SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सा.रा.भ. | परन्तपत्वादिदर्शनात् । परिशेषान्ममेव पापबद्भावितुमर्हति । महत् प्रारब्धफलतयाऽनुभयत वैदेहः” इत्यादिनोक्तो टी.. ३११३॥ खो रामो दैवि मारुणं साश्रुभाषितमा तमस्तीत्यनेन "किं त्वाऽभव विना दुष्परिहर इत्युक्तरीत्या अन्यतो नागत परन्तपत्वादिदर्शनात् । परिशेषान्ममैव पापम् अस्य निमित्तं भवितुमर्हति । यद्वा ममैव "द्विषन्तः पापकृत्याम्" इत्युक्तरीत्या अन्यतो नागतमित्यर्थः। किंचित् न हि वयं सर्वज्ञाः अस्माभिरज्ञातं किंचिद्भवितुमर्हति । महत् प्रारब्धफलतयाऽनुभवं विना दुष्परिहरम् । अस्ति न संशयः । कार्ये सति धा कारणे किमस्ति सन्देहः । यद्वा किंचिदनिर्वचनीयम् महदुष्कृतमस्तीत्यनेन “किं त्वाऽमन्यत वैदेहः " इत्यादिनोक्तो भगवदपचारः । उक्तं हि । वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ ४९ ॥ त्वच्छोक विमुखो रामो देवि सत्येन मे शपे । रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥५०॥ कथंचिद्भवती दृष्टान कालः परिशोचितुम् ॥५१॥ इमं मुहूर्त दुःखानां द्रक्ष्यस्यन्तमनिन्दिते । तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥५२॥ त्वद्दर्शनकृतोत्साही लङ्क भस्मीकरिष्यतः ॥५३॥ हत्वा च समरे क्रूरं रावणं सहबान्धवम् । राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरी प्रति । ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥५४॥ सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः । इत्युक्तवति तस्मिश्च सीता सुरसुतोपमा । उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥५५॥ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ५६॥ [" कीदृशं तु मया पापं पुरा देहान्तरे कृतम्" इति। देहान्तरे बालशरीरे ॥ १८॥ वैदेह्या इति । साश्रु यथा तथा भाषितमुक्तम् ॥ १९ ॥ त्वच्छोकेति । स्वच्छोकविमुखः त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । प्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥५०॥५१॥ इमं मुहूर्तम् अस्मिन् मुहूर्ते । सप्तम्यर्थे द्वितीया ॥५२-५५॥ मनस्विनी लोकभर्तारं सुषुवे । लोके स्त्रियः इहलोकपरलोकयोः स्वरक्षणार्थ पुत्रान् सुवते नैवं मे श्वथः । मनस्विनी विपुलमनस्का। सर्वलोकरक्षकः पुत्रो मे भवेदिति व्रतमनुष्ठाय लोकोपकाराय पुत्र मूतवती । एवंभूतः कौसल्यासङ्कल्पः कथं मोघस्स्यात् । GI ॥११॥ अहमत्र लोके न किमन्तर्भूता। तं ममार्थे सुखं पृच्छ अस्मद्रक्षणं न मया प्रार्थं तच्चिन्ता तस्यैव, अस्मत्त्वरा तु विलम्बासहिष्णुतया, तस्मात् किमपि ॥ ४८ ॥ ४९ ॥ त्वच्छोकविमुखः त्वद्विश्लेषशोकेन स्वशरीररक्षणे पराङ्मुखः त्वदेशगमनायेत्यर्थः ॥ ५० ॥ इमं मुहूर्तम् अस्मिन् मुहूर्ते ॥५१-५६॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy