________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsun Gyanmandir
वा.रा.भ. देवजातिल्या अभिनस्पृशन्तपि भूमौ पतितम् । भूमौ दुष्पुत्रं पितरि शिक्षमाणे स यथा मातुः पादयोः पतति तथाऽपतत् । शरण्यः सर्वावस्थास्वपिशरण
टी.मुं.को. वरणाईः । शरणागतम् अनन्यगतिकतया स्वमुपागतम् । वधाईमपि रामसिद्धान्तेनापि वधाईम् । काकुत्स्थः कृपया पर्यपालयत् कुलोचितस्वभावेन रक्षिा तवान् । कृपया अस्मदाद्यारब्धं कार्य प्रबलकर्मणा न समाप्यते तथा तेनारब्धमपि कृपया न पूर्यत इति भावः ॥ ३४ ॥ न शमैत्यादि । परियूनं
न शर्म लल्ला लोकेषु तमेव शरणं गतः ॥ ३५॥ परिधूनं विषण्णं च स तमायान्तमब्रवीत् । मोघं कर्तुं न शक्यं तु ब्रामसं तदुच्यताम् ॥३६॥ हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत्। ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥३७॥ स रामाय नमस्कृत्वा राज्ञे दशरथाय च । विमुष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥३८॥ मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् । कस्माद्यो मां हरत्त्वत्तः क्षमतं महीपते ॥ ३९॥ स कुरुष्व महोत्साहः कृपां मयि नरर्षभ । त्वया नाथवती नाथ ह्यनाथा इव दृश्यते
॥20॥ आनुशंस्य परोधर्मस्वत्त एव मया श्रुतः ॥४१॥ परिततम् । तदुच्यतामित्यनन्तरम् हिनस्दु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीदित्यर्थमनुसन्धेयम् ॥३५-३७॥ रामानु०-तदुच्यतामिति प्रश्रानन्तरं हिनस्ति या दक्षिणमिति नननादसानन दक्षिणाक्षिप्रदानपरं प्रतिवचनं काकेन कृतमित्यवगम्यते ॥ ३० ॥ दशरथाय स्वलोकस्थतया पूर्वमेव मित्रभूताय ॥३८॥ ममुदीरितं एमुक्तम् । इरन अस्त् ॥ ३९ ॥ सः परदुःखं दृष्ट्वा न सहामहे इत्युक्तवान् । त्वं महोत्साहः एतदनुष्ठानपर्यन्तं कुर्वन् मयि अत्यन्त दुःखितायां कृपा पादुःचामहिष्णुत्वं प्रकाशयितुमर्हसि । नरोत्तम! एवं न करोषि चेत्तव नरोत्तमत्वस्य हानिरेव स्यात् । तस्मादेतद्वचनमनुष्ठान पर्यन्तं ना माजीवयित्वा तन नरोलमत्वं परिपालयति भावः। अनाथा इव अनाथेव । आर्षों गुणाभावः। आनृशंस्य परो धर्मः। नावारोपणानन्तरं परिशन परिसर । मोमिलि । उच्यतामिति प्रश्नानन्तरं हिनस्ति म स दक्षिणमिति वचनादखलक्ष्यत्वेन दक्षिणाक्षि काकेन दत्तमित्यवगम्यते ॥३-100
एवं हनुमते नवेगाममिहानमभिधाय दुःखावेशाद्रायमेव बुद्धिस्थं सम्बोध्य सोपालम्भं प्रार्थयते-मत्कृतेत्यादिसार्धचतुष्टयेन । या त्वत्तो मामहरत तं रावणं Lalकस्मात लमसे, पक्षम इत्यर्थः ॥ ३९ ॥ स त्वम् । आनृशंस्यम् अक्रौर्यम् ॥४०॥४१॥
For Private And Personal