________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
-
-
वेतनाभ्यर्थनवसंशेषदशायां तवात्यन्ताभिमतो धर्मः क इति मया पृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म इति ममाभिमतं तर मरस्वभाव इति दया रदन्याद्भेदनं कृतम् । त्वत्त एव न तु दूतमुखेन । मया श्रुतः इदं श्रवणमापर्यवसायि जातम्, न त्वनुष्ठानपर्यवसायीति रामं पृच्छेति भावः। एवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं दिशतो रामस्य च कोऽभिप्राय इति चेदुच्यते । एतस्य संश्लेषस्य विच्छेदो भवति चेत् किं करिष्यामीति
जानामि त्वां महावार्य महोत्साहं महावलम् । अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् । भारं ससमुदाया वरण्यापासवोपमम् ॥४२॥ एवमस्त्रविदां श्रेष्ठः सत्यवान बलवानपि । किमर्थमखं रक्षस्सुन योजयति राधः ॥४३॥ न नागानापि गन्धर्वा नासुरा न मरुद्गणाः। रामस्य समरे वेगंशकाः प्रतिसमाधितुम् ॥ १५ ॥ तस्य वीर्यवतः कश्चिद यद्यस्ति मयि संभ्रमः। किमर्थ न शरैस्तीक्ष्णः क्षयं नयति राक्षसान ॥१५॥ भ्रातुरादेश मादाय लक्ष्मणो वा परन्तपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः॥४६॥ यदि तौ पुरुषव्यात्रौ वाम्वग्नि समतेजसी । सुराणामपि दुर्धर्षों किमर्थ मामुपेक्षतः॥४७॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः । समावपि
तो यन्मां नावक्षेते परन्तपौ ॥४८॥ कातरलया पृष्टतती सोऽपि मदिरहक्लेशेन ताम्यन्ती त्वां न कदाचिदपि पश्येयमित्युक्तवान् । अयमर्थोऽध्यरण्यकाण्डे "अप्यई जीवितं नमाम् । इति श्लोकप्रभट्टिकादो दर्शितः ॥ ४० ॥४१॥ जानामीति । अपारपारं दुरधिगमपारम, असीममित्यर्थः । दुराधिगमगुणसीममित्ययों वा ॥ १२ रामा० नानामीति । अपारपारम् "पार कर्मसमाप्ती" इति धातोनिष्पन्नत्वादत्र पारशब्देन कर्मसमाप्तिरुच्यते । अपाराः पाराः कर्मसमामयो यस्य स तथोक्तः । निखाधिकापदान इत्यर्थः ॥४२॥ ॥४३॥ प्रातसमाधितुं प्रतिबद्धम् ॥ १४ ॥ संभ्रमः भाववृत्तिः॥४५॥४६॥ उपेक्षतः उपेक्षते । यदि तौ, सङ्गताविति शेषः॥४७॥ समथों विधि वर्गमुन्मूल्य मदक्षणानुगुणशक्तिमन्तो। परन्तपो इतः पूर्व प्रतिपक्षनिर्दहनं कुर्वन्तौ । एवम्भूतावपि तो मी प्राणपर्यन्तं रक्षणप्रवृत्त्यहंदशां प्राप्तां मां पानावक्षेते इति यत्न कटाक्षयत इति यत् अस्य निमित्तं तयोर्वा मयि वा किंचिद्भवितुमर्हति । तत्र तद्विपये तादृशानिमित्तमसक्तिनास्ति सामया
अपारपार दूरपारम्, अप्राप्यगुणसीमान्तम् ॥ ४२-४४ ॥ सम्भ्रमः त्वरा ॥ ४५ ॥ ४६॥ यदि ताविति । सङ्गताविति शेषः । उपेक्षतः उपेक्षते ॥४७॥ किंचित
For Private And Personal