SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir चा.रा.भू. विचिद्रक्ष्यानित्यादि निद्राबलपराजिता इत्यन्तमेकं वाक्यम् । क्वचित्पभिन्न रित्यादिषु सहयोगे तृतीया, देतो तृतीया वा । प्रभिन्नत्वादालोलितत्वाचा टी..को. संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि । पश्यन्वै विचचारेति पूर्वेणान्वयः ॥२६-२९॥ तासामिति । गात्रजं गात्रस्थम् । मन्दमनिलं क्वचिद्भक्ष्यांश्च विविधान क्वचित्पानानि भागशः । क्वचिदन्नावशेषाणि पश्यन् वै विचचार ह ॥ २६ ॥ क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः । क्वचित्संप्टक्तमाल्यानि जलानि च फलानि च ॥ २७ ॥ शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥२८॥ काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च । आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ २९ ॥ तासामुच्छ्रासवातेन वस्त्रं माल्यं च गात्रजम् । नात्यर्थ स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्॥३०॥चन्दनस्य च शीतस्य शीधोमधुरसस्य च । M विविधस्य च माल्यस्य धूपस्य विविधस्य च।बहुधा मारुतस्तत्र गन्धं विविधमुद्रहन् ॥३३॥ रसानां चन्दनानां च धूपानां चैव मूञ्छितः। प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥३२॥ श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः। काश्चित् काञ्चनवर्णाङ्गयः प्रमदा राक्षसालये ॥ ३३ ॥ प्राप्येव अत्यर्थ न स्पन्दत इत्यन्वयः ॥३०॥ चन्दनस्येत्यादि । उदहन् प्रववावित्यपकृष्यते ॥३१॥रसादीनां सुराभिर्गन्धः विमाने मूच्छितः व्याप्तः सन्। प्रववौ चचार॥३२॥रा०-चन्दनस्य अनुलेपनचन्दनस्य । धूपस्य गृहाधिवासार्थधूपस्य । नानानां चन्दनानां इति पाठः । नानाईचन्दनानाम् ।ध्यानां केशाधिवासधूपानाम् । मारुतः एतेषां विविध गन्धमुदइन् प्रववी । अत एव सुरभिः घ्राणतर्पणो गन्धः विमाने पुष्पके मूछितः व्याप्त इति संबन्धः॥३१॥३२॥ इयामा इति । वदाताः अवदाताः। भागरिमतेनालोपः। पानानि पानभाजनानि ॥२५॥ भागशः विभागेन । पानानि ददर्श इदममुकमिदममुकमिति विभज्य वदशेत्यर्थः ॥ २६ ॥ कचिदिति । करकैर्घटेरिति सहयोगे, वतीया ॥२७॥ शून्यानि बहुधा पुनः इति पाठः। शून्यानि पतिशून्यानि, अत एव परस्परं समाश्लिष्येति । निद्राबलपराजिता इत्यन्तस्य पश्यन्यै विचचारेति पापूर्वेण सम्बन्धः ॥ २८ ॥ २९ ॥ तासामिति । गाबजं गात्रस्थम् ॥३०॥ चन्दनस्येत्यादि । मारुतचन्दनादेव स्नानाना स्नानार्हचन्दनाना धूपाना विविध गन्ध मुद्वहन प्रववौ । अत एव सुरभिःघ्राणतर्पणः गन्धः विमाने मूछितः व्याप्त इति सम्बन्धः ॥ ३१ ॥३२॥ श्यामा इति । राक्षसालये अन्तरमध्यवहिकक्ष्योप ॥४ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy