविनाशनम् ॥३॥ प्रकाशत प्राकाशत । अनित्यत्वादडभावः। अर्चीतीकारान्तत्वमार्षम् ॥४४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥ वीक्षमाण इत्यादि। कृतमनोरथः पर्याप्तमनोरथः॥१॥२॥बलैकदेशः सेनेकदेशः क्षपितः विभकरक्षासम्बाध वियुक्तरक्षस्सबारमित्यर्थः॥ ४०॥ शैलसाशो महान भूत्वा इस्वता प्राप्त इत्यनेन देहसोक्षम्यात्स्वयमेव बन्धगलनमुक्तम् । एवं रीत्या बन्धनान्यवशातयत ॥४१॥ विमुक्त्यनन्तरं पुनः पर्वताकारोभवत् ॥ ४२ ॥४३॥ प्रदीप्तलालकृतार्चिमाली पुच्छावृतज्वलन इत्यर्थः। अत्र रेफाभावः आपः ॥ ४ ॥ इति श्रीमहेश्वरतीर्यविरचिनायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिपचाशः सर्गः ॥५३ ॥॥१॥ यदेवो भूयस्सन्तापजननं भवेत नाहशमेव साम्प्रतं कर्न किमिति कार्यशेषमचिन्तयादित्यः॥२॥ तदेव निचिनोति शेष दुर्गविनाशनमिति ॥ ३ ॥ For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ११४ नाशितः । दुर्गविनाशनं पुरविनाशनम् । शेषम् अवशिष्टम् ॥३॥ कर्म पूर्वोक्तं वनभङ्गादिकम्, समुद्रलनं दूत्यं वा । सुखपरिश्रमं सफलायासम् ।। शक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन्कार्ये, कृते सतीति शेषः ॥४॥केनोपायेनेदं सुकरमित्याशय तमाह-यो हीति । यः अग्निः । अतिशीतलतया । दुर्गे विनाशित कर्म भवेत् सुखपरिश्रमम् । अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः॥४॥ यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥५॥ ततःप्रदीप्तलाशलः सविधुदिव तोयदः । भवनाग्रेषु लङ्काया विचचार महाकपिः॥६॥ गृहाद गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः॥७॥ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ॥८॥ ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमाननि कालानल शिखोपमम् ॥ ९॥ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाःसारणस्य च धीमतः। तथा चेन्द्रजितो वेश्म ददाह हरियूथपः॥१०॥ जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥११॥ रश्मिकेतोश्च भवनं सूर्यशत्रीस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ १२॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युजिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ १३॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भ कर्णस्य भवनं मकराक्षस्य चैव हि ॥ १४ ॥ मम महोपकारं कृतवान् । अस्य सन्तर्पणं न्याय्यमित्यर्थः॥५॥ तत इत्यादि । अत्र बन्धविस्रसनाय पूर्व तनुसङ्कोचे कृतेपि कार्यार्थममिवर्तिः स्थापितेति । बोध्यम् । सविद्युदिव तोयद इति सर्वत आवृत्य सञ्चारे दृष्टान्तः॥६-९॥ वज्रदंष्ट्रस्येत्यादि सार्घश्लोकः ॥ १०॥ जम्बुमालोरत्यर्धम् ॥ ११॥ रश्मि कर्म समुद्रलहनादिकम् । सुखपरिश्रम सफलप्रयासम् । न चाशक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन् कार्ये दुर्गविनाशकार्ये, कृते सतीति शेषः ॥४॥ केनोपा पेन दुर्गविनाशनं स्यात् ? अत आह-यो हीति ॥५॥ तोषदः सन्ध्यातोयदा, हनुमतो रक्तवर्णत्वात् ॥ ६ ॥ उद्यानानि गृहारामाः ॥७॥ प्रहस्तस्य प्रधानमन्त्रित्वा ॥१४॥ For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तोरित्यादिपञ्चश्लोकी । वर्जयित्वेति । विभीषणगृहं प्रति वर्जयित्वेति सम्बन्धः ॥ १२-१६॥ तेषु तेष्विति ।भवनेविति गृहविशेषणं समृद्धिमत्परम् । ऋद्धि मणिमुक्ताप्रवालादिकाम् ॥१७॥१८॥ तत इत्यादि । सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते॥१९॥२०॥ श्वसनेनेति । पूर्व रावणादिभीतावग्न्यनिलो यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥१५॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति । क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥१६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धि मतामृद्धिं ददाह स महाकपिः ॥ १७॥ सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ १८॥ ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥ १९॥ प्रदीप्तमग्निमुत्सृज्य लाङ्कलाग्रे प्रतिष्ठितम् । ननाद हनुमान वीरो युगान्तजलदो यथा ॥२०॥ श्वसनेन च संयोगादतिवेगो महाबलः । कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ २१॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् । अभूच्छसनसंयोगादतिवेगो हुताशनः ॥ २२ ॥ तानि काञ्चनजालानि मुक्तामणिमयानि च । भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ २३ ॥ तानि भग्नविमानानि निपेतुर्वसुधातले । भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ॥२४॥ संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् । स्वगृहस्य परित्राणे भग्नो त्साहगतश्रियाम् । नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥२५॥ इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कांवभूतामिति भावः ॥२१-२४ ॥ संजज्ञ इत्यादि । स्वगृहस्य परित्राणे भग्नोत्साह दादौ तद्गृहेऽग्निप्रक्षेपः, प्रथमं तत्सम्भावनस्यौचित्यात् ॥८-१५॥ वर्जयित्वति। विभीषणगृहं प्रति वर्जयित्वोत सम्बन्धः। ददाहेति । क्रमेणेव ददाहेत्यर्थः । विभी विषणेन स्वस्य वधतो रक्षणाद्विभीषणगृहं वर्जयित्वा प्रतिगृहं क्रममाणो ददाहेत्यन्वयः ॥ १६ ॥ ददाह स महाकपिरिति । पूर्व रावणागीतोप्याग्निः सीतातेजस्सम्ब) न्धन निदशवदाहेत्युक्तम् ॥ १७-२० ॥ श्वसननति । पूर्व रावणादतिभीतावग्न्यनिलो श्दानी राक्षसवलक्षयं देवबलोदयश्च प्रत्यासन्नं विदित्वा निश्शश्वभूता मिति भावः ॥२१॥ अचारयदिति हेतो, यतश्चारयति स्म ततश्चारणाद्धेतोस्तानि व्यशीर्यलेन्पत्ययः॥१२॥२३॥ भन्नविमानानि भग्नप्रासादानि ॥२४॥ भनोत्साहोता For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir १४७॥ स०५४ नां जननमा हा इति व उपाहोनितथियो गतश्रियामिति पाठः । स्वगृहस्य परित्राणे भनोत्साहोर्जितत्रियामिति पाठे-उत्साइश्व इतिश्रीच उत्साहोनितश्रियो भने उत्साहोजितथियौ येषा। मिति विग्रहः । स्वगृहस्य परित्राणे भनोत्साहानां श्रीमता राक्षसानामिति वाऽर्थः । हा इति "निपात एकाजना" इति प्रकृतिभावः ॥२५॥ कन्दन्त्य इति । काश्चित् स्त्रियः हम्र्येभ्यः पेतुरिति सम्बन्धः। सुकेशवंश्यानां जननमात्रे रुदेण मातृतुल्यत्ववरप्रदानेपि तदितरेषु तदभावात् स्तनन्धय क्रन्दन्त्यः सहसा पेतुः स्तनन्धयधराः स्त्रियः। काश्चिदग्निपरीतेभ्यो हम्येभ्यो मुक्तमूर्धजाः॥२६॥ पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥२७॥ वचपिद्रुमवैदूर्यमुकारजतसंहितान् । विचित्रान् भवनान् धातून स्यन्द मानान् ददर्श सः॥२८॥ नाग्निस्तृप्यति काष्टानां तृणानां हरियूथपः । नाग्ने पि विशस्तानां राक्षसानां वसुन्धरा ॥२९॥ क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसनिभाः। क्वचित् कुङ्कुमसङ्काशाःशिखा वढेश्वकाशिरे॥ ३०॥ हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥३१॥ धरत्वम् । अन्यजातीयाश्च राक्षसास्तत्र सन्त्येव ॥ २६ ॥ अम्बरात् पतन्न्यः अत्रेभ्यो मेघेभ्यः पतन्त्यः सौदामिन्यः तडित इव रेजिरे २७॥ वज्रेति । भवनानिति पुंल्लिङ्गत्वमार्षम् । धातून सुवर्णादीन् । “धातुस्तु गैरिके स्वर्णे" इति दर्पः स्यन्दमानान स्यन्दतः।अग्नितप्तत्वेन द्रवाभूतस्वर्णादी नित्यर्थः ।। २८॥ नानिरिति । काष्टानां तृणानां चेति सम्बन्धप्तामान्ये षष्ठी । काष्ठस्तृणैश्वेत्यर्थः । “पूरणगुण-" इत्यादिना षष्ठी वा । अग्निः काष्टः तृणेश्चन तृप्यति । हरियूथपः अग्रेःन तृप्यति अग्रिना न तृप्यति, अग्निप्रक्षेपणेन न तृप्यतीत्यर्थः । एवं वसुन्धरा विशस्तानां राक्षसानां विशस्तैः राक्षसःन तृप्यतीति योज्यम् । अनेन राक्षस शवाकीर्णा भूरभूदित्यर्थः ॥२९॥ रामानु०-नानिरिति । तृणानां च यथा तथा। हनुमान् राक्षसेन्द्राणी व किंचिन्न तृष्यति । न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥ इति पाठः ॥२९॥ शिखाः ज्वालाः॥३०॥ ननु पतावत्पर्यन्तमल्पबलतया स्थितस्य हुनुमतः कथमेताहशी शक्तिरित्य वाह रुदेण त्रिपुरं यथेति । "विष्णुरात्मा भगवतो भवस्यामिततेजसः। तस्मादनुासंस्पर्श स विषहे महेश्वरे॥" इत्युक्तरीत्या विष्ण्वाप्यायिततेजसा जितश्रियां भग्नोत्साहायोजितश्रियश्चेति विशेषणसमासः। स्तनन्धयः शिशुः ॥ २५ ॥ २६ ॥ अश्वेभ्यो मेघेभ्यः ॥ २७ ॥ २८ ॥ नाग्निरिति । तृणानां काष्ठाना I स०-यथा अग्निर्न तृष्यति तथा हनुमान् राक्षसानां वचिना वधे सति किचिन तृष्पति सत्यं वा न तृप्यति । यदा एवं दुरवे सत्पषि किचिदिदमिति न तृप्यति ।। २९॥ ॥१४७N For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 रुद्रेण त्रिपुरं यथा दग्धं तथाऽनेनेति भावः ॥ ३१ ॥ लङ्कापुरपर्वताये लङ्कापुराधार त्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथा निर्देशः । पर्वताग्रस्थलङ्कापुर इति परनिपातो वा । चूडावलयं ज्वालाजालमित्यर्थः । तत् प्रसार्य विस्तार्य । प्रदीप्तः विसृष्टः, गृद्देष्विति शेषः ॥ ३२ ॥ दिविस्पृक् अभ्रंलिहः ततस्तु लङ्कापुर पर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः । प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ ३२ ॥ युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिविस्टक । विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ॥ ३३ ॥ * आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् । शब्दैर ने कैर शनि प्ररूढै भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ ३४ ॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः । निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ३५ ॥ हृदद्युभ्यां ङेरलुग्वक्तव्यः " इति सप्तम्या अलुक् । रक्षशरीराज्यसमर्पितार्चिः रक्षशरीराण्येवाज्यानि तैस्समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्यकोटीति । समाप्तां निःशेषाम् । अशनिप्ररूढैः अशनिवन्निष्ठुरैः । अण्डं ब्रह्माण्डम् ॥ ३४ ॥ अम्बरात् अम्बरपर्यन्तम् । किंशुकपुष्पचूडः तृणैः काष्ठैरित्यर्थः ॥ २९-३१ ॥ लङ्कापुरपर्वनामे लङ्कापुराधारत्रिकूटशिखरे चूडाव ज्वालासमूहं प्रसार्य समुत्थितोऽग्निः विसृष्टः, गृहेविति शेषः । भीम पराक्रमः भयवेगः ।। ३२ ।। दिविस्पृक अभ्रंलिह इत्यर्थः । रक्षश्शरीराज्य समर्पिताचिः रक्षश्शरीराण्येाज्यानि तैः समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्येति श्लोकद्वयमेकं वाक्यम् । अम्बरात अम्बरपर्यन्तं प्रः । किंशुकः तत्सनज्वालः । अग्निः हनुमद्विसृष्टोऽग्निः । अशनिप्ररूढैः अशनिवन्निष्ठुरे रनेकैः शब्दः समाप्तां निशेष लङ्कां परिवार्य परिवेष्टय तिष्ठन ब्रह्माण्डं भिन्दन् महानिः प्रलयोऽग्रिरिव प्रबभौ ॥ ३४ ॥ तत्र तदा निर्वाणधूमाकुलराजयः पूर्व Acharya Shri Kailashsagarsuri Gyanmandir तामत्यर्थता वहिले राक्षस संकुलाम् । ज्वालामाला पारक्ष पेरहून्मारुतात्मजः ॥ १ ॥ तेन शब्देन वित्रस्ता धर्षितास्तन चाग्निना । अभिपतुस्तदा घोरा हनूमन्तं निशाचराः ॥ २ ॥ प्रदीप्रश्न शूलाः प्रासैः खङ्गः परश्वधः । हनुमन्तं महावेगैरक्षिपत्रैर्ऋतमाः ॥ ३ ॥ ने राक्षसा भीमबला मानात्रहरणान्विताः। निहत्य च स तांस्तत्र दिवमेवोत्पपात ६ ॥ ४ ॥ स च विक्रम्य सहसा संक्रामंत्र गृह गृहम् । लङ्कामादीपयामास वायुपुत्रः प्रतापवान् || ५|| सलाङ्गले पसतामिर्मुक्तो मृ-युगृदा दिवांपर्यत्स्नां से ग्रहः सम्पतनि ||६|| तोरणषु गवाक्षेषु रम्येषु शिखरेषु च । तिष्ठन्ति रम प्रपश्यन्ति राक्षसाः लवगोत्तमम् ॥ ७ ॥ हुताशनज्वालसमानृता सातवी हृतसर्वशोभना । हनूमतः क्रोधवलाभिभूता बभूव कालोपतेव लङ्का ॥ ८ ॥ ससम्भ्रमत्रस्त विशस्तराक्षसां समुभवातुताशना ङ्किताम् । ददर्श शं हनुमान महामनाः स्वयम्भुवः कोपहतामिवानिम् ॥ ९ ॥ गृहाशृङ्गामतले विचित्रे प्रतिष्ठितां बाजरराजसिंहः । बालकृताचिमाली व्यराजतादित्य इवाचिमाली ॥ १० ॥ ] एते श्लोकाः केचित्कोशेषु दृश्यन्ते व्याख्याता महेश्वरः ॥ स तामिति । वहिः ज्वालामाल परिक्षेपैः खाला मूहानां प्रसारणैः । लङ्काम् अत्यर्यमद्हदिति सम्बन्धः । सः हनुमान् ॥ ६-४ ॥ स चेति । संक्रामन् गच्छन् ॥ १ ॥ स इति । लांगूलोपसक्तान: लांगूलस्थितोऽग्निः । मृत्यु गुहाम्मुक्त इव तथा अतिभीकर इत्यर्थः ॥ ६ ॥ ७ ॥ हुताशनेति । कालोपतेव प्रलयकालोपतेव ॥ ८-१० ॥ For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. तत्तुल्यशिखः । निर्वाणधूमाकुलराजयः पूर्वपूर्वदग्धभवनाग्निनिर्वाणसमयोत्थितधूमैः व्यातपतयः । अत एव नीलोत्पलाभाः निर्वाणधूमानां नीलवर्णत्वा टी.मुं.का. दिति भावः । अत्राः मेघाः। पुल्लिङ्गत्वमार्षम् ॥ ३५ ॥ अथ रक्षोवचनम्-वज्रीत्यादि । महेन्द्रः वज्रीत्यादि विशेषणं सामर्थ्यविशेषद्योतनार्थम् । उत्तर .. वजी महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा । रुद्रोऽग्निरों धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥३६॥ किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य । इहागतो वापधारी रक्षोपसंहारकरः प्रकोपः ॥३७॥ किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः । अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ॥ ३८ ॥ इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे । सप्राणिसङ्घ सगृहां सवृक्षा दग्धों पुरी तां सहसा समीक्ष्य ॥ ३९॥ ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा । सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ ४० ॥ बाप्येवमेव गतिः । यमकालयोर्मूर्तिभेदान्न पुनरुक्तिः ॥ ३६॥ रक्षोपसंहारकर इत्यत्र आपस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ॥ ३७ ॥ किं । वैष्णवमिति । अत्रायो वाशब्दोऽवधारणे । “वा स्याद्रिकल्पोपमयोरेवार्थे च समुच्चये" इति विश्वः । द्वितीयो वितर्के । अनन्तं त्रिविधपरिच्छेदरहितम् ।। अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं केवलमनसोऽप्यविषयम्। एकम् अद्वितीयं यद्वैष्णवं सुतेजः पूज्यं धाम तदेव स्वमायया स्वासाधारणया आश्चर्यशक्त्या ) कपिरूपमेत्य साम्प्रतमागतं वा इति योजना । वैष्णवमिति स्वाथै अण । विष्णुशरीरान्तवर्तीति वाऽर्थः ॥ ३८॥ विशिष्टाः ज्ञानाधिकाः ॥३९॥४०॥ दग्धभवनात निर्वाणसमयोस्थितधूमैयाकुलपतयः अधाः प्रचकाशिरे इति सम्बन्धः । अभ्रा इति पुंल्लिङ्गत्वमार्षम् ॥३५॥ वजीति । वजित्वत्रिदशेश्वरत्वविशिष्टो ॥१४॥ महेन्द्र इत्यर्थः । रुद्रोऽग्निः रुद्रतृतीयनयनसम्बन्ध्यग्निः ॥ ३६ ॥ ३७ ।। अनन्तं त्रिविधपरिच्छेदरहितम् । अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं मनसोऽविषयम् । एकमद्वितीयम् । वैष्णवं सुतेजः स्वमायया शकल्या कपिरूपमेत्य रक्षोविनाशायागतं किं वेति योजना ॥३८॥ विशिष्टा महाबलाः प्रहस्तादय इत्यर्थः । समीक्ष्य । For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir सहा तातेति । युगपदेव शोके दूरावाने च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्धयलोप आर्षः । हतमिति शेष इत्यत्ये। "अभितःपरितस्समयानिक पाहाप्रतियोगेऽपि" इति द्वितीया वा। दरिद्र्रशोच्यत्वाद्विशिनष्टि-भोगयुतं सुपुण्यामिति । सुखाढयं सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अत एव सुभीमः भयङ्करः॥४१॥ परिवृत्तयोधा परिवृत्तभटा ॥४२॥ हनुमान्महामना इति पाठः । हनुमान महात्मेति पाठे विषमवृत्तं वा । स्वयंभुकोपो हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् । रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥४१॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा । हनूमतः क्रोधवलाभिभूता बभूव शापोप हतेव लङ्का ॥४२॥ स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाड़िताम् । ददर्श लङ्का हनुमान महामनाः स्वयम्भुकोपोपहतामिवावनिम् ॥ ४३॥ भवा वनं पादपरत्नसङ्कलं हत्वा तु रक्षांसि महान्ति संयुगे । दग्ध्वा पुरी तां गृहरत्नमालिनीं तस्थौ हनूमान पवनात्मजः कपिः॥४४॥ त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः । प्रदीप्तलागूलकृताचिमाली व्यराजतादित्य इवांशुमाली ॥४५॥ स राक्षसांस्तान सुबहूंश्च हत्वा वनं च भवा बहुपादपं तत् । विसृज्य रक्षोभवनेषु चामिंजगाम रामं मनसा महात्मा॥ [ततो महात्मा हनुमान् मनस्वी निशाचराणां क्षतकृत् कृतार्थः। रामस्य नाथस्य जगत्रयाणां श्रीपादमूलं मनसा जगाम ॥ ] ॥४६॥ ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् । महामतिं वायुसुतं वरिष्ठं प्रतुष्टवुर्देवगणाश्च सर्वे ॥४७॥ भक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दग्ध्वा लङ्कापुरी रम्या रराज स महाकपिः ॥४८॥ तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्का प्रदग्ध तां विस्मयं परमं गताः॥४९॥ पहतां प्रलये भगवता दग्धामित्यर्थः ॥ १३॥ भक्तवेति । रत्नशब्दः श्रेष्ठवाची । तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तस्वादुपरतोद्योगोऽभूदि त्यर्थः ॥१४॥४५॥ जगाम रामं मनसेति । कृतकृत्यत्वादामं गन्तुमियेषेत्यर्थः ॥४६॥ वरिष्ठमिति, बलवतामिति शेषः ॥ ४७-५०॥ इत्येवमूचुरित्यन्वयः ॥ ३९ ॥४०॥ सुपुण्यम् अतिशयेनार्जितं पुण्यम् ॥४१॥ परिवृत्तयोधा परावृत्तभटा ॥ ४२ ॥ ४३॥ तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तत्वा र For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Mal बा.रा.भू. ॥१४९॥ - रामानु०-राज स महाकपिरित्यता परमुत्तरसर्गादिभूती 'लका समस्तां संदीप्य' इत्ययं श्लोकः केषुचिकोशेषु प्रमादालिखितः ॥४८॥ देवाश्रेति । परामित्यम्य विवरणमाटी.सु.क्र. अतुल्यरूपामिति । अस्मिन् सर्गे एकपञ्चाशच्लोकाः । ततो महात्मेति श्लोकः स राक्षसानिति श्ोकोक्तार्थकतया बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः०५५ तं दृष्ट्वा वानर श्रेष्ठं हनुमन्तं महाकपिम् । कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥५०॥ देवाश्च सर्वे मुनि पुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः । भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पश्चाशः सर्गः ॥ ५४॥ लङ्कां समस्तां सन्दीप्यलाङ्ग्लानिमहाबलः।निर्वापयामास तदासमुद्रेहरिसत्तमः॥१॥ सन्दीप्यमानां विश्वस्तां त्रस्तरोगणांपुरीम् । अवेक्ष्य हनुमान लङ्कां चिन्तयामास वानरः ॥२॥ तस्याभूत सुमहाम्रासः कुत्सा चात्मन्य जायत । लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ३ ॥ धन्यास्ते पुरुषश्रेष्ठा ये बुद्धया कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥४॥क्रुद्धः पापं न कुर्यात् काक्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा नरःसाधूनधिक्षिपेत्॥५॥वाच्यावाच्यं प्रकुपितो नविजानाति कहिंचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित ॥६॥ यःसमुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णा सर्व पुरुष उच्यते ॥ ७॥ बहुकोशष्वेतत्सर्गसमाप्तिविपर्ययः उत्तरसगारम्भविपर्ययश्च दृश्यते ॥ २१ ॥ इति श्रीगोविन्दराजविरचित श्रीरामा० शृङ्गारतिलकाख्याने सुन्दरकाण्ड | व्याख्याने चतुष्पञ्चाशः सर्गः॥५४॥ लङ्कामित्यादि । लाङ्ग्लानिं समुद्रे निर्धापयामासेत्यन्वयः ॥1॥२॥ तस्येति । कुत्सा निन्दा ॥ ३-८॥ परतोद्योगोऽभूदित्यर्थः।।१४-५१॥ लक्षामिनि । निर्वापयामास लागूलानिं शमयामास ॥ ५२ ॥ इति श्रीमहेश्वरनीर्यविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुप्पञ्चाशः सर्गः ॥५४ ॥१॥२॥ कुत्सा चात्मन्यजायत ' इत्युक्तां कुत्सामाह-लङ्कामिति । किंस्वित् कर्म कृनं कुत्सितमेव कृत. मित्यर्थः।।३॥ उक्त कुत्सितकार्यमूलं कोप इति निश्चिन्य तद्रहितान् स्लौति-धन्या इति। दुःखातिशयादेव महात्मपदपोनरूक्त्यं न दाषाय ॥ ४॥ कुद्धः पापं न कुर्याद्यः इनि पाठे-बुद्धो यः कश्चिन्पापं कर्यान्न, नत्र काकुः । अपितु कुर्यादेव, अकरणमशक्यमेवेत्यर्थः । तदेव दर्शयनि ऋडो हस्यादिति ॥५॥ न विजानाती For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यदीति । जानक्यपि यदि दग्धेत्यन्वयः || ९ || १० || ईषत्कार्यमिति । इदं कार्यम् अन्वेषण पूर्व करावणनिलयपरिज्ञानसीतादर्शनतन्निवदनरूपं महत्कार्यम् ईषत्कार्यम् ईपदवशिष्टकार्यम असमग्र प्रायमेव कृतमासीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । किन्तु इदानीं क्रोधाभिभूतेन क्रोधान्धेन मया तस्य धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् । अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ८ ॥ यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ९ ॥ यदर्थमयमारम्भस्तत्कार्य मवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ॥ १० ॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः । तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ११ ॥ विनष्टा जानकी नूनं न दग्धः प्रदृश्यते । लङ्गायां कश्चि दुद्देशः सर्वा भस्मीकृता पुरी ॥ १२ ॥ यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् । इहैव प्राणसंन्यासो ममापि द्यद्य रोचते ॥ १३ ॥ किमनौ निपताम्यद्य आहोस्विद्वडवामुखे। शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ १४ ॥ कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः । तौ वा पुरुषशार्दूलो कार्य सर्वस्वघातिना ॥ १५ ॥ मया खलु तदे वेदं रोषदोषात् प्रदर्शितम् । प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ १६ ॥ धिगस्तु राजसं भावमनीशमनव स्थितम् । ईश्वरेणापि यद्वागान्मया सीता न रक्षिता ॥ १७ ॥ कार्यस्य मूलक्षयः कृतः न संशयः, विफलीकृतमित्यर्थः ॥११॥ सीतानाशे तत्तथैव स एव तु कुत इत्यत्राह - विनष्टेति ॥ १२॥ यदीति । विहतं यदि सीता नाशाद्विनष्टं यदि । प्राणसंन्यासः प्राणत्यागः ॥ १३-१५ ॥ मयेति । कपित्वं कापेयम् । अनवस्थितं चापलात्मकमित्यर्थः ॥ १६ ॥ धिगस्त्विति । राजसं भावं त्येतदेव स्पष्टयति नाकार्यमिति । क्रुद्धस्याकार्यमयुक्त बुद्धया करणीयं न किञ्चिदप्यस्ति, अतो गुरुहननाद्यपि करोत्येवेत्यर्थः ॥ ६-८ ॥ यदीति । यदि जानकी दग्धा भर्तुः कार्य हतमिति सम्बन्धः ॥ ९ ॥ तदेव विवृणोति यदर्थमिति ॥ १० ॥ ईषदिति । अन्वेषणपूर्व करा व णनिलय परिज्ञान सीतादर्शनतनिवेदनरूपं महत् कार्यम् ईषत्कार्यं कृतमासीत्, रामनिवेदन मात्रावशिष्टं यथा भवति तथा कृतमासीदित्यर्थः । अतः इदानीं क्रोधाभिभूतेन नया तस्य कार्यस्य मूलक्षयः कृतः न संशय इति योजना ॥ ११ ॥ ननु सीताविनाशनिश्चयस्ते कथम् ? तत्राह विनष्टेति ॥ १२ ॥ २३ ॥ ददामि ||१४|| १५ || अनवस्थितम् अव्यवस्थितम् ॥ १६॥ राजसं For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जा.रा.भ. ॥ १५०॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रजोगुण निबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम् । स्वतन्त्रमिति यावत् । अवस्थितं कुलिभावम् । ईश्वरेणापि रक्षण समर्थेनापि । रागात् मात्सर्यात् । "रागोऽनुरागे मात्सर्ये रक्तवर्णे कुसुम्भके" इति यादवः । यद्वा रागात् रजोगुणात् । आग्रहादिति यावत् ॥ १७-२१ ॥ इतीति । निमित्ता विनष्टायां तु सीतायां तावुभौ विनशिष्यतः । तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १८ ॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः । धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १९ ॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम संशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥ २० ॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ २१ ॥ इति चिन्तयस्तस्य निमित्तान्युपपेदिरे । पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ २२ ॥ अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाभिरग्रौ प्रवर्तते ॥ २३ ॥ न हि धर्मात्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ २४ ॥ नूनं रामप्रभावेन वैदेह्याः सुकृतेन च । यन्मां दहनकर्माऽयं नादद्धव्यवाहनः ॥ २५ ॥ त्र्याणां भरतादीनां भ्रातॄणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २६ ॥ यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः । न मे दहति लांगूलं कथमाय प्रवस्यति ॥२७॥ न्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरित्यर्थः ॥ २२ ॥ एवं लोकदृष्ट्या अनर्थमाशङ्कय तत्त्वदृष्टया समाधत्ते - अथवेत्यादिना । नाग्निरमौ प्रवर्तते | अग्निरनिं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां नादहत् स तामेव कथं दहतीत्यर्थः ॥ २५-३२ ॥ भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम्, स्वतन्त्रमिति यावत् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात मात्सर्यात, आग्रहादिति यावत् ॥ १७॥ उभी रामलक्ष्मणौ ॥ १८-२१ ॥ इतीति । निमित्तानि शुभशंसीनि । उपपेदिरे प्रादुर्बभूवुः ॥ २२ ॥ नाभिरम्रो प्रवर्तते अभिरग्निं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ नून मिति । द इनकर्मा भस्मीकरणस्वभावः । अयं हव्यवाहनः । मां तत्किरं माँ यत् यतो नादहत अतस्तां स्पष्टुं नार्हतीति पूर्वेण सम्बन्धः ॥ २५ ॥ त्रयाणां भरत लक्ष्मणशत्रुप्रानां देवतात्वात्तस्यामग्न्यप्रवृत्ती रामभयाचेति भावः ॥ २६ ॥ सर्वत्र प्रभुरपि यत्सेवकत्वान्मे लांगूलं न दहति ततस्तां कथं प्रवक्ष्यति ! ॥ २७ ॥ For Private And Personal टी.मुं.. स० ५५ ।। १५०॥ Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विस्मयोऽद्भुत एव न इति । अयं विस्मयः अद्भुत एव । 'अद्भुतमाश्चर्य कल्याणं च' इत्युणादिवृत्तिः। यदा विस्मयः आश्चर्यम् । अद्वतः अभूतपूर्व इत्यर्थः। अद्भुतः अद्भुतरसः । तस्य स्थायीभावो विस्मयः। तथा च अद्भुत एव अद्भुतरसता प्राप्त एव महानयं विस्मयः, न विस्मयमात्र इत्यर्थः ॥३३॥ पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेजलमध्ये प्रदर्शनम् ॥ २८॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि । अपि सा निर्दहेदनिं न तामग्रिःप्रवक्ष्यति ॥२९॥स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमान वाक्यं चारणानां महात्मनाम् ॥३०॥ अहो खलु कृतं कर्म दुष्करं हि हनूमता। अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि॥३१॥प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला ।जनकोलाहलाध्माताक्रन्दन्तीवाद्रिकन्दरे ॥ ३२॥ दग्धेयं नगरी सर्वा सादृप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥३३॥ स निमित्तैश्च दृष्टार्थेः कारणैश्च महागुणैः । ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ॥ ३४॥ ततः कपिः प्राप्त मनोरथार्थस्तामक्षतां राजसुतां विदित्वा । प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ ३५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ निमित्तैः दक्षिणाक्षिस्पन्दादिभिः। दृष्टार्थैः दृष्फलसंवादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैः ॥ ३४ ॥ पूर्व देवीप्रभावात्सिन्धौ मदिनान्तिनिमित्तगिरिदर्शनहेतुनापि देवीमग्निर्न दहतीत्याह-पुनश्चेति । तत्र तस्मिन् समये । विस्मितो हनुमान जलमध्ये सागरान्तर्देशे हिरण्यनाभस्य गिरेः प्रदर्शनं पुनरचिन्तयत् । पतेन पर्वतादीनामपि सर्वेषां रामाज्ञावशवर्तित्वं सूचितम् । तेन सीताया ना तिरिति सचितम् ॥ २८ ॥२९॥ देव्या धर्मपरिग्रहम्, धर्मप्रभावमित्यर्थः । चिन्तयन् हनुमान चारणानां वाक्यं शुश्रावेति सम्बन्धः ॥ ३०-३२ ॥ विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः alu ३३ ॥ निमित्तैः दक्षिणाक्षिस्पन्दनादिभिः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः। षिवाक्यैः चारणवाक्यरित्यर्थः । दृष्टाथैः दृष्टफलसंवादेः॥ ३४॥ विदित्वा स-स: हनुमान् । धर्मपरिग्रहं धारक वाद्धर्मो भगवान् रामः, तत्परिग्रह भार्याम् । चिन्तयन् देव्या विषये चारणानां शुश्राव, वच इति शेषः । धर्मपरिमह रक्षकधर्मसम्पत्ति वा ॥ ३०॥ प्राप्तमनोरथार्थः प्राप्तसीतादर्शनरूपमनोरथफलः ॥ १५ ॥ For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir टी...को. चारणवाक्यैर्विदित्वा पुनःप्रत्यक्षं दृष्ट्वा नतः प्रतिप्रयाणाय मतिं चकार, प्रतियास्यामीति सङ्कल्पितवानित्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते . १५१॥ श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥ ततस्तु शिशुपागले जानकी पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्टया पश्यामि त्वामिहाक्षताम् ॥ १ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ २॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥३॥ शरैस्तु सङ्कलां कृत्वा लङ्का परबलार्दनः। मा नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशरस्य तथा त्वमुपपादय ॥ ५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत ॥६॥ क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन शोक व्यपनयिष्यति ॥ ७ ॥ एव माश्वास्य वैदेहीं हनुमान मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥८॥ ॥ १॥ प्रस्थित प्रस्थानोद्युक्तम् ॥ २॥ वनभङ्गाक्षवषादिना हनुमतश्शक्ति विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम नेता मा भूदित्यभिप्रायेणाह-काममिति । अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्रापणरूपकार्यस्य । बलोदयः सत्त्वप्रकर्षः, सैन्योत्थापनं वा । ते यशस्यः यशस्करः। न तु रामस्येति भावः ॥३॥ तर्हि रामस्य किं यशस्करमित्यवाह-शरैरिति । तत् स्वपराक्रमेण मन्नयनम् । तस्य काकुत्स्थस्य । सदृशम् । एतदेव ममाभिलषितम्, अन्यथा मे कथं वीरपत्नीत्वमिति भावः॥१॥ तच त्वदायत्तमेवेत्याह-तद्यथेति । विक्रान्तं विक्रमणम्॥५-८॥ पूर्व चारविदित्वा पुनः प्रत्यक्षतो दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकारेति सम्बन्धः ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकास्यायो सुन्दरकाण्ड व्याख्यायो पश्चपञ्चाशः सर्गः ॥ ५५॥१॥२॥ काममिति । अस्य कार्यस्य सर्वराक्षससंहारपूर्वकभप्रापणम्पकार्यस्य परिसाधने न्वमेक एक कामं पर्याप्तः, तथापि IMबलोदयः ते तवैव । यशस्यः यशस्करः, न तु रामस्येति शेषः ॥३॥ तहिं रामस्य किं यशस्करमिन्यवाह-शरैरिति ॥॥ तदिति । विक्रान्तं विक्रमणम् ॥५-८॥ ॥५१॥ For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir - - अरिष्टम् आरष्टाख्यम् ॥ ९॥ अथैनं गिरि चतुर्दशधोत्प्रेक्षते-तुङ्गेत्यादिना । पद्मकाः पद्मवर्णवृक्षाः । परिधानालेख्यस्थानीयतया विशेषणमिति बोध्यम् । सपरिधानमिव, स्थितमिति शेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्षणात् ॥१०॥ शुभैः तरुणैः । करैः अंशुभिः हस्तैश्च । बोध्यमानमिव स्थितम् । तत्र ज्ञापकमाह उतैरिति । उतैः उद्गतेः लोचनैरिव स्थितैः धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितम् ॥११॥ तोयौषनिस्वनः गिरिनदी घोषः। मन्द्रः गम्भीरैः । प्राधीतमिव प्राध्यतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि क्तः। अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूलादहिः प्रवहन्ति । ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः। आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥९॥ तुङ्गपद्मकजुष्टाभिर्नीलाभि वनराजिभिः । सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ १० ॥ बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः । उन्मिषन्तमिवोद्भुतैर्लोचनैरिव धातुभिः ॥ ११॥ तोयौघनिस्वनैर्मन्द्रः प्राधीतमिव पर्वतम् । प्रगीतमिव विस्पष्टै र्नानाप्रस्रवणस्वनैः ॥१२॥ देवदारुभिरत्युच्चैरूलवाहुमिव स्थितम् । प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ॥१३॥ वेपमानमिव श्यामैः कम्पमानैः शरधनैः । वेणुभिमारुतोद्भूतैः कूजन्तमिव कीचकैः॥१४॥ जलानि प्रस्रवणानि तेषां स्वनैः । प्रगीतमिव गातुं प्रवृत्तमिव, गायन्तमिवेत्यर्थः । आदिकर्मणि कर्तरि क्तः ॥ १२॥ ऊर्ध्वबाहुमिवेति तपोविशेष उच्यते । प्रपातजलनिघोषैःप्रपाताः भृगवः । “प्रपातस्त्वतटोभृगुः" इत्यमरः । तेषां जलानि तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः प्रावष्ट मिव आकोशन्तमिव । पूर्ववत् क्तः॥१३॥ शरदि ये घना भवन्ति ते शरद्वनाः। शरत्कालपुष्पिणस्सप्तच्छदादयः तेः शुश्रीभूतेः जरया कम्पमानामव स्थितमित्यर्थः। शरद्वनैरिति पाठे बहुवार्षिकवृक्षरित्यर्थः। शरवणैरिति वाऽर्थः। तकारान्तोऽप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत इति नाम अरिष्टम् अरिष्टाख्यं पर्वतम् ॥९॥ पद्मकः वृक्षविशेषः । सोत्तरीयमिव सपरिधानमिव ॥ १० ॥ उद्धृतेः उद्गतैः ॥ ११ ॥ प्राधीतमिव अध्येतुमुपक्रान्त मिव । कर्तरि क्तः । प्रगीतं गातुमुपक्रान्तम्, गायन्तमिवेत्यर्थः । प्रनवणस्वनः पर्वतमूलाहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः ॥ १२ ॥ प्रपातजलनिर्घोः प्रपाताः भृगवः तेषां जलानि भृगुदेशेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्धोः उत्क्रुष्टं क्रोशन्तमिवेत्यर्थः । कर्तरि क्तः॥ १३॥ शरदि For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स०५६ बा.रा.भ. दर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । तदाहामरः-"वेणवः कीचकास्ते स्युये स्वनन्त्यनिलोद्धताः" इति ॥ १४ ॥ आशीविषोत्तमैः निश्वसन्तमिव Kalटी.मुं.का. ॥१५॥ सर्पश्रेष्ठनिश्वासैनिश्वसन्तमिव । अमात् हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरैः नीहारपूर्णैः गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धन्द्रिय । निःश्वसन्तमिवामर्षाद्घोरैराशीविषोतमैः । नीहारकृतगम्भीरैायन्तमिव गह्वरैः ॥ १५॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः। जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः॥ १६॥ कूटैश्च बहुधाकीर्णः शोभितं बहुकन्दरैः। सालतालाश्वकर्णेश्च वंशैश्च बहुभिवृतम् ॥ १७॥ लतावितानैर्विततैः पुष्पवद्भिरलं कृतम् । नानामृगगणाकीर्ण धातु निष्यन्दभूषितम् । बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ॥ १८॥ महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् । लतापादप सङ्घातं सिंहाध्युषितकन्दरम् ॥ १९ ॥ व्याघ्रसङ्घसमाकीर्ण स्वादुमूलफलद्रुमम् ॥२०॥ तमारुरोह हनुमान् पर्वतं पवनात्मजः । रामदर्शनशीघ्रण प्रहर्षेणाभिचोदितः ॥२१ ॥ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु । सघोषाः समशीयन्त शिलाश्चूणीकृतास्ततः ॥ २२ ॥ स्थानीयैः ध्यायन्तमिव स्थितम् । निरुद्धन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ॥१५॥ मेघपादनिभैः मेघावरोहनिभैः पादैःप्रत्यन्तपर्वतैः। प्रक्रान्तमिव । गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ १६॥ बहुधाकीर्णैः हनुमत्पादस्पर्शेन शिथिले रित्यर्थः। धातुनिष्यन्दः धातुस्रावः। लतापादपानां सङ्घातो यस्मित्रिति व्यधिकरणबहुव्रीहिः ॥१७-२०॥ रामदर्शनशीघ्रण रामदर्शनत्वरावता ) ॥ २१ ॥ चूर्णीकृताः समशीयन्त, यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः ॥२२॥ धावनैः शरद्वनः सप्तपर्णादिशारदवृक्षसङ्कुरित्यर्थः ॥ १४ ॥ नीहारकृतानि कृतनीहाराणि, नीहाररुद्धानीत्यर्थः । तेर्गम्भीरैश्च गहरैया॑यन्तमिव निरुद्धेन्द्रिय दारा ध्यानारूढमिव स्थितमित्यर्थः॥१५॥ मेघपादनिभैः पादः मेघपादाः मेघप्ररोहाः तेषां निभैः पादः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गच्छन्तमिव । जम्भमाणमिव ॥१५२॥ गावभङ्गं कुर्वाणमिव । अभ्रमालिभिः अभ्रङ्कः ॥ १५ ॥ १७ ॥ धातुनिष्यन्दभूषितं धातुनिष्यन्दाः धातुनिर्गमाः । शिलासचयसङ्कटं शिलाबाहुल्यनीरन्धम 17॥ १८-२० ॥रामदर्शनशीघ्रण उत्कटेन । दक्षिणादुत्तरं पारं, जिगमिथुरिति शेषः ॥ २१-२८॥ For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दक्षिणात् दक्षिणपारात् । प्रार्थयन् गन्तुमिति शेषः ॥ २३ ॥ २४ ॥ स इरिश इति सम्बन्धः । पितृतुल्यवेगवत्त्वं सूचयति मारुतस्येति ॥ २५ ॥ तैर्भूतैः तत्रत्यजन्तुभिः || २६ || रुग्णाः शीर्णा इति यावत् । शक्रायुधहताः वज्रहृताः ॥ २७ ॥ नभो भिन्दन् भिन्दन्निव । महत्तायां स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः । दक्षिणादुत्तरं पारं प्रार्थयन लवणाम्भसः ॥ २३ ॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः । ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ २४ ॥ स मारुत इवाकाशं मारुतस्यात्मसम्भवः । प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ २५ ॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः । ररास सह तैर्भूतैः प्रविशन वसुधातलम् । कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ २६ ॥ तस्योरुवेगोन्मथिताः पादपाः पुष्प शालिनः । निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ २७ ॥ कन्दरान्तरसंस्थानां पीडितानां महौजसाम् । सिंहानां निनदो भीमो नमो भिन्दन् स शुश्रुवे ॥ २८ ॥ स्रस्तव्याविना व्याकुली कृतभूषणाः । विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ २९ ॥ अतिप्रमाणा वलिनो दीप्तजिह्वा महाविषाः । निपीडितशिरोग्रीवा व्यवेष्टन्त महा हयः ॥ ३० ॥ किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा । पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ३१ ॥ स च भूमिधरः श्रीमान बलिना तेन पीडितः । सशिखरोदयः प्रविवेश रसातलम् ॥ ३२ ॥ दशयोजनविस्तार त्रिंशद्योजनमुच्छ्रितः । धरण्यां समतां यातः स बभूव धराधरः ॥ ३३ ॥ तात्पर्यम् ॥ २८ ॥ स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्त्रस्तव्याविद्भवसनाः ॥ २९ ॥ निपीडितशिरोग्रीवाः, शिथिलपतितशिलात लैरिति | शेषः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदयः श्रेष्ठः ॥ ३२ ॥ ३३ ॥ त्रस्तव्याविद्धवसना इति पाठः । त्रस्तेन त्रासेन व्याविद्धानि व्यत्यस्तानि वसनानि यासां ताः ॥ २९ ॥ व्यवेष्टन्त कुण्डलीकृतशरीरा अजायन्त । व्यचेष्टन्तेति पाठे पीडया अलुठन्नित्यर्थः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदग्रः उन्नतः ॥ ३२ ॥ ३३ ॥ For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भा.रा.भ. १५३॥ स०५७ कल्लोलास्फालवेलान्तं तरङ्गैरास्फाल्यपानतीरोपान्तम् ॥३४॥ इति श्रीगोविन्द श्रीरामा० शृङ्गार० सुन्दरकाण्डव्याख्याने पदपञ्चाशः सर्गः ॥५६॥ टो.सं.का 'उत्पपात नभो हरिः' इत्युक्तम् । तल्लनं रूपकेण चतुर्भिर्वर्णयति-सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः। कादम्बः कलहंसः। “कादम्बः कल 1 स लिलयिषुर्भीमं सलीलं लवणार्णवम् । कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५६ ॥ [आप्लुत्य च महावेगः पक्षवानिव पर्वतः।] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्र शैवालशादलम् ॥ १॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहादीपं स्वातीहंसविलोलितम् ॥२॥ वातसङ्घातजातोर्मिचन्द्रांशुशिक्षिराम्बुमत । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥३॥ हनुमान मारुतगतिर्महानौ रिव सागरम् । अपारमपरिश्रान्तः पुप्लुवे गगनाणवम् ॥ ४॥ हंसः स्यात्" इत्यमरः । अभ्रशैवालझादल मेघस्य शेवालत्वेन पन्तस्थशादलत्वेन च रूपणम् ।।१॥ लोहिताङ्गः अङ्गारकः स एव महाग्रहःमहाग्राहः यस्य तम् । ऐरावतस्याभ्रमातङ्गत्वनाथगामित्वात्तत्र संभवः । दिलोलितम् अवगाढम् ॥२॥ वातसातजातोर्मय एव चन्द्रांशवः तैः शीतलजलवत् । भुजङ्गादीनां कमलोत्पलत्वेन रूपणं तत्तद्वर्णभेदेन । अब गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणात्सावयवरूपकम् । तस्य नौरिख कल्लोलास्फालबेलान्तम् आस्फाल्पत ४५म्फिाल: कल्लोलानामास्फालो वेलान्तो यस्य तन् ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायां सुन्दरकाण्डव्याख्यायां षट्पञ्चाशः नः ॥५६॥ [लनीयं गगनमणवत्वेन निरूपयति-आप्लुत्येत्यादिना । चन्द्र एव कुमुदम् । कारण्डवः जलपक्षिविशेषः कादम्बः कलहंसः ॥१॥ लोहिताङ्गः अङ्गारकः । रेरावनः इन्द्रगजः॥२॥ चन्द्रांशुशिशिराम्बुमत् चन्द्रौशव पव शिशिराम्बु तदस्यास्तीति तद्वत् । भुजङ्गयक्षगन्धर्वा एव प्रबुद्धकमलोत्पलानि यस्मिन तत् । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च निरूपणात सावयवरूपकम् ॥३॥४॥ ॥१५॥ स०-गगनार्णवनिति नपुंसकत्वमार्यम् । नपुंसको वाऽर्णवशब्दः । “ अस्मदीय गुणार्णवम् " इत्यनुव्याझ्यानसुधायां पूर्वमाचारतिवन्ततामानित्यानन्तरं पचायचि अर्णवमिति त्रिलिङ्गः साधारेत्युक्तेः ।। गगनार्णवः प्रसिद्धार्णव रख । न पुनस्स एवेति आचारकिबन्ततादिक.मुपपन्नम् ॥.॥ For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyarmandir इत्युपमया तिलतण्डुलवत्संमृष्टिः ॥॥४॥अथ तदेवोत्प्रेक्षया वर्णयति-असमान इवेत्यादिना ॥५॥६॥ पाण्डरेति । व्यक्ताव्यक्तवाचित्वेन अरुणशब्दयोः । कथंचिदपौनरुक्त्यमुन्नेयम् । यद्वा “अरुणः कृष्णलोहितः" इत्यमरशेषः । महाभ्राणि चकाशिरे, हनुमत्सम्पर्कादित्यर्थः । अन्यथा वाजपेयशरद्वर्णनवत् ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५॥ मारुतस्यात्मजः श्रीमान कपिर्योमचरो महान्। हनुमान मेघजालानि विकर्षन्निव गच्छति॥६॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७॥ प्रविशनभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥८॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यतनु रस्तदा चन्द्रायतेऽम्बरे ॥९॥ ताायमाणो गगने बभासे वायुनन्दनः।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः॥ १०॥ नदन्नादेन महता मेघस्वनमहास्वनः। प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ ११॥ आकुलां नगरी कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥१२॥ आजगाम महातेजाः पुनर्मध्येन सागरम् ॥१३॥ पर्वतेन्द्रं सुनाभं च समुपस्टश्य वीर्यवान् । ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ॥१४॥ स किंचिदनु संप्राप्तः समालोक्य महागिरिम् । महेन्द्र मेघसङ्काशं ननाद हरिपुङ्गवः ॥१५॥ अभ्रवर्णनस्यासङ्गतत्वापातः। हनुमतस्तेजस्वीत्यनेन मेघानां नानावर्णत्वापत्तिः सूर्येन्दुसम्पर्कवत्॥७॥८॥ विविधेष्वभ्रषनेषु मेघसङ्घातेषु । आपनगोचरः प्राप्तविषयः । लब्धमार्ग इति यावत् । धवलाम्बरः शुक्लवासाः। दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्कमणाभ्यामिति भावः । चन्द्रायते चन्द्र इवाचरति ॥९॥ ताय॑ इवाचरन् ताायमाणः । उभयत्र “ उपमानादाचारे” “कर्तुः क्यङ्स लोपश्च" इति क्यङ् ॥१०-१३ ॥ सुनाभं मैनाकम् ॥१४॥ किंचि । ताराधिपमुल्लिखन्निव, नखैरिति शेषः । हरन्निव गृहन्निव ॥५॥६॥ महावाणीत्यस्य कपिना कृष्यमाणानीति शेषः ॥७॥ ८॥ विविधेति। विविधाभ्रघनापन्नगोचरः विविधेयभ्रघनेषु मेघसङ्घातेष्वापन्नः प्राप्तः गोचरो मार्गो येन सः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमाभ्यामिति भावः ॥९-१३ ॥ सुनाभं मैनाकम् ॥१४-१७॥ For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भा.रा.भ. ॥१५॥ र्मु .का. दनुसंप्राप्तः मैनाकात्परं कंचित् प्रदेश प्राप्तः ॥ १५॥ १६॥ लालसः साभिलाषः। तं देशं सुहृदावाससनीपप्रदेशम् ॥ १७॥ नानद्यमानस्य पुन पुनर्भृशं नदत इत्यर्थः । फलतीव दलतीव ॥ १८॥ वातनुन्नस्य वातसहितस्य । पोषम् ऊरुवेगमिति, ऊरुवेगजन्यं घोषमित्यर्थः ॥१९॥२०॥ स पूरयामास कपिर्दिशो दश समन्ततः। नदन्नादेन महता मेघस्वनमहास्वनः॥ १६ ॥ स तं देशमनुप्राप्तः सुह दर्शनलालसः। ननाद हरिशार्दूलो लाङ्गुलं चाप्यकम्पयत् ॥१७॥ तस्य नानद्यमानस्य सुपर्णचरिते पथि। फलती वास्य घोषेण गगनं सार्कमण्डलम् ॥ १८॥ ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः। पूर्व संविष्ठिताः शरा वायु पुत्रदिदृक्षवः ॥ १९॥ महतो वायुनुन्नस्य तोयदस्येव गर्जितम् । शुश्रवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ २०॥ ते दीनमनसः सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥२३॥ निशम्य नदतो नादं वानरा स्ते समन्ततः । बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाक्षिणः ॥२२॥ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः । उपामन्त्र्य हरीन सर्वानिदं वचनमब्रवीत् ॥२३॥ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥२४॥ तस्य बाहरवेगं च निनादं च महात्मनः । निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥२५॥ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ २६ ॥ ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः। वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥२७॥ ते दीनमनस इति । अनिष्टश्रवणशङ्कयति भावः॥२१-२४ ॥ तस्येति । निशम्प ज्ञात्वेत्यर्थः । यद्वा दृष्ट्वा चेत्यध्याहार्यम् । अन्यथा बाहूरुवेग पदानन्वयात् ॥२५॥ समुत्पनुरित्युक्तं विवृणोति-ते नगाग्रादिति । नगायात् वृक्षापात् । समपद्यन्त सङ्घीभूताः ॥२६॥ प्रीता इति हेतुगर्भ विशेषणम् ।। फलनीव दलतीव । ये पूर्व संविष्ठिताः ते तोयदनिस्वनमिव ऊरुवेगं तजन्यं घोषं शुश्रुवुरित्यन्वयः ॥ १८-२०॥वानरेन्द्रस्य निर्घोषं तदीयसिंहनादम् ॥२१॥ सुदर्शनकाक्षिणः तेन शब्देन हनुमानेवैतीति निश्चित्य तदर्शनलालसाः ॥ २२-२४ ॥ वाहरुवेगं तजन्यशब्दं निनावं च कण्ठशब्दं च ॥ २५ ॥ नगासात् स्वाश्रयादूध्वेदेशस्थानि नगामाणीत्यर्थः ॥२५॥ पादपामेषु निष्ठिताः प्रशाखाः प्रापशाखा वासासीव समाविध्यन्त व्याधुन्वन् ॥ २७ ॥२८॥ ॥१५॥ For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यथा मनुष्याः दूरस्थस्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चान्योन्याह्वानाय पुष्पितशाखाः गृहीत्वा प्रशाखाः प्रागपशाखाः समा विद्धयन्त पर्यभ्रामयन् ॥ २७ ॥२८॥ अभ्रघनसङ्काशम् अभ्रसमूहतुल्यम् ॥ २९ ॥ निपपात निर्भरमाकान्तवान् ॥ ३० ॥ पपातेति । अच्छिन्नपक्षस्य गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ २८॥ तमभ्रघनसङ्काश मापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥२९॥ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः । निपपात महेन्द्रस्य शिखरे पादपाकुले ॥३०॥ हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे । छिन्नपक्ष इवाकाशात् पपातधरणीधरः॥३१॥ ततस्ते प्रीतमनमः सर्वे वानरपुङ्गवाः। हनुमन्तं महात्मानं परिवार्योप तस्थिरे। परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ ३२॥ प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् । उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन् हरिश्रेष्ठं हरयो मास्तात्मजम् ॥ ३३ ॥ हनुमांस्तु गुरुन् वृद्धान् जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ ३४ ॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ३५॥ पातासम्भवाच्छिन्नपक्ष इत्युक्तम् ॥३१॥३२॥ प्रहृष्टवदनाः प्रसन्नमुखाः, आसन्निति शेषः । अरोगं कुशालनमित्यर्थः । उपायनानि उपहारान् ॥३३॥ हनुमास्त्वित्यादि । कुमारमङ्गन्दं चेति, स्वामित्वादिति भावः ॥ ३४-३९ ॥ अभ्रधनसङ्काशं मेघसमूहसदृशम् ॥ २९ ॥ ततो गिरेः अरिष्टाख्याद्रेः प्लुतः कपिः तस्य महेन्द्रस्य गिरेः शिखरे निपपात, अनेनाविश्रममागमनं ध्वनितम् ॥३०॥ छिन्नपक्षो धरणीधर इवाकाशात्पपात । हर्षेणापूर्यमाणः पूर्यमाणहृदयः । पर्वतनिर्झरे निर्झरप्रवर्तके शिखरे इत्यर्थ इत्येके । श्रमनिवृत्तये जल एव पतित| इत्यन्ये ॥३१-३४ ॥ ताभ्यां जाम्बवदङ्गदाभ्याम् । प्रसादितः प्रसन्नदृष्टया कारितात्मनिरीक्षणः ॥३५-४१॥ | स-छिन्नपक्षः धरणीधरः पर्वत इस पपात, अनेन मान्द्याभावः सूच्यते । छिदिति मावे सम्पदादि कियन्तः । गित् छिदान ययोस्तो छिन्नौ । नशब्दो निषेधार्थकः । तस्य छिछम्दानन्तरर्व जन इत्यादिवत् । पोयम् । ततश्च अच्छिन्नौ पक्षौ यस्य सः । एवोत् हर्षापूर्यमाणता विवक्षितस्थललामो विजयेनागमन चेति बर्य लाभो भवतीति बोध्यम् ॥३१॥ परी पूर्वप्रीतितोप्युत्कष्टाम् । सन्तोषातिशयेन सर्व इति द्विरुक्तिः ।। सर्वे रुटे । लसोपमेयम् । ते दूताः त्रिपुरं हत्वा आयाते रुदे इति वा । “सर्वो ह्येष रुद्रः" इति श्रुतेः । “सर्वशर्वः कालंजरः शिवः" इति नामनिधानात ॥ ३२ ॥ For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पा.रा.भू. भवन् अभवन् । अनित्यत्वादडभावः ॥४०॥श्वेलन्ति सिंहनादं कुर्वन्ति । नदन्ति अव्यकशब्दं कुर्वन्ति । गर्जन्ति वृपभनादं कुर्वन्ति । किलिकिला परी.सु.को स्वजात्युचितकिलिकिलाशब्दम् ॥ ४२ ॥ केचिदिति । अञ्चितायतदीपाणि अत्र दीर्घपदप्सन्निधानादायतपदं स्थूलपरम् । प्रविव्यचुः लाड्यूला निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥३६॥ हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान ॥३७॥ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा। रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥३८॥ एकवेणीधरा वाला रामदर्शनलालसा। उपवासपरिश्रान्ता जटिला मलिना कृशा ॥३९॥ ततो दृष्टेति वचनं महाथममृतोपमम् । निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥४०॥श्वेलन्त्यन्ये नदन्त्यन्ये गजेन्त्यन्ये महा बलाः।चक्रुः किलिकिलामन्ये प्रतिगजन्ति चापरे ॥४१॥ केचिदुच्छूितलागृलाः प्रहृष्टाः कपिकुञ्जराः। अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ॥४२॥ अपरे च हनूमन्तं वानरा वारणोपमम् । आप्लुत्य गिरिशृङ्गेभ्यः संस्ट शन्ति स्म हर्षिताः ॥४३॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् । सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥४४॥ सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते । यदवप्लुत्य विस्तीर्ण सागरं पुनरागतः ॥४५॥ [जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम । त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह ॥] अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः। दिष्टया दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥४६॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् । ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥४७॥ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥४८॥ न्युद्धत्य भूमावताडयन्नित्यर्थः ॥ ४२ ॥ अपरे चेति । संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ ४३ ॥ १४ ॥ सत्त्व इति। अवप्लुत्य विस्तीर्ण ॥१५५॥ मित्यङ्गन्देतरव्यावृत्तिः । पुनरागत इत्यङ्गदव्यावृत्तिः ॥ ४५-५०॥ अवितायतदीर्घाणि दीर्घशब्दसन्निधानादायतशब्देन स्यौल्यमुच्यते ॥ ४२-४५ ॥ अहो इति । तव स्वामिभक्त्यादिकमाचर्यमित्यर्थः ॥ ४६-४२ ॥ For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कीर्तिमतात हनुमद्विशेषणम् । यशस्विनेत्यङ्गदविशेषणम् । भृत्यकीर्त्या स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा बुद्धिमत्त्व जन्या कीर्तिः शौर्यजन्यं यशः ॥ ५१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ४९ ॥ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५० ॥ हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गबद्धवाना। मुद्दा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥५१॥ इत्यार्षे श्रीरामाय गे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥ तं ततः प्रीतिसंह : प्रीतिमन्तं महाकपिम् । जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ २ ॥ कथं दृष्टा त्वया देवी कथं वा वर्तते । तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥ तत्त्वतः सर्वमेतन्नः अब्रूहि त्वं महाकपे । श्रुतार्थाश्चित यिष्यामो भूयः कार्यविनिश्चयम् ॥ ४॥ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ ५ ॥ स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः । प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥ ततस्तस्येत्यादि ॥ १ ॥ तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ॥ २ ॥ कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीदृग्व्यापारः ॥ ३ ॥ तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ योऽर्थो वव्यः वक्तुमर्हः विबुधैर्देवैरुपास्यमान इत्यर्थः ॥ ५० ॥ हनूमतेति । यशस्विनेति अङ्गदविशेषणम् । अतो न पुनरुक्तिः ॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ हनुमत्प्रमुखाः परस्परं मिलिता इति शेषः ॥ १ ॥ कार्यविषयं नान्तम् ॥ २ ॥ दशाननः कथंवृत्तः कीदृग्व्यापारः ॥ ३ ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ । रक्षितव्यं गोपनीयम् अवक्तव्यमिति यावत् । आत्मवान् भवान् ॥ ५-७ ॥ For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ॥ ५ ॥ ६ ॥ प्रत्यक्षमेत्रेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । ॥१५६॥ पारं गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ॥ ७ ॥ गच्छत इत्यादि । विप्ररूपमिव, वस्तुतो न तथेति भावः । प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः । उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ॥ ७॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥ उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् । कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ १० ॥ प्रहतं च मया तस्य लांगूलेन महागिरेः । शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ ११ ॥ व्यवसायं च तं बुध्वा स होवाच महागिरिः । पुत्रेति मधुर वाणीं मुनः प्रह्लादयन्निव ॥ १२ ॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः । मैनाक मिति विख्यातं निवसन्तं महोदधौ ॥ १३ ॥ पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः । छन्दतः पृथिवीं चेरुर्वाध मानाः समन्ततः ॥ १४ ॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः । चिच्छेद भगवान पक्षान् वच्चेणैषां सहस्रशः ॥ १५ ॥ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना । मारुतेन तदा वत्स प्रक्षितोऽस्मि महार्णवे ॥ १६ ॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम । राम्रो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥ पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विरूपमिभवत् तत् पश्यामीति योजनः ॥ ८ ॥ स्थितमिति । मेने इति लिट् तन रुपैकवचनं परोक्षत्वाद्य ॐ भावेपि च्छान्दसम् । अमनिपीत्यर्थः ॥ ९ ॥ उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्योऽयमित्यादिना ।। १०-१२ ॥ ॐ पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृतखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ १३ ॥ छन्दतः यथेच्छम् ॥ १४ ॥ ॥ १५ ॥ मोक्षणप्रकारमाह प्रक्षिप्तोऽस्मि महार्णव इति ॥ १६ ॥ साधे साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ॥ १७ ॥ पश्यामि अपश्यम् ॥ ८ ॥ मेने इति लिहुत्तमपुरुषैकवचनम् ॥ ९-११ । व्यवसायं स्वनेदनरू५ । १२ ॥ १३ ॥ छन्दः स्वेच्छयेत्यर्थः ॥ १४ ॥ चरितं प्रजा चाधनरूपम् ॥ १५ ॥ मोचनप्रकारमाह मारुतेनेति ॥ १६ ॥ साधे साहाय्ये तत्र धर्म इत्यादि ॥ १७ ॥ For Private And Personal टी. सुं.कां. स० ५८ | ।। १५६ Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उद्यतम् उद्युक्तम् ||१८|| अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । 'सवै दत्तवरः शैलो बभूवावस्थितस्तथा' इति प्रथमसग केः । प्रतिप्रयाणे च- 'पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्' इत्युक्तम् । एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः । कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ १८ ॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना । स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता । शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥ उत्तमं जवमास्थाय शेषं पन्थानमास्थितः । ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥ ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ॥ २१ ॥ मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ २३ ॥ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥ तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २५ ॥ कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ २६ ॥ आग मिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ॥ २७ ॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २८ ॥ एवमुक्तः सुरसया दशयोजनमायतः । ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु । मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ २९ ॥ 'हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि 'इति रामेण चोक्तम् ॥। १९-२५ ॥ कर्तुमिति । विषये सती स्वराज्ये वसन्ती ॥ २६-२८ ॥ एवमुक्त इति । तत उद्यतम् अग्रे चलितम् ॥ १८ ॥ वपुष्मता पौष्कल्यवता । मानुषेण शरीरेणान्तर्हितः । शैलेन शिलारूपेण शरीरेग तु महोदव सागरोपरि, स्थित इति शेषः ॥ १९-२१ ॥ ममेति । प्रदिष्टः दत्तः । विहितः लब्धः ॥ २२-२५ ॥ विषये सती विषयवासिनी ॥ २६ ॥ २७ ॥ नातिवर्तेत नातिकपेत। मां प्राप्तो मदादारता प्राप्तो न गच्छेदित्यर्थः ॥ २८ ॥ ततोऽर्द्धगुणविस्तारः ततो दशयोजनादर्धस्य पचयोजनस्य गुण आवृत्तिः तद्विस्तारो दश योजनविस्तारः । प्रथमसर्गे दशयोजन For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आ.रा.भू. १५७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स०५८ इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारोऽभवमित्यर्थः । एवमेवार्थः प्रथमतगौकशतयोजनविस्तारस्तु विरुद्धः । टी. मुं. कॉ. तद्रन्थः कल्पितश्वेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ॥ २९ ॥ तदृट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ॥ ३० ॥ ३१ ॥ अर्थसिद्धयै तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः । तस्मिन् मुहूर्ते च पुनर्बभूवाष्ठमात्रकः ॥ ३० ॥ अभिपत्याशु तद्वक्रं निर्गतोऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ ३१ ॥ अर्थसिद्धयै हरि श्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना । सुखी भव महाबाहो प्रीताऽस्मि तव वानर ॥ ३२ ॥ ततोऽई साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ३३ ॥ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा । छाया मे निगृहीता च न च पश्यामि किंचन ॥ ३४ ॥ सोऽहं विगत वेगस्तु दिशो दश विलोकयन् । न किंचित्तत्र पश्यामि येन मेऽपहता गतिः ॥ ३५ ॥ ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ३६ ॥ अधोभागे न मे दृष्टिः शोचता पातिता मया । ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् । ३७ ॥ प्रहस्य च महानादमुक्तोऽहं श्रीमाया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥ कातिपदा महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय में देहं चिरमाहारवर्जितम् ॥ ३९ ॥ वाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् । तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ ४० ॥ इति । समानय संयोजय ॥ ३२ ॥ ततोऽहमिति । साधु साध्वीति दीर्घ छान्दसः ॥ ३३-३६ ।। अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ॥३७॥ अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ॥ ३८ ॥ ३९ ॥ तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । विस्तारोक्त्यानुगुण्येनैवं व्याख्यातम् ॥ २९ ॥ ह्रस्वम्, स्वशरीरमिति शेषः ॥ ३० ॥ ३१ ॥ समानय सङ्गमय ॥ ३२ ॥ साधु साध्वीत्यत्र दीर्घ आर्षः ||३३ ॥ ३४ ॥ न पश्यामि नापश्यम् । येन गतिर्विहता तत्किञ्चिन्न पश्यामि नापश्यमित्यन्वयः ॥ ३५-३७ ॥ अवस्थितं निश्चेष्टम् । तथाप्यसम्भ्रान्तं भयहीनम् मां लक्षी कृत्येदं वाक्यमहमुक्त इत्यन्वयः ॥ ३८ ॥ ममेप्सितः भक्षस्त्वं मतो मे देहं प्रीणयेत्यन्वयः ॥ ३९ ॥ तस्या आस्यप्रमाणादधिकं कायम् आत्मनः कायम् अपूरयम् For Private And Personal ॥ १५७॥ Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मयि वृद्धे साप्यवर्षिष्टेत्यर्थः॥ ४० ॥ अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृति वा न बुबुधे ॥४१॥ निकृतिमेव दर्शयति-ततोऽहमिति ॥४२॥ विसृष्टभुजा विसृष्टसन्धिकभुजा ॥४३॥ शृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ॥४४॥ कृत्य न च मां साधु बुबुधे मम वा निकृतं हाम् ॥४१॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदय मादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्त हृदया सती ॥ ४३ ॥ शृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥४५॥ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरम् । प्रविष्टोऽहमविज्ञातो रक्षोभि भीमविक्रमैः ॥ ४६ ॥ तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥४७॥ जिघांसन्ती ततस्तां तु ज्वलदनिशिरोरुहाम् । सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥४८॥ प्रदोष काले प्रविशं भीतयाऽहं तयोदितः । अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥४९॥ यस्मात्तस्मादिजेतासि सर्व रक्षांस्यशेषतः॥५०॥ तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥५१॥ मात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः॥४५-४८॥ रामानु-जिघांसन्तीमित्यादि । प्रविशं प्राविशम् ।। ४८ ॥४९॥ भीतयेत्यादि । भीतया तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ १९ ॥५०॥ सर्वरात्रं सर्वा रात्रिम् । “ अह-सर्व-" इत्यादिना समासान्तोऽच । अत्यन्त प्रवर्द्धते अवर्द्धत ॥४०॥ सा मा न बुबुधे अयं कामरूपीति मा न ज्ञातवतीत्यर्थः। मम कृतं विकृतं सा मया कृतं विकारस्वरूपं वा न बुबुधे ॥४१॥ तद्विकृतं किमित्यत आह-ततोऽहमिति । हृदयमादाय हृदयं निकृत्य । प्रपतामि प्रापतम् ॥४२॥ विमृष्टभुजा विनंसितभुजा ।। ४३ ॥ शृणोमीति । सिंहिका हनुमता पाहतेति शुगतानो देवानां वाचः शृणोमीति सम्बन्धः॥४४॥ कृत्यम् आत्ययिकं प्राणान्तिकं कर्म चिन्तयन्नित्यर्थः ॥ ४५-४७ ॥ मा जिघासन्ती ज्वलदग्नितुल्य केशपाशाम् ॥ ४८ ॥ प्रविशं प्राविशम् ॥४९॥५०॥ सर्वरात्रं सर्वा रात्रिम् । तत्राहं मध्यरात्रे तु इति पाठः साधुः ॥५१॥ १४ For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भा.रा.भू. योगे द्वितीया । तत्र लङ्कायाम् । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतः सन् तुमध्यमा नापश्यम् ॥५१॥१२॥ रामानु०-तत्रेति । सर्वरात्राटी.सं.को. १५८॥ सर्वा रात्रिम् । “ अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः " इत्यन्पत्ययः । “ कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । तत्राई मध्यरात्रे स्विति पाठः साधुः ॥ ५१ ॥ तत इति । उपलक्षये। ततः सीतामपश्यंस्तु रावणस्य निवेशने । शोकसागरमासाद्य न पारमुपलक्षये ॥५२॥ शोचता च मया दृष्टं प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥५३॥ स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥५४॥ अशोकवनिकामध्ये शिशुपापादपो महान् । तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥५५॥ अदुरे शिशुपावृक्षात् पश्यामि वरवर्णिनीम् । श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥५६॥ तदेकवासःसंवीता रजोध्वस्तशिरोरुहाम् । शोकसन्तापदीनाङ्गी सीता भर्तृहिते स्थिताम् ॥ १७॥ राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम् । मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥५८॥ सामया राक्षसीमध्ये तय॑माना मुहुर्मुहुः । एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५९॥ भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे । रावणादिनिवृत्तार्था मर्तव्यकृतनिश्चया। कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥६॥ उपालक्षयम् ॥ १२ ॥ विकृप्टेन विप्रकृष्टेन । अतिदीर्घेणेति यावत् ॥५३ ॥ बहुपादपम् अनेकपादपप्रमाणमिति प्राकारविशेषणम् ॥ ५४॥ शिंशुपा पादपः, अस्तीति शेषः ॥ ५५॥ शिशुपावृक्षात् शिंशुपावृक्षस्य । श्यामा यौवनमध्यस्थाम् । तदेकवासस्संवीतां येन वाससा हृता तेनेकवाससा संवीताम् । यद्वा तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीताम्, वेषान्तरनिस्स्पृहामित्यर्थः। मानसिकत्वकायिकत्वभेदेन शोकसन्तापयो)दः। ॥५६-५८॥ सामयेति । आमयः खेदः तेन सह वर्तत इति सामया । मर्तव्ये मरणे । “कृत्यल्युटो बहुलम्" इति साधुः॥५९॥ ६०॥ उपलक्षये उपालक्षयम् ॥ ५२ ॥ विकृष्टेन विप्रकृष्टेन, अतिदीर्घेणेति यावत् ॥ ५३ ॥ बहुपादपं गृहोपवनं गृहारामं इष्टमिति सम्बन्धः ॥ ५४-५६ ॥ तदेकवास संवीता तेन तत्कालदृष्टेन पूर्वधृतेनैव वाससा संवीताम् ॥ ५७ ॥ राक्षसीभिरिति । व्याघ्रीपरित्तो हरिणीमिव तामपश्यमिति सम्बन्धः । राक्षसीमध्ये ताभिरेव तिळमाना सदुःखा मया कथञ्चिदासादितेत्यन्वयः ॥ ५८ ॥ सामया आमयसहिता, दुःखसहितेत्यर्थः, अतस्तूर्णमासादिता मयेत्यनेन न पुनरुक्तिः । मर्तव्यकृत ॥१५८ For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पश्यन् परामृशन् ॥ ६॥ ६२॥ गहने पर्णगूढप्रदेशे। 'पर्णपने निलीनः' इत्यधस्तादप्युक्तेः॥६३-६५ ॥रामानु०-परिरभ्य, वितत्रासेति शेषः॥ ६५॥ परमोदिनाम् अतीवोद्धान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् ।त्राणमित्यनुषज्यते ॥६६॥ आक्छिराः अवनतमूर्दा । प्रपतितः, तां दृष्ट्वा तादृशीं नारीरामपत्नी यशस्विनीम् । तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥६१॥ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्यनिवेशने ॥६२॥ ततोऽहं परमोदिन्नः स्वं रूपं प्रतिसंहरन् । अहं तु शिशुपावृक्षे पक्षीव गहने स्थितः ॥६३ ॥ ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥६४॥ तद् दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम् । सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च॥६५॥ वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः। त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ६६ ॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ ६७ ॥ यदि चेत्त्वं तु दन्मिां नाभिनन्दसि गर्विते । द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥६८॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६९॥राक्षसाधम रामस्य भार्याममिततेजसः । इक्ष्वाकुकुल नाथस्य स्नुषां दशरथस्य च । अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ७० ॥ किंचिदीर्यं तवानार्य यो मां भर्तुरसन्निधौ । अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ७१ ॥ भूमाविति शेषः॥६७॥ द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ॥६८-७० ॥ किंचिद्रीय कुत इत्यत्राह-यो मामिति । भर्तुरसन्निधौ । निश्चया मरणकृतनिश्चयेत्यर्थः ॥ ५९-६१ ॥ शृणोमि श्रुतवान् । रावणस्य निवेशने तत्समीपे । यद्वा निवेशने सीतासमीपप्रवेशनकाले ॥६२ ॥ गहने स्थितः अत्र गहनशब्देन पर्णसंहतिगूढप्रदेश उच्यते ॥ १३॥ परिरभ्य, वितत्रासेति शेषः ॥ ६४-७०॥ तदसन्निधौ अपहत्य तेनादृष्ट इति लङ्कामागतः अन्यथा तदेव For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir INI टी.सं.का. वा.रा.भ. तेन भर्ना अदृष्टः सन् यो मामपहत्यागतः तस्य तव किंचिदीर्यमिति योज्यम् ॥७१ ॥ ७२ ॥ जातक्येति । घोरत्वसिद्धये चितास्थ इत्यु ११५९॥ क्तम् ॥ ७३ ॥ आरब्धः, सब शशि शेषः । हा हा कृतं हा हेत्येतत्कृतम् ॥ ७४ ॥ समुत्पत्य, रावणसमीपं गतति शेषः । मण्डोदरी मण्डनभूतोदरी न त्वं रामस्य सदृशो दास्येऽप्यस्य नयुज्यसे। यज्ञीयः सत्यवादी चरणश्लाघी च राघवः॥ ७२ ॥ जानक्या परुष वाक्यमेवमुक्तो दशाननः । जज्वाल सहसा कोपाच्चितास्थ इा पावकः ॥७३ ॥ विवर्त्य नयने क्रूरे मुष्टि मुद्यम्य दक्षिणम् । मैथिली हन्तुमारब्धः स्त्रीमिहर्हा हा कृतं तदा ॥ ७४ ॥ श्रीगां मध्यात् समुत्पत्य तस्य भायों दुरात्मनः । वरा अण्डोदरी नाम तयास प्रतिषेधितः॥७५॥ उक्तश्च मधुरां बागी तया स मदनार्दितः । सीतया तब किं कार्य महेन्द्रसनविक्रम॥७६॥ [मया सह रमस्वाध मदिशिष्टा नजानती।] देवगन्धर्वकन्याभिर्यक्षकन्याभि व च । सार्धं प्रभो रमस्वेह सीतयाकिं करिष्यसि ॥ ७७॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः। प्रसाद्य सहपानीलो भवनं स्वं निशाचरः॥७८॥ याते तस्मिन् दशग्रीवे राक्षात्यो विकृताननाः सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥७९॥ तृणवद्भाषितं तासां गणयामास जानकी । गर्मितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥८॥ ke मडि भूषायाम्" इत्यस्माद्धातोः पचायच । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटु निर्भाग्या मन्दाः " इत्यमरः। सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः। ननु पूर्व धान्यमालिन्या प्रतिषिद्ध इत्युक्तम्, संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरि ज्ञानं च हनुमतस्तदीयव्यवहारात् ।। ७५-७७ ॥ ताभिः देवकन्याभिः। अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ॥ ७८ ॥ क्रूरैः फरशब्देः । सुदारुणेः अर्थतोपि क्रूरैः ॥ ७९ ॥ तृणवत् गणयामासेत्यन्वयः ॥८॥ ते हननं स्यादित्यर्थः ॥ ७१ ॥ सादृश्यसम्भावनापि दूरापास्तेत्याह दास्येपीति ॥ ७२-७४ ॥ पूर्व धान्यमालिन्पा प्रतिषिद्धमित्युक्तम्, इदानीं मण्डोदरीत्य ॥१५९॥ For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वृथागर्जितनिश्चेष्टाः वृथागर्जितेन निर्व्यापाराः ॥८॥ ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेपः । परिक्षिप्य परिवार्य ॥ ८२ ।। सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ॥ ८३-८६ ॥ अलं शक्ता । " अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । परित्रातुम्, एपेति शेषः। वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ ८१॥ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥८२॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ८३ ॥ तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ ८४ ॥ जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुगो रोमहर्षणः ॥ ८५ ॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ८६ ॥ अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ८७ ॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ ८८॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥८९॥ ततः सा ह्रीमतीबालाभतुर्विजयहर्षिता। अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः॥९०॥ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् । चिन्तयामास विकान्तो न च मे निर्वृतं मनः ॥ ९१॥ ॥ ८७ ॥ ८८ ॥ अपराधिजनप्राणवाणे हेतुमाह-प्रणिपातेति ॥ ८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भजियहार्पता त्रिजटाकथितस्वमसूचितराम विजयहर्पिता! तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ॥ ९॥ न च मे निवृतम् किन्तु दुःखितमित्यर्थः ॥९१ ।। समिधानादुभाभ्यामपीति कल्पनीयम् ॥ ७५-८६ ॥ अलमस्मात्परित्रातामति । इयं सीतेति शेषः ॥ ८७-८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भर्तुविजयहर्षिता त्रिजटाकथितस्वमसूचितरामविजयहर्षिता । तत् त्रिजटास्त्रमवाक्यम् तथ्यं यदि शरणं भवेयमित्यवोचदिति सम्बन्धः ॥ ९॥ चिन्तयामासेति लिडुत्तम स०-राक्षसगण राघवात्परित्रातुम् अलं समर्था । प्रसादिता सीतेति शेषः । तस्मादभियाचाम प्रार्थयामः ॥ ८॥ For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्या.रा.भू. विधिः उपायः ॥ ९२- १०१ ॥ रामानु० - तन्मे शंसितुमईसीत्यतः परं तस्यास्तद्वचनं श्रुत्वा ह्यइमप्यब्रवं वचः । इत्यर्थे द्रष्टव्यम् । केषुचित्कोशेषु प्रमादात्पातितम् ॥ ९४-९५ ॥ तदिति । त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापन मिच्छामीत्यर्थः । किंशब्दः क्षेपे । रामलक्ष्मणयोः पार्श्वे त्वां नयामि । उत्तरं किम् एवमेवं वदेत्याज्ञापनरूपमुत्तरं किमित्यर्थः ॥ ९८ ॥ ॥१५०॥ सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः । इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ ९२ ॥ श्रुला तु गदितां वाचं राजर्षिगणपूजिताम् । प्रत्यभाषत मां देवी वाष्पैः पिहितलोचना ॥ ९३ ॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव । काच रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ९४ ॥ तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः । देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ९५ ॥ तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् । भर्त्राऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ९६ ॥ इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ ९७ ॥ तदिच्छामि त्वयाऽऽज्ञतं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरम् ॥ ९८ ॥ एतच्छ्रुत्वा विदित्वा च सीता जनक नन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ९९ ॥ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्रादमभिज्ञानमयाचिषम् ॥ १०० ॥ अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः । मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ १०१ ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् । प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ १०२ ॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ १०३ ॥ इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ परिकामं पुरुषैकवचनम् ॥९१॥ मम मया पुरस्कृतः स्तुतः ॥९२-९७ ॥ त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः ॥९८-१०१ ॥ इत्युक्त्वेति । वाचा मां सन्दिदेश स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं ति लकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ इहाभ्युद्गतमानसः इहागन्तुं निश्चितमानसः ॥ १०३ ॥ For Private And Personal टी. सुं.कां. स० ५८ ॥ १६०॥ Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तापर्यक्रामम् । इहाभ्युद्तमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ॥ १०३-१०५ ॥ एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयाता मित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवामीत्यर्थः । न मां द्रक्ष्यति मासद्याभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् । उत्तरं पुनरेवेदं निश्चित्य मनसा तया। हनुमन् मम वृत्तान्तं वक्तमर्हसि राघवे॥१०४॥ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ १०५॥ यद्यन्यथा भवेदेतही मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत्॥१०६॥ तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥१०७॥ ततोऽवर्धत मे कायस्तदापर्वतसन्निभः। युद्धकांक्षी वनं तच्च विनाशयितुमारभे ॥१०८॥ तद्भग्रं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ १०९॥ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ११॥ राजन् वनमिदं दुर्ग तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्य महाबल ॥ १११॥ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ १२ ॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः॥११३॥ तेषामशीतिसाहस्रं शूलमुद्रपाणिनाम् । मया तस्मिन् वनोद्देशे परि घेण निषूदितम् ॥११४॥ तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः । निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥११॥ मासशब्दोऽत्र पक्षपरः। "पक्षा वै मासाः" इति श्रुतेः ॥१०६॥ उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः॥१०७-११५॥ रामानु-शूलमुद्रपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४ ॥ मम वृत्तान्तं त्वयाऽनुभूतं मद्विषयं रावणराक्षसीवृत्तान्तम्॥१०४॥१०५॥ यदि यस्मात अन्यथा अनागमने द्वो मासौ मम जीवितं भवेत् । अनाथवत म्रिये राक्षसीकृतवधे नेति भावः ॥१०६॥ उत्तरं कार्यशेषं लानाशनरूपम् ॥१०७-१०९॥ समागम्य मिलित्वा ॥११०-११३॥ शूलमुद्गरपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४-१२४ ॥ For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.. वा.रा.भू. ॥१६१॥ ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविपयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः ॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् । तत्रस्थान राक्षसान हत्वा शतं स्तम्भेन वै पुनः । ललामभूतो लङ्कायाः स वैविध्वसितोमया ॥११६॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् । राक्षसैबहुभिःसार्ध घोररूपैभयानकैः ॥ ११७॥ तमहं बलसम्पन्नं राक्षसं रणकोविदम् । परिघेणालिघोरेण मृदयामि सहानुगम् ॥ १८ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्तुमन्त्रिपुत्रान् सहाबलान् ॥११९॥ पदातिबलसम्मन्नान प्रेषयामास रावणः। परिघेणैव तान सर्वान्नयामि यमसादनम् ॥१२०॥ मन्त्रिपुत्रान हताञ्छ्रुत्वा समरे लघुविक्रमान् । पञ्च सेनाग्रगाञ्छूरान् प्रेषयामास रावणः ॥ १२१ ॥ तानहं सहसैन्यान् वै सर्वानेवाभ्यमूदयम् । ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ १२२ ॥ बहुभी राक्षसः साध प्रेषयामास रावणः । तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ २३ ॥ सहसा खं समुत्कान्तं पादयोश्च गृहीतवान् ! चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् । तमक्षमागतं भग्नं निशम्य स दशाननः॥१२४॥ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् । व्यादिदेश सुसंकृद्धो बलिनं युद्धदुर्मदम् ॥ १२५॥ तच्चाप्यहं बलं सर्व तं च राक्षसपुङ्गवम् । नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १२६॥ महतापि महाबाहुः प्रत्ययेन महाबलः । प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः॥ १२७ ॥ सोऽविषयं हि मां बुद्ध्वा स्वबलं चावमादितम् । ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः॥ १२८॥ (अलङ्कारभूतः ॥ ११६-११९॥ पदातिबलप्तम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ॥ १२०-१३१ ॥ रामानु०-चर्मामिनमिल्पत्र दन्ना नवमार्षम् ॥ १२४ ॥ द्वितीयं पितपुत्रापेक्षया द्वितीयम् ।। १२५॥ द्वितीयं प्रेषितपुत्रापेक्षया द्वितीयम् ॥ १२५--१२८ ।। For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अभिवघ्नन्ति अभ्यवान् ॥ १२९॥ अस्याहमित्यादि । अस्याः सीतायाः। विसन्धिरार्षः॥ १३२॥ १३३॥ रामानु-अस्या इति । अम्पाहमित्यत्र अस्थाः इति पदच्छेदः । सन्धिरार्षः । अहं प्राप्तः अहं हनुमानित्पहंशब्दद्वयस्य निर्वाहः ॥ १३२ ॥ धर्मार्थकामसहितमिति । तत्र धर्मसाहित्यात् हितं परत्र उप रज्जुभिश्चाभिवनन्ति ततो मां तत्र राक्षसाः। रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ १२९ ॥ दृष्ट्वा सम्भा षितश्चाहं रावणेन दुरात्मना। पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ ३०॥ तत्सर्वं च मया तत्र सीतार्थ मिति जल्पितम् ॥ १३ ॥ अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो । मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ १३२॥ * रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् । सोऽहं दूत्येन रोमस्य त्वत्सकाशमिहागतः ॥ १३३ ॥ सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् । धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ १३४ ॥ वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे । राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ १३५॥ तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता। तत्र साहाय्यमस्माकं कार्य सर्वात्मना त्वया ॥ ३६॥ मया च कथितं तस्मै वालिनश्च वधं प्रति । तत्र साहाय्यहेतोमें समयं कर्तुमर्हसि ॥१३७॥ वालिना हतराज्येन सुग्रीवेण महाप्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः॥१३८॥ तेन वालिनमुत्पाट्य शरेणैकेन संयुगे । वानराणां महाराजः कृतः सप्लवतां प्रभुः ।। १३९॥ कारकम् अर्थसाहित्यात्पथ्यम् इहोपकारकं चेत्यर्थः ॥ १३४-१३७ । सुग्रीवश्चेत्यादिना सुग्रीवोक्तं कियदनूद्य संप्रति शेष स्वा सत्राहवालिनेति ॥ १३८-१४२॥ रामानु०-वालिनेति । सुग्रीवेण, मयेति शेषः । चक्रेऽग्रिमाक्षिकं मरूपमिति पाटः ॥ १३८ ॥ वानराणां महागजः कृतः, अहभिाने दोषः॥ १३९॥ अभिवनन्ति अभ्ययनन ॥ १२१-१३१॥ अस्पाई दर्शनाकानीत्यत्र सन्धिराः । त्वद्भवनं प्राप्तोऽहं हनुमानहमित्यस्मरदद्वयस्य निर्वाहः ।। १३२ ॥ १२३ ॥ धर्म कामार्थसहितं धर्मसहिनत्वात् हितम् परलोकोपयोगि । अर्थकामयुक्तत्वात्पथ्यम् ।।१३४-१३७।। सुग्रीवेण, मयेति शेषः ॥ १३८॥ वानराणां महाराजः कृतः, अह •[शृणु चापि समादेशं वरदं प्रप्रवीमि ते । राक्षसेश हरीशस्त्वां वाक्पमाह समाहितम् ॥ ] इत्यश्चिकः पाठः । स-रामोऽरितेन शपुणेति समाहितः । एवं वालिमुत्रनः सख्येपि बदान। रामसाहायन शत्रु वामित्यर्थः ॥ For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ॥१६॥ तस्येति । तेन साहाय्यस्यास्माभिः कर्तव्यत्वेन प्रस्थापिता, दूत इति शेषः ॥ १४॥ विधमन्ति यावदिति । " यावत्पुरानिपातयोलटू" इति लड लट् ॥ १५१ ॥ वानराणामिति । Kाये हि निमन्त्रिताः युद्धसाहाय्यार्थमाहूताः देवतानां सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा केन न विदितः, त्वया विज्ञात एवेति भावः ॥ १४२ ॥ इदं वचस्मग्रीवोक्तमेव स०५८ तस्य साहाय्यमस्माभिः कार्य सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ १४०॥ यावन्न हरयो वीरा विधमन्ति बलं तव ॥ १४१॥ वानराणां प्रभावो हि न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥१४२॥ इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ १४३॥ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा । मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ १४४ ॥ ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ १४५॥ नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ १४६॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थ हितवादिना ॥ १४७ ॥ सुमहत्य पराधेऽपि दूतस्यातुलविक्रम । विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥१४८॥ विभीषणेनैवमुक्तो रावणः संदि देश तान् । राक्षसानेतदेवास्य लागूलं दह्यतामिति ॥ १४९ ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः । वेष्टितं शणवल्कैश्च जीर्णेः कासिजैः पटैः ॥ १५०॥ मयोक्तमित्याह-इतीति ॥१४३-१४५॥ नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ॥१४६॥ वेदितव्यं वक्तव्यमित्यर्थः ॥४७-५०d मिति शेषः ॥ १३९॥ तस्य रामस्य तेन साहाय्यस्प कर्तव्यत्वेन प्रस्थापितः, इत इति शेषः । तुभ्यं तव । धर्मतः कलह विनेत्यर्थः । सीता दीयताम् ॥ १०॥M un विपक्षे बाधकमाइ-यावदिति । विधमन्ति विधमिष्यन्ति ॥ १४१ ॥ लहानाशने वानराणां सामर्थ्यमस्तीत्याशयेनाइ-वानराणामिति ।ये निमन्त्रिताः युद्धसाहा य्यार्थमाहूताः देवताना सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा त्वया नविदितःन विज्ञातो हीति योजना ॥ १४२॥१४३॥ मत्पमा घरदानलब्धावध्यत्व रूपम् ॥ १४४ ॥ तत इत्यादि श्लोकत्रयमेकं वाक्यम् । शास्त्रेण दूतवध्या न दृष्टा, विरूपकरणं ताडनं वा शास्त्रातः दृष्टमिति राक्षसराजा रावणः तेन विभीषणेन For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यन्त्रितस्य आवृतस्य ॥ १५१ ॥ तत इति । नगरद्वारमागतास्सन्तः राजमार्ग अवोषयत्रिति योजना ॥ १५२-१५४॥ पुच्छेन चेति । अहूं वलभिः ॥ १५५-१५८॥ विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवातामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ १५९ ॥ निमित्त राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः। तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः । बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः॥ १५१ ॥ ततस्ते राक्षसाः शूरा बद्धं मामनिसंवृतम् । अघोषयन् राजमार्गे नगरद्वार मागताः ॥ १५२ ॥ ततोऽहं सुमहदूपं संक्षिप्य पुनरात्मनः ॥ १५३ ॥ विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षांस्यमूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥१५४॥ पुच्छेन च प्रदीप्तेन तां पुरी साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १५५ ॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ १५६ ॥ दहता च मया लङ्का दग्धा सीता न संशयः । रामस्य हि महत् कार्य मयेदं वितथीकृतम् ॥ १५७॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ १५८ ॥ अथाह वाचमश्रौषं चारणानां शुभाक्षराम् । जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥१५९॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्धतां गिरम् । अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥१६०॥ दीप्यमाने तुलाङ्कले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ १६॥ तैनिमित्तैश्च दृष्टार्थेः कारणैश्च महागुणः । ऋषि वाक्यैश्व सिद्धार्थरभवं हृष्टमानसः॥ १६२॥ श्रोपलथिना शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः॥१६०॥ हृदयं प्रदृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसत्रिति शेषः ॥१६१॥ दृष्याथैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः। महागुणेः फलव्यातः । सिद्धार्थः अबाधितार्थः । तत्र हेतुत्वेन ऋषिपदोपादानम् ॥ १६२॥ | याचित इति सम्बन्धः ॥ १४५-१५० ।। यान्वितस्य निरुद्धस्य ॥१५१-१५८॥ विस्मयोदन्तभाषितां विस्मयवृत्तान्तविषयव्यवहाराम् । विस्मयोदन्तभाषिणाम् इति मनवा पाठः ॥ १५९॥ निमिरी: शुभसूचकैः ॥ १६ ॥ निमित्तान्याह-दीप्यमान इत्यादि ॥ १६१ ॥ दृष्टाः दृष्टसंबादेः। महामुणेः कारणः मत्प्रवृत्तिकारणः सीता For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsagarsur Gyarmandir टी.. की. बा.रा.म.शपुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितोऽस्मि ॥ १६३ ॥ तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ।। १६४ ॥ तत इति । ॥१६॥ पुनदृष्ट्वा च वैदेही विसृष्टश्च तया पुनः ॥ १६३ ॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः । प्रतिप्लवनमारभ युष्म दर्शनकांक्षया ॥ १६४॥ ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् । पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ १६५॥ राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थ मया सर्वमनुष्ठितम् ॥ १६६॥ एतत्सर्वं मया तत्र यथावदुपपादितम् । अत्र यन्न कृतं शेषं तत्सर्व क्रियतामिति ॥ १६७ ॥ इत्यारे श्रीरामायणे वाल्मीकी ये । आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५८॥ एतदाख्याय तत्सर्वं हनुमान मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १॥ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः। शीलमासाद्य सीताया मम च प्रवणं मनः॥ [आर्यायाः सदृशंशीलं सीतायाः प्लवगर्षभाः।]॥२॥d भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ॥ १६५ ॥ राघवस्यति । भवतां चैव तेजसा भादजुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थ कार्यवस्तु। कीवत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलाति शयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्पष्टयुत्तरशतश्लोकाः ॥ १६६ ॥ १६७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः॥५८॥ एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ १॥ अथ संप्रत्येव रावणं जित्वा रामरूपैः ॥१५॥१६शा आरेभे लिदत्तमपुरुषेकवचनम् ॥१६॥तत इत्यनन्तरम्-अहं पन्धानमाक्रम्य भवतो इष्टवानिह इति पाठः। अन्यथाऽहंशब्दपोनरुक्त्यात SU१६५-१६७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम अष्टपञ्चाशः सर्गः ॥५८ ॥ १ ॥ सफल इति । सम्भ्रमः स-राघवोद्योगः सीतावृत्तान्तज्ञानोत्साहः । सुपीवस्य सङ्गमः सुप्रीवेण सह सक्ष्य च । सीतायाः शीलं पातिव्रत्यादिसद्धत्तम् । आसाद्य प्राय । दृष्टा सफल इति प्रातः । एतादृश्याः खिया अन्यस्याः काष्य भावेनास्या विधये बहुलापासोपि यत्नः कर्तव्य एवेति भावः । आर्यायाः पार्वत्याः सदृशं शील सीतायाः । अथवा आर्यायाः सीताषा: शीलं सोताया एव मदशमि पनन्वयालङ्कारः ॥ २ ॥ ॥१६॥ For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandie सीतया सहवास्माभिः प्रतियातव्यमिति हृदि निधायाह-सफल इति । संभ्रमः त्वरा, उत्साह इति यावत् । कुतस्साफल्यमित्याशय सीतापातिव्रत्यो। चपलम्भादित्याह-शीलामिति । शीलं वृत्तम्, पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह-मम चेति । प्रवणं प्रहं तत्परमिति यावत । । सीताचारित्रस्य न किंचिदसाध्यमस्तीति भावः ॥२॥ तर्हि तं दुरात्मानं रावणं स्पृशन्तमेव किमिति नादहदित्याशङ्कय तस्यापि तपस्सम ति। तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि । सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः। तस्य तां स्टशतो गात्रं तपसा न विनाशितम् ॥ ३॥ न तदग्निशिखा कुर्यात् संस्टष्टा पाणिना सती। जनकस्यात्मजा कुर्याद्यत् ।। क्रोधकलुषीकृता ॥ ४॥ सद्भावादित्याह-तपसेत्यादिना। यदा रावणतपःकथनद्वारा सीतायाः पातिव्रत्यातिशयमाह-तपसेत्यादिना । तपसा अतिप्रवृद्ध इत्यन्वयः । कोप प्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसौ रावणः सर्वथा महातपस्संपन्नः । अत एव सीतास्पर्शेऽप्यविनाशित इत्यर्थः ॥ ३॥ तर्हि सीताशीलं दुर्बल मस्माकं किमुपकरिष्यतीत्याशङ्कय नेत्याह-न तदिति । सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । कोधकलुपीकृतेति वचनाद्भर्तृमुखेन वैर निर्यातनं वरिपत्नीधर्मः। अन्यथा महालाघवं भर्तुरित्यद्यापि पारतन्त्र्यपालनाय ताइक्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदेवोक्तं प्राक्"असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्माई तेजसा ॥” इति ॥४॥ स्वरा, उत्साह इत्यर्थः । कुतः साफल्यमित्याशद्वय सीतापातिव्रत्यादित्याह-शीलमिति । शीलं सद्वृत्तम् । पातिव्रत्यमिति यावत् । आसाद्य दृष्ट्वेत्यर्थः । मम मनः प्रवणं प्रहम, अदिति शेषः । सीतापातिव्रत्यस्य न किश्चिदसाध्यमस्तीति मम निश्चयोऽभूदिति भावः ॥२॥ तर्हि दुरात्मानं रावणं किमिति नादहदित्याशङ्कच | तस्यापि तपस्सम्पत्तिमत्त्वादित्याह-तपसेति सार्धश्लोकेन । सर्वथाऽसौ तपसातिप्रवृद्धः। कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसो रावणो महातपस्सम्पन्न इत्यर्थः । अत एव ता सीता स्पृशतोऽपि तस्य गात्रं तपसा न विनाशितमिति सम्बन्धः ॥३॥ तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्खच दुर्बलं न भवतीत्याह-न तदिति । जनकस्यात्मजा क्रोधकलुषीकृता सती यत्कुर्यात् पाणिना स्पृष्टा अनिशिखा तन्न कुर्यादिति सम्बन्धः । क्रोधकलुषीकृतेति विशेषणात भर्तमुखेन रनिर्यातन वीरपत्नीधर्मः। अन्यथा महलाघवं भर्तुरित्यद्यापि भर्तृवीर्यपरिपालनाय ताहकक्रोधाकरणात रावणो जीवति अत एव पाक 'असन्देशानु स०-सर्वथा सर्वप्रकारेण तपोबलादिनाऽतिप्रकृष्टः अभिवृद्धः । कथमेव :जायत इत्यत आह-यस्येति । सर्वथा रावगतपोचलेन सौतावाः दोपातिशयानुदयात्तस्य जीवनमिति फलितार्थः ॥ ३॥ For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir बा-रा.भू. १६॥ टी.सु.का. एवं स्थिते युष्मद्नुमत्या भृत्यविजयोऽपि स्वामिन एवेति कृता सीतारामपदावलम्बादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव राबघौ द्रक्ष्या मीत्याह-जाम्बवदिति ॥५॥६॥न चाशक्तिशङ्का कार्यति बहुधा प्रपञ्चयवाह-अहमित्यादिना ॥७-९॥ ब्राह्ममित्यादि । अभ्यनुज्ञातः अभ्यनु । जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् । अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥५॥ न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥६॥ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् । तां लङ्का तरसा हन्तुं रावणं च महाबलम् ॥ ७ ॥ किं पुनः सहितो वीरैर्वलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शरैर्भवद्भिर्विजयैषिभिः ॥८॥ अहं तु रावणं युद्ध ससैन्यं सपुरस्सरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ९॥ब्राह्ममैन्द्रंचरौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्राणि दुर्निरीक्षाणि संयुगे॥१०॥ तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् । भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ ११॥ मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा । देवानपि रणे हन्यात् किं पुनस्तानिशाचरान् ॥ १२॥ सागरोऽप्यतियाटेलां मन्दरः प्रचलेदपि । न जाम्बवन्तं समरे कम्पयेदार वाहिनी ॥ १३॥ सर्वराक्षससङ्घाना राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः॥ १४ ॥ ज्ञानात् । पञ्चम्यास्ततिः । मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः ॥ १०-१२ ॥ अतियात् आर्ष ह्रस्वत्वम् ॥ १३॥ सर्वेति । पूर्वकाः। रामस्य ' इत्युक्तमिति भावः ॥४॥ भृत्यजयोऽपि स्वामिन एवेति कृत्वा सीतापातिव्रत्यमहिना रावणं वयमेव जित्वा देन्या सह राघवौ द्रक्ष्याम इत्याहजाम्बवत्प्रमुखानिति । अस्मिन् कायें एवंगते भवता निवेदिते सति जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य वेटेह्या सह तो पार्थिवात्मजो द्रष्टुं न्याय्यं स्मेति सम्बन्धः । जाम्बवदादयो यद्यनुजानीयुः तदा राक्षसान हत्वा देव्या सहेव रामसमीपं गमिष्याम इति भावः॥५॥६॥न चाशक्तिशङ्का कार्येत्याह-अहमेकोऽपीत्यादि ॥७॥ कृताः देवांशत्वादखप्रयोगसमर्थैः॥ ८-१०॥ अभ्यनुज्ञातः अभ्यनुज्ञानादित्यर्थः । मे विक्रमः तम् इन्द्रजितं रुणद्धि वारयति, आक्रमतीत्यर्थः । भवतामनुज्ञया । इन्द्रजितमपि वधियामीति भावः ॥११॥ १२॥ इदानीं सर्वेऽपि भवन्तस्तद्धे समर्था इत्याह-सागरोऽपीति ॥१३॥ येच पूर्वकाः, तेषामपीति शेषः ॥१४-२१॥ ॥१६॥ For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तेषामिति शेषः॥१४-२१॥ मयैवेति । दग्धत्वेप्यङ्गारावस्था भवति साऽपि नास्तीत्याह-भस्मीकृतेति ॥ २२॥ नामविश्रावणमेवाह-जयतीति । पनसस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽप्यवशीर्येत किं पुनयुधि राक्षसाः॥ १५॥ सदेवासुरयक्षेषु गन्धर्वोरंगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्रिविदस्य वा ॥ १६॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्धारं न पश्यामिरणाजिरे ॥ १७॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १८॥ अश्विनोर्माननार्थ हि सर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥ १९॥ वरोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् । सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥२०॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥२१॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः । राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥२२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः॥२३॥ अहं कोसलराजस्य दासः पवनसम्भवः। हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २४॥ अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिशुपावृक्षे साध्वी करुणमास्थिता ॥ २५॥ राक्षसीभिः परिवृता शोकसन्तापकर्शिता । मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा । अचिन्तयन्ती वैदेही रावणं बलदपितम् ॥ २६ ॥ पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥२७॥ जयति सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा-"जयिर्जयाभिभवयोराद्यर्थेऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थों द्वितीयेऽथै सकर्मकः॥” इति ॥ २३ ॥२४॥ अथ सीतादुर्दशाविमर्शेऽपि सम्प्रत्यसौ समानेतव्येत्याशयेन तदशां दर्शयति-अशोकेत्यादिना ॥ २५ ॥ २६ ॥ पतिव्रता चेत्यादि । कामयेति । नाम विश्रावितम्, सुग्रीवादोरीति शेषः ॥ २२ ॥ तदेवाह-जयतीति ॥ २३ ॥ २४ ॥ सीतादुर्दशाविमर्शेऽपि संप्रति सा समानेतव्येत्याशयेन तद्दशा वर्ण यति-अशोकवनिकेत्यादि ॥ २५ ॥ अचिन्तयन्ती अगणयन्ती ॥ २६ ॥ अवष्टब्धा निरुद्धा ॥ २७॥ पवार For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandir बा.रा.भ. ॥६५॥ पौलोमीव पुरन्दरे इति । नहुपनिर्बन्ध इति भावः ॥२७-२९॥ प्रमदावने अशोकवनिकायाम्। विनिवृत्तार्था त्यक्तप्रयोजना। रावणप्रलोभनवाक्यैरवशी टी.सं.की कृतेत्यर्थः। सर्वमर्थ रामोद्योगादिकम् । दर्शिता बोधिता ॥३०-३३॥ समुदाचारः चारित्रमिति यावत् । नन्वेवंमाहात्म्या सीता स्वयमेव रावणं किमिति । स:५९ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा । अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ २८॥ तदेकवासः संवीता रजोध्वस्ता तथैव च । शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥२९॥ सा मया राक्षसीमध्ये तयं माना मुहुर्मुहुः । राक्षसीभिर्विरूपाभिदृष्टा हि प्रमदावने ॥३०॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा। अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥३१॥ रावणाद विनिवृत्तार्था मर्तव्यकृतनिश्चया। कथंचिन्मृगशावाक्षी विश्वास मुपपादिता ॥३२॥ ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता। रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता॥ ३३ ॥ नियतः समुदाचारो भक्तिभरि चोत्तमा । यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् । निमित्तमात्र रामस्तु वधे तस्य भविष्यति ॥ ३४॥ सा प्रकृत्यैव तन्वङ्गी तद्रियोगाच्च कर्शिता । प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥३५॥ एवमास्ते महाभागा सीता शोकपरायणा । यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥३६॥ इत्यार्षे श्रीरामा यणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः॥ ५९॥ न हन्तीत्याशङ्कयाह-यन्न हन्तीति । दशग्रीवं न हन्तीति यत् तत्र कारणं स दशाननः महात्मा महानुभावः। शापनिबन्धनदुर्मरणाभावादिति भावः।। अतस्तस्य वधे रामस्तु राम एव निमित्तमात्र भविष्यति । तथा तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । भत्रैव वैरनिर्यातनं वीरपत्नीधर्मः अन्यथा भर्तुमहल्लाघवमिति मनीपया न स्वयं हन्ति न त्वसामर्थ्यादिति भावः॥३४॥३५॥ फलितमुपसंहरति-एवमिति । उपपद्यताम् अनुष्ठीयताम् ||॥१५॥ पोलोमीव पुरन्दरे इति, नहुषबद्धापीति भावः ॥ २८--३१॥ रावणाद्विनिवृत्तार्था विनिवृत्तः अर्थः प्रयोजनं यस्यास्सा, रावणप्रलोभनवाक्यैरवशीकृतेत्यर्थः॥३२॥ दर्शिता उक्तत्यर्थः ॥ २३ ॥ नियतः समुदाचार दृढपातिव्रत्यं भर्तरि उत्तमा भक्तिश्च दशग्रीवं न हन्तीति यत अतः स दशाननो महात्मा शापनिवन्धनदुर्भरणा । For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अस्मिन् सर्गे सार्द्धषट्त्रिंशच्छ्लोकाः ॥ ३६ ॥ इति श्रीगोविन्द० श्रीरामा० शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ तस्येत्यादि ॥ १ ॥ अयुक्तं त्विति । वानरा इति सम्बोधनम् ॥२-६॥ अथ जाम्बवानङ्गदवाक्यं बहुमन्यमानस्सुहृद्भावेन प्रतिषेधति न तावदिति । तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ १॥ अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः । समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥२॥ दृष्टा देवी न चानीता इति तत्र निवेदनम् । अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ३ ॥ न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे । तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ४ ॥ तेष्वेवं हतवीरेषु राक्षसेषु हनूमता । किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५ ॥ तमेवं कृतसङ्कलं जाम्बवान् हरिसत्तमः । उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ६ ॥ न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र । यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥ ७॥ इत्यार्षे श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ अक्षमा अयुक्ता न किन्तु युक्तैवेत्यर्थः । यद्यपि सम्ययुक्तं समर्थैश्वापि रामाज्ञानुसारेण कर्तव्यम् न स्वातन्त्र्येणेत्यर्थः । अस्मिन् सर्गे सार्घषट् श्लोकाः ॥ ७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ भावादिति भावः । देव्या तस्य वधाकरणे हेतुमाह निमित्तमात्रमिति । तुशब्दोऽवधारणे, निमित्तमात्रं सीतेति भावः । तस्य वधे राम एव भविष्यति ॥ ३४- ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्ड व्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९ ॥ १ ॥ २ ॥ दृष्टा देवी न चानीतेति | भवद्भिर्निवेदितुं न युक्तमिव पश्यामीति सम्बन्धः ॥ ३ ॥ ४ ॥ तेष्विति । हनुमता तेषु राक्षसेषु हतशेषेषु सत्सु । अत्र राक्षसेषु अन्पद किं कर्तव्यम् ? न किमपि | किन्तु जानकीं गृहीत्वा यामेति सम्बन्धः ॥ ५ ॥ ६ ॥ जाम्बवानङ्गदस्य मतं बहुमान्य सुहद्भावेन निवर्तयति न तावदिति । हे राजपुत्र ! यथा भवान् पश्यति एषा मतिः नः अस्माकम् अक्षमा न अयुक्ता न किन्तु युक्तैव तथापि यथा रामस्य मतिर्निविष्टा अवस्थिता तथा भवान् कार्यसिद्धिं पश्यत्विति सम्बन्धः ॥७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६० ॥ For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सु.का! खा.रा.भू. ॥१६॥ तत इत्यादि ॥ १ ॥ प्रीतिमन्त इत्यादि ॥२॥३॥ सभाज्यमानं संपूज्यमानम् । वहन्त इव दृष्टिभिरिति । प्रीतिपूर्वकानिमिषदर्शनादृष्टिष्वारोप्य नयन्त इवेत्युत्प्रेक्षा ॥४॥ अर्थनिर्वृत्तिम् अर्थसिद्धिम् ।समाधाय निश्चित्य सङ्कल्प्य वा । समृद्धार्थाः सिद्धकार्याः। कर्मसिद्धिभिः कार्यसिद्धिभिः उन्नताः ततो जाम्बवतो वाक्यमगृहन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ १॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः । महेन्द्रादि परित्यज्य पुप्लुवः प्लवगर्षभाः ॥२॥ मेरुमन्दरसङ्काशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ॥३॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनुमन्तं महावेगं वहन्त इव दृष्टिभिः॥४॥ राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्त्रताः ॥५॥ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥६॥ प्लव मानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं दुमलतायुतम् ॥७॥ यत्तन्मधुवनं नाम सुग्रीव स्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ८॥ यद्रक्षति महावीर्यः सदा दधिमुखः कपिः । मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥९॥ ते तदनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥१०॥ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥११॥ इतरेभ्य उत्कृष्टाः ॥५॥रामप्रतीकारे रामप्रत्युपकारे । पुप्लुबुरिति पूर्वेण सम्बन्धः॥६-९॥ परमोत्कटाः परमोत्सुकाः ॥१०॥ मधुपिङ्गलाः मधुवत् अग्रहन्त युक्तियुक्तत्वेनामन्यन्त ॥१॥ पुप्लुवुः प्लवन्तो जग्मुः ॥ २॥ आकाशं छादयन्त इवेत्पुत्प्रेक्षा ॥ ३ ॥ सभाज्यमानं पूज्यमानम् । वहन्त इव दृष्टिभिरिति प्रीतिपूर्वकानिमिषदर्शनात दृष्टीनां वाहकत्वोत्प्रेक्षा ॥४॥ अर्थनिर्वृत्ति कार्यसिद्धिम् । समाधाय निश्चित्य पुप्लुबुरिति पूर्वेण सम्बन्धः ॥ ५ ॥रामप्रतीकारे रामस्य | प्रत्युपकारे ॥ ६ ॥ वनं सुग्रीवस्य मधुवनम् ॥ ७-९ ॥ परमोत्कटाः परमोत्सुकाः ॥ १० ॥ मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः॥ १२ ॥ ॥१६ For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पिङ्गलवर्णाः वानराः॥११॥ अनुमान्य अनुमति कारयित्वा । निसर्ग विसर्जनम्, अनुमतिमिति यावत् ॥ १२॥ ततश्चेति । पूर्वमेव सीतादर्शनात्। प्रहृष्टाः ततः मधुवनभङ्गे अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताःप्रनृत्यन्तोऽभवन् ॥ १३॥ राभानु-मुदिताश्च ततश्चेति पाठः ॥ १३ ॥ मधुवनभङ्गा ततः कुमारस्तान वृद्धाआम्बवत्प्रमुखान कपीन् । अनुमान्य ददौ तेषां निसर्ग मधुमक्षणे ॥१२॥ ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः । मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ॥ १३॥ गायन्ति केचित् प्रणमन्ति केचि नृत्यन्ति केचित् प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥१४॥ परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते । परस्परं केचिदुपब्रुवन्ते परस्पर केचिदुपारमन्ते ॥ १५ ॥ दुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रानिपतन्ति केचित् । महीतलात् केचिदुदीर्णवेगा महादुमाग्राण्यभिसम्प तन्ति॥१६॥ गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति । रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नु पैति ॥ १७॥ समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् । न चात्र कश्चिन्न व मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ १८॥ ततो वनं तत्परिभक्ष्यमागं दुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्र नामा निवारयामास कपिः कपीस्तान् ॥ १९ ॥ भ्यनुज्ञानकृतं वानरहर्षविकारमेव वर्णयति सर्गशेषेण-गायन्ति केचित् प्रणमन्ति केचिनृत्यन्ति केचित्प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति । केचित्प्लवन्ति केचित्पलपन्ति केचित् ॥ इति पाठः। प्रणमन्ति आक्छिरसः पतन्ति । पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति ॥१४-१७॥ समाकुलामिति मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टम् ॥ १८॥ रामानु-मधुमपानोत्कटसत्त्वचेटमिति सम्पक ॥ १८॥ १९-२२॥ अनुमान्य अनुमतिं कारयित्वा । निसर्गम् अनुज्ञामित्यर्थः ॥१२॥ अतुमताः मधुपानादो कृतानुमतिकाः । हर्षमुदोर्वाह्याभ्यन्तरकृतो भेदः ॥१३॥ तत्र बाहामानन्द पसूचकमाह-गायन्तीति ॥ १५-१७ ॥ मधुमपानोत्कटसत्त्वचेष्टं मधुप्रपाने उत्कटसत्वचेष्टम, मत्तचित्तचेष्टमित्यर्थः ॥ १८-२१॥ For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. टी.सु.का. स०६२ ५१६७॥ नखैरिति । निर्विषयं निर्गतमधुमूलादिभोग्यास्तुकं चक्रुरित्यर्थः ॥ २३ ॥ रामानु०-इयं संग्रहोक्तिः ॥ २३ ॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥६१॥ तानित्यादि । तान दधिमुखकलहव्याकुलितान् । अन्ये तु तानुवाचेत्यादिना स तैःप्रवृद्धैः परिभय॑मानो वनस्य गोप्ता हरिवीरवृद्धः । चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥२०॥ उवाच कश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैजवान । समेत्य कैश्चित् कलहं चकार तथैव साम्नोप जगाम कांश्चित् ॥२१ ॥ स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच तेन प्रतिवार्यमाणैः । प्रधर्षितस्त्यक्तभयैः समेत्य प्रयते वाप्यनवेक्ष्य दोषम् ॥२२॥ नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तःमदात् कर्पितं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥२३॥ इत्यार्षे श्रीरामायणे० श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः ॥६॥ तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः । अहमावारयिष्यामि युष्माकं परि पन्थिनः॥ १॥ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः । प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥२॥ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया । अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ३ ॥ अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः। साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥४॥ पूजयित्वाऽङ्गदं सर्ववानरा वानरर्षभम्। जग्मु मधुवनं यत्र नदीवेगा इव द्रुतम् ॥५॥ पूर्वसर्गोक्तं संक्षेपेणानूद्य उपरि गच्छतीत्याचक्षते । अपरे तु सर्गमुखे केचिच्लोकाः पतिताः इत्याहुः ॥१॥२॥अङ्गेति सम्बोधने निपातः॥३॥ अङ्ग सदस्य स्वामिनः मुखादचनं हनुमदुक्तं श्रुत्वा ॥ ४॥ जग्मुर्मधुवनमिति प्रदेशभेदविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां हनुमदङ्गन्दाभ्यां पुनरनु स तरिति । तेन दधिमुखेन । बलाच प्रतिवार्यमाणैस्त्यक्तभयैः समेत्य सम्परिवार्य मदाद्वाक्यः प्रधर्षणदोषमनवेक्ष्य प्रकृष्यत इति सम्बन्धः ॥२२॥ निर्विषयं चक्रुः निर्गतमधुफलादिभोज्यं चक्रुरित्यर्थः ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥६॥ पुनरुक्तमेव विस्तरेणाह-तानिति ॥ १॥ श्रुत्वेति । पिबन्विति प्रत्युवाचेति सम्बन्धः ॥२-४॥ जग्मुर्मधुवनमिति पुनर्वचनं प्रदेशभेदविवक्षयेति द्रष्टव्यम् ॥ ५॥ । १६७. For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ज्ञापनेन पुनर्जग्मुरित्यर्थः ॥ ५ ॥ वीर्यतः बलात् । अतिसर्गादङ्गदाभ्यनुज्ञानात् । दृड्दा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना । वनपालानाकम्य आक्षिप्य || ६ || ७ || सक्तान् वनपालने रतान् ||८|| मधूनि मधुपटलानि । द्रोणमात्राणि द्रोणप्रमाणानि आढक प्रमाणानि । निघ्नन्ति स्म पीतावशिष्टानि मधु ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ ६ ॥ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥ ७ ॥ उत्पत्य च ततः सर्वे वनपालान् समागतान् । ताडयन्ति स्म शतशः सक्तान मधुवने तदा ॥ ८ ॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथाऽपरे ॥ ९ ॥ केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः । मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ १० ॥ अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः । अत्यर्थे च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ ११ ॥ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् । क्षिपन्ति च तदाऽन्योन्यं स्खलन्ति च तथाऽपरे ॥ १२ ॥ केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् | हरयो मधुना मत्ताः केचित् सुप्ता महीतले ॥ १३ ॥ कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् । कृत्वा केचिद्वदन्त्यन्ये केचिदबुद्धयन्ति चेतरत् ॥ १४ ॥ पटलानि भिन्दन्ति स्म ॥९॥ अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन सिक्थकेन । "मधूच्छिष्टं तु सिक्थकम्" इत्यमरः । उत्कटाः मत्ताः ॥१०॥११॥ हृष्टवत् हर्षयुक्तमिति क्रियाविशेषणम् । हृष्टाईमिति वार्थः । क्षिपन्ति उत्क्षिप्य पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ॥ १२ ॥ वेलां सिंहनादम् । "वेला तु सिंहनादः स्यात् " इत्यमरः । कूजन्ति पक्षिवच्छन्दायन्ते ॥ १३ ॥ अन्ये अवाच्यं किंचिदग्राम्यं कर्म कृत्वा हसन्ति । इतरत् ते प्रविष्टाः पटवः समर्थः हरयः मैथिलीं दृष्ट्वा स्ववर्गस्थहनुमद्दर्शनेन सर्वे हृष्टवन्तः श्रुत्वा हनुमन्मुखेन अतिसर्गादङ्गदाभ्यनुज्ञानात् मधुवनं प्रविष्टाः वीर्यतः बलात्पालानाक्रम्य मधु पपुः रसवत्फलमाददुरिति योजना ॥ ६ ॥ ७ ॥ मधुवने सक्तान् मधुरक्षणार्थं लग्नान् ॥ ८॥ मधूनि मधुपटलानि । निघ्नन्ति छिन्दन्ति ॥ ९ ॥ अपविध्यन्ति क्षिपन्ति ॥ १०॥ मधुमत्ताः अत एव उन्मत्तभूताः उन्मत्तसदृशा इत्यर्थः । हृष्टवत् हृष्टाः ||१२|| १३|| अद्य किञ्चिदवाच्यं कर्म कृत्वा इसन्ति । केचिद For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिदन्यत् ग्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरदुव्यन्ति एवं करिष्यापा | टी.ई.की मीति सङ्कल्पयन्तीत्यर्थः ॥ १४ ॥ १५॥ जानुभिः प्रकृष्टाः । जानून्यालम्ब्य कृटा इत्यर्थः । देवमार्गम् अपानद्रारम् । देवशब्दो वायुवाची स.९९ येऽप्यत्र मधुपालाः स्युः प्रेष्या दविमुखस्य तु। तेऽपि तैर्वानरैीमैः प्रतिषिद्धा दिशो गताः॥ १५॥ जानुभिस्तु प्रकृष्टाश्च देवमार्ग प्रदर्शिताः। अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ॥ १६॥ हनूमता दत्तवरतं मधुवनं बलात् । वयं च जानुभिः कृष्टा देवमार्ग च दर्शिताः॥१७॥ ततो दधिमुखःक्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान हरीन् ॥ १८॥ इहागच्छत गच्छामो वानरान् बलदर्पितान् । बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १९॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥२०॥ मध्ये चैषां दधिमुखःप्रगृह्य तरसा तरुस् । समभ्यधावदेगेन ते च सर्वे प्लवङ्गमाः॥२१॥ ते शिलाः पादपाश्चापि पर्वतांश्चापि वानराः। गृहीत्वाऽभ्यगमन क्रुद्धा यत्र ते कपिकुञ्जराः ॥ २२॥ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् । त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥२३॥ वृक्षस्थांश्च तलस्थाश्च वानरान बलदर्पितान् । अभ्यकाम स्ततो वीराः पालास्तत्र सहस्रशः ॥२४॥ उपनिपदि वायुलोके देवलोकशब्दप्रयोगात् । दर्शिता दर्शन कारिताः। दृशेरूप सङ्ख्यानादणिकर्तुः कर्मत्वम् । “ण्यन्तात्कर्तुश्च कर्मणः" इति तस्ये वाभिधेयत्वं च ॥१६-१८॥ गच्छाम इति तैः साहित्येन बहुवचनम् । आत्मनि बहुवचनं वा ॥ १९-३३ ॥ इतरत ग्राम्यकर्म कुर्वन्ति । केचित् अन्यत्कर्म कृत्वा तद्वदन्ति । केचिदन्यत्कर्म बुद्धयन्ति मनसा सङ्कल्पयन्ति ॥ १४॥१५ ॥ प्रकृष्टाः महता इत्यर्थः । देवमार्गम् Mun अपानं दर्शिताः ॥ १६ ॥ १७ ॥ तान् स्वसम्बन्धिनः पालान ॥ १८-२६ ॥ ति-जानुभिः प्रधृष्टाः जानुषु गृहीत्वा भाकृष्टाः । देवमार्ग दर्शिताः पादौ गृहीत्वोर्व प्रक्षिप्ता इत्पर्षः ॥ स-जानुभिः प्रधृष्टाः पश्चात्ताडितास्सन्तो देवमार्ग सुरजम दर्शिताः पश्चाजानुसन्ताबने मुखोपी KG भवनेनाकाशावलोकनस्प जायमानत्वादेवमुक्तिः । पायुद्वारं वा । कपीना हेलनसमये गुदपदर्शनस्य मागवतदशमोतरा बलरामद्विविदप्रस्तावे अन्यत्रापि बहुशो दृष्टत्वात् ॥ १९ ॥ For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गतायुष इत्यधिक्षेपवचनम् ॥ ३४ ॥ वया ह्येत इति । अमर्षप्रभवः असमाजन्यः । रोषस्य तज्जन्यत्वं च यो यस्मै न सहते तस्मै कुद्धयतीति प्रसिद्धम् अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः । अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ २५ ॥ तं वृक्षं महाबाहुमापतन्तं महाबलम् । आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥ २६ ॥ मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः । अथैनं निष्पिषाशु वेगवद्वसुधातले ॥ २७ ॥ स भग्रबाहूरुभुजो विह्वलः शोणितोक्षितः । मुमोह सहसा वीरो मुहूर्त कपिकुञ्जरः ॥ २८ ॥ स समाश्वस्य सहसा संक्रुद्धो राजमातुलः । वानरान् वारयामास दण्डेन मधुमोहितान् ॥ २९ ॥ स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमाश्रित्य भृत्यान् स्वान समुपागतान् ॥ ३० ॥ तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ३१ ॥ सर्वे चैवाङ्गदे दोषं श्राव यिष्यामि पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ३२ ॥ इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः । पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३३ ॥ स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः । घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३४ ॥ वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः । अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३५ ॥ एवमुक्त्वा दधिमुखो वनपालान् महाबलः । जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ३६ ॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः । सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ ३७ ॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च । समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३८ ॥ ॥ ३५ ॥ ३६ ॥ निमेषान्तरेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । वनालयः वानरः ॥ ३७ ॥ रामं चेति । समप्रतिष्ठां समतलाम् । जगतीं आर्यकः सुग्रीवमातुलत्वात्पूज्यः ॥ २७-३० ॥ भर्ता राजा ॥ ३१-३४ ॥ अमर्षप्रभवः अक्षमाजन्यः ॥ ३५-३७ ॥ समप्रतिष्ठां समास्पदां समतलाम् । जगतीं For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शा.रा.भू. भूमिम् ||३८||३९|| अस्मिन्सर्गे चत्वारिंशच्छ्लोकाः ॥४०॥ इति श्री गोविन्द० श्रीरामायण० शृङ्गार० सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ (३१६९ ॥ तत इत्यादि । उद्विग्नहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ॥ १ ॥ २ ॥ ३ ॥ नैवेति । न निसृष्टपूर्व यथेच्छभोगाय न सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः । हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३९ ॥ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् । सुग्रीवस्य शुभौ मूर्धा चरणौ प्रत्यपीडयत् ॥ ४० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्रहृदयो वाक्यमेतदुवाच ह ॥ १ ॥ उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ २ ॥ किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तुमर्हसि । कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ] स तु विश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ३ ॥ नैवर्क्षरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्व हि भक्षितं तच्च वानरैः ॥ ४ ॥ एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः । मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥ ५ ॥ शिष्टमत्रा पविध्यन्ति भक्षयन्ति तथाऽपरे । निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥ ६ ॥ दत्तपूर्वम् । वानरैः अङ्गदप्रमुखैः । अन्यथा सुग्रीववाक्ये अङ्गदानुवादविरोधात् । भक्षितमिति वनैकदेशमधुपटलविषयम् ॥ ४ ॥ एभिरिति । अचिन्त यित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणम् । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्षयन्ति भक्षवत्कुर्वन्तीत्यर्थः ॥ ५ ॥ शिष्टम् भुवम् ॥ ३८-४० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ १-३ ॥ नैवेति । निस्सृष्टपूर्व सर्वेषां यथेच्छ भोगाय पूर्व त्यक्तं न भवति ॥ ४ ॥ अचिन्तयित्वा इमानविगणय्य भक्षयन्ति पिबन्ति फलानि भक्षयन्ति मधु पिवन्तीत्यर्थः ॥ ५ ॥ ६ ॥ स०-सम्प्रमात्किम् किं प्रयोजनम् । यद्वक्तुमर्हसि तद्ब्रूहि । कस्मात्सम्भ्रमः किं सम्भ्रमः तस्मात् । इदं पादयोः पतनम्। यतस्त्वमर्हसि योग्यसि । अर्द्धतइत्यः स वाचरतीति व्युत्पच्या पूज्योसीत्यर्थ इति वा || For Private And Personal टी. सुं.की. स० ६३ ॥१६९॥ Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandie अवशिष्टं मधुपटलम् । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ॥६॥ हिशब्दः पादपूरणे । सम्प्रर्पणचिह्नस्य दृश्य मानत्वाभिप्रायेण प्रसिद्धिपरो वा ॥ ७-१३॥ आर्येत्यादि । अङ्गदप्रमुखैरिति अब विशिष्यानुवादाद्दपिमुखवाक्ये वानरपुङ्गवेरित्यत्रापि विशेषपरत्वं| इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः । वारयन्तो वनातस्मात् क्रु द्वैर्वानरपुङ्गवः ॥ ७॥ ततस्तैर्बहुभिर्वीरैर्वानरै निरर्षभ । संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥८॥ पाणिभिनिहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च यथाकामं देवमार्ग च दर्शिताः ॥९॥ एवमेते हताः शरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १० ॥ एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् । अतृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११॥ किमयं वानरो राजन् वनपः प्रत्युपस्थितः। के चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १३ ॥ आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखैरिभक्षितं मधु वानरैः ॥१४॥ विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ॥ १५॥ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः। आगतैश्च प्रमथितं यथा मधुवनं हि तैः॥ १६॥ धर्षितं च वनं कृत्स्न मुपयुक्तं च वानरैः ॥ १७॥ वनं यदाभिपन्नास्ते साधितं कर्म वानरैः। दृष्टा देवी न सन्देहो न चान्येन हनूमता । न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः॥ १८॥ कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे । व्यवसायश्च वीर्य च श्रुतं चापि प्रतिष्ठितम् ॥ १९ ॥ बोध्यम् ॥ १४ ॥ १५ ॥ वनं प्रमथितं भग्नम् । धर्षितम् आक्रान्तम् । मधु च भक्षितम् । यथा येन कारणेन । एपामकृतकृत्यानामीदृश उपक्रमो न । स्यादिति मन्य इति योजना ॥१६॥ १७॥ कृतकृत्यत्वं विशेषयति-वनमित्यादिना ॥ १८-२३ ॥ इमे मद्धृत्याः ॥ ७-१०॥ अपृच्छदिति । सहैव वसतो लक्ष्मणस्य " कश्चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्" इति प्रश्नकरणात दधिमुखेन वनभङ्गादिकं स्वजात्युचितभाषयोक्तमित्यवगन्तव्यम् । उपांशूक्तमिति वा द्रष्टव्यम् ॥११-१६ ।। उपयुक्तं भुक्तम् ॥ १७ ॥ वनमिति । अभिपन्नाः प्राप्ताः ॥ १८-२५॥ For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsun Gyarmandir -रा. भू toon न चेति। वनमिति । मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्तवरं दिव्यामित्यनेन ऋशरजसे ब्रह्मणा दत्तमित्यवगम्यते ॥२४॥२५॥ ..की. श्रुत्वेति। द्वितीयसुग्रीवशब्दस्य शोभनग्रीव इत्यवयवार्थो विवक्षितः। क्रियाभेदेनापुनरुक्तिर्वा ॥२६॥ २७॥ इच्छामीति । हनुमत्प्रधानान् हनुम। . जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः। हनूमांश्चाप्यधिष्ठातान तस्य गतिरन्यथा ॥२०॥ अङ्गदप्रमुखैवीरैर्हतं मधुवनं किल । वारयन्तश्च सहितास्तथा जानुभिराहताः॥२१॥ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह । नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २२॥ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य तथा सव पिबन्ति मधु वानराः॥२३॥ न चाप्यदृष्ट्वा वैदेही विश्रुताः पुरुषर्षभ । वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः॥२४॥ ततःप्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणी सुग्रीववदनाच्युताम् । प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥२५॥ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च । वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥२६॥ प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः । मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥२७॥ इच्छामि शीघ्र हनुमत्प्रधानान शाखामृगांस्तान मृगराजदान ।द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रय त्नम् ॥ २८ ॥ प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थो वानराणां च राजा । अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्र ननन्द ॥२९॥ इत्याचे श्रीरामायणे श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः॥६३॥ त्प्रमुखान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासम् । तेभ्यः श्रोतुमिच्छामीत्यन्वयः ॥२८॥ अथ प्रत्युपकारार्थ सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं ननन्देत्याह-प्रीतिस्फीताक्षाविति । प्रीत्या सन्तोषेण । संप्रदृष्टो, रोमस्विति शेषः । हृषितरोमाणावित्यर्थः। “हृषेलामसु" इति विकल्पादिड श्रुत्वेति अत्र द्वितीयमुग्रीवशब्दः शोभनग्रीवपरः ॥ २६ ॥ २७ ॥ इच्छामीति । सीताधिगमप्रयत्नं सीताधिगमे कनप्रयत्नं च श्रोतुमिच्छामीति सम्बन्धः ॥२८॥1॥१७॥ अथ रामप्रत्युपकारार्थी सुग्रीवः स्वोद्योगसाफल्यदर्शनादृशं ननन्दत्याह-प्रीतीति । प्रीतिस्फीताक्षो प्रीत्या सन्तोषेण विकसितनेत्री । सम्पहष्टौ पुलकितगात्रौ । I स-स्ववेदनावेदनवागपि रामकार्यसूचकत्वात् मधुरखाक् ॥ २२ ॥ RSS For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वैश्वदेवी ममी यो" इतिखः कपिः । राघवं लक्ष्मण स यथैवागतः पूर्व त न मेहमानान् भावः । एवम् अङ्गै संहरित्यत्रापि दृष्टव्यम् । कर्मसिदि बाह्वोरासनां इस्तप्राप्ताम्, । विदित्वा निश्चित्येत्यर्थः। जागतं वैश्वदेवीवृत्तम् । “पञ्चाश्वैश्छिन्ना विश्वदेवी ममी यो" इति लक्षणात् । अस्मिन्सर्गे एकोनत्रिशच्छोकाः ॥२९॥ इति श्रीगो० श्रीरामा० शृङ्गार सुन्दरकाण्ड त्रिषष्टितमः सर्गः॥६३॥ सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥२॥ स यथैवागतः पूर्व तथैव त्वरितं गतः। निपत्य गगनाडूमौ तदनं प्रविवेश ह॥३॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ॥ ४॥ स तानुपागमदीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥५॥ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः। अज्ञानादक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः॥६॥ सुग्रीवेणेत्यादि । सहितः स्नेहातिरेकेणान्योन्यं युक्तैः । वानरैः सहितैरिति पाठः ॥ १-३॥ विमदानित्यत्र हेतुमाह-मेहमानानिति । मेहमानान् मेह यतः, मूत्रयत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति गम्यते । अत एव विमदत्वम् । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः। उद कानि चात्र अनुपानत्वेन पीतानि । तदाह बाहट:-"अनुपानं हिमं वारि यवगोधूमयोहितम् । दनि मद्य बिसे क्षोद्रे कोष्णं पिष्टमयेषु च ॥” इति ॥४॥ स तानिति । करपुटाञ्जलिं करतलयोरअलिम्, सम्यक् संयुक्तकरतलाअलिमित्यर्थः ॥५॥ एभिः वानरेः अभिवारितः अभिवारितोऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त इति पूजायां बहुवचनम् । न च हनुमदादिकमादाय बहुवचनम्, उत्तरश्लोकेऽपि युवराजस्त्वमित्युक्तेः । अज्ञानात् क्रोधात्, अज्ञानप्रयुक्तकोधादित्यर्थः । अभिवारितमिति पाठे लिङ्गव्यत्यय आर्षः । केचित्तु अज्ञानात् क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परि संहृष्टैः पुलकित: अङ्गेरुपलक्षितः । कर्मसिद्धिं कार्यमिद्धिम् । बाहोरासन्ना हस्तप्राप्ताम् । विदित्वा निश्चित्य ॥ २९ ॥ इति श्रीमहेश्वरतीर्थविरचितायाँ पाश्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याल्यायो विषष्टितमः सर्गः ॥ ६३ ॥॥ १-३ ॥ स प्रविष्ट इनि । विमदत्वे हेतुमाह मेहमानान्मधूदकमिति । मेह मानान मूत्रयतः । एतेन मूत्रणान्मधूना जीर्णता विज्ञेया, अतो विमदान । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चानुपानत्वेन पीतानीति | द्रष्टव्यम् ॥ ४॥५॥हे सौम्य! एभिरज्ञानात्क्रोधाच भवन्तः प्रतिषेधिता इति यत् एतत्परिवारितं परितो वारणं प्रति रोषो न कर्तव्य इति योजना ॥६॥ For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bath.org Acharya Sher Kalashsagarsu Gyarmandie वा.रा.भू. वारितं परिवारणं प्रति रोषो न कर्तव्य इति योजयन्ति ॥६॥क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याशङ्कय क्रोधस्याज्ञानकुतत्वादित्याह॥१७॥ युवराज इति । दोषः निवारणरूपापराधः॥७॥ आख्यातं हीति । उपयातम् आगमनम् ॥८-११॥ शङ्क इति । अयं वृत्तान्तः अस्मदागमनवृत्तान्तः | स०६४ युवराजस्त्वमीशश्च वनस्यास्य महाबल । मौात् पूर्व कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥७॥आख्यातं हि मया गत्वा पितृव्यस्य तवानघ । इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ८॥ स त्वदागमनं श्रुत्वा सहैभिहरियूथपः। प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ ९॥ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः । शीघ्रं प्रेषय सर्वा स्तानिति होवाच पार्थिवः॥ १०॥ श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः। अब्रवीत्तान हरि श्रेष्ठो वाक्यं वाक्य विशारदः॥११॥शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः । तत्क्षम नेह नः स्थातुं कृते कार्ये परन्तपाः॥१२॥ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ १३॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः। तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १४ ॥ नाज्ञापयितुमीशोऽहं युव राजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ १५॥ H॥१२॥ किं शेषं न किंचिदपि शिष्टमित्यर्थः । किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेव शेषमित्यर्थः । किंशेपं गमनं तच्च सुग्रीवो यत्र मे गुरुः इति । पाठे-अस्माकं गमनं किंशेष किंचिच्छेषम् । तच्च गमनशेषं च सुत्रीवो यत्र तत्र गमनमिति संबन्धः ॥१३॥विनयपूर्वकं सर्वसंमेलनं समर्थयते-सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामीत्यर्थः । कर्तव्ये कार्ये । भवद्भिः अहं परवान्, भवद्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते गमिष्यामः स्थातव्यमित्युक्ते स्थास्यामः इत्यर्थः ॥ १४॥ युवराजत्वात् भवानेव कर्तव्याकर्तव्यनियन्तेत्यत आह-नाज्ञापयितुमिति। ईशः स्वतन्त्रः । कृतकर्माणः । दोषः कृतः, मदीयैरिति शेषः ॥ ७-११ ॥ शके, दधिमुखस्य परावृत्त्यागमनात् ॥ १२ ॥ किं शेषम न किमपि शिष्टमित्यर्थः । गमनम्, कर्तव्यमिति शेषः ॥ १३ ॥ १४ ॥ नाज्ञापयितुमिति । अयुक्तमित्येतदव्ययम् । अयुक्ताः अनर्हा इत्यर्थः । धर्षयितुं नियन्तुम् ॥ १५-१७ ॥ ॥१७॥ For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir 2 स यत्र हरिवीराणां सावाख्याति भविष्यच्छुभयोग्यतामात मन्यते ॥ १७ ॥ तव कृतोपकाराः यूयं मया धर्षयितुम् अनादर्तुम्, परतन्त्रीकर्तुमिति यावत् । अयुक्तम् अयुक्ता इत्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमा नपुंसकैकत्वनिर्देश इत्यप्याहुः ।। १५ ।। १६ ।। अहमिति मन्यते गर्विष्ठो भवतीति यावत् ॥ १७॥ सन्नतिः विनयः ॥ १८ ॥ कृतक्षणाः कृताव ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १६ ॥ एवं वक्ष्यति को राजन प्रभुः सन वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १७॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १८॥ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ १९॥ त्वया ह्यनुक्तैर्हरिभिर्नेव शक्यं पदातादम् । क्वचिद्गन्तुं हरि श्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥२०॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ २१ ॥ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥२२॥ [अङ्गदं पुरतः कृत्वा हनुमन्तं च वानरम् । ] तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः। विनदन्तो महानादं घना वाते रिता यथा ॥ २३ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः। उवाच शोकोपहतं रामं कमललोचनम् ॥ २४॥ समाश्वसिहि भद्र ते दृष्टा देवी न संशयः। नागन्तुमिह शक्यं तैरतीते समये हि नः ॥२५॥ सराः, अवसरप्रतीक्षा इति यावत् ॥ १९॥२०॥ बाढमित्यङ्गीकारे। इतिशब्दः काकाक्षिन्यायेन पूर्वापरयोरन्वति । एवं तेषां वदतां तेषु वदत्सु अङ्गदः बाढमिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात ॥२०॥ निराकाशं निरवकाशम् ॥२२॥ तेऽम्बरमिति । अत्र जग्मुरित्यध्या सन्नतिः विनयः नम्रता । भविष्यती शुभयोग्यता भाविनी भाग्योन्नतिमाख्याति सूचयति ॥ १८-२०॥ एवं वदतां तेषां पुरतः अङ्गदो बाढमित्यभ्यभाषत । महाबलास्ते गच्छाम इत्युक्त्वा खमुत्पेतुरिति योजना ॥ २१॥ उत्पनन्तमङ्गदम् । निराकाशं निरवकाशम् ॥ २२ ॥ अङ्गदमित्यादिसार्धश्लोकमेकं वाक्यम् । ते वानराः अङ्गदं हनुमन्तं च पुरतः कृत्वा अम्बरं सहसोत्पत्य, जग्मुरिति शेषः ॥ २३ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः उवाचेति अङ्गदागमनात्प्रागिति For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir हार्यम् ॥२३-२५॥ विनिपातिते विनिते ॥२६॥ अकृतकृत्यानाम् अकृतकार्याणाम् । ईदृशःमधुवनभङ्गरूपः। उपक्रमः उद्योगः । यदि स्यात्तदाऽङ्गदोटी .तु.का. लादीनवदनत्वादिविशिष्टो भवेत् ॥ २७॥ पितृपैतामहमिति । पिता चासो पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे दत्तं पितृपैतामहम् । पूवगेश्वरः अङ्गदः .. KAM॥२८॥ कौसल्येति । हे राम! कौसल्या सुप्रजाः सुप्रजावती । “नित्यमसिच् प्रजामेधयोः" इत्यसिच्प्रत्ययः । एवं देव्यवस्थानज्ञानेन भवतस्सत्तार न मत्सकाशमागच्छेत्. कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवता प्रवरोऽङ्गदः ॥ २६ ॥ यद्यप्यकृत कृत्यानामीदृशः स्यादुपक्रमः । भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः॥ २७॥ पितृपैतामहं चैतत् पूर्वकैरभि रक्षितम् । न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥ २८ ॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ २९॥ न ह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः । हनूमति हि सिद्धिश्च मतिश्च । मतिसत्तम । व्यवसायश्च वीर्यं च सूय तज इव ध्रुवम् ॥३०॥ जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः। हनुमा श्चाप्यधिष्ठाता न तस्य गतिरन्यथा॥३१॥ मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥३२॥ ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे। हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३३ ॥ लाभादिदानी कौसल्या सुप्रजावती, अभूदिति शेषः ॥ २९ ॥३०॥ यत्र कार्ये । नेता मन्त्री । बलेश्वरः सेनापतिः । अधिष्ठाता संरक्षक इत्यर्थः ।। तस्य कार्यस्य । गतिः सिद्धिः । अन्यथा विपरीता न भवेत् । संप्रति चिन्तासंयुक्तो मा भूः ॥३१॥३२॥ सिद्धिं कथयतामिव । उत्साहेनेति शेषः॥३३॥ द्रष्टव्यम् । आगमनस्य वक्ष्यमाणत्वादिति भावः ॥ २४-२६ ॥ ननु मधुवनधर्षणमात्रेण कथं कार्यसिद्धिः ? कापेयादिनापि सम्भवादित्याशय, सत्यम् अन्येषां ताहशत्वेपि अङ्गदस्तु नैतादृश इत्याशयेनाह-यद्यपीत्यादिश्लोकद्वयेन । अकृतकृत्यानामन्येषां वानराणाम् । ईदृश उपक्रमः मधुवनभङ्गहर्षव्यापारो यद्यपि ॥१७२।। स्यात् तथापि तत्र अङ्गदस्तु दीनवदनो भ्रान्तविप्लुतमानसश्च भवेत् । कुतः पितृपैतामहं पितृपितामहपरम्परागतं मे मधुवनं जनकात्मजामदृष्ट्वा न हन्यात् । ॥ २७ ॥ २८ ॥ हे राम ! कौसल्या सुप्रजाः सीतायाः स्थितिपरिज्ञानेन भवतः सत्तालाभात् इदानी कौसल्या सुपुत्रवत्यभूदिति भावः ॥ २९ ॥ ३०॥ अधिष्ठाता For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir % आयताश्चितलाशूल: आयतः दीर्घाकृतः आश्चितः माल्यवच्छृङ्गे समास्थापितः ॥ ३४ ॥ ३५॥ प्रहशः सातपुलकाः ॥ ३६॥ नियता मिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्यम् नियतत्वेपि शतत्वे च तथा । ततः आवश्यकमुभयं संग्रहेण दर्शयति । अस्मिन्सर्गे साधैकोनचत्वारिंशत् । ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताश्चितलाशूलः सोऽभवद्धृष्टमानसः ॥ ३४॥ आजग्मुस्तेऽपि हरयो रामदर्शनकाक्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ३५॥ तेऽङ्गदप्रमुखा वीराःप्रहृष्टाश्च मुदा ऽन्विताः । निपेतुहरिराजस्य समीपे राघवस्य च ॥ ३६ ॥ हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः । नियता मक्षतां देवीं राघवाय न्यवेदयत् ॥ ३७॥ [दृष्टा देवीति हनुमददनादमृतोपमम् । आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥] निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे । लक्ष्मणः प्रीतिमान प्रीतं बहुमानादवेक्षत ॥ ३८॥ प्रीत्या च रममाणोऽथ राघवः परवीरहा । बहुमानेन महता हनुमन्तमवैक्षत ॥ ३९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥६४॥ ततःप्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा राम लक्ष्मणं च महाबलम् ॥ १॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः॥२॥ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागंच यश्चायं समयः कृतः। एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ॥ ३॥ वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥४॥ शोकाः ॥ ३७-३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुष्पष्टितमः सर्गः ॥ ६॥ तत इति ॥१॥ प्रवृत्तिं वार्ताम् ॥ २॥ रोधं निरोधम् । यश्चायं समयः कृा, मासयादूध इनिष्यामीति यः सङ्केतो रावणेन कृत इत्यर्थः। कार्यकरणोद्योगवान् ॥ ३१-३३ ॥ आयताश्चितलांगूल इति स्वभावोत्पलङ्कारः ॥ ३४-३६ ॥ नियता पातिव्रत्यव्रतसम्पन्नाम् ॥ ३७-३९ ॥ इति श्रीमहे | श्वरतीर्थविरचितायो श्रीरामायणतस्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां चतुष्पष्टितमः सर्गः ॥५४॥ १॥२॥ रावणान्तःपुर इति । समयः मासद्वयावधिमा %%% For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Stel Kalashsagaset Gyarmande క్కా बा.रा.भू. १ ॥१७॥ मासशब्दः पक्षपर इत्युक्तं प्राक् । तमिति शेषः ॥३-६॥ श्रुत्वा वित्यादि । प्रगामश्च सीतायाः स्मरणकृत इति बोध्यम् । सीताया दर्शनं यथेति। येन प्रकारेण सीतादर्शनं जातं तेन प्रकारेणोबाचेत्यन्वयः ॥ ७॥ दिदृक्षया न तु श्रोतुमिच्छया मार्गमाण इत्यर्थः ॥ ८॥ तत्र लङ्घने कृते सति ॥९॥ क्व सीता वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेही प्रति वानराः ॥५॥रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥६॥ श्रुत्वा तु वचनं तेषां हनुमान मारुतात्मजः । प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति। उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥७॥ समुद्रं लङ्घ यित्वाऽहं शतयोजनमायतम् । अगच्छं जानकी सीता मार्गमाणो दिदृक्षया ॥८॥ तत्र लङ्केति नगरी रावणस्य दुरात्मनः । दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ९॥ तत्र दृष्टा मया सीता रावणान्तःपुरे सती । संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ १०॥ दृष्टा मे राक्षसीमध्ये तळमाना मुहुर्मुहुः । राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ११ ॥ दुःखमासाद्यते देवी तथाऽदुःखोचिता सती ॥ १२ ॥ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ १३ ॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे । रावणादिनिवृत्तार्था मर्तव्यकृतनिश्चया। देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ॥ १४ ॥ इक्ष्वाकुवंश विख्याति शनैः कीर्तयताऽनघ । सा मया नरशार्दूल विश्वासमुपपादिता ॥ १५॥ हे राम! रामा सीता त्वयि मनोरथं स्वाभिलाषम् संन्यस्य जीवन्ती, त्वदभिलाषेण धृतजीवितेत्यर्थः॥१०॥ ११॥ दुःखमित्यर्धम् । आसाद्यते आसी दति । आर्षों यत् ॥ १२ ॥ एकवेणीधरा विधाविभागं विना बद्धः केशपाशः एकवेणीत्युच्यते । अघःशय्या स्थण्डिलशायिनी । मर्तव्ये मरणे कृत रूपसमयः । तं चेति शेषः ॥ ३-५ ॥ चोदयन्ति प्रेरयन्ति स्म ॥ ६॥ सीतायै प्रणम्य तां दिशं प्रति प्रणम्येत्याकर्षः । उवाचेति । सीताया दर्शनं यथा येन प्रकारेण जातं तत्सर्व वाक्यमुवाचेत्यर्थः ॥ ७॥ देव्या दिदृक्षया तो मार्गमाणोऽगच्छम् ॥८॥९॥हे राम ! स्वयि मनोरथं संन्यस्य सम्पङ्न्यस्य जीवन्ती धृत प्राणा ॥ १-१३ ॥ अधश्शय्या स्थण्डिलशयना ॥ १४ ॥ १५ ॥ ? ॥१७॥ For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir а . . शनिश्चया ॥ १३-१५॥ सर्वमर्थ च दार्शता सुग्रीवसख्यप्रभृतिसर्वमयं च बोधिता ॥ १६॥ समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वाय भक्तिश्च, वर्तत इति शेषः। तपसा अनशनेन ॥ १७॥१८॥ अभिज्ञानं चिह्नभूतं वाक्यम्, तवान्तिके पूर्व यथा येन प्रकारेण जातं तथा दत्तमित्यर्थः । तदेव दर्शयति ततः सम्भाषिता देवी सर्वमर्थ चदर्शिता । रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ १६ ॥ नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ १७॥ एवं मया महाभागा दृष्टा जनकनन्दिनी । उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १८॥ अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके । चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १९॥ विज्ञाप्यश्च नरव्याघ्रोरामो वायुसुत त्वया। अखिलेनेह यद् दृष्टमितिमामाह जानकी॥२०॥अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः । ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः॥२१॥ एष चूडामणिः श्रीमान् मया सुपरिरक्षितः। मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ २२॥ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि । एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ॥ २३॥ एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ । जीवितं धारयिष्यामि मातं दशरथात्मज । ऊर्ध्व मासान्न जीवेयं रक्षसां वशमागता ॥ २४ ॥ इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी । रावणान्तःपुरे रुदा मृगीवोत्फुल्ललोचना ॥२५॥ एतदेव मयाऽऽख्यातं सर्व राघव यद्यथा। सर्वथा सागरजले सन्तारःप्रविधीयताम् ॥२६॥ चित्रकूट इति, सदम्यवक्तव्यत्वात् सूचनोक्तिः ॥ १९ ॥ अखिलेनेति । रावणागमनादिकमित्यर्थः ॥२०॥ अयं चास्मा इत्यादि । सुग्रीवस्योपशृण्वतः सुग्रीवे समीपे शृण्वति सति । एवम् एष चूडामणिरित्यारभ्य रक्षसां वशमागतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति मयोक्तवचनानि ।ब्रुवता त्वया en२१॥ अयं मणिरित्यर्थः । प्रदातव्यः ॥२२-२४॥ मृगीवोत्फुल्ललोचना, त्रासातिशयादिति भावः॥२५॥ सन्तीर्यतेऽनेनेति सन्तारः सेतुः ॥२६॥ सर्वमथै च दर्शिता ज्ञापिता ॥ १६-२२ ॥ एष इति । निर्यातितः प्रेषितः । वारिसम्भवो मणिः ॥ २३ ॥ एतम् अङ्कलीयकम् ॥ २४-२६ ॥ MI स०-मनःशिलावास्तिलक तास्मरस्वेति चात्रवीत् इति पाटे-स्मरस्व स्मर । ख स्वतन्त्रेति रामसम्बोधन वा ॥ २२ ॥ For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.. . चा.रा.भू. ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । समुद्रतरणे सुरसानिरसनादिकम् अक्षघलङ्कादहनादिकं सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसन्निधावात्मश्लापायां पर्यवस्थे । atmदिति नोक्तमिति ध्येयम् । स्ववृत्तान्तं सर्वमाख्यातवानिति सामान्येन वक्तुं युक्तत्वेऽप्यङ्गदसन्निधौ प्रपञ्चनं गोप्यविशेषगोपनार्थम् । अत्र त्वप्रपञ्चनम् तौजाताश्वासौराजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय । देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्ण वायुपुत्रः शशंस ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मी० आदि० श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥ एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥१॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥२॥ यथैव धेनुः सवति स्नेहादत्सस्य वत्सला। तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥३॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥४॥ अयं हि जलसम्भूतो मणिः सज्जनपूजितः । यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥५॥ अकथनीयाकथनार्थ चेति ज्ञेयम् । अस्मिन्सर्गे सार्घसप्तविंशतिधोकाः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥६५॥ एवमित्यादि ॥१॥२॥ यथा वत्सला वत्से वेदवती धेनुः । वत्सस्य वेदाइत्सविषयकनेदात् ।। सवत्येव द्रवत्येव । तथा मणिरत्नस्य मणिश्रेष्ठस्य दर्शनान्मम हृदयं द्रवति ॥३॥ मगेरागतिमाइ-मणिरत्नमिति । मे श्वशुरेण जनकेन । वधूकाले वधूप्रतिग्रहकाले, विवाहकाल इत्यर्थः । यथा शोभते तथा बदमित्यन्वयः॥४॥ जनकेनापि कुतस्तब्धम् ? तबाइ-अयं हीति॥५॥ ॥२७॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकारूपायो तुन्दरकाण्डव्याख्यायो पञ्चषष्टितमः सर्गः ॥६५॥॥१॥तमिति । नेत्राभ्यामश्वपूर्णा भ्याम् उपलक्षिनः ॥२॥ नवति द्रवति । वत्सस्येत्यत्रापि दर्शनादिति सम्बध्यते । हदयमित्यत्रापि स्नेहाइवतीति सम्बन्धः ॥३॥ अव सीताया मणेरागति माह-मणिरत्नमिति । मे श्वशुरेण जनकराजेन । वधूकाले विवाहकाले । वैदेया मय शाभतेति सम्बन्धः ॥४॥ जनकस्यापि कुन आगनोऽत आइ-अयं हीति ॥५॥ | ति०-वधूकाले वधूत्वसम्पादके काळे । सीतामातृहस्तागृहीत्वा दशरथहस्ते दत्तम् । तब तस्मिन् काळे य वाऽधिकं शोभते तथा बिदमित्यर्थः । स०-वधूकरगकाळे वैदेखा मानवं यथा अधिक शोमत तथा इदानीमपि शोमते । कालतस्तत्प्रकाशतिरोधाने नास्तीति महत्वं एनस्य जन्यते ॥॥ For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir मणिं तु दृष्ट्वा रामो वे त्रयाणां संस्मरिष्यति' इति सीतयोक्तप्रकारेण स्मरति-इममिति । इमं दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य । दर्शन मद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ति बद्धत्वादिति भावः । इह वैदेयागं सीताजनन्या अप्पलक्षणम् । सीतावाक्ये 'वीरो जनन्या इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥६॥ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥७॥ किमाह सीता वैदेहीब्रूहि सौम्य पुनः पुनः। पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा॥८॥इतस्तु किं दुःखतरं यदिमवारिसम्भवम् । मणि पश्यामि सौमित्रे वैदेहीमागतं विना ॥९॥ चिरं जीवति वैदेही यदि मासं धरिष्यति । क्षणं सौम्य न जीवेयं विना ता मसितेक्षणाम् ॥ १०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया।न तिष्ठेयं क्षणमपि प्रवृतिमुपलभ्य च ॥ ११ ॥ कथं सा मम सुश्रोणी भीरुभीरुः सती सदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ १२॥ शारदस्तिमि रोन्मुक्तो नूनं चन्द्र इवाम्बुदैः । आवृतं वदनं तस्यान विराजति राक्षसैः ॥ १३॥ मम च' इत्युक्तेः। तत्र त्रयाणां संस्मरिष्यतीति त्रयग्रहणं बहुमात्रोपलक्षणम् । इह वैदेहस्यापि स्मरणोक्तेः॥६-८॥ इतस्विति । आगतं मणि मित्यन्वयः॥९-११॥ भीरुभीरुः अत्यन्तभीरुः ॥ १२ ॥ १३॥ यथा सीतादर्शनम् अवगतः प्राप्तस्तथा नातस्य दशरथस्य प्रातः तद्धस्ते जनकेन दानात्तस्य स्मरणम्, तथा वैदेहस्य राज्ञो जनकस्य सपत्नीकस्य दर्शनं प्राप्त इत्यर्थः ॥ ६-८॥ वैदेही विना आगतं मणि पश्यामीति सम्बन्धः । इतः किं दुःखतरम् ॥९॥ यदि मासं धरिष्यति जीविष्यति तदा चिरं जीवति, जीविष्यती पत्यर्थः। ता बिना यथाऽहं न जीवेयं तथा मा विना सापि न जीविष्यतीत्यर्थः ॥१०॥ प्रवृत्तिभुपलभ्य क्षगमपि न तिष्ठेयं स्थातुं न शक्यमित्यर्थः ॥ १२॥ भीरुभीरुः अत्यन्तं भीरुः ॥ १२ ॥ अम्बुदेरावृतस्तिमिरोन्मुक्तः शारदचन्द्र इव तस्या वदनं न राजति ॥ १३ ॥ स-यदि वैदेही चिरं जीवति तर्हि मास धरिष्यति । यदि मासं धरिष्यति तर्वोत्र चिरं जीतीति तज्जीवनं मनीवनयाप्तम् । व्यतिरेकेणाह-क्षणमिति । तामसितेक्षणां विना क्षणमई न जीवेयं यथा तथा इयं सीताविमा विना नजीवन विद्यते जीबो यस्यास्सेति योजना । बा बैदेही यदि मास चरिष्यति प्राणान् ताई चिरंजीपति वार्ताधानानन्तरं मया तथा जीवितुनशक्यमित्याइ-वणमिति ॥१०॥ प्रति वार्ताम, निराहारत्वादिप्रवृत्ति वा ॥ ११ ॥ For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.batth.org Acharya Shri Kailashsagarsun Gyanmandir था.रा.म. २१७५॥ . तत्त्वतः, सङ्कोचेनन किंचित् गोपनीयामिति भावः ॥ १४ ॥ मधुरा सुन्दरी । मधुरालापा, येन तद्वचनानुवादेपि भवचनं मधुरं भवतीत्यर्थः ॥१५॥kal टी.मुं. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पट्पष्टितमः सर्गः ॥६६॥ एवमित्यादि ॥१॥२॥ पूर्व किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे । एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४॥ मधुरा मधुरालापा किमाह मम भामिनी ।मदिहीना वरारोहा हनुमन् कथयस्व मे ॥ [दुःखाददुःखतरं प्राप्य कथं जीवति जानकी।] ॥ १५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥६६॥ एवमुक्तस्तु हनुमान् राघवेण महात्मना । सीताया भाषितं सर्व न्यवेदयत राघवे ॥१॥ इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमाभिज्ञानं चित्रकूटे यथातथम् ॥२॥ सुखसुप्ता त्वया सार्ध जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जन यति व्यथाम् ॥ ४॥ पुनः पुनरुपागम्य विरराद भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥५॥ वायसेन च तेनैव सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥६॥ तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ७॥ नखाग्रैः केन ते भीरु दारितं तु स्तना न्तरम् । कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥८॥ निरीक्षमाणः सहसा वायसं समवैक्षथाः। नखैः सरुधिरै स्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ९ ॥ सङ्कुचितं विस्तृणीते-सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥३-६॥ तां वित्यादि । दारिता विदारिताम् ॥७-१९॥ एतेन तद्वाक्यश्रवणरूपेण ॥ १४ ॥ मधुरा मधुराकारा ॥१५॥ इति श्रीमहेश्वरती० श्रीरामायणतत्व० सुन्दरकाण्डव्याख्या पट्पष्टितमः सर्गः ॥६६॥ एवमित्यादि ॥१॥२॥ पूर्व सङ्कचितं विस्तृणीते-सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥३-६ ॥ दारिता विदारिताम् ॥ ७-१९॥ ॥१७५॥ For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsur Gyarmandir प्रतिसमासितुं प्रतिमुखं स्थातुम् ॥२०-२५॥ त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ २६-२८॥ सुतः किल सशक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्र पवनस्य गतौ समः॥१०॥ ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः । वायसे त्वं कृथाःङ्करां मति मतिमतां वर ॥११॥ स दर्भ संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः । स दीप्त इव कालाग्निज्वालाभिमुखः खगम् ॥ १२॥ क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भ तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३ ॥ स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः। त्रील्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ॥१४॥ पुनरेवागतस्तस्त्वत्सकाशमरिन्दम । स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ १५॥ वधार्हमपि काकुत्स्थ कृपया पर्यपालयः॥१६॥ मोघमत्रं न शक्यं तु कर्तुमित्येव राघव । भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥१७॥ राम त्वा स नमस्कृत्य राज्ञे दशरथाय च । विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ॥ १८॥ एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि । किमर्थमखं रक्षस्सुन योजयति राघवः॥ १९ ॥ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । न च सर्वे रणे शका रामं प्रतिसमासितुम् ॥ २०॥ तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः । क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥ २१ ॥ भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः। स किमर्थ नरवरोन मां रक्षति राघवः ॥ २२॥ शकौ तौ पुरुषव्याघ्रौ वाय्वनिप्तमतेजमौ। सुराणा मपि दुर्धर्षों किमर्थं मामुपेक्षतः॥ २३ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः। समर्थों सहितौ यन्मा नावे क्षेते परन्तपौ ॥ २४॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । पुनरप्यहमार्या तामिदं वचनमब्रुवम् ॥२५॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।रामे दुःखाभिभूतेतु लक्ष्मणः परितप्यते ॥२६॥ न नागा इति । प्रतिसमासितुं प्रतिमुखं स्थानुम् ॥ २०-२५ ॥ त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ २६ ॥ १७. For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१७६॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नियते नेष्यते । वर्तमानसामीप्ये वर्तमानवत् प्रयोगः ॥ २९ ॥ ३० ॥ साऽभिवीक्ष्य दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय वक्ष्यन्तीति भयेन । कथंचिद्भवती दृष्टा न कालः परिशोचितुम् । इम मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ २७ ॥ तावुभौ नर शार्दूलौ राजपुत्रावनिन्दितौ । त्वद्दर्शनकृतोत्साही लङ्कां भस्मीकरिष्यतः ॥ २८ ॥ हत्वा च समरे रौद्र रावण सहबान्धवम् । राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ॥ २९ ॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ॥ ३० ॥ साऽभिवीक्ष्य दिशः सर्वा वेण्युद्रथनमुत्तमम् । मुक्त्वा वस्त्राद्ददौ मा मणिमेतं महाबल ॥ ३१ ॥ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह । शिरसा तां प्रणम्यार्यामहमागमने त्वरे ॥ ३२ ॥ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी । विवर्धमानं च हि मामुवाच जनकात्मजा ॥ ३३ ॥ अश्रुपूर्ण मुखी दीना वाष्पसन्दिग्धभाषिणी । ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ॥ ३४ ॥ हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ । सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ॥ ३५ ॥ यथा च स महाबाहुर्मी तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ३६ ॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ ३७ ॥ एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् । एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशल समग्राम् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ For Private And Personal टी.सु.का. स० ६७ वेण्यासुद्द्मथ्यत इति वेण्युग्रथनम्, वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति । वस्त्राञ्चलेन ग्रथितं मर्णि मुक्त्वा ततः ददावित्यर्थः । अस्मिन् ॥१७३॥ भवती मया दृष्टा अतः परं परिशोचितुं न कालः, तब योग्य इति शेषः । चिरं लसितुं न कालो योग्य इति वा । इमं मुहूर्तम् अस्मिन्नेव मुहूर्ते इत्यर्थः॥२७-३० ॥ वेण्युद्रथितं शिरसि कतिपयकेशरचितवेण्युद्धथितम् । वस्त्रान्मुक्त्वा वस्त्रान्तमथितमुन्मुच्य ददावित्यर्थः ॥ ३१ ॥ त्वरे त्वरावान जात इत्यर्थः ॥ ३२ ॥ विवर्ध Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सर्गे सार्घसप्तत्रिंशच्लोकाः ॥३१-३८॥ इति श्रीगोविन्द श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७॥रा अथेत्यादि । हे नरव्याघ्र ! तव स्नेहात्, मयीति शेषः । सौहार्दात सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्मान्य । उत्तरं ततः परम् उत्तरं । अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः। तव स्नहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥१॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्र हत्वा रावणमाहवे ॥२॥ यदि वामन्यसे वीर वसैकाहमारिन्दम ।कस्मि श्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥३॥ मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् । अस्य शोक विपाकस्य मुहूर्त स्यादिमोक्षणम् ॥ ४॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥५॥ तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखादुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥६॥ अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यक्षेषु हरीश्वर ॥७॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हयृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥९॥ कार्य वा । पुनर्देव्याऽहमुक्त इत्यन्वयः । ससम्भ्रमः गमनत्वरान्वित इत्यर्थः ॥ ३॥२॥ शोकविपाकस्य शोकवृद्धरित्यर्थः ॥३-९ ॥ रामानु -प्राणाना माप सन्देहो मम स्यान्नात्र संशयः इत्यतः परं तवादर्शनजः शोक इति श्लोकः । अतः परम् अयं च वीर सन्देह इति श्लोकः । केचित्कोशेष्वेतच्लोकद्रयं प्रमादात्पतितम् ॥ ५-७ ॥ मानम्, समुद्रतरणायेति शेषः ॥ ३३-३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥६॥ अथेति । हे नरव्याघ्र ! तव स्नेहात, मयीति शेषः । सौहार्दात सुहृद्भावात, आतत्वादिति यावत् । अनुमान्य सम्मान्य च । उत्तरं ततः परम् उत्तरं कार्य वा पुनः पुनर्देव्या ससम्भ्रमः गमनत्वरान्वितः अहम उक्त इत्यन्वयः ॥ १॥ किमुक्तम् ? तदाह-एवमित्यादि ॥२॥ यदीत्यादिश्लोकद्वयमेकं वाक्यम् । हे वीर ! यदि वाथ मन्यसे एकाहं बस । नायता किमायातम् ! अत आह कस्मिंश्चिदिति । अरिन्दम! कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि चेत् तब सान्निद्धचादल्पभाग्याया) मम अस्य महतः शोकविपाकस्य शोकरूपस्य पापपरिणामस्य फलस्येत्यर्थः । मुहूर्त मोक्षणं स्यादिति योजना ॥३॥ ४ ॥ पुनरागमनाय प्रतीक्षमाणाया मम For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.इं.कार स०६८ कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे दुर्निवहे ॥१०-२२॥ तदलमिति । मन्युः दैन्यम् । “ मन्युदैन्ये कतो क्रुधि" इत्यमरः ॥२३-२८॥ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥१०॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः॥ ११ ॥ बलैः समौर्यदि मां हत्वा रावणमाहवे । विजयीस्वां पुरी रामो नयेत्तत् स्याद्यशस्करम् ॥१२॥ यथाऽहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भया देव तथा नाहंति राघवः ॥ १३॥ बलेस्तु सङ्कलां कृत्वा लङ्क परबलादनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ १६॥ देवि हर्युक्षसैन्याना मीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः॥ १७॥ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महा बलाः । मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥८॥ येषां नोपरि नाचस्तान तिर्यक् सजते गतिः। न च कर्मसुसीदन्ति महत्स्वमिततेजसः ॥ १९ ॥ असकृत्तैमहाभागैर्वानरैवलदर्पितः। प्रदक्षिणीकृता भूमिर्वायुमार्गानु सारिभिः॥२०॥ मद्रिशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यारः कश्चित्रास्ति सुप्रीवसन्निधौ ॥२१॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाःप्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥२२॥ तदलं परितापेन देवि मन्युर्व्यपैतु ते । एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥२३॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४ ॥ प्राणानामपि सन्देहः स्यादिनि सम्बन्धः ॥ ५-१०॥ यद्यपि त्वमेव पर्यातः, सकलराक्षसवधपूर्व मन्मोचन इति शेषः । तथापि ईदृशो वलोदयस्तवैव यशस्या यशो' वर्धक: स्यात् ॥ १५ ॥ यदि तु रामो रावणं हत्या मा नयेत तदा तन्नयनं तस्य यशस्करं स्यात् ।। १२-२२ ॥ तदलमिति । मन्युः देन्यम् ।। २२-२८॥ प. ॥१७७॥ For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तव शोकेनापि 'नैव दंशान्' इत्यादिमदुक्त्या श्रुतेन । तदा मम पुरस्तादभिपीडिता । अदीनभाषिणा मया । शिवाभिः इष्टाभिः वाग्भिः अभिप्रसादिता अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ २५ ॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६ ॥ शैलाम्बुदनिकाशानां लङ्का मलयसानुषु । नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ २७ ॥ निवृत्तवनवासं च त्वया सार्धमरिन्दमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥ ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसा दिता । जगाम शान्ति मम मैथिलात्मजा तवापि शोकेन तदाऽभिपीडिता ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकार्यां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ सुन्दरकाण्डः समाप्तः ॥ शान्ति दुःखनिवृत्तिं जगाम ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥ इत्थं कौशिकवंशमौक्तिकमणिर्गोविन्दराजाभिधो वात्स्य श्रीशठकोप देशिकपद्वन्द्वैकसेवारतः । पूर्वाचार्यकृता विलोक्य विविधा व्याख्या मुहुर्जानकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे व्यधात् ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तत इति । तब शोकेनापि नैव दंशान्' इत्यादिपूर्वमुक्तया मदुक्तया श्रुतेन त्वच्छोकेनापि मम पुनस्तदाऽभिपीडिता । अदीनभाषिणा मया शिवाभि रिष्टाभिः वाग्भिरभिप्रसादिता शान्ति दुःखनिवृत्तिं जगामेति योजना ॥ २९ ॥ इनि श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्य श्री महेश्वरतीर्थ विरचितायां श्रीरामायणन स्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टषष्टितमः सर्गः ॥ ६८ ॥ महेशतीर्थरचिता रामपादसमर्पिता । व्याख्या सुन्दरकाण्डस्य समाप्ता तत्त्वदीपिका ॥ श्रीमत्सुन्दरकाण्ड पठनश्रवणयोः फलम् । ब्रह्माण्डपुराणे सप्तचत्वारिंशदुत्तरशततमे अभ्या काण्डस्य सुन्दराख्यस्य श्रवणात्पठनादपि मां प्राप्नुयाज्जगद्धेतुं नात्र सन्देह इप्यते ॥ For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir sastestseisekestattsakskankshakakakakakse ॥ इति श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डम् ॥ श्रीभूषणादिव्याख्याचतुष्ल्यालंकत मुनिभावप्रकाशिका-तिलक-सत्यतीर्थीयादिम्पाक्ष्योबृतटिप्पणीसंवलितच । LEVANAMATARMANAVANATANAMAVASAMAA SANGadwww MVWSNOW AIREONE MEE For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ She has an Asmara Kemi bat Acharya shet kausterieபெயர் for an And Pena