________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
66
कशिपुः कीर्तिमिन्द्रहस्तगतामिवेति वैधर्म्यदृष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्यकशिपुरिन्द्रहस्तगतां भार्यौ पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । व्यलुम्पन्र राजशिविरममरा राज्यकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ " इत्यादिप्रह्लाद चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २९ ॥ क्लिष्ट कौशेयवासनां तन्वीमप्यनलंकृताम् | त्वां हुवा स्त्रेषु दारेषु रतिं नोपलभाम्यहम् ॥ ३० ॥ अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणा न्विताः । यावन्त्यो मम सर्वासामेश्वयं कुरु जानकि ॥ ३१ ॥ मम ह्यसित केशान्ते त्रैलोक्यप्रवराः स्त्रियः । तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२ ॥ यानि वैश्रवणे सुख रत्नानि च धनानि च । तानि लोकांश्च सुश्रोणि माँ च भुङ्क्ष्व यथासुखम् ॥ ३३ ॥ न रामस्तपसा देविन बलेन न विक्रमैः । न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ३४ ॥ पिव विहर रमस्व मुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥
वचनात् ॥ २८-३० ॥ अन्तःपुरेति । ऐश्वर्यम् अन्तःपुरैश्वर्यम् । स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ॥ ३१ ॥ ३२ ॥ मुदव स्वाधीनं कुरु ॥ ३३ ॥ ॥ ३४ ॥ पिब, मद्यमिति शेषः । विहर सञ्चर । विहारशब्दस्य सञ्चारेऽपि प्रयोगात् ॥ ३५ ॥
मिव इति वैधर्म्यदृष्टान्तः । पुरा किल हिरण्यकशिपोर्भार्यां हत्वा नारदमुखेन प्रार्थितः तस्मै पुनः प्रादादिति भागवते कथाऽस्ति । तथा च भार्याहरणमेव कीर्तिहरण मिति भावः ॥ २६-२९॥ विष्टको शेयेत्यस्य वास्तवार्थस्तु त्वां ममेष्टदेवतां दृष्ट्वा स्वेषु धनेषु दारेषुच रतिं नोपलभामि, इष्टदेवतायास्तव दर्शनमात्रेणानन्दपूर्णोऽहं सर्वतो निवृत्तांस्मीति भावः ॥ ३० ॥ ऐश्वर्यम् आधिपत्यम् ।। ३१-३३ ॥ न राम इत्यस्य वास्तवार्थस्तु रामः तपआदिना मया तुल्यो न भवति किन्तु निरवधिक षड्गुणैश्वर्यसम्पन्नो भगवान् श्रीरामो मत्तोप्यधिक एवेति भावः ॥ ३४ ॥ पित्र, मध्विति शेषः । मयि लल रमस्व । वस्तुतस्तु मयि भृत्ये सति लल ॥ ३५ ॥
स० [अनलंकृतामपि स्वां दृष्ट्वा स्वभार्यासु रति नोपलभाभि नोपलभे । अलंकृतां पुनर्दश्र्वा तत्र रति नोपलभे इति किं वव्यमित्यर्थः । एतेन सौन्दर्यातिशयो योत्यते ॥ २० ॥
For Private And Personal